You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
tṛtīyaṃ kośasthānam 
釋論中分別世間品第三 
分別世品第三之一 
 
 
oṃ namo buddhāya | 
 
 
 
 
idam idānīṃ vaktavyam | kāmarūpārūpyanaiyamyena cittādīnāṃ kṛto nirdeśaḥ |  tatra katame te kāmarūpārūpyadhātava ity ucyate 
今當説此義。由決定欲界色界無色界故。已分別心等諸法。  此中何法名欲界色界無色界。爲答此問故。偈曰。 
已依三界分別心等。今次應説。  三界是何。各於其中處別有幾。頌曰。 
(2) da ni ’dod pa daṅ gzugs daṅ gzugs med pa’i khams kyi ṅes pa ñid kyi sems la sogs pa bstan pa byas pa  de la | ’dod pa daṅ gzugs daṅ gzugs med pa’i khams de dag gaṅ yin pa brjod par bya ste | 
   
narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ |
kāmadhātuḥ
 
地獄鬼畜生。人道及六天。
名欲界。 
地獄傍生鬼 人及六欲天
名欲界二十 由地獄洲異
此上十七處 名色界於中
三靜慮各三 第四靜慮八
無色界無處 由生有四種
依同分及命 令心等相續 
de’i phyir |
dmyal ba yi dags dud ’gro daṅ || mi rnams daṅ ni (3) lha drug dag ||
’dod pa’i khams yin ||
źes bya ba ’di smos te | 
 
catasro gatayaḥ |  ṣaṭ ca devanikāyās tadyathā cāturmahārājakāyikās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavarttinaś cety eṣa kāmadhātuḥ saha bhājanalokena |  sa eṣa kati sthānānīty āha 
釋曰。四道及六天聚。  六天者。一四天王天。二三十三天。三唱樂天。四善知足天。五化樂天。六他化自在天。是名欲界及器世界。  此欲界復有幾處。 
論曰。地獄等四及六欲天并器世間。是名欲界。  六欲天者。一四大王衆天。二三十三天。三夜摩天。四覩史多天。五樂變化天。六他化自在天。  如是欲界處別有幾。 
’gro ba bźi daṅ |  lha’i ris drug po ’di lta ste | rgyal chen bźi po rnams daṅ | sum cu rtsa gsum pa rnams daṅ | ’thab bral ba rnams daṅ | dga’ ldan pa rnams daṅ | ’phrul dga’ ba rnams daṅ | gźan (4) ’phrul dbaṅ byed pa rnams te | de ltar na de dag snod kyi ’jig rten daṅ bcas pa ni ’dod pa’i khams yin no ||  de la gnas du źig yod ce na | 
     
sa narakadvīpabhedena viṃśatiḥ || 3.1 || 
偈曰。二十。由地獄洲異。 
地獄洲異故成二十。 
dmyal ba daṅ | gliṅ dbye ba las de ñi śu źes bya ba smos te | 
 
sthānānīti vākyaśeṣaḥ saṃbadhyate |  aṣṭau mahānarakāḥ |  saṃjīvaḥ kālasūtraḥ saṃghāto rauravo mahārauravas tapanaḥ pratāpano ’vīciś ceti |  catvāro dvīpāḥ |  jambūdvīpaḥ pūrvavideho ’varagodānīyaḥ uttarakuruś ca |  ṣaṭ cānantaroktā devanikāyāḥ tiryañcaḥ pretāś ca viṃśatiḥ sthānāni |  kāmadhātuḥ paranirmitavaśavartibhyo yāvad avīciḥ sabhājanagrahaṇena tu yāvad vāyumaṇḍalam |  etasmāc ca kāmadhātoḥ 
釋曰。云何十四成二十。  大地獄有八。  一更生。二黒繩。三衆磕。四叫喚。五大叫喚。六燒然。七大燒然。八無間。是名地獄異。  洲有四。  一剡浮洲。二東勝身。三西牛貨。四北勝生。是名洲異。  前説有六天。合數欲界成二十處。  若約衆生世。從他化自在天乃至無間地獄。若兼取器世界乃至風輪。  從此欲界。 
  八大地獄名地獄異。  一等活地獄。二黒繩地獄。三衆合地獄。四號叫地獄。五大叫地獄。六炎熱地獄。七大熱地獄。八無間地獄。  言洲異者。謂四大洲。  一南贍部洲。二東勝身洲。三西牛貨洲。四北倶盧洲。  如是十二并六欲天傍生餓鬼處成二十。  若有情界從自在天至無間獄。若器世界乃至風輪皆欲界攝。  此欲界 
gnas rnams źes bya ba’i tshig gi lhag ma daṅ sbyar ro ||  dmyal ba (5) chen po brgyad yod de |  yaṅ sos daṅ | thig nag daṅ | bsdus ’joms daṅ | ṅu ’bod daṅ | ṅu ’bod chen po daṅ | tsha ba daṅ | rab tu tsha ba daṅ | mnar med pa daṅ |  gliṅ bźi ste |  ’dzam bu’i gliṅ daṅ | śar gyi lus ’phags gliṅ daṅ | nub kyi ba laṅ spyod daṅ | byaṅ gi (6) sgra mi sñan daṅ |  bśad ma thag pa’i lha’i ris drug daṅ | yi dvags rnams daṅ | dud ’gro ste |  de ltar na gźan ’phrul dbaṅ byed pa dag nas mnar med pa’i bar gyi gnas ñi śu po de dag ni ’dod pa’i khams yin no || snod daṅ bcas par bzuṅ na ni rluṅ gi dkyil ’khor gyi (7) bar yin no ||  ’dod pa’i khams ’di’i | 
               
ūrdhvaṃ saptadaśasthāno rūpadhātuḥ 
偈曰。向上十七處。名色界。 
上處有十七。器及有情總名色界。 
goṅ ma’i gnas dag bcu bdun ni || gzugs khams yin | 
 
katham ity āha 
釋曰。云何 
 
ji lta źe na | 
 
pṛthak pṛthak
dhyānaṃ tribhūmikaṃ tatra
 
偈曰。各各定三地。 
謂三靜慮處各有三。 
der so so’i | bsam gtan sa ni gsum pa yin || źes bya ba smos te | 
 
prathamadvitīyatṛtīyadhyānāni pratyekaṃ tribhūmikāni | 
釋曰。此中初定二定三定。各各有三地。 
第一靜慮處有三者。 
bsam gtan daṅ po daṅ | gñis pa daṅ | gsum pa dag na re re źiṅ sa gsum pa (109a1) dag yin no || 
 
caturthaṃ tv aṣṭabhūmikam || 3.2 || 
偈曰。於中四定有八地。 
See the previous verse [40c28] 
bźi ba sa ni brgyad pa yin || 
 
tatra prathamadhyānaṃ brahmakāyikā brahmapurohitāḥ mahābrahmāṇaḥ |  dvitīyaṃ parīttābhā apramāṇābhā ābhāsvarāḥ |  tṛtīyaṃ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnāḥ |  caturtham anabhrakāḥ puṇyaprasavāḥ bṛhatphalā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā ity etāni saptadaśa sthānāni rūpadhātuḥ 1 saha tannivāsibhiḥ sattvaiḥ |  ṣoḍaśeti kāśmīrāḥ |  brahmapurohiteṣv eva kila sthānam utkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinirvṛttam ekanāyakaṃ na tu bhūmyantaram iti | 
釋曰。此中(13)初定三地者。一梵衆。二梵先行。三大梵。  二(198b14)定三地者。一小光。二無量光。三遍光。  三定(15)三地者。一小淨。二無量淨。三遍淨。  四定八(16)地者。一無雲。二福生。三廣果。又一無大求。(17)二無熱。三善現。四善見。五無下。如此十七(18)處名色界。及於中住衆生。  罽賓國師説。但有(19)十六。  何以故。於梵先行處有處。高廣最勝。(20)如別層起。唯有一主名大梵處。非有別地。 
第四靜慮處獨有八。第一靜慮處有三者。(16)一梵衆天。二梵輔天。三大梵天。  第二靜(17)慮處有三者。一少光天。二無量光天。三(18)極光淨天。  第三靜慮處有三者。一少淨天。(19)二無量淨天。三遍淨天。  第四靜慮處有八(20)者。一無雲天。二福生天。三廣果天。四無(21)煩天。五無熱天。六善現天。七善見天。八(22)色究竟天。  迦濕彌羅國諸大論師皆言。色(23)界處但有十六。  彼謂。即於梵輔天處有高(24)臺閣。名大梵天。一主所居非有別地。如(25)尊處座四衆圍繞。 
de la bsam gtan daṅ po ni tshaṅs ris rnams daṅ | tshaṅs pa’i mdun na ’don rnams daṅ | tshaṅs chen rnams so ||  gñis pa ni ’od chuṅ rnams daṅ | tshad med ’od rnams daṅ | ’od gsal rnams so ||  gsum pa ni (2) dge chuṅ rnams daṅ | tshad med dge rnams daṅ | dge rgyas rnams so ||  bźi pa ni sprin med rnams daṅ | bsod nams skyes rnams daṅ | ’bras bu che ba rnams daṅ | mi che ba rnams daṅ | mi gduṅ ba rnams daṅ | gya nom snaṅ ba rnams daṅ | śin tu mthoṅ ba rnams daṅ (3) ’og min rnams te | de ltar na gnas bcu bdun po ’di dag den gnas pa’i sems can rnams daṅ bcas pa ni gzugs kyi khams yin no ||  kha che ba rnams na re bcu drug yin no źes zer ro ||  tshaṅs pa’i mdun na ’don kho na dag na tshaṅs pa chen po’i gnas ches mchog tu gyur (4) pa gtso bo gcig pa can cig spags pa bźin du mṅon par grub kyi sa gźan ni med do źes grag go || 
           
ārūpyadhātur asthānaḥ 
(21)偈曰。無色界無處。 
See the previous verse [40c29] 
gzugs med khams na gnas med do || 
 
na hy arūpiṇāṃ dharmānāṃ sthānam asti |  atītānāgatāvijñaptyarūpiṇo hi dharmā adeśasthā iti niyamaḥ | sa tu 
釋曰。云何無處。無色法(22)無有處。  何以故。過去未來有教等無色法。不(23)住於處。此義決定。 
無色界中都無有處。以(26)無色法無有方所。  過去未來無表無色不(27)住方所。理決然故。 
chos gzugs can ma yin pa rnams la ni gnas med de |  ’das pa daṅ | ma ’oṅs pa daṅ | rnam par rig byed ma yin pa (5) daṅ | chos gzugs can ma yin pa rnams ni yul na mi gnas źes bya bar ṅes pa yin no || de yaṅ | 
   
upapattyā caturvidhaḥ | 
偈曰。由生有四種。 
See the previous verse [40c29] 
skye ba las ni rnam pa bźi || 
 
upapattibhedena caturvidha ārūpyadhātuḥ |  yaduta ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanam iti |  na tv eṣāṃ deśakṛtam auttarādharyaṃ bhidyate |  yatraiva hi deśe tatsamāpattilābhinaś cyavante tatraivopapadyante iti |  punaś ca tasmāc cyavamānānāṃ tatraivāntarābhavo ’bhinirvarttate | 
釋曰。(24)若無處云何有異。由生差別故。無色界成立(25)四種。  一空無邊入。二識無邊入。三無有無邊(26)入四非想非非想入。  此四不由處立爲高下(27)差別。  何以故。是處得無色定人死墮。即於此(28)中生。  復從此後死墮。於此處中陰即起。 
但異熟生差別有四。  一(28)空無邊處。二識無邊處。三無所有處。四(29)非想非非想處。如是四種名無色界。  此四(41b1)非由處有上下。但由生故勝劣有殊。  復如(2)何知彼無方處。謂於是處得彼定者。命終(3)即於是處生故。  復從彼沒生欲色時。即於(4)是處中有起故。 
gzugs med pa’i khams skye ba’i bye brag gis ni rnam pa bźi ste |  ’di lta ste | nam mkha’ mtha’ yas skye mched daṅ | rnam śes mtha’ (6) yas skye mched daṅ | ci yaṅ med pa’i skye mched daṅ | ’du śes med ’du śes med min gyi skye mched do ||  de dag la yul gyis byas pa’i bla ’og ni med do ||  tiṅ ṅe ’dzin thob pa rnams yul gaṅ du ’chi ’pho ba de ñid du skye la |  yaṅ de nas ’chi ’pho ba rnams kyi srid pa (7) bar ma yaṅ de ñid du ’grub bo || 
         
yathā rūpiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate cittasaṃtatir evam ārūpyeṣu kiṃ niśritya pravrttate | 
如有(29)色衆生依色色相續生。於無色界何所依相(198c1)續得生。 
如有色界一切有情要依色(5)身心等相續。於無色界受生有情。以何爲(6)依心等相續。 
ji ltar sems can gzugs can rnams kyi sems kyi rgyud gzugs la brten nas ’jug pa de ltar gzugs med pa dag na ci la brten nas ’jug ce na | 
 
nikāyaṃ jīvitaṃ cātra niśritā cittasantatiḥ || 3.3 || 
偈曰。聚同分及命。依此心相續。 
See the previous verse [41a01] 
der ni ris daṅ srog la yaṅ || sems kyi rgyud ni brten pa yin || 
 
