You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
anāsravaṃ tu kuśalaṃ tribhiḥ kāraṇaiḥ parityakṣyate |  phalaprāptitaḥ pūrvako mārgaḥ parityakṣyate |  indriyottāpanena mṛddhindriyam ārgaḥ | parihāṇita uttaro mārgaḥ |  phalaṃ phalaviśiṣṭo vā |  evaṃ tāvat saṃvarāstyajyante | 
釋曰。無流善由三因縁故棄捨。  由得果棄(10)捨前道。  由練根棄捨下劣根道。由退棄捨上(11)品道。  See the previous record  或果或於果勝道。棄捨諸護法如此。 
無漏善法由三(7)縁捨。  一由得果謂得果時捨前向道及果道(8)故。  二由練根。謂練根位由得利道捨鈍道(9)故。三由退失。謂得退時退失果道勝果道故。  See the previous record  (10)如是已説捨諸律儀。不律儀云何捨。 
         
asaṃvaraḥ saṃvarāptimṛtyudvivyañjanodayaiḥ | 
偈(12)曰。捨不護得護。死二根生故。 
頌曰(11)捨惡戒由死 得戒二形生 
 
tribhiḥ kāraṇairasaṃvaracchedaḥ | saṃvaraprāptitaḥ |  yadi saṃvaraṃ samādatte dhyānasaṃvaraṃ vā labhate |  hetupratyayabalena samādhilābhāt | tenāsaṃvaśchidyate |  pratidvandvabalīyastvāt |  maraṇenāśrayatyāgāt | dvivyañjanotpādenāśrayavikopanād iti |  śastrajālatyāge ’pyakaraṇāśayataḥ |  saṃvaramantareṇāsaṃvaracchedo nāsti |  nidānaparivarjane ’pyauṣadhamantareṇa pravṛddharogāvinivṛttivat | 
釋曰。有三因縁。(13)能斷除不護。一由得護。  謂受持護。或得定(14)生護。  由昔因縁力故得定。一切不護皆斷絶。  (15)對治力大故。  二由死棄捨不護。由依止破滅(16)故。三由二根倶起棄捨不護。依止變異故。  若(17)人捨杖網等。由不欲作意故。  雖捨離縁起。(18)若不受對治護。不護無斷義。  譬如離病縁起。(19)不服良藥重病不差。前義亦爾。 
(12)論曰。諸不律儀由三縁捨。一者由死捨所(13)依故。二由得戒。  謂若受得別解律儀。或由(14)獲得靜慮律儀惡戒便捨。  由因縁力得律(15)儀時。諸不律儀一切皆斷。  以善惡戒其性相(16)違。善戒於中勢力強故。  三由相續二形倶(17)生。以於爾時所依變故。[See also the previous record which is the onset of this commentary of this verse.]  住惡戒者。雖或(18)有時起不作思捨刀網等。  若不受得諸善(19)律儀諸不律儀無容棄捨。  譬如雖避發病(20)因縁不服良藥病終難愈。 
               
ya āsaṃvarika upavāsaṃ gṛhṇāti kimasau tasmāt saṃvarāt punar asaṃvaraṃ gacchatyāhosvinnaivasaṃvaraṃ nāsaṃvaram |  asaṃvaram ity eke | tyāgāśayasyānātyantikatvāt |  pradīptaivāyaḥpiṇḍaḥ punaḥ śyāmatāṃ nāprayujyamāno gacchatītyapare |  tallābhasya vijñaptyadhīnatvāt | 
是不護人。若(20)受優波婆娑護。爲從護入不護。爲從護入非(21)護非不護。  有餘師説。還入不護。以捨意不定(22)故。  譬如赤鐵更還青色。毘婆沙師説。是義不(23)然。若人更行先事。還入不護。  由此至得隨屬(24)有教故。 
不律儀者。受近(21)住戒至夜盡位捨律儀時。爲得不律儀。爲(22)名處中者。  有餘師説。得不律儀。惡阿世耶(23)非永捨故。  如停熱鐵赤滅青生。有餘師言。(24)若不更作無縁令彼得不律儀。  以不律儀(25)依表得故。 
       