nikāyasabhāgaṃ jīvitendriyaṃ ca niśrityety ābhidhārmikāḥ |  rupiṇām api tarhi sattvānāṃ kimartha na tad eva dvayaṃ niśritya pravarttate cittasantatiḥ |  durbalatvāt | tasyāḥ kena balavattvam | samāpattiviśeṣajatvāt |  sā hi samāpattir vibhūtarūpasaṃjñā |  tata eva tarhi balavattvāt pravarttiṣyate kim punar niśrayeṇa | idaṃ cāpi vaktavyam |  yathā rūpiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate nikāyasabhāgo jīvitendriyaṃ ca evam arūpiṇāṃ sattvānāṃ kiṃ niśritya pravarttate |  tad eva dvayam anyo ’nyam |  rūpiṇām api tarhi kimarthaṃ na tad eva dvayam anyonyam2 | durbalatvāt tayoḥ |  tatredānīṃ kena balavattvām |  samāpattiviśeṣajatvāt |  tad etac cittasantatau samānaṃ cittacaitteṣu vā | tasmān nāsty arūpiṇāṃ sattvānāṃ cittasantater anyonyam niśraya iti sautrāntikāḥ |  api tu yasyāś cittasantater ākṣepahetur avītatṛṣṇo rūpe tasyāḥ saha rūpeṇa saṃbhavād rūpaṃ niśritya pravṛttir yasyās tu hetur vītatṛṣṇo rūpe tasyā anapekṣya rūpaṃ pravṛttiḥ | hetos tadvimukhatvād iti | 
釋(2)曰。衆生聚同分及命根。依此二彼心相續生。(3)阿毘達磨師説如此。  若爾有色衆生。云何不(4)依此二心相續生。  此力弱故。彼力云何強。從(5)定差別生故。  何以故。此定能伏滅色想。  若(6)爾由定力最強。依定心相續起。何用立別依。(7)此義應説。  如有色衆生。依色聚同分及壽命(8)得生。無色衆生依何法此二法得相續生。  此(9)二互相依。  若爾有色衆生。此二何故不自相(10)依生。由二力弱故。  若爾於無色二法云何力(11)強。  從定差別生故。  此二如前。與心相續應(12)同。或同心及心法。是故無色衆生心相續。無(13)別依止。經部師説如此。  復次先所生能引心(14)相續。因於色未離愛欲。此心相續。必與色共(15)起。是故此相續依色得生起。是先所生能引(16)無色心相續。因於色無復愛欲故。心相續不(17)觀色生。以棄背色故。 
對法諸師説。彼心等依衆同分(7)及與命根而得相續。  若爾有色有情心等何(8)不但依此二相續。  有色界生此二劣故。無(9)色此二因何故強。彼界二從勝定生故。  由(10)彼等至能伏色想。  若爾於彼心等相續。但(11)依勝定何用別依。又今應説。  如有色界受(12)生有情同分命根依色而轉。無色此二以何(13)爲依。  此二更互相依而轉。  有色此二何不相(14)依。有色界生此二劣故。  無色此二因何故強。  (15)彼界此二種從勝定生故。  前説彼定能伏色(16)想。是則還同心相續難。或心心所唯互相依(17)故。經部師説。無色界心等相續無別有依。  (18)謂若有因未離色愛引起心等。所引心等(19)與色倶生。依色而轉。若因於色已得離愛。(20)厭背色故。所引心等非色倶生不依色轉。 
chos mṅon (109b1) pa pa rnams na re ris mthun pa daṅ | srog gi dbaṅ po la brten nas so źes zer ro ||  ’o na ci’i phyir sems can gzugs can rnams kyi sems kyi rgyun yaṅ de gñis kho na la brten nas ’jug par mi ’gyur |  stobs chuṅ ba’i phyir ro || de na ci’i phyir stobs daṅ ldan pa ñid (2) yin | sñoms par ’jug pa’i khyad par las skyes pa’i phyir te |  sñoms par ’jug pa de ni gzugs daṅ bral ba’i ’du śes can yin no ||  ’o na ni stobs daṅ ldan pa’i phyir de kho nas ’jug par ’gyur gyi rten gyis ci źig bya |  ji ltar sems can gzugs can rnams kyi (3) ris mthun pa daṅ | srog gi dbaṅ po gzugs la brten nas ’jug pa de ltar sems can gzugs can ma yin pa rnams kyi ci la brten nas ’jug pa ’di yaṅ brjod par bya’o ||  de gñis phan tshun du’o ||  ’o na ni gzugs can rnams kyi yaṅ de gñis kho na phan tshun du ci’i (4) phyir mi brten | de gñis stobs chuṅ ba’i phyir ro ||  de ni ci’i phyir stobs daṅ ldan pa ñid yin |  sñoms par ’jug pa’i khyad par las skyes pa’i phyir ro ||  mdo sde pa rnams na re de ni sems kyi rgyud dam | sems kyaṅ sems las byuṅ ba dag la yaṅ mtshuṅs te de lta bas na (5) sems can gzugs can ma yin pa rnams kyi sems kyi rten gźan ni med do źes zer ro ||  gźan yaṅ sems kyi rgyun gaṅ gi ’phen pa’i rgyu gzugs la sred pa daṅ ma bral ba de ni gzugs daṅ lhan cig ’byuṅ ba’i phyir | gzugs la brten nas ’jug go || gaṅ gi rgyu gzugs la (6) sred pa daṅ bral ba de ni gzugs la mi ltos par ’jug ste | rgyu de la rgyab kyis phyogs pa’i phyir ro || 
                       
atha kasmād ete kāmarūpārūpyadhātava ity ucyante | svalakṣaṇadhāraṇād dhātuḥ |  kāmapratisaṃyukto dhātuḥ kāmadhātuḥ rūpapratisaṃyukto dhātū rūpadhātur madhyapadalopād vajravālakavat3 maricapānakavac ca |  nātra rūpam astīty arūpaḥ |  arūpasya bhāva ārūpyam | rūpaṇīyo vā rūpyaḥ |  na rūpyo ’rūpyas tadbhāva ārūpyam |  tatpratisaṃyukto dhātur ārūpyadhātuḥ |  kāmānāṃ dhātuḥ kāmadhātuḥ kāmān yo dadhāti 4 evaṃ rūpārūpyadhātū veditavyau | ko ’yaṃ kāmo nāma |  samāsātaḥ kavaḍīkārāhāra maithunopasaṃhito rāgaḥ | 
云何説此三。爲欲界色(18)界無色界。界以持爲義能持自相故。或性爲(19)義如前。  此界與欲相應故名欲界。與色相應(20)故名色界。除相應言。譬如金剛耳璫及彌(21)梨遮飮。  於此界中色非有故。  不可顯現故。不(22)可變壞故。    是故名無色界。  復次此界是欲界(23)家。界能持欲故。  餘二界應知亦爾。何法名(24)欲。  若略説與段食相應欲。與婬相應欲。故於(25)中名欲。 
(21)何故名爲欲等三界。能持自相故名爲界。(22)或種族義如前已釋。  欲所屬界説名欲界。色(23)所屬界説名色界。略去中言故作是説。如(24)胡椒飮如金剛環。  於彼界中色非有故名(25)爲無色。  所言色者。是變礙義。或示現義。彼(26)體非色立無色名。  非彼但用色無爲體。  無(27)色所屬界説名無色界。略去中言喩如前(28)説。  又欲之界名爲欲界。此界力能任持欲(29)故。  色無色界應知亦然。此中欲言爲説何(41c1)法  略説段食婬所引貪。 
yaṅ ci’i phyir ’di dag ’dod pa daṅ gzugs daṅ gzugs med pa’i khams rnams źes bya źe na | raṅ gi mtshan ñid ’dzin pa’i phyir na khams so ||  ’dod pa daṅ ldan pa’i (7) khams ni ’dod pa’i khams so || gzugs daṅ ldan pa’i khams ni gzugs kyi khams so || bar gyi tshig mi mṅon par byas pa’i phyir te | rdo rje’i sor gdub lta bu daṅ | na le śam gyi btuṅ ba źes bya ba bźin no ||  ’di na gzugs med pas gzugs med pa’o ||  gzugs (110a1) med pa’i ṅo bo ni gzugs med pa ñid do || yaṅ na gzugs su ruṅ ba ni gzugs so ||  gzugs med pas na gzugs med pa’o || de’i ṅo bo ni gzugs med pa ñid do ||  de daṅ ldan pa’i khams ni gzugs med pa’i khams so ||  yaṅ na ’dod pa (2) rnams kyi khams ni ’dod pa’i khams te | gaṅ źig ’dod pa rnams ’dzin pa’o ||  gzugs daṅ gzugs med pa’i khams dag kyaṅ de daṅ ’dra bar rig par bya’o || ’dod pa źes bya ba ’di ci yin źe na |  mdor bsdu na kham gyi zas daṅ | ’khrig pa daṅ ldan pa’i ’dod chags yin (3) te | 
                 
“na te kāmā yāni citrāṇi loke saṃkalparāgaḥ puruṣasya kāmaḥ | tiṣṭhanti citrāṇi tathaiva loke athātra dhīrā vinayanti kāmam” || iti 
如偈言(26)世間希有不名欲 於中分別愛名欲
(27)世間希有住不異 智人於中唯除欲 
如經頌言(2)世諸妙境非眞欲 眞欲謂人分別貪
(3)妙境如本住世間 智者於中已除欲 
’jig rten sna tshogs gaṅ yaṅ ’dod pa min || skyes bu’i kun rtog ’dod chags ’dod pa yin || ’jig rten dag na sna tshogs de bźin gnas || ’on kyaṅ rten rnams ’di la ’dun pa ’dul || źes 
 
gāthābhidhānān | ajīvaka āryaśāriputraṃ pratyāha 
See the previous record & (28)尼乾子對舍利弗。説偈言 
See the previous record & (4)邪命外道便詰尊者舍利子言 
tshigs su bcad de gsuṅs pa’i phyir ro || kun tu rgyu ’tsho byed kyis (4) ’phags pa śā ri’i bu la | 
 
“na te kāmā yāni citrāṇi loke saṃkalparāgaṃ vadasīha kāmam | bhikṣur bhaviṣyaty api kāmabhogī saṃkalpayan so ’kuśalān vitarkān” | 
(29)世間希有若非欲 汝説分別愛名欲
(199a1)比丘恒應受塵欲 若起染汚塵覺觀 
(5)若世妙境非眞欲 説欲是人分別貪
(6)比丘應名受欲人 起惡分別尋思故 
’jig rten sna tshogs gaṅ de ’dod min gyi || kun rtog ’dod chags ’dir ’dod yin smra na || de ni mi dge’i rtog pa kun rtog tshe || dge sloṅ yaṅ ni ’dod spyod can du ’gyur || źes smras pa daṅ | 
 
āryaśāriputra āha 
(2)大徳舍利弗答 
(7)時舍利子反質彼言 
’phags pa śā ri’i bus | 
 
“te cet kāmā yāni citrāṇi loke saṃkalparāgo yadi te na kāmaḥ | śāstā ’pi te bhavitā kāmabhogī dṛṣṭaiva rūpāṇi manoramāṇi” || 
(3)世間希有若是欲 分別愛著若非欲
(4)汝師恒應受塵欲 若見可愛色等塵 
(8)若世妙境是眞欲 説欲非人分別貪
(9)汝師應名受欲人 恒觀可意妙色故 
gal te ’jig rten sna tshogs (5) gaṅ de ’dod || ci ste khyod kyi kun rtog ’dod chags ni || ’dod pa min na gzugs rnams mthoṅ nas ni || khyod kyi ston pa ’aṅ ’dod spyod can du ’oṅ || źes smras so || 
 
kiṃ punar ye kecana dharmāḥ kāmarūpārupyadhātuṣu samudācaranti sarve te kāmarūpārūpyapratisaṃyuktāḥ |  nety āha | kiṃ tarhi | yeṣu kāmarūpārupyarāgā anuśerate |  ke punar amī kāmarūpārūpyarāgāḥ |  ye kāmarūpārūpyadhātuṣv anuśerate |  idam idānīṃ tad aśvabandhīyam | kasyāyam aśvabandho yasyāyam aśvaḥ | kasyāyam aśvaḥ | yasyāyam aśvabandhaḥ | ity ubhayam api na jñāyate | nedam aśvabandhīyam |  kṛtanirdeśāni hi sthānāni kāmadhātau |  teṣv avītarāgasya yo rāgaḥ sa kāmarāgaḥ |  yatrānuśete so ’pi dharmaḥ kāmapratisaṃyuktaḥ |  evaṃ rūpārūpyarāgāv adhovītarāgasya yathāyogaṃ veditavyau |  asamāhitabhūmiko vā rāgaḥ kāmarāgaḥ | dhyānārūpyeṣu rāgo rūpārūpyarāgaḥ |  nirmāṇacitte kathaṃ kāmarāgaḥ |  śrutvā parihāya ca tadā svādanāt |  nirmāṇavaśena vā nirmāyaka citto ’pi rāgaḥ | gandharasanirmāṇād vā | tasya kāmāvacaratvam | rūpāvacareṇa tayor anirmāṇāt |  kiṃ punar ekam eva traidhātukam |  traidhātukānām anto nāsti | yāvad ākāśaṃ tāvanto dhātavaḥ |  atha eva ca nāsty apūrvasattvaprādurbhāvaḥ |  prati buddhotpādaṃ cāsaṃkhyeyasattvaparinirvāṇe ’pi nāsti sattvānāṃ parikṣaya ākāśavat | 
(5)若有諸法。於欲界色界無色界起行。是諸法(6)爲與欲界色界無色界相應。不。  非何者欲界(7)等。欲若於法隨眠名欲界等相應。  何法名欲(8)界等欲。  是法能隨眠於欲色無色界中。是名(9)欲界等欲。  此答同縛馬答。如問縛馬者。誰是(10)馬主馬主是誰是能縛。此二悉不可解。不同(11)縛馬答。何以故。  此三處前已於欲界等中分(12)別顯了。  於中未離欲人所有欲。是名欲界欲。  (13)若欲界欲隨眠於此法中。此法名欲界相應。  (14)如此色無色界欲。若人已離欲下界。如理應(15)知。  復次若欲有色。以非寂靜爲地。名欲界(16)欲。於有色定及無色欲。名色界無色界欲。餘(17)言如前。  於變化心中所起欲。云何名欲界欲。  (18)於中若有欲則名爲信。由噉此味若退墮定。  (19)隨變化於能變化人心上欲。亦是欲界欲。復(20)次若變化爲香味。即是欲界相應。由此二非(21)色界心所變化故。  爲唯一三界耶。  三界無邊。(22)譬如虚空。三界亦爾。  是故無先未有今有。衆(23)生生對對。  諸佛出世時。無量衆生般涅槃。無(24)衆生有盡難。譬如虚空。 
(10)若法於彼三界現行。此法即説三界繋不。  (11)不爾。云何於中隨増三界貪者是三界繋。  (12)此中何法名三界貪。  謂三界中各隨増者。  今(13)此所言同縛馬答。猶如有問縛馬者誰。答(14)言馬主。即彼復問馬主是誰。答言縛者。如(15)是二答皆不令解。今此所言不同彼答。  謂(16)於前説欲界諸處  未離貪者貪名欲貪。  此(17)所隨増名欲界繋。  於前所説色無色中隨(18)其所應當知亦爾。  或不定地貪名欲貪。此(19)所隨増名欲界繋。諸靜慮地貪名色貪。此(20)所隨増名色界繋。諸無色地貪名無色貪。(21)此所隨増名爲無色界繋。  於欲化心上如(22)何起欲貪。  從他所聞。或自退失生愛味故。  (23)或觀化者自在勢力於彼化心生貪愛故。(24)若心能化香味二法。此能化心是欲界繋。色(25)界心不能化作香味故。  如是三界唯有一(42a1)耶。  三界無邊如虚空量。  故雖無有始起有(2)情。  無量無邊佛出於世。一一化度無數有情(3)令證無餘般涅槃界而不窮盡猶若虚空。 
yaṅ ci chos gaṅ dag ’dod pa daṅ gzugs daṅ gzugs med pa dag na spyod pa de dag thams cad ’dod pa daṅ (6) gzugs daṅ gzugs med pa daṅ ldan pa dag cig yin nam źe na |  smras pa ma yin no || ’o na ci źe na | gaṅ dag la ’dod pa daṅ gzugs daṅ gzugs med pa’i ’dod chags dag rgyas par ’gyur ba’o ||  ’dod pa daṅ gzugs daṅ gzugs med pa’i ’dod chags de dag kyaṅ gaṅ yin (7) źe na |  gaṅ dag ’dod pa daṅ gzugs daṅ gzugs med pa’i khams dag tu rgyas par ’gyur ba’o ||  da ni ’di rta daṅ bres lta bu de yin te | rta’i bres ’di su’i yin źes smras na | rta ’di su’i yin pa’o źes zer ro || rta ’di su’i yin źes smras na | rta’i bres ’di su’i yin (110b1) pa’o źes zer bas gñi ga yaṅ mi śes pa lta bu yin no || ’di ni rta daṅ bres lta bu ma yin te |  ’dod pa’i khams su gnas brten pa  de dag la ’dod chags daṅ ma bral ba’i ’dod chags gaṅ yin pa de ni ’dod chags yin la  de gaṅ du rgyas par ’gyur ba’i chos de yaṅ ’dod pa daṅ ldan (2) pa yin no ||  de bźin du gzugs daṅ gzugs med pa’i ’dod chags daṅ | ’og ma’i ’dod chags daṅ bral ba’i dag kyaṅ ci rigs par rig par bya’o ||  yaṅ na mñam par gźag pa’i sa pa’i ’dod chags ni ’dod pa’i ’dod chags so || bsam gtan daṅ gzugs med pa dag la (3) ’dod chags pa ni gzugs daṅ gzugs med pa’i ’dod chags so ||  sprul pa’i sems la ji ltar ’dod pa’i ’dod chags pa yin źe na |  thos pa daṅ yoṅs su ñams nas de la chags pa’i phyir ro ||  yaṅ na sprul pa’i dbaṅ gis sprul pa byed pa’i sems la yaṅ ’dod chags (4) so || yaṅ na dri daṅ ro sprul pa’i phyir na de ’dod pa na spyod pa ñid yin te | gzugs na spyod pas ni de gñis mi sprul pa’i phyir ro ||  yaṅ ci khams gsum gcig kho na źig yin nam źe na |  khams gsum rnams la mtha’ med de || nam mkha’ ji tsam pa ’jig rten gyi (5) khams dag kyaṅ de tsam mo ||  de ñid kyi phyir sṅon med pa’i sems can ’byuṅ ba yaṅ med la |  saṅs rgyas ’byuṅ ba re res sems can graṅs med pa yoṅs su mya ṅan las ’das kyaṅ sems can rnams yoṅs su gtugs pa med de nam mkha’ bźin no || 
                                 
katham avasthānaṃ lokadhatūnāṃ |  tiryaksūtra uktaṃ tadyathā “īṣādhāre deve varṣati nāsti vīcir vā antarikā vā antarīkṣād vāridhārāṇāṃ prapatantīnām |  evaṃ pūrvasyāṃ diśi nāsti vīcir vā antarikā vā lokadhātūnāṃ saṃvarttamānānāṃ vivarttamānānāṃ ca |  yathā pūrvasyāṃ diśi evaṃ dakṣiṇāsyāṃ paścimāyām uttarasyām” iti |  na tūktam ūrdhvam adhaś ceti |  ūrdhvam apy adho ’pīty apare | nikāyāntarapāṭhād | akaniṣṭhād ūrdhvaṃ punaḥ kāmadhātuḥ |  kāmadhātoś cādhaḥ punar akaniṣṭhāḥ | yaś caikasmāt kāmadhātor vītarāgaḥ sa sarvebhyaḥ |  evaṃ rūpārūpyebhyaḥ |  yaś ca prathamadhyānasaṃniśrayām ṛddhim5 utpādayati sa yatra lokadhātau jāta utpādayati tatratyam eva brahmalokam upāgacchati nānyam |  ya ete trayo dhātava uktāḥ | 
世界云何住。  傍住。經(25)中説。譬如車軸渧天雨時。水*渧從上空落(26)無間無缺。  如此於東方世界正壞正成。無間(27)無缺亦爾。  如東方南方西方北方亦爾。  不説(28)有上下方。  於別部經言有上有下。從阿迦尼(29)吒上更有欲界。  欲界下更有阿迦尼吒。若人(199b1)離欲一欲界。是人即離欲一切欲界。  色無色(2)界亦爾。  若人依初定起通慧。隨所生處世界(3)起通慧。由此通慧得往自世界梵王處。非餘(4)處。  如前所説三界。 
(4)世界當言云何安住。  當言傍住故。契經(5)言。譬如天雨滴如車軸。無間無斷從空下(6)澍。  如是東方無間無斷無量世界或壞或成。  (7)如於東方南西北方亦復如是。  不説上下。  (8)有説亦有上下二方。餘部經中説十方故。(9)色究竟上復有欲界。  於欲界下有色究竟。(10)若有離一欲界貪時。諸欲界貪皆得滅離。  (11)離色無色應知亦爾。  依初靜慮起通慧(12)時。所發神通但能往至自所生界梵世非餘。(13)所餘通慧應知亦爾。  已説三界。五趣云何。 
’jig rten gyi (6) khams rnams ji ltar gnas śe na |  thad kar gnas te | mdo las dper na char gyi rgyun gña’ śiṅ tsam ’bab pa na bar snaṅ las chu’i rgyun ’bab pa rnams kyi mtshams sam bar med do ||  de bźin du śar phyogs su ’jig rten gyi khams ’chags pa daṅ ’jig pa rnams kyi (7) mtshams sam bar med do ||  śar phyogs su ji lta bar lho daṅ nub daṅ byaṅ gi bar du yaṅ de daṅ ’dra’o źes  gsuṅs kyi steṅ daṅ ’og ces ni ma gsuṅs so ||  gźan dag na re sde pa gźan dag las byuṅ ba’i phyir steṅ daṅ ’og dag na yaṅ yod de | ’og min gyi goṅ na yaṅ ’dod (111a1) pa’i khams yod la |  ’dod pa’i khams kyi ’og na yaṅ ’og min yod do źes zer ro || gaṅ ’dod pa’i khams gcig las ’dod chags daṅ bral ba de ni thams cad las ’dod chags daṅ bral ba yin no ||  gzugs daṅ gzugs med pa dag las kyaṅ de daṅ (2) ’dra’o ||  gaṅ źig bsam gtan daṅ po la brten pa’i rdzu ’phrul skyed par byed pa de ni des ’jig rten gyi khams gaṅ du skyes pa nas skyed par byed pa de kho na na yod pa’i tshaṅs pa’i ’jig rten gyi bar du ’gro’i gźan du ni ma yin no ||  khams gsum po dag bśad pa gaṅ yin pa || 
                   
narakādisvanāmoktā gatayaḥ pañca teṣu 
偈曰。於中地獄等。名説(5)有五道。 
(14)頌曰(15)於中地獄等 自名説五趣
(16)唯無覆無記 有情非中有 
der ni (3) dmyal sogs ’gro ba lṅa || raṅ gi miṅ gis bstan | 
 
narakās tiryañcaḥ pretā devā manuṣyā iti |  svair eva nāmabhis teṣu pañca gatayaḥ proktāḥ |  kāmadhāto catasro gatayaḥ pañcamyāś ca pradeśaḥ |  rūpārūpyadhātvor ekasyā devagateḥ pradeśaḥ |  kiṃ punar gatinirmuktāḥ santi dhātavo yata dhātuṣv ity ucyante |  santi kuśalakliṣṭabhājanāntarābhavasvabhāvā api dhātavaḥ | yās tu pañca gatayaḥ | 
釋曰。於三界中説有五道。如前所立(6)名。謂地獄畜生鬼神天人。由此自名説道有(7)五。  See the previous record  欲界中有四道及第五道一分。  色界無色(8)界中。唯天道一分。  爲有諸界出此道不。由説(9)於界中有諸道。  説有善染汚器世界。中陰爲(10)性。是界非道。五道者 
(17)論曰。於三界中説有五趣。即地獄等如(18)自名説。謂前所説地獄傍生鬼及人天是(19)名五趣。  See the previous record  唯於欲界有四趣全。  三界各有天(20)趣一分。  爲有三界非趣所攝。而於界中説(21)有五趣。  有謂善染外器中有雖是界性而(22)非趣攝。 
de dag tu dmyal ba daṅ | dud ’gro daṅ | yi dags daṅ | lha daṅ mi źes bya ba  ’gro ba lṅa po raṅ gi miṅ dag kho nas bstan te |  ’dod pa’i khams na ni ’gro ba bźi daṅ lṅa pa’i phyogs so ||  gzugs daṅ gzugs med pa’i (4) khams dag na ni lha’i ’gro ba gcig kho na’i phyogs so ||  gaṅ gis na | de dag khams dag tu źes bya ba ci ’gro ba las ma gtogs pa’i khams dag cig yod dam źe na |  yod de khams rnams ni dge ba daṅ | ñon moṅs pa can daṅ | snod daṅ srid pa bar ma pa’i raṅ bźin dag (5) kyaṅ yin gyi ’gro ba lṅa po gaṅ dag yin pa | 
           
tāḥ |
akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ
|| 3.4 || 
偈曰是無覆無記。衆生(11)非中陰。 
See the full verse quoted previously 
de dag ñon moṅs can min luṅ bstan min || sems can źes bya bar srid min || 
 