atha saṃvarāsaṃvaravinirmuktā kathamavijñaptistyajyate | 
復次異護不護無教云何棄捨。 
處中無表捨復云何。 
 
vegādānakriyārthāyurmūlacchedaistu madhyamā || 4.41 || 
偈曰。(25)疾心受行物。命根斷捨中。 
頌曰(26)捨中由受勢 作事壽根斷 
 
yena hy asau prasādakleśavegenāvijñaptirākṣiptā bhavati tasya cchedātsā ’pi cchidyate |  kumbhakāracakreṣugativat | ādānatyāgād api cchidyate |  yadi samādānaṃ tyajatyalaṃ samādāneneti |  kriyāvicchedād api vicchidyate yathāsamāttamakurvataḥ |  arthavicchedād api vicchidyate | katamasyārthasya |  caityārāmavihāraśayanāsana yantrajālādino vastunaḥ |  āyuṣo ’pi kuśalalmūlānām api cchedādvicchidyate |  yadā kuśalamūlāni samucchettumārabhata ityebhiḥ ṣadbhiḥ kāraṇairavijñaptirmadhyamā tyajyate | 
釋曰。由善心強疾。(26)或由煩惱必強疾。能引無教生。此心若斷無(27)教即斷。  譬如陶師轉輪及放箭等行。由受心(28)斷無教亦爾。  若人捨受心。謂勿如此受  由行(29)事斷此亦斷。如本所作事即若不更行。  由具(236c1)物斷此亦斷。何者具物。  謂支提園眠坐具延(2)多羅網等具類。  由壽命斷。或由善根斷。此亦(3)即斷。  若人作斷善根方便。由此六種因即棄(4)捨。此中無教 
(27)論曰。處中無表捨由六縁。一由受心斷壞(28)故捨。謂捨所受。作是念言。我從今時棄(29)先所受。二由勢力斷壞故捨。謂由淨信煩(80b1)惱勢力所引無表。彼二限勢若斷壞時無表(2)便捨。  如所放箭及陶家輪。弦等勢力盡時便(3)止。[See the also previous record]  See the previous record which is the onset of this commentary of this verse  三由作業斷壞故捨。謂如所受後更不(4)作。  四由事物斷壞故捨。事物者何。  謂所捨(5)施寺舍敷具制多園林。及所施爲罝網等(6)事。  五由壽命斷壞故捨。謂所依止有轉易(7)故。六由善根斷壞故捨。  謂起加行斷善根(8)時。便捨善根所引無表。欲非色善及餘一切(9)非色染法捨。復云何。 
               
kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmataḥ | 
偈曰。欲界無色善根斷上生捨。 
頌曰(10)捨欲非色善 由根斷上生
(11)由對治道生 捨諸非色染 
 
kāmāvacaraṃ kuśalamarūpasvabhāvaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate |  kuśalamūlasamucchedādrūpārūpyadhātūpapattito vā | 
(5)釋曰。若欲界中一切非色性善。由二種因棄(6)捨。  謂善根斷。及生色無色界。 
(12)論曰。欲界一切非色善法捨由二縁。  一斷善(13)根。二生上界。 
   
pratipakṣodayāt kliṣṭamarūpaṃ tu vihīyate || 4.42 || 
偈曰。由對治生(7)故。捨無色染汚。 
See the full verse quoted previously 
 
kliṣṭaṃ tvarūpasvabhāvaṃ sarvameva pratipakṣodayādvihīyate |  yasyopakleśaprakārasya yaḥ prahāṇamārgastenāsau saparivāraḥ parityajyate nānyathā | 
釋曰。一切非色性染汚。由對(8)治故棄捨。  是惑種類應除。是對治種類能滅。(9)由此對治生即棄捨。染汚及伴類不由別方(10)便。 
三界一切非色染法捨由一縁。(14)謂彼但由對治道起。  若此品類能斷道生。當(15)捨此中所有煩惱及彼助伴。非餘方便。 
   