anivṛtāvyākṛtā eva gatayaḥ | anyathā hi gatisaṃbhedaḥ syāt |  sattvākhyā eva ca na cāntarābhavasvabhāvāḥ |  prajñaptiṣūktam “catasṛbhir yonibhiḥ pañca gatayaḥ saṃgṛhītā na tu pañcabhir gatibhiś catasro yonayaḥ | kim asaṃbṛhītam | antarābhava” iti |  dharmaskandhe ’pi coktam “cakṣurdhātuḥ katamaḥ | catvāri mahābhūtāny upādāya yo rūpaprasādaś cakṣuś cakṣurindriyaṃ cakṣurāyatanaṃ cakṣurdhātur nārakas tairyagyonikaḥ paitṛviṣayiko devyo mānuṣyako bhāvanāmayo ’ntarābhavikaś ceti” |  sūtre ’pi ca bahiṣkṛto ’ntarābhavo gatibhyaḥ | kasmin sūtre |  “sapta bhavā narakabhavas tiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo ’ntarābhava” iti |  atra hi pañca gatayaḥ sahetukāḥ sahāgamanāś coktāḥ |  atha eva cānivṛtāvyākṛtāḥ sidhyanti |  taddhetoḥ karmabhavasya tābhyo bahiṣkaraṇāt |  kāśmīrāś ca sūtraṃ paṭhanti | sthaviraśāriputreṇoktaṃ “nārakāṇām āyuṣmann āsravāṇāṃ saṃmukhībhāvān narakavedanīyāni karmāṇi karoty upacinoti |  teṣām āyuṣman kāyavāṅmanovaṅkānāṃ kāyavāṅmanodoṣakaṣāyāṇāṃ narakeṣu rūpaṃ saṃjñā vedanā saṃskāro vijñānaṃ vipāko vipacyate |  nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchati |  tatrāyuṣman nārako nopalabhyate ’nyatra tebhyo dharmebhya” iti |  ato ’py anivṛtāvyākṛtā eva gatayaḥ |  prakaraṇāgranthas tarhi parihāryo “gatiṣu sarve ’nuśayā anuśerata” iti |  pratisaṃdhicittāni hi gatīnāṃ pañcaprakārāṇi santy ataḥ sapraveśagatigrahaṇād adoṣa eva |  grāmagrahaṇe grāmopacāragrahaṇavat |  kuśalakliṣṭā apīty apare |  yat tūktam “karmabhavasya tābhyo bahiṣkaraṇād iti |  nāvaśyaṃ pṛthagvacanād bahiṣkṛto bhavati |  tadyathā pañcasu kaṣāyeṣu kleśadṛṣṭikaṣāyau pṛthag uktau |  na ca dṛṣṭayo na kleśāḥ |  evaṃ karmabhavo ’pi gatiś ca syāt |  pṛthak cāsya vacanaṃ syāt gatihetujñāpanārtham |  antarābhave ’py eṣa prasaṅgaḥ | nāyogāt | gacchanti tām iti gatiḥ |  na cāntarābhavo gantavyaś cyutideśa evotpādanāt |  ārūpyā api gatir na bhaviṣyanti |  cyutideśa evotpādāt |  evaṃ tarhy antarābhavatvād evāntarābhavo na gatir gatyantarālatvāt |  yadi hi gatiḥ syād antarābhava ity eva na syāt |  yat tarhi sthaviraśāriputreṇoktaṃ “nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchatīti” |  nirvṛtte vipāka ity uktaḥ na tu vipāka eveti |  yat tarhy uktaṃ “tatrāyuṣman nārako nopalabhyate ’nyatra tebhyo dharmebhya” iti |  gatigāminaḥ pudgaladravyasya pratiṣedhaṃ karoti nānyatra skandhebhya upalabhyate nāraka iti na tu skandhāntarapratiṣedham |  anivṛttāvyākṛtā6 eva tu gatayo varṇyante vaibhāṣikaiḥ |  tāś ca vipākasvabhāvā evety eke |  aupacayikasvabhāvā apīty apare | 
釋曰。道以無覆無記爲性。若不爾。(12)道應相雜  但衆生名是道。亦非中陰爲性。  假(13)名論中説。四生攝五道盡。非五道攝四生盡。(14)何者非攝。即是中陰。  法陰阿毘達磨説。何者(15)眼界。依四大及四大所造清淨色。是眼根眼(16)入眼界。謂地獄畜生鬼神天人。修得及中陰。  (17)於經中説。於道却中陰。此經何  名七有經。(18)云有七有。謂地獄有畜生有。鬼神有。天有。(19)人有。業有。中陰有。  此經中説五道共因共行。  (20)是故道定唯無覆無記。  由却彼因業。有出彼(21)外故。  罽賓國師説。經大徳舍利弗説。淨命是(22)地獄。或流現前故。即起即長地獄受報業。  淨(23)命身口意諂曲憎忿麁澁業。於地獄色受想(24)行識果報熟。  果報已起得名地獄衆生。  淨命(25)此中除色等法。地獄衆生皆不可得。  是故五(26)道定是無覆無記。  若爾應救分別道理論。彼(27)論云。於五道一切隨眠惑縁起。  託五道心有(28)五種。由共前分執道故。是故不相違。  譬如説(29)郊外爲國土。  餘部説。諸道不。但無記有善(199c1)有。染汚是汝所。  説由於道。却業有出外故  不(2)由別。立業有於道成外  譬如於。五濁惑濁見(3)濁。亦有別説。  諸見非非惑。  如此業有亦入(4)道攝。  亦有別説。爲顯道因故。  於中陰亦應如(5)此論。是義不然。非道理故。衆生往於彼。是(6)故彼名道。  中陰非所往。即於死墮處起故。  若(7)爾無色界不應成道。  即於死墮處起故。  若爾(8)由中間有故。故立中陰。非道在二道中間故。  (9)若此成道。不應説爲中有。  復次大徳舍利弗(10)説。果報已起得名地獄衆生。  有説。果報已起。(11)不説即是果報  復説淨命。此中除色等法地(12)獄衆生皆不可得。  此言但撥能行五道人故(13)説除色等陰地獄人不可得。不撥餘陰。  毘婆(14)沙師説。五道定是無覆無記。  果報爲性。  有餘(15)師説。増長爲自性。 
五趣體唯無覆無記。若異此者趣(23)應相雜。  於一趣中具有五趣業煩惱故。五(24)趣唯是有情數攝。體非中有。  施設足論作(25)如是説。四生攝五趣非五攝四生。不攝者(26)何。所謂中有。  法蘊足論亦作是言。眼界云(27)何。謂四大種所造淨色是眼眼根眼處眼界(28)地獄傍生鬼人天趣修成中有。  契經亦簡中(29)有異趣。是何契經。  謂七有經。彼説七有。謂(42b1)地獄有傍生有餓鬼有天有人有業有中有。  (2)彼經中説五趣及因并趣方便。  故趣唯是無(3)覆無記其理極成。  簡業有因異諸趣故。  迦(4)濕彌羅國誦如是契經。尊者舍利子作是(5)言。具壽。若有地獄諸漏現前故造作増長(6)順地獄受業。  彼身語意曲穢濁故於㮏落迦(7)中受五蘊異熟。  異熟起已名那落迦。  除五(8)蘊法彼那落迦都不可得。  故趣唯是無覆無(9)記若如是者。  品類足論當云何通。彼説五(10)趣一切隨眠所隨増故。  彼説五趣續生心中(11)容有五部一切煩惱趣及入心總説爲趣。(12)無相違失。  譬如村落及村落邊總名村落。  (13)有説。趣體亦通善染。  然七有經簡業有者。  (14)非別説故定非彼攝。  如五濁中煩惱與見(15)別説爲濁。非別説故  彼見定非煩惱所攝。  (16)如是業有雖亦是趣。  爲顯趣因是故別説。  (17)若爾中有亦應是趣。不爾。趣義不相應故。(18)趣謂所往  不可説言中有是所往。即死處(19)生故。  若爾無色亦應非趣。  即於死處而受(20)生故。  既爾中有名中有故不應名趣。二趣(21)中故名爲中有。  此若趣攝非中間故。是則(22)不應説名中有。  然彼尊者舍利子言異熟(23)起已名地獄者。  説異熟起方名地獄。非説(24)地獄唯是異熟。  然復説言除五蘊法彼那(25)落迦不可得者。  爲遮實有能往諸趣補(26)特伽羅故作是説。非遮餘蘊故作是言。  (27)毘婆沙師説。趣唯是無覆無記。  有説。一向是(28)異熟生。  有餘師言。亦通長養。 
’gro ba rnams ni ma bsgribs la luṅ du ma bstan pa kho na’o || de lta ma yin na ’gro ba lṅa ’chol bar ’gyur ro ||  sems can źes bya ba kho na yin (6) yaṅ srid pa bar ma’i raṅ bźin dag ni ma yin no ||  btags pa las kyaṅ | skye gnas bźis ni ’gro ba lṅa bsdus kyi ’gro ba lṅas ni skye gnas bźi ma bsdus te | gaṅ źig ma bsdus śe na | srid pa bar ma’o źes gsuṅs so ||  chos kyi phuṅ po las kyaṅ mig gi khams (7) gaṅ źe na | ’byuṅ ba chen po bźi dag rgyur byas pa’i gzugs daṅ ba gaṅ yin pa dmyal ba ’am dud ’gro’i skye gnas pa daṅ yi dvags pa’i yul pa’am | lha ’am mi ’am | bsgoms pa las byuṅ ba’am | srid pa bar ma pa’i mig daṅ | mig gi dbaṅ po daṅ | mig gi skye mched (111b1) daṅ | mig gi khams so źes gsuṅs so ||  mdo las kyaṅ srid pa bar ma ’gro ba rnams las logs śig tu mdzad do || mdo gaṅ las śe na  srid pa ni bdun te | dmyal ba’i srid pa daṅ | dud ’gro’i srid pa daṅ | yi dvags kyi srid pa daṅ | lha’i srid pa daṅ | mi’i srid pa (2) daṅ | las kyi srid pa daṅ | srid pa bar ma’o źes gsuṅs pa las te |  ’dir ni ’gro ba lṅa po rgyu daṅ bcas pa daṅ ’gro ba daṅ bcas par bśad do ||  de ñid kyi phyir ma bsgribs la luṅ du ma bstan par ’grub ste |  de’i rgyu las de dag las logs śig tu mdzad pa’i phyir ro ||  (3) kha che ba rnams kyaṅ gnas brtan śā ri’i bus tshe daṅ ldan pa dmyal ba pa’i zag pa rnams mṅon du gyur pa las dmyal ba myoṅ bar ’gyur pa’i las rnams byed ciṅ sogs par ’gyur ro ||  tshe daṅ ldan pa lus daṅ ṅag daṅ yid kyi dkyil ’khor daṅ | lus daṅ ṅag daṅ yid skyon daṅ | (4) sñigs ma de dag gi rnam par smin pa gzugs daṅ | tshor ba daṅ | ’du śes daṅ | ’du byed daṅ | rnam par śes pa ni dmyal ba dag tu rnam par smin par ’gyur te |  rnam par smin par grub nas dmyal ba źes bya ba’i graṅs su ’gro’o ||  tshe daṅ ldan pa de la chos de dag ma (5) gtogs pa dmyal ba mi dmigs so źes gsuṅs so źes mdo ’don te |  de’i phyir yaṅ ’gro ba dag ni ma bsgribs la luṅ du ma bstan pa kho na yin no ||  ’o na ni rab tu byed pa’i gźuṅ ’gro ba dag la phra rgyas thams cad rgyas par ’gyur ro źes ’byuṅ ba’i lan gdab par bya dgos (6) so źe na |  ’gro ba rnams su ñid mtshams sbyor ba’i sems rnam pa lṅa yod de | de’i phyir ’jug pa daṅ bcas pa’i ’gro ba smos pas de ni ñes pa med de |  groṅ smos na groṅ gi ñe ’khor yaṅ smos pa bźin no ||  gźan dag na re dge ba daṅ ñon moṅs pa can dag kyaṅ yod do ||  las (7) de dag las logs śig tu mdzad pa’i phyir ro źes gaṅ  bśad pa ni tha dad du gsuṅs pa’i phyir logs śig tu mdzad pa yin par ṅes pa med de |  dper na sñigs ma lṅa po dag tu ñon moṅs pa daṅ lta ba’i sñigs ma dag tha dad du gsuṅs kyaṅ  lta ba rnams ñon moṅs pa dag ma yin pa yaṅ  (112a1) ma yin pa de bźin du las kyi srid pa yaṅ yin ’gro ba yaṅ  yin ’gro ba’i rgyu śes par bya ba’i phyir ’di tha dad du bstan pa yaṅ yin no źes zer ro ||  ’di ni srid pa bar ma yaṅ thal bar ’gyur ro źe na | mi ruṅ ba’i phyir ma yin te | der ’gro bas na ’gro ba yin na srid pa (2) bar ma ni ’gro bar bya ba ma yin te |  ’chi ’pho ba’i yul ñid du skye ba’i phyir ro ||  gzugs med pa rnams kyaṅ ’gro ba ma yin par ’gyur te  ’chi ’pho ba’i yul ñid du skye ba’i phyir ro ||  de lta na ’o na ni srid pa bar ma yin pa kho na’i phyir srid pa bar ma ’gro ba ma yin te | ’gro ba’i bar (3) ma do yin pa’i phyir ro ||  gal te ’gro ba yin par gyur na ni srid pa bar ma źes bya ba ñid du yaṅ mi ’gyur ro ||  ’o na gnas brtan śā ri’i bus rnam par smin pa grub nas dmyal ba źes bya ba’i graṅs su ’gro’o źes gaṅ bśad pa ji ltar draṅ |  rnam par smin pa grub nas źes (4) bśad kyi rnam par smin pa kho na’o źes ni ma bśad pa ji ltar |  ’o na tshe daṅ ldan pa de la chos de dag ma gtogs pa dmyal ba mi dmigs so źes gaṅ bśad pa ji ltar draṅ |  phuṅ po dag las gźan pa dmyal ba mi dmigs so źes ’gro bar ’gro ba’i gaṅ zag gi rdzas ’gog (5) par byed pa yin gyi phuṅ po gźan ’gog pa ni ma yin no ||  bye brag tu smra ba rnams na re ’gro ba rnams ni ma bsgribs la luṅ du ma bstan pa dag kho na yin no źes zer ro ||  de dag kyaṅ kha cig na re rnam par smin pa’i raṅ bźin dag kho na yin no źes zer ro ||  gźan dag na re rgyas (6) pa las byuṅ ba’i raṅ bźin dag kyaṅ yin no źes zer ro || 
                                                                         
atraiva pañcagatike dhātutraye yathākramaṃ veditavyāḥ 
於五道三界中。此義次第(16)應知。 
即於三界及(29)五趣中。如其次第識住有七。其七者何 
’gro ba lṅa pa’i khams gsum pa ’di ñid du | 
 
nānātvakāyasaṃjñāś ca nānākāyaikasaṃjñinaḥ |
viparyayāc caikakāyasaṃjñāś cārūpiṇas trayaḥ
|| 3.5 ||
vijñānasthitayaḥ sapta 
偈曰。身異及想異。身異同一想。翻此(17)身想一。復有三無色。故識住有七。 
頌(42c1)曰(2)身異及想異 身異同一想
(3)翻此身想一 并無色下三
(4)故識住有七 餘非有損壞 
lus daṅ ’du śes tha dad daṅ | lus tha dad ciṅ ’du śes gcig | bzlog daṅ lus daṅ ’du śes gcig | gzugs can ma yin gsum po dag | rnam śes (7) gnas pa bdun rim bźin du rig par bya’o || 
 