atha keṣāṃ sattvānām asaṃvaro bhavati keṣāṃ saṃvaraḥ | 
復次何衆生中有不護有護。 
善(16)惡律儀何有情有。 
 
nṛṇām asaṃvaro hitvā śaṇḍapaṇḍadvidhākṛtīn |
kuruṃś ca
 
偈曰。人道不(11)護除。二黄門二根。鳩婁。 
頌曰(17)惡戒人除北 二黄門二形
(18)律儀亦在天 唯人具三種
(19)生欲天色界 有靜慮律儀
(20)無漏并無色 除中定無想 
 
manuṣyagatāv evāsaṃvaro nānyatra |  tatrāpi śaṇḍhapaṇḍakobhayavyañjanānutarakauravāṃś ca hitvā | 
釋曰。唯人道有不護。(12)於餘道無。  於人道中除生成黄門横成黄門(13)二根。及北鳩婁。 
(21)論曰。唯於人趣有不律儀。然除北洲唯三(22)方有。  於三洲内。復除扇搋及半擇迦具二(23)形者。 
   
saṃvaro ’pyevaṃ devānāṃ ca 
偈曰。護亦爾。天亦。 
See the full verse quoted previously 
 
saṃvaro hi manuṣyāṇām eva yathoktaṃ hitvā devānāṃ ceti gatidvaye saṃvaraḥ |  śaṇḍhādīnāṃ saṃvaro nāstīti kathaṃ gamyate |  sūtrādvinayāc ca |  sūtra uktaṃ yataś ca mahānāma gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati yāvad vācaṃ bhāṣate upāsakaṃ māṃ dhāraya iyatā copāsako bhavatīti” |  vinaye ’pi tadrūpo nāśayitavya uktaḥ |  kiṃ punaḥ kāraṇam eṣāṃ saṃvaro nāsti |  ubhayāśrayakleśādhimātratayā pratisaṃkhyānākṣamatvāt tīvrahrīvyapatrāpyābhāvāc ca |  asaṃvarastarhi kasmānnāsti |  pāpe ’pyasthirāśayatvāt |  yatraiva ca saṃvaras tatrāsaṃvaro ’pi pratidvandvabhāvāt |  uttarakoravāṇāṃ samādānasamādhyabhāvāt pāpakriyāśayābhāvāc ca saṃvarāsaṃvarābhāvaḥ |  āpāyikānām api tīvraṃ hrīvyapatrāpyaṃ nāsti yadyogād yadvipādanāc ca saṃvarāsaṃvarau syāt ām |  api khalv āśraya eva sa teṣāṃ tādṛśa ūṣarakṣetrabhūtaḥ śaṇḍapaṇḍakobhayavyañjanottarakauravāpāyikānāṃ yatrāśraye saṃvaro pi na virohatyasaṃvaro ’pyūṣara iva kṣetre sasyamapyatimātraṃ kakvamapīti |  yat tarhi sūtra uktam “aṇḍajo bhikṣavo nāgo ’ṣṭamyāṃ pakṣasya bhāvanādabhyudgamyāṣṭāṅgasamanvāgatam upavāsam upavasatīti” |  sucaritamātraṃ tatteṣāṃ na saṃvaraḥ | tasmād evam anuṣyāṇām eva saṃvaraḥ | tatra punaḥ 