sūtre uktaḥ “rūpiṇaḥ santi sattvā nānātvakāyā nānātvasaṃjñinas tadyathā manuṣyās tad ekatyāś ca devāḥ |  iyaṃ prathamā vijñānasthitiḥ | katame punas te tad ekatyā devāḥ |  kāmāvacarāḥ prathamadhyānabhūmikāś ca prathamābhinirvṛttavarjyāḥ” |  nānātvena kāya eṣām iti nānātvakāyāḥ | anekavarṇaliṅgasaṃsthānatvāt |  nānātvena saṃjñā nānātvasaṃjñā | saiṣām astīti nānātvasaṃjñinaḥ | sukhaduḥkhāduḥkhāsukhasaṃjñitvāt |  rūpiṇaḥ santi nānātvakāyā ekatvasaṃjñinas tadyathā devā brahmakāyikā ye tatprathamābhinirvṛttāḥ |  iyaṃ dvitīyā vijñānasthitiḥ |  te hi prathamābhinirvṛttāḥ sarva ekaikasaṃjñino bhavanti anena vayaṃ brahmaṇā sṛṣṭā iti |  brahmaṇo ’py evaṃ bhavati mayaite sṛṣṭā ity abhinnakārasaṃjñānād ekatvasaṃjñinaḥ |  anyathaiva tu mahābrahmaṇa ārohapariṇāha ākṛtivigraho vāgbhāṣā cīvaradhāraṇaṃ ca anyathā tatparṣada iti nānātvakāyāḥ |  yad idam uktaṃ sūtre “teṣām evaṃ bhavati ‘imaṃ vayaṃ sattvam adrākṣma dīrghāyuṣaṃ dīrgham adhvānaṃ tiṣṭhantaṃ’ yāvad ‘aho vatānye ’pi sattvā ihopapadyeran mama sabhāgatāyām’” iti | asya ca sattvasyaivañcetasaḥ praṇidhir vayaṃ cehopapannā iti |  kathaṃ tam adrākṣuḥ |  ābhāsvarasthā ity eke |  tato hi te pracyutāḥ katham idānīm alabdhāyāṃ dvitīyadhyānasamāpattau tadbhūmikaṃ pūrvanivāsam āsmārṣuḥ labdhāyāṃ vā kathaṃ mahābrahmālambanāṃ śīlavrataparāmarśadṛṣṭiṃ niviṣṭāḥ |  antarābhavasthā adrākṣur ity apare |  tatrāpi na dīrgham adhvānam avasthātuṃ saṃbhavaḥ pratibandhābhāvād iti |  kathaṃ teṣām evaṃ bhavati sma “imaṃ vayaṃ sattvam adrākṣma dīrghāyuṣaṃ dīrgham adhvānaṃ tiṣṭhantam” iti |  tasmāt tatrasthā eva te tasya pūrvavṛttāntaṃ samanusmaranta eva dīrgham adhvānaṃ tiṣṭhantaṃ dṛṣṭavanto dṛṣṭvā ca paścād adrākṣmety eṣāṃ babhūva |  rupiṇaḥ santi sattvā ekatvakāyā nānātvasaṃjñinas tadyathā devā ābhāsvarāḥ |  iyaṃ tṛtīyā vijñānasthitiḥ |  atra punaḥ paryantagrahaṇāt sakaladvitīyadhyānagrahaṇaṃ veditavyam |  anyathā hi parīttābhā apramāṇābhāś ca kasyāṃ vijñānasthitau vyavasthāpyeran |  tatrābhinnavarṇaliṅgasaṃsthānatvād ekatvakāyāḥ |  sukhasaṃjñitvād aduḥkhāsukhasaṃjñitvāc ca nānātvasaṃjñinaḥ |  te kila maulyāṃ bhūmau saumanasyendriyaparikhinnāḥ sāmantakād upekṣendriyaṃ saṃmukhībhavanti |  sāmantake copekṣendriyaparikhinnāḥ punar maulyā bhumeḥ saumanasyendriyaṃ saṃmukhīkurvanti |  yathā kāmaratiparikhinnā īśvarā dharmaratiṃ pratyanubhavanti dharmaratiparikhinnāḥ kāmaratim iti |  nanu ca śubhakṛtsneṣv apy eṣa prasaṅgaḥ |  na teṣāṃ tena sukhenāsti parikhedaḥ |  kiṃ kāraṇam |  śāntaṃ hi tatsukham aśāntaṃ ca saumanasyaṃ cetasa utplāvakatvād iti  sautrāntikā vyācakṣate | sūtra uktaṃ “yathā te nānātvasaṃjñinaḥ |  tatra ye sattvā ābhāsvare devanikāye ’ciropapannā bhavanti naiva saṃvarttanīkuśalā na vivarttanīkuśalā asya lokasya te tām arciṣaṃ dṛṣṭvā bhītāḥ santa udvijante saṃvegam āpadyante |  sahaivaiṣā ’rciḥ śūnyaṃ brāhmaṃ vimānaṃ dagdhvā ’rvāg āgamiṣyatīti |  tatra ye sattvā ābhāsvare devanikāye ciropapannāḥ saṃvarttanīkuśalā vivarttanīkuśalāś cāsya lokasya te tān sattvān bhītān āśvāsayanti |  mā bhaiṣṭa māṛṣāḥ mā bhaiṣṭa mārṣāḥ |  pūrvam apy eṣā ’rciḥ śūnyaṃ brāhmaṃ vimānaṃ dagdhvā ’traivāntarhiteti” |  ato ’rciṣa āgamavyapagamasaṃjñitvāt bhītā bhītasaṃjñitvāc ca te nānātvasaṃjñino na sukhāduḥkhāsukhasaṃjñitvād iti |  rūpiṇaḥ santi sattvā ekatvakāyā ekatvasaṃjñinas tadyathā devāḥ śubhakṛtsnāḥ |  iyaṃ caturthī vijñānasthitiḥ |  tatrābhinnavarṇasaṃsthānaliṅgatvād ekatvakāyāḥ |  ekatvasaṃjñinaḥ sukhasaṃjñitvāt |  tatra prathame dhyāne kliṣṭayā saṃjñayā ekatvasaṃjñinaḥ |  dvitīye kuśalayā saṃjñayā nānātvasaṃjñinas tṛtīye vipākajayā saṃjñayā ekatvasaṃjñinaḥ |  ārupyās trayo yathāsūtram ity etāḥ sapta vijñānasthitayaḥ |  kā ’tra vijñānasthitiḥ |  tatpratisaṃyuktāḥ pañca skandhāś catvāraś ca yathāyogam |  śeṣaṃ kasmān na vijñānasthitiḥ | 
釋曰。經(18)中説。有有色衆生身異想異。如人道及諸餘(19)天。  是第一識住。何者餘天。  欲界天。初定天。(20)除劫初生天。  云何彼身異。色相形不同故。  云(21)何彼想異。樂想苦想非樂非苦想不同故。  有(22)色衆生身異想一。如梵衆天劫初受生。  是第(23)二識住。  何以故。是劫初生。一切梵衆同起(24)一想。謂我等是大梵所生。  大梵亦作此想。謂(25)彼是我所生。由同思想大梵爲一因故。故言(26)想一。  大梵王身量高大。異於彼衆相貌威徳(27)言語光明衣著等亦異彼衆。故言身異。  於經(28)中説。是諸梵衆有如此思想。我等見此衆生(29)長壽於久時住。乃至起如此心。願餘衆生(200a1)於我同類中生。是衆生起如此心願。我等即(2)於此處受生。  是彼云何見此衆生。  餘師説。彼(3)住遍光天處。見此衆生。  何以故。是梵衆從彼(4)處墮故。梵衆已不得第二定三摩跋提。云何(5)能憶第二定地宿住事。若得云何縁大梵爲(6)境。起戒執取。  有餘師説。諸梵衆在中陰得(7)見。  是義不然。於中陰無道理爲得久住。無障(8)礙故。  云何彼起如此心。我等見此衆生長(9)壽久住此中。  是故諸梵衆在此處憶昔時事。(10)昔時已見此衆生長壽久住。後時更見。是故(11)起如此心。  有有色衆生身一想異。如遍光天。  (12)是第三識住。  此中復由執上邊處。應知具足(13)取二定。  若不爾。小光無量光。何處識住可(14)得安立。  於彼天色相形不異故身一。  有樂想(15)不樂不苦想故想異。  彼説是諸梵。於根本定(16)地厭極喜根。從方便地。引捨根令現前。  於方(17)便地厭極捨根。從根本地更引喜根令現前。  (18)譬如大富人厭極欲樂別受法樂。厭極法樂(19)更受欲樂。  若爾於遍淨天爲不同此義耶。  遍(20)淨天由彼樂不生厭極。  何以故。  是樂最寂(21)靜。喜樂非寂靜。爲沒重心故。  經部師説。有(22)經顯彼想不一。  經言。有諸衆生於遍光天上(23)新得受生。未明了世間壞聚。未明了世間成(24)散。見下地火光焔。怖畏起厭離心。  謂火光(25)焔勿燒空梵王處。已從下至於我處。  有諸衆(26)生。於遍光天上先舊受生。已明了世間壞聚。(27)已明了世間成散。見彼衆生起驚怖心。慰喩(28)之言。  勿畏淨仙。勿畏淨仙。  昔時此光燒空(29)梵處竟。自然滅靜。  是故於火光有來不來想(200b1)故。怖不怖想故。故説想異。不由樂不樂不苦(2)想。  有有色衆生身一想一。如遍淨天。  是第(3)四識住。    想一者。同一樂想。  此中於初定由(4)染汚想彼一想。  於第二定由善想彼不一想。(5)於第三定由果報生想彼一想。  無色界三識(6)住。如經所顯。是七名識住。  此中何名識住。  (7)於七處相應五陰及四陰。如理應知。  是識住(8)所餘何故非識住。 
(5)論曰。契經中説。有色有情身異想異如人一(6)分天。  是第一識住。一分天者。  謂欲界天及初(7)靜慮除劫初起。  言身異者。謂彼色身種種(8)顯形状貌異故。彼由身異。或有異身故彼(9)有情説名身異。  言想異者。謂彼苦樂不苦(10)不樂想差別故。彼由想異。或有異想故彼(11)有情説名想異。  有色有情身異想一如梵衆(12)天謂劫初起。  是第二識住。  所以者何。以劫(13)初起彼諸梵衆起如是想。我等皆是大梵所(14)生。  大梵爾時亦起此想。是諸梵衆皆我所(15)生。同想一因故名想一。  大梵王身其量高(16)廣。容貌威徳言語光明衣冠等事。一一皆與(17)梵衆不同故名身異。  經説。梵衆作是念言。(18)我等曾見如是有情長壽久住。乃至起願。云(19)何當令諸餘有情生我同分。於彼正起此(20)心願時我等便生彼同分内。  梵衆何處曾(21)見梵王。  有餘師言。住極光淨  從彼天沒來(22)生此故。云何今時不得第二靜慮而能憶(23)念彼地宿住事耶。若彼已得第二靜慮。云何(24)縁大梵猶起戒禁取。  有餘師説。住中有中。  (25)彼住中有中無長時住義。以於受生無障(26)礙故。  如何梵衆可作念言。我等曾見如是(27)有情長壽久住。  是故梵衆即住自天憶念此(28)生前所更事。謂先見彼長壽久住後重見時(29)起如是念。  有色有情身一想異如極光淨天。  (43a1)是第三識住。  此中擧後兼以攝初。應知具(2)攝第二靜慮。  若不爾者。彼少光天無量光天(3)何識住攝。  彼天顯形状貌不異故名身一。  樂(4)非苦樂二想交參故名想異。  傳説。彼天厭根(5)本地喜根已起近分地捨根現前。  厭近分(6)地捨根已起根本地喜根現前。  如富貴人(7)厭欲樂已便受法樂。厭法樂已復受欲樂。  (8)豈不遍淨想亦應然。  非遍淨天曾有厭樂。    (9)以樂寂靜曾無厭時。喜則不然擾動心(10)故。  有餘契經釋彼天中有想異(11)義。經部師説。  謂極光淨有天新生。未善了知世間成(12)壞。彼見下地火焔洞然。見巳便生驚怖厭(13)離。  勿彼火焔燒盡梵宮令彼皆空上侵我(14)處。  彼極光淨有舊生天。已善了知世間成(15)壞。便慰喩彼驚怖天言。  淨仙淨仙。勿怖(16)勿怖。  昔彼火焔燒盡梵宮令其皆空即(17)於彼滅。  彼於火焔有來不來想及怖不怖(18)想故名想異。非由有樂非苦樂想有交(19)參故得想異名。  有色有情身一想一如遍淨(20)天。  是第四識住。    唯有樂想故名想一。  初靜(21)慮中由染汚想故言想一。  第二靜慮由二(22)善想故言想異。第三靜慮由異熟想故言(23)想一。  下三無色名別。如經即三識住是名爲(24)七。  此中何法名爲識住。  謂彼所繋五蘊四(25)蘊如其所應是名識住。  所餘何故非識住(26)耶。 
mdo las sems can gzugs can lus tha dad ciṅ ’du śes tha dad pa dag kyaṅ yod de | ’di la ste mi rnams daṅ lha kha cig go ||  ’di ni rnam par śes pa gnas daṅ po’o źes gsuṅs te | lha kha cig gaṅ źe na |  ’dod pa na spyod pa (112b1) rnams daṅ | bsam gtan daṅ po pa daṅ por byuṅ ba ma gtogs pa rnams so ||  de dag gi lus tha dad pa’i phyir ram | de dag gi lus tha dad pa yin pas na lus tha dad pa dag ste | kha dog daṅ rtags daṅ dbyibs du ma’i phyir ro ||  ’du śes du ma’i phyir ro || ’du śes du ma’i phyir ’du śes tha dad pa’o || de ’di (2) dag la yod pas ’du śes tha dad pa rnams te | bde ba daṅ | sdug bsṅal ba daṅ | sdug bsṅal yaṅ ma yin bde ba yaṅ ma yin pa’i phyir ro ||  sems can gzugs can lus tha dad ciṅ ’du śes gcig pa dag kyaṅ yod de | ’di lta ste tshaṅs ris kyi lha gaṅ dag daṅ por byuṅ ba de dag (3) go ||  ’di ni rnam par śes pa gnas pa gñis pa’o źes gsuṅs te |  daṅ por byuṅ ba de dag thams cad ni ’di sñam du bdag cag ni tshaṅs pa ’dis phyuṅ ṅo sñam du ’du śes par ’gyur la |  tshaṅs pa yaṅ ’di sñam du ’di dag ni bdag gis phyuṅ ṅo sñam du sems pas ’du śes kyi rgyu ba tha (4) mi dad pa’i phyir ’du śes gcig pa dag yin no ||  tshaṅs pa chen po’i chu źeṅ daṅ dbyibs kyi lus daṅ | tshig tu brjod pa daṅ | gos gyon pa yaṅ gźan yin la | de’i ’khor gyi yaṅ gźan yin pas na lus tha dad pa dag yin no ||  mdo las de dag ’di sñam du bdag cag (5) gis sems can ’di tshe riṅ źiṅ dus riṅ por gnas par mthoṅ la źes bya ba nas sems can ’di yaṅ sems la ’di sñam du kye ma sems can gźan dag kyaṅ ’dir bdag daṅ skal ba mñam par skye bar gyur cig sñam du smos la | bdag cag kyaṅ ’dir skyes pas źes bya bar śes so (6) źes gaṅ gsuṅs pa |  de dag gis de ji ltar mthoṅ źe na |  kha cig na re ’od gsal la gnas pa rnams kyis te |  de dag ni de nas śi ’phos pa yin no źes zer ro || de ni bsam gtan gñis pa’i sñoms par ’jug pa ma thob na ni ji ltar na de’i sa pa’i sṅon gyi gnas rjes su dran (7) ’on te thob na ni ji ltar na tshaṅs pa chen po la dmigs pa’i tshul khrims daṅ brtul źugs mchog tu ’dzin pa’i lta ba la źen pa dag yin |  gźan dag na re srid pa bar ma la gnas pa dag gis mthoṅ ṅo źes zer ro ||  de na yaṅ bgegs byed pa med pa’i phyir dus riṅ por gnas (113a1) pa mi srid na  ji ltar na de dag ’di sñam du bdag cag gis sems can ’di tshe riṅ źiṅ dus riṅ por gnas pa mthoṅ ṅo sñam du śes par ’gyur |  de lta bas na de na gnas pa de dag kho nas de’i sṅon gyi tshul rjes su dran źiṅ de ltar dus riṅ por gnas pa mthoṅ ṅo || mthoṅ (2) nas kyaṅ phyis de dag mthoṅ ṅo sñam du śes pa yin no ||  sems can gzugs can lus gcig ciṅ ’du śes tha dad pa dag kyaṅ yod de | ’di lta ste ’od gsal gyi lha rnams so ||  ’di ni rnam par śes pa gnas pa gsum pa’o źes gsuṅs te |  ’dir ni mtha’ smos pas bsam (3) gtan gñis pa mtha’ dag smos par rig par bya’o ||  de lta ma yin na ’od chuṅ rnams daṅ | tshad med ’od rnams rnam par śes pa gnas pa gaṅ du rnam par gźag par ’gyur la |  de la kha dog daṅ | rtags daṅ | dbyibs tha mi dad pa’i phyir lus gcig pa dag go ||  bde bar ’du (4) śes pa’i phyir daṅ | bde ba yaṅ ma yin sdug bsṅal yaṅ ma yin par ’du śes pa’i phyir ’du śes tha dad pa dag ste |  de dag ni dṅos gźi’i sa la yid bde ba’i dbaṅ pos yoṅs su skyo nas ñer bsdogs las btaṅ sñoms kyi dbaṅ po mṅon du byed la |  ñer bsdogs kyi btaṅ (5) sñoms kyi dbaṅ po sa yoṅs su skyo nas ni yaṅ dṅos gźi’i sa la yid bde ba’i dbaṅ po mṅon du byed de |  dper na dbaṅ phyug dag ’dod pa’i dga’ bas yoṅs su skyo nas chos kyi dga’ ba ñams su myoṅ bar byed la | chos kyi dga’ bas yoṅs su skyo nas ni yaṅ ’dod pa’i dga’ ba (6) ñams su myoṅ bar byed pa bźin no źes grag go ||  ’di dge rgyas pa dag la yaṅ thal bar ’gyur ba ma yin nam źe na | ma yin te |  de dag ni bde ba des yoṅs su skyo ba med do ||  de ci’i phyir źe na |  bde ba ni źi ba yin la | yid bde ba ni sems g-yo bar byed pa yin pas ma źi ba yin pa’i (7) phyir ro |  mdo sde pa rnams ni mdo las  ’od gsal ba’i lha’i ris de na sems can gaṅ dag skyes nas riṅ po ma lon pa ’jig rten ’di ’jig pa la mi mkhas śiṅ ’chags pa la mi mkhas pa de dag me lce de mthoṅ nas  me lce de tshaṅs pa’i gźal med khaṅ stoṅ pa bsregs nas ’dir ’oṅ (113b1) bar ’gyur na mi ruṅ ṅo źes skra gnas yi chad ciṅ skyo bar ’gyur ro ||  de lta bas na de dag me lce ’oṅ ba daṅ med par ’du śes pa’i phyir daṅ | (3) skrag pa daṅ mi skrag par ’du śes pa’i phyir ’du śes tha dad pa dag yin gyi bde ba daṅ sdug bsṅal daṅ | bde ba yaṅ ma yin sdug bsṅal yaṅ ma yin par ’du śes pa’i phyir ni ma yin no źes ’chad do ||  sems can gzugs can lus gcig ’du śes gcig pa dag kyaṅ yod de | ’di (4) lta ste | dge rgyas kyi lha rnams so ||  ’di ni rnam par śes pa gnas pa bźi pa’o źes gsuṅs te |  [no Tibetan corresponding? phrawee]  ’du śes gcig pa dag ces bya ba ni | bde bar ’du śes pa dag go ||  de la bsam gtan daṅ po na ni ñon moṅs pa can gyi ’du śes su ’du śes gcig pa dag yin no ||  gñis (5) pa na ni dge ba’i ’du śes su ’du śes tha dad pa dag yin no || gsum pa na ni rnam par smin pa las skyes pa’i ’du śes su ’du śes gcig pa dag yin no ||  gzugs med pa gsum po ni mdo las ji skad ’byuṅ ba ste | de ltar na de dag gi ni rnam par śes pa gnas pa bdun yin no ||  (6) ’di la rnam par śes pa gnas pa gaṅ yin źe na |  ci rigs par de dag daṅ ldan pa’i phuṅ po lṅa daṅ bźi yin no ||  ci’i phyir lhag ma rnam par śes pa gnas pa ma yin źe na | 
                                                                                               