釋曰。護(14)於人道有除。如前所除。於天道亦有護。故二(15)道有護。  云何得知黄門等無護。由經及律。  經(16)言摩訶那摩。  若人在家白衣丈夫。與男根相(17)應。歸依佛。歸依法歸依僧。亦説此言。願大徳(18)憶持。我今是優婆塞。摩訶那摩。唯由此量。此(19)人成優婆塞。  於律亦有文。律言如此等相人。(20)汝等必應除。  復由何因故。於彼無護。  二依止(21)惑過量故。正思簡擇相續無能故。下品慚羞(22)亦無故。是故無護。  若爾何故無不護。  於惡中(23)依止不定實故。  若是處有護。是處則有不護。(24)二相對治故。  北鳩婁人。求受及定心不有故。(25)於惡無欲作故意故。是故無護亦無不護。  於(26)惡道云何無護無不護。無極重慚羞故。由與(27)此二相應及壞故。方得護不護。  復次彼依止。(28)有如此失。轉成瘠田。謂二黄門二根。惡道衆(29)生  於此依止。護不生。不護亦不生。譬如於醎(237a1)澁瘠田苗嘉不生穢草亦不生。於經中云何(2)言。比丘有卵生龍。於半月八日。從龍宮出。受(3)八分相應優波婆娑。  此行但是善行。於彼無(4)護故。是故唯於人天道有護。復於中 
律儀亦爾。謂於人中除前所除。并天(24)亦有。故於二趣容有律儀。  復以何縁知(25)扇搋等所有相續非律儀依。  由經律中有誠(26)證故。  謂契經説。佛告大名。諸有在家白衣(27)男子男根成就。歸佛法僧起殷淨心。發誠(28)諦語自稱我是鄔波索迦。願尊憶持慈悲護(29)念。齊是名曰鄔波索迦。  毘奈耶中亦作是(80c1)説。汝應除棄此色類人。  故知律儀非彼類(2)有。復由何理彼無律儀。  由二所依所起煩(3)惱於一相續倶増上故。於正思擇無堪能(4)故。無有極重慚愧心故。  若爾何故無不律(5)儀。  彼於惡中心不定故。  又若是處有善律(6)儀。則惡律儀於彼亦有。由此二種相翻立(7)故。  北倶盧人無受及定。及無造惡勝阿世耶。(8)是故彼無善戒惡戒。  猛利慚愧惡趣中無。故(9)律不律儀於彼亦非有。與勝慚愧相應相(10)違。方有律儀不律儀故。  又扇搋等如醎鹵(11)田故  不能生善戒惡戒。世間現見諸醎鹵(12)田。不能滋生嘉苗穢草。若爾何故契經中(13)言有卵生龍半月八日毎從宮出來至人(14)間。求受八支近住齋戒。  此得妙行。非得律(15)儀。是故律儀唯人天有。 
                             
nṛṇāṃ trayaḥ || 4.43 || 
偈曰。人(5)具三。 
See the full verse quoted previously 
 
manuṣyāṇāṃ sarve trayaḥ prātimokṣādisaṃvarāḥ saṃvidyante | 
釋曰。人道中一切三護皆具有。謂波羅(6)提木叉等三護。 
然唯人具三種律儀。(16)謂別解脱靜慮無漏。 
 
kāmarūpajadevānāṃ dhyānajaḥ 
偈曰。生欲色界天。定護。 
See the full verse quoted previously 
 
dhyānasaṃvaraḥ kāmarūpadhātūpapannānāṃ devānām urdhvaṃ nāsti | 
釋(7)曰。若諸天生欲色界。有定生護。於上界則(8)無。 
若生欲天及生色界。(17)皆容得有靜慮律儀。生無色界彼必非有。(18)無漏律儀亦在無色。 
 
anāsravaḥ punaḥ | 
偈曰。復無流。 
See the full verse quoted previously 
 
dhyānāntarāsaṃjñisattvavarjyānām apy arūpiṇām || 4.44 || 
除中定無想。天及無色界。 
See the full verse quoted previously 
 
anāsravasaṃvarastu kāmarūpadhātūpapannānām apy asti dhyānāntarikāsaṃjñisatvopapannānvarjayitvā