yasmāt
śeṣaṃ tatparibhedavat
偈曰。所餘有變異。 
於餘處皆有損壞識法故。 
’di ltar | lhag ma de ’joms byed ldan | 
 
kiṃ punaḥ śeṣam | durgatayaś caturthaṃ dhyānaṃ bhavāgraṃ ca |  atra hi vijñānaparibhedāḥ santy ata eva na vijñānasthitiḥ |  kaḥ punaḥ paribhedaḥ yena vijñānaṃ paribhidyate |  tatrāpāyeṣu duḥkhā vedanā paribheda upaghātikatvāt |  caturthe dhyāne āsaṃjñikam asaṃjñisamāpattiś ca |  bhavāgre nirodhasamāpattiś cittasantaticchedāt |  punar āha | yatrehasthānāṃ gantukāmatā tatrasthānāṃ cāvyuccalitukāmatā ’sau vijñānasthitir uktā |  apāyeṣu cobhayaṃ nāsti |  caturthe dhyāne sattvā uccalitamānasāḥ pṛthagjanā āsaṃjñikaṃ praveṣṭukāmā āryāḥ śuddhāvāsān bhavāgrāpaṭupracāratvān7 na vijñānasthitir iti |  etāś ca sapta vijñānasthitayo yathoktāḥ | 
釋曰。(9)所餘是何法。謂諸惡道第四定及有頂。  何以(10)故。於中識有諸變異。故非識住。  云何變異。  (11)於惡道中苦受是變異。由損害識故。  於第四(12)定無想定是變異。  於有頂滅心定是變異。能(13)斷識相續故。  復説住於餘處衆生。是欲住處。(14)若住於此處不欲更動。説名識住。  於惡道無(15)此二義。  於第四定中衆生恒有動求出心。若(16)凡夫欲見無想天。若聖人欲見五淨居。有頂(17)心細昧故。彼非識住。  如所説是七識住。 
餘處者何。(27)謂諸惡處第四靜慮及與有頂。  所以者何。由(28)彼處有損壞識法故非識住。  何等名爲損(29)壞識法。  謂諸惡處有重苦受能損於識。  第(43b1)四靜慮有無想定及無想事。  有頂天中有(2)滅盡定能壞於識令相續斷故非識住。  復(3)説。若處餘處有情心樂來止。若至於此不(4)更求出。説名識住。  於諸惡處二義倶無。  第(5)四靜慮心恒求出。謂諸異生求入無想。若(6)諸聖者樂入淨居或無色處。若淨居天樂證(7)寂滅。有頂昧劣故非識住。  如是分別七識(8)住已。因茲復説九有情居。其九者何。 
lhag ma gnag źig ce na | ṅan ’gro rnams daṅ | bsam (7) gtan bźi pa daṅ | srid pa’i rtse mo’o ||  ’di dag na rnam par śes pa ’joms par byed pa dag yod pas de’i phyir ’di dag ni rnam par śes pa gnas pa ma yin no ||  ’joms par byed pa źes bya ba ci źe na | gaṅ gis rnam par śes pa ’joms par byed pa ste |  de la ṅan soṅ (114a1) dag na ni ’joms par byed pa sdug bsṅal gyi tshor ba yin te | gnod par byed pa yin pa’i phyir ro ||  bsam gtan bźi pa na ni ’du śes med pa daṅ | ’du śes med pa’i sñoms par ’jug pa yin no ||  srid pa’i rtse mo na ni ’gog pa’i sñoms par ’jug pa (2) yin te | sems kyi rgyun gcod pa’i phyir ro ||  yaṅ smras pa | gaṅ du ’di na gnas pa rnams na ’gro bar ’dod la | de na gnas pa rnams ni bskyod par mi ’dod pa de rnam par śes pa gnas par bśad na |  ṅan soṅ dag na ni gñi ga med do ||  bsam gtan bźi pa na ni sems can (3) rnams bskyod pa’i yid daṅ ldan pa dag yin te | so so’i skye bo rnams ni ’du śes med par ’jug ’dod la | ’phags pa rnams ni gnas gtsaṅ mar ro || srid pa’i rtse mo ni rgyu ba mi gsal ba’i phyir rnam par śes pa gnas pa ma yin no ||  rnam par śes pa gnas pa bdun po (4) ji skad bśad pa de dag daṅ | 
                   
bhavāgrāsaṃjñisattvāś ca sattvāvāsā nava smṛtāḥ || 3.6 || 
偈(18)曰。有頂無想天。衆生居有九。 
頌曰(9)應知兼有頂 及無想有情
(10)是九有情居 餘非不樂住(11) 
srid rtse daṅ | ’du śes med pa’i sems can rnams || sems can gyi ni gnas dgur bśad || 
 
eṣu hi sattvā āvasanti svecchayā | 
釋曰。於九處(19)中衆生如欲得住。 
論曰。前七識住及第一有無想有情。是名爲(12)九。諸有情類唯於此九欣樂住故。 
’di dag tu sems can rnams raṅ dgas kun tu gnas so || 
 
anicchāvasanān nānye 
偈曰。不欲住餘非。 
See the full verse quoted previously 
mi ’dod bźin gnas phyir gźan min || 
 
ke punar anye | apāyāḥ | teṣu hi sattvā akāmakāḥ karmarākṣasair āvāsyante | na tv icchayā vasanti |  atas te na sattvāvāsā bandhanasthānavat |  anyatra sūtre sapta vijñānasthitaya uktāḥ 
釋曰。(20)何者爲餘。謂惡道。何以故。於中衆生不欲(21)住業。羅刹逼之令住。不由自欲住。  是故非衆(22)生居。譬如牢獄。  於餘經説七種識住。 
立有情(13)居。餘處皆非。不樂住故。言餘處者。謂諸惡(14)處。非有情類自樂居中。惡業羅刹逼之令(15)住故。  彼如牢獄不立有情居。第四靜慮除(16)無想天餘非有情居。  如識住中釋。前所引(17)經説七識住。 
gźan gaṅ źe na | ṅan soṅ rnams te | (5) de dag tu sems can rnams mi ’dod bźin du las kyi srin po dag gis kun tu gnas su ’jug gi dga’ ste gnas pa ni ma yin no ||  de’i phyir de dag ni sems can rnams kyi gnas pa ma yin te btson ra bźin no ||  mdo gźan las ni rnam par śes pa gnas pa bdun źes gsuṅs (6) so || 
     
anyatra
catasraḥ sthitayaḥ punaḥ | 
復有餘(23)經説。
偈曰。復有四識住。 
復有餘經説
四識住。 
gźan las ni gnas pa dag ni yaṅ bźi ste | źes gsuṅs pa | 
 
katamāś catasraḥ | rūpopagā vijñānasthitir vedanopagā saṃjñopagā saṃskāropagā iti |  tāsāṃ kaḥ svabhāvaḥ | tā hi yathākramaṃ | 
釋曰。何者爲四。愛(24)色識住。愛受識住。愛想識住。愛行識住。  此(25)四體相云何。此次第。 
其四者(18)何。頌曰(19)四識住當知 四蘊唯自地
(20)説獨識非住 有漏四句攝(21)論曰。如契經言。識隨色住。識隨受住。識隨(22)想住。識隨行住。是名四種。 
如是四種其體(23)云何。謂隨次第 
bźi gaṅ źe na | rnam par śes pa gnas pa gzugs su ñe bar ’gro ba daṅ | tshor bar yaṅ ñe bar ’gro ba daṅ | ’du śes su ñe bar ’gro ba daṅ | ’du byed du ñe bar ’gro ba’o ||  de dag gi raṅ bźin ci (7) źe na | de dag ni go rims bźin du | 
   
catvāraḥ sāsravāḥ skandhāḥ 
偈曰。謂有流四陰。 
有漏四蘊。 
zag daṅ bcas pa’i phuṅ po bźi || 
 
te punaḥ
svabhūmāv eva 
釋(26)曰。是陰。
偈曰。自地非餘地。
釋曰。此四陰是(27)自地陰。 
又此。唯在自地 
de dag kyaṅ
raṅ gi sa pa ñid | 
 
nānyatra bhūmau | kiṃ kāraṇam | pratiṣṭhā hi sthitiḥ |  na ca visabhāgabhūmikeṣu skandheṣu vijñānaṃ tṛṣṇāvaśāt pratitiṣṭhatīti |  kasmān na vijñānaṃ vijñānasthitir ucyate yathā saptasu vijñānasthitiṣu pañca skandhā iti8 sthātuḥ parihāreṇa sthitividhānāt |  na hi sthātaiva sthitir ucyate |  yathā na rājaiva rājāsanam iti |  yāṃś ca dharmān abhiruhya vijñānaṃ vāhayati naunāvikanyāyena te dharmā vijñānasthitaya uktāḥ |  na tu vijñānaṃ vijñānam evāruhya vāhayaty ato noktam iti vaibhāṣikāḥ |  yat tarhi sūtra uktaṃ “vijñāne āhāre asti nandī asti rāga iti |  yatrāsti nandī asti rāgaḥ pratiṣṭhitaṃ tatra vijñānam adhirūḍham” iti |  tat katham | “sapta ca vijñānasthitayaḥ pañcaskandhasaṃgṛhītā”9 iti tat katham |  evaṃ tarhy abhedenopapattyāyatanasaṃgṛhīteṣu skandheṣu sābhir āmāyāṃ vijñānapravṛttau vijñānaṃ vijñānasthitiḥ |  pratyekaṃ tu yathā rūpādayo vijñānasya saṃkleśāya bhavanti |  tasmāc catasṛṣu vijñānasthitiṣu 
非餘地陰。何以故。住者定著爲義。  (28)於不同地陰中。識隨貪愛故。不能得住。  云(29)何不説識爲識住。  由離能住立住故。  不説識(200c1)住。非能住爲住。  譬如非王爲王所使。  復次若(2)識乘策此法。此法名識住。由船人道理故。(3)説諸法爲識住。  非識自乘策識故。不説識爲(4)住。毘婆沙師説如此。  若爾經中説。於識食有(5)愛有欲。  若於中有愛有欲。於中識即乘住。  此(6)經云何。七種識住五陰爲性。此經復云何(7)有如此。  雖然不分別。生處所攝五陰中有受(8)樂識生時。亦説識爲識住。  若如色等。各各能(9)起識染汚。若單識不能爲如此。  是故於四識(10)住 
(24)非餘。識所依著名識住故。  非於異地色(25)等蘊中識隨愛力依著於彼。  如何不説(26)識爲識住。  由離能住立所住故。  非能住(27)識可名所住。  如非即王可名王座。  或若有(28)法識所乘御如人船理説名識住。  非識即(29)能乘御自體。是故不説識爲識住。毘婆沙(43c1)師所説如是。  若爾何故餘契經言。於識食(2)中有喜有染。  有喜染故識住其中識所乘(3)御。  又如何言前七識住五蘊爲體。  雖有是(4)説而於生處所攝蘊中不別分析。總生喜(5)染故。識轉時亦名識住。非獨説識。  然色等(6)蘊一一能生種種喜染令識依著。獨識不(7)然故言非住。  是故於此四識住中 
sa gźan du ni ma yin no || ci’i phyir źe na | gnas pa ni brten pa yin na |  skal ba mi mñam pa’i sa pa’i phuṅ po dag la ni rnam par śes pa sred pa’i dbaṅ gis mi (114b1) brten pa’i phyir ro ||  ci’i phyir rnam par śes pa la rnam par śes pa gnas pa źes mi bya źe na |  bye brag tu smra ba rnams na re gnas pa po yoṅs su spaṅs nas gnas pa źes bya ba med pa’i phyir te |  gnas pa po ñid la ni gnas pa źes mi bya ste |  dper na rgyal po ñid rgyal po’i (2) bstan ma yin pa bźin no ||  yaṅ na chos gaṅ dag la rnam par śes pa gnas nas gru daṅ mñan pa’i tshul du ’gro bar byed pa’i chos de dag rnam par śes pa gnas pa dag ces bśad na |  rnam par śes pa ñid rnam par śes pa la gnas nas ’gro bar byed pa ni ma yin pas de’i phyir (3) ma bśad do źes zer ro ||  ’o na mdo las | rnam par śes pa’i zas la dga’ ba yaṅ yod | ’dod chags kyaṅ yod do ||  gaṅ la dga’ ba yod ciṅ ’dod chags yod pa de la rnam par śes pa brten ciṅ gnas so źes  gaṅ gsuṅs pa de ni ji lta bu | rnam par śes pa (4) gnas pa bdun phuṅ po lṅa’i raṅ bźin dag yin no źes bya ba de yaṅ ji lta bu |  de lta na ’o na ni bye brag med par ni skye ba’i skye mched kyis bsdus pa’i phuṅ po dag la mṅon par dga’ ba daṅ bcas pa’i rnam par śes pa ’jug na rnam par śes pa la rnam par śes pa gnas pa źes bya’o ||  (5) so sor dbye ba ni ji ltar gzugs la sogs pa rnam par śes pa kun nas ñon moṅs par byed pa yin pa ltar rnam par śes pa ’ba’ źig ni de lta ma yin te |  de lta bas na rnam par śes pa gnas pa bźi dag tu | 
                           
kevalam || 3.7 ||
vijñānaṃ na sthitiḥ proktaṃ 
不説單識爲識住。 
識非識(8)住。 
rnam śes ’ba’ źig gnas par ma bśad do || 
 
api ca kṣetrabhāvena bhagavatā catasro vijñānasthitayo deśitāḥ |  bījabhāvena ca sopādānaṃ vijñānaṃ kṛtsnam eveti na punar bījaṃ bījasya kṣetrabhāvena vyavasthāpayāṃ babhūvety abhiprāyaṃ parikalapayām āsa |  ye dharmāḥ sahavarttino vijñānasya te ’sya kṣetrabhāvena sādhīyāṃso bhavantīti ta evāsya sthitaya uktāḥ | 
復次佛世尊説四識住(11)爲田。  一切有取識爲種子。不可安立種子爲(12)種子田。佛世尊意可了別如此。  偈曰。住等衆(13)生名。釋曰。是法爲共生識好最勝田。是法説(14)之爲識住。 
於餘可説。又佛意説。此四識住猶如良(9)田。  總説一切有取諸識猶如種子。不可種(10)子立爲良田。仰測世尊教意如是。  又法與(11)識可倶時生爲識良田。可立識住。識蘊不(12)爾故非識住。 
gźan yaṅ bcom (6) ldan ’das kyis rnam par śes pa gnas pa bźi ni źiṅ gi ṅo bor bstan la |  ñe bar len pa daṅ bcas pa’i rnam par śes pa zag par ni sa bon gyi ṅo bo kho nar bstan gyi | sa bon ñid sa bon gyi źiṅ gi ṅo bor rnam par gźag par gyur pa ni ma yin no źes bya bar dgoṅs pa yoṅs su (7) brtag go ||  chos gaṅ dag rnam par śes pa daṅ lhan cig ’byuṅ ba de dag ni ’di’i źiṅ gi ṅo bor śin tu legs pa yin pas de dag ñid ’di’i gnas pa dag ces bśad do || 
     
atha kathaṃ saptabhir vijñānasthitibhiś catasro vijñānasthitayaḥ saṃgṛhītāś catasṛbhir vā sapta |  naiva hi saptabhiś catasro nāpi catasṛbhiḥ sapta | 
爲以七識住攝四識住不。爲以四(15)識住攝七識住不。  偈曰。各異。釋曰。七不攝(16)四。四不攝七。 
如是所説七種四種識住雖(13)殊而皆有漏。爲七攝四四攝七耶。  非遍相(14)攝。 
yaṅ ci rnam par śes pa gnas pa bdun gyis bźi bsdus sam | ’on te bźis bdun bsdus śe na |  bdun (115a1) gyis bźi yaṅ ma yin la bźis kyaṅ bdun ma yin gyi | 
   
catuṣkoṭi tu saṃgrahe | 
偈曰。四句攝。 
可爲四句。 
bsdu na mu ni bźi yin no || 
 
saṃgrahe vicāryamāṇe catuṣkoṭikaṃ veditavyam |  syāt saptabhiḥ saṃgṛhītaṃ na catasṛbhir ity evamādi |  prathamā koṭiḥ saptasu yad vijñānam |  dvitīyā apāyeṣu caturthe dhyāne bhavāgre ca vijñānavarjyāḥ skandhāḥ |  tṛtīyā saptasu catvāraḥ skandhāś caturthy etān ākārān sthāpayitvā |  yac caitat gatyādibhedabhinnaṃ traidhātukam uktaṃ | 
釋曰。若思量應(17)知四句相攝。  有法七所攝非四所攝等。  第一(18)句者。七識住中識。  第二句者。惡道第四定有(19)頂識所離諸陰。  第三句者。謂七識住四陰。第(20)四句者。除前三句  (21)前所説三界有五道等差別。 
謂審觀察應知二門體互寛(15)陿得成四句。  或有七攝非四攝等。  第一句(16)者。謂七中識。  第二句者。謂諸惡處第四靜慮(17)及有頂中除識餘蘊。  第三句者。七中四蘊。第(18)四句者。謂除前相。  於前所説諸界趣中。 
bsdu ba dpyad na bdun gyis bsdus la bźis ma yin pa yaṅ yod de źes bya ba de lta bu la sogs pa mu bźir rig par bya ste |  []  mu daṅ po ni bdun dag tu rnam par śes pa gaṅ (2) yin pa’o ||  gñis pa ni ṅan soṅ rnams daṅ | bsam gtan bźi pa daṅ | srid pa’i rtse mo na rnam par śes pa ma gtogs pa’i phuṅ po rnams so ||  gsum pa dag ni bdun dag tu phuṅ po bźi rnams so || bźi pa ni rnam pa de dag ma gtogs pa’o ||  ’gro ba la sogs pa’i bye brag (3) gis tha dad pa’i khams gsum bśad pa gaṅ yin pa | 
           
veditavyāḥ |
catasro yonayas tatra sattvānām aṇḍajādayaḥ || 3.8 || 
於中應知。偈曰。(22)於中有四雜。衆生謂卵等。 
應(19)知其生略有四種。何等爲四。何處有何。頌(20)曰(21)於中有四生 有情謂卵等
(22)人傍生具四 地獄及諸天
(23)中有唯化生 鬼通胎化二 
der ni sgo ṅa las skyes sogs || sems can skye gnas bźi dag tu || rig par bya ste | 
 
aṇḍajā yonir jarāyujā saṃsvedajā upapādukā yoniḥ |  yonir nāma jātiḥ | yuvanty asyāṃ sattvā miśrībhavanti prasavasāmyād iti yoniḥ |  aṇḍajā yoniḥ katamā | ye sattvā aṇḍebhyo jāyante | tadyathā haṃsakroñcacakravākamayūraśukaśārikādayaḥ10 jarāyujā yoniḥ katamā | ye sattvā jarāyor jāyante |  tadyathā hastyaśvagomahiṣakharavarāhādayaḥ |  saṃsvedajā yoniḥ katamā |  ye sattvā bhūtasaṃsvedāj jāyante |  tadyathā kṛmikīṭapataṅgamaśakādayaḥ |  upapādukā yoniḥ katamā | ye sattvā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ sakṛd upajāyante |  ata eva upapādane11 sādhukāritvād upapādukā ity ucyante |  tadyathā devanārakāntarābhavikādayaḥ | 
釋曰。卵生胎生濕(23)生化生。  雜者何義。雜生爲義。於中衆生相雜(24)生。由生等故。  何者卵生。是衆生從卵出。如(25)鵝鶴孔雀鸚鵡舍利等。  何者胎生。是衆生從(26)胎出。  如象馬牛驢駝等。  何者濕生。  是衆生(27)從四大氣所生。  如蟲蚊蜻蛉等。  何者化生。是(28)衆生不減具根圓。得是及身分一時倶生。  See the previous record  如(29)天地獄中陰等。 
(24)論曰。謂有情類卵生胎生濕生化生。是名爲(25)四。  生謂生類。諸有情中雖餘類雜而生類(26)等。  云何卵生。謂有情類生從卵殼是名卵(27)生。如鵝孔雀鸚鵡鴈等。  云何胎生。謂有情類(28)生從胎藏是名胎生。  如象馬牛猪羊驢等。  (29)云何濕生。  謂有情類生從濕氣是名濕生。  (44a1)如虫飛蛾蚊蚰蜒等。  云何化生。謂有情類(2)生無所託是名化生。如那落迦天中有等。(3)具根無缺支分頓生。無而欻有故名爲化。  See the previous record  See the previous record two ahead 
sgo ṅa las skyes pa’i skye gnas daṅ | mṅal nas skyes pa’i skye gnas daṅ | drod gśer las skyes pa’i skye gnas daṅ | rdzus te (4) skyes pa’i skye gnas so ||  skye gnas źes bya ba ni skye ba yin te | ’dir sems can rnams ’chol bar ’gyur źiṅ skye ba thun moṅ pa’i phyir ’dra bar ’gyur bas skye gnas so ||  sgo ṅa las skyes pa’i skye gnas gaṅ źe na | sgo ṅa las skyes pa’i skye gnas gaṅ źe na | sems can gaṅ dag sgo ṅa las skyes pa rnams te | ’di lta ste | (5) ṅaṅ pa daṅ | khruṅ khruṅ daṅ | rma bya daṅ | ne tso daṅ | ri skegs la sogs pa lta bu’o ||  mṅal nas skyes pa’i skye gnas gaṅ źe na | sems can gaṅ dag mṅal las skyes pa rnams te |  ’di lta ste | glaṅ po che daṅ | rta daṅ | ba laṅ daṅ | ma he daṅ | boṅ bu daṅ | phag la sogs (6) pa lta bu’o ||  drod gśer las skyes pa’i skye gnas gaṅ źe na |  sems can gaṅ dag ’byuṅ ba’i drod gśer las skye ba rnams te |  ’di lta ste srin bu daṅ | sbur pa daṅ | phye ma leb daṅ | sbraṅ bu la sogs pa lta bu’o ||   rdzus te ’byuṅ ba’i skye gnas gaṅ źe na | sems can gaṅ dag (7) dbaṅ po ma tshaṅ ba ma yin źiṅ dman pa ma yin la | yan lag daṅ ñid lag thams cad daṅ ldan par cig car du skye ba rnams so ||  de ñid kyi phyir de dag skye ba la mdzes par byed pa’i phyir rdzus te ’baṅ ba rnams źes bya ste |  ’di lta ste | lha daṅ | srid pa bar ma la (115b1) sogs pa lta bu’o || 
                     
atha kasyāṃ gatau kati yonayaḥ saṃvidyanta ity āha 
復次於一一道中有幾種生。 
 
yaṅ ’gro ba gaṅ na skye gnas du źig yod ce na | smras pa | 
 
caturdhā nara tiryañcaḥ 
(201a1)偈曰。人畜具四生。 
See the full verse quoted previously 
mi daṅ dud ’gro rnam pa bźi || 
 
manuṣyāś caturvidhāḥ |  aṇḍajās tāvad yathā kroñcīniryātau śailopaśailau sthavirau mṛgāramātuś ca dvātriṃśat putrāḥ pañcālarājasya ca pañca putraśatāni |  jarāyujā yathedānīm |  saṃsvedajās tadyathā māndhātṛcārūpacārukapotamālinyāmrapālyādayaḥ |  upapādukāḥ punaḥ prāthamakalpikāḥ |  evaṃ tiryañco ’pi caturvidhāḥ |  trividhā dṛśyanta eva | upapādukās tu nāgasuparṇiprabhṛtayaḥ | 
釋曰。人道有四生。  卵生(2)者。如世羅優波世羅二比丘從鶴鳥生。又彌(3)伽羅母。三十二子。又如般遮羅王生五百子。  (4)胎生者。如今世人。  濕生者。如頂生王。遮婁優(5)波遮婁王。迦富多摩梨尼夫人。菴羅夫人等。  (6)化生者。如劫初生人。  畜生亦有四種。  可見(7)有三種。若化生如龍伽婁羅鳥等。 
人(4)傍生趣各具四種。  人卵生者。謂如世羅(5)鄔波世羅生從鶴卵。鹿母所生三十二子。(6)般遮羅王五百子等。  人胎生者。如今世人。  (7)人濕生者。如曼馱多遮盧鄔波遮盧。(8)鴿鬘菴羅衞等。  人化生者。唯劫初人。  傍生(9)三種共所現見。  化生如龍掲路荼等。[See also previous record] 
mi rnams ni rnam pa bźi ste |  re źig sgo ṅa las skyes pa ni ’di lta ste | khruṅ khruṅ mo las skyes pa brag daṅ ñe brag daṅ ri dvags ’dzin gyi ma’i bu sum cu rtsa gñis daṅ | rgyal po lṅa (2) len gyi bu lṅa brgya rnams so ||  mṅal na skyes pa ni ji ltar da ltar gyi lta bu’o ||  drod gśer las skyes pa ni ’di lta ste | da las nu ba daṅ | mdzes pa daṅ | ñe mdzes daṅ | thi ba’i phreṅ ba can daṅ | aa mra skyoṅ ma la sogs pa lta bu’o ||  rdzus te skye ba ni bskal pa daṅ po pa rnams (3) kho na’o ||  dud ’gro yaṅ rnam pa bźi ste |  rnam pa gsum ni snaṅ ba kho nar zad do || rdzus te skye ba rnams ni klu daṅ | ’dab bzaṅs la sogs pa lta bu’o || 
             
nārakā upapādukāḥ |
antarābhavadevāś ca
 
偈曰。地獄(8)但化生。中陰及諸天。 
See the previous verse 
dmyal ba rnams daṅ lha rnams daṅ || srid pa bar ma rdzus te skye || 
 
sarve nārakā antarābhavikāḥ devāś copapādukā eva | 
釋曰。一切地獄衆生。(9)中陰衆生諸天。皆是化生。 
一切地(10)獄諸天中有皆唯化生。 
dmyal ba daṅ | srid pa bar ma pa daṅ | lha thams (4) cad ni rdzus te skye ba kho na yin no || 
 
pretā api jarāyujāḥ || 3.9 || 
偈曰。鬼神亦胎生。 
See the full verse quoted previously 
yi dvags mṅal nas skye ba yaṅ yin | 
 
apiśabdād apy upapādukā iti | āyuṣmate mahāmaudgalyāyanāya pretī nivedayate 
(10)釋曰。亦言即顯有化生。胎生者。如女餓鬼白(11)淨命目乾連云 
鬼趣唯通胎化二種。(11)鬼胎生者。如餓鬼女白目連云 
’di źes bya ba’i sgras ni rdzus te skye ba dag yin no źes bya ste | tshe daṅ ldan pa mod gal gyi bu chen po la yi dvags mo źig na re | 
 
“pañca putrān ahaṃ rātrau divā pañca tathā parān |
bhakṣayāmi janitvā tān nāsti tṛptis tathāpi me ||” 
(12)我夜生五子 晝時亦生五
(13)生已皆食盡 如此我無飽 
(12)我夜生五子 隨生皆自食
(13)晝生五亦然 雖盡而無飽 
bdag gis mtshan mo bu lṅa daṅ || de bźin ñi na mo gźan lṅa dag | bskyed (5) nas de dag za mod kyi || ’on kyaṅ bdag ni tshim pa med || ces smras pa’o || 
 
katamā yoniḥ sarvasādhvī | upapādukā |  atha kim arthaṃ caramabhaviko bodhisattvaḥ prāptopapattivaśitve ’pi jarāyurjāṃ yonir bhajate |  evaṃ hi kriyamāṇe mahāntam arthaṃ paśyati |  jñātisaṃbandhena mahataḥ śākyavaṃśasya dharme ’vataraṇārthaṃ cakravarttivaṃśyo ’yam iti cānyeṣāṃ bahumānādarāvarjanārthaṃ manuṣyabhūtā api caināṃ siddhiṃ gacchantīti vineyānām utsāhārtham |  itarathā hy aprajñāyamānakulagotraḥ ko ’py ayaṃ māyāpuruṣa ity evaṃ parikalpayeyur devaḥ piśāca iti vā yathā ’nyatīrthyā apabhāṣante kalpaśatasyātyayād evaṃvidho māyāvī loke prādurbhūya māyayā lokaṃ bhakṣayatīti |  apare tv āhuḥ | śarīradhātūnām avasthāpanārthaṃ yeṣu manuṣyā anye ca prajāṃ vijñāya sahasraśaḥ svargaṃ ca prāptā apavargaṃ ceti upapādukānāṃ hi sattvānāṃ bāhyabījābhāvān mṛtānāṃ kāyo nāvatiṣṭhate niśānta iva tailapradyoto ’ntardhīyate |  ādhiṣṭhānikīm ṛddhiṃ bhagavata icchatāṃ na yukta eṣa parihāraḥ |  praśnāt praśnāntaram upajāyate |  yady apy upapādukānāṃ kāyanidhanaṃ na prajñayate katham uktaṃ sūtre “upapādukaḥ suparṇī upapādukaṃ nāgam uddharati bhakṣārtham” iti |  noktaṃ bhakṣayatīty api tūddharati bhakṣārtham ajñatvād ity adoṣaḥ |  bhakṣayati vā yāvan na mṛto bhavati na punar mṛtasyāsya tṛpayatīti | 
(14)何生於一切中最勝。化生。  若爾云何。最後(15)生菩薩。已至得。生自在唯受胎生。  若作如此(16)見大利益。  利益者。由親屬相關故。令無量大(17)家釋迦種得入正法。此人是轉輪王種姓。但(18)由此名欲生他恭敬尊重。及背邪歸正。在於(19)人道。亦得如此希有勝利。我等今云何下心。(20)爲起受化衆生正勤心。  若不爾。家姓則不可(21)識。世間應作此計。此衆生是何幻惑。爲天爲(22)鬼。外道亦説此言。一百劫盡如此幻惑人出(23)於世。作幻化事噉食世間。爲離此謗故受胎(24)生。  有餘師説。爲安立身界尸履故受胎生。於(25)中人及餘衆生。作供養事竟。由此福徳過於(26)千遍。恒受天生後得解脱。何以故。化生衆生(27)無外種子故。若死身不得住。如燈光已滅靜(28)無復餘。化生亦爾。  若是人信世尊。有成願(29)通慧。此救不然。  從別問更生別問。  若化生衆(201b1)生。屍骸不可得。經中云何説。化生伽婁羅取(2)化生龍爲食。  不解故無失。  復有食乃至未死。(3)若死無復飽。 
(14)一切生中何生最勝。應言最勝唯是化生。  若(15)爾何縁後身菩薩得生自在而受胎生。  現(16)受胎生有大利故。  謂爲引導諸大釋種親(17)屬相因令入正法。又引餘類令知菩薩是(18)輪王種生敬慕心。因得捨邪趣於正法。又(19)令所化生増上心。彼既是人。能成大義。我(20)曹亦爾。何爲不能因發正勤專修正法。  (21)又若不爾族姓難知。恐疑幻化爲天爲鬼。(22)如外道論矯設謗言。過百劫後當有大幻(23)出現於世噉食世間。故受胎生息諸疑謗。  (24)有餘師説。爲留身界故受胎生。令無量人(25)及諸異類一興供養千返生天及證解脱。(26)若受化生無外種故。身纔殞逝無復遺形。(27)如滅燈光即無所見。  若人信佛有持願(28)通能久留身。此不成釋  因論生論。  若化生(29)身如滅燈光死無遺者。何故契經説化生(44b1)掲路荼取化生龍爲充所食。  以不知故(2)爲食取龍。不説充飢。斯有何失。  或龍未(3)死暫得充飢。死已還飢。暫食何咎。 
skye gnas thams cad kyi naṅ na bzaṅ ba gaṅ yin źe na | rdzus te skye ba yin no ||  ’o na ci’i phyir srid pa tha ma pa’i byaṅ chub sems dpa’ skye ba la dbaṅ thob pa yaṅ mṅal nas skye ba’i skye gnas la brten ce (6) na |  de ltar mdzad na don chen po gzigs pa yin te |  ñe du daṅ ’brel bas śākya’i rigs chen po chos la gzud pa’i phyir daṅ | ’di ni ’khor los sgyur ba’i rigs yin no źes gźan dag rim gro bskyed du gźug pa’i phyir daṅ | mir gyur pa dag gis kyaṅ grub pa ’di thob bo (7) źes gdul bya rnams spro ba bskyed pa’i phyir ro ||  de lta ma yin te | rigs daṅ gduṅ med na | ji ltar gźan mu stegs can na re bskal pa brgyar ’das nas sgyu ma mkhan ’di lta bu źig ’jig rten du byuṅ nas sgyu mas ’jig rten za’o źes kha zer ba ltar ’di su źig yin | sgyu ma’i skyes (116a1) bu’am | ’on te śa za źig ces de sñam du yoṅs su rtog par ’gyur ro ||  gźan dag na re gaṅ dag la mi rnams daṅ | gźan dag gis mchod pa byas nas | stoṅ phrag gis mtho ris daṅ byaṅ grol ’thob pa riṅ bsrel sku gduṅ rnams bźag pa’i phyir te | rdzus (2) te skye ba’i sems can rnams la ni phyi’i sa bon med pa’i phyir śi ba rnams kyi lus mi gnas te | tho raṅs kyi til mar gyi mar me śi bar gyur pa bźin no źes zer te |  bcom ldan ’das kyi byin gyi rlabs las byuṅ ba’i rdzu ’phrul yin par ’dod pa rnams la ni lan de rigs pa (3) ma yin no ||  dri ba las dri ba gźan ’byuṅ ste |  gal te rdzus te skye ba rnams kyi lus źig pa med na | ji ltar mdo las rdzus te skye ba’i nam mkha’ ldiṅ gis rdzus te skye ba’i klu bza’ ba’i phyir ’byin to źes gsuṅs śe na |  za’o źes ni ma gsuṅs pas ma śes nas bza’ ba’i phyir (4) ’byin pas ñes pa med do ||  yaṅ na ji srid ma śi’i bar du za bar byed kyi śi pa de’i tshim par ’gyur pa ni ma yin no || 
                     
katamā yoniḥ sarvabahvī | upapādukaiva |  sā hi dvigatī tisṛṇāṃ ca pradeśaḥ sarve cāntarābhāvikā iti | 
何生於一切中最多。唯化生。  何(4)以故。此具二道。三道中一分。一切中間悉化(5)生 
於四生(4)内何者最多。唯化生。  何以故。三趣少分及二(5)。趣全一切中有皆化生故。 
skye gnas thams cad kyi naṅ nas maṅ ba gaṅ yin źe na | rdzus te skye ba yin te |  de ni ’gro ba gñis daṅ gsum gyi phyogs daṅ | srid pa bar ma thams cad (5) yin no || 
   
ko ’yam antarābhāvo nāma | 
何法名中陰。 
此中何法説名中(6)有。何縁中有非即名生。 
srid pa bar ma źes bya ba ’di ci źe na | 
 
mṛtyūpapattibhavayor antarā bhavatīha yaḥ | 
偈曰。死有及生有。在中間五(6)陰。 
頌曰
(7)死生二有中 五蘊名中有
(8)未至應至處 故中有非生 
’dir gaṅ ’chi daṅ skye ba yin || srid pa’i bar du ’byuṅ ba’o || 
 
maraṇabhavasyopapattibhavasya cāntarā ya ātmabhāvo ’bhinirvarttate deśāntaropapattisamprāptaye so ’ntarābhava ity ucyate | gatyantarālatvāt |  katham ayaṃ jātaś ca nāma na copapanno bhavati | 
釋曰。前死有後生有。於中間所得身。爲(7)至餘處。説此身名中有。在二道中間故。  若身(8)已有。云何非生。 
(9)論曰。於死有後在生有前即彼中間有自(10)體起。爲至生處故起此身。二趣中間故(11)名中有。  此身已起何不名生。 
lus gaṅ yul gźan du skye ba thob par bya ba’i phyir ’chi ba’i srid pa daṅ skye ba’i srid pa’i bar du mṅon par ’grub pa de ni srid pa bar ma źes bya ste | ’gro ba’i bar ma (6) yin pa’i phyir ro ||  ji ltar na ’di skye ba yaṅ yin la byuṅ ba yaṅ ma yin źe na | 
   
gamyadeśānupetatvān nopapanno ’ntarābhavaḥ || 3.10 || 
偈曰。未至應至故。未生名(9)中有。 
See the previous verse 
bgrod pa’i yul du ma phyin phyir || srid pa bar ma byuṅ ba min || 
 
upapattigato hy upapanna ity ucyate | pader gatyarthatvāt |  na cāyaṃ gamyadeśam upagato ’ntarābhavas tasmān nopapannaḥ |  kaḥ punar asau deśo gantavyaḥ |  yatrākṣiptasya vīpākasyābhivyaktiḥ samāptiś ca |  vicchinna evopapattibhavo maraṇabhavāt saṃbhavatīti nikāyāntarīyāḥ |  tad etan neṣyate | kiṃ kāraṇam | yuktitaś ca āgamataś ca |  tatra tāvat yuktiṃ niśrityocyate | 
釋曰。若至所應至處。方得名生。  此衆(10)生已離本生。未至應至處。於中間雖有未得(11)名生  何處。是此衆生應往是處。  業所引果報。(12)明了顯現及究竟。是所住處。若至此處名(13)生。  餘部説。生有與死有斷絶。  此執非可許。(14)何以故。由道理及阿含故。  此中依道理説。 
生謂當來所(12)應至處。依所至義建立生名。  此中有身其(13)體雖起而未至彼。故不名生。  何謂當來所(14)應至處。  所引異熟究竟分明。是謂當來所應(15)至處。  有餘部説。從死至生處容間絶。故無(16)中有。  此不應許。所以者何。依理教故。  理教(17)者何。 
son pa ni byuṅ ba yin na  srid pa bar ma ’di ni bgrod par bya ba’i yul du son pa ma yin te | de lta bas na byuṅ ba ma yin no ||  bgrod (7) par bya ba’i yul de gaṅ źig ce na |  gaṅ du rnam par smin pas ’phaṅs pa mṅon źiṅ rdzogs pa’o ||  sde pa gźan dag na re | ’chi ba’i srid pa chad pa kho na las skye ba’i srid pa ’byuṅ ṅo źes zer te |  de ni mi ’dod do || de ci’i phyir źe na | rigs pa daṅ luṅ las te |  re źig (116b1) rigs pa la brten nas | 
             
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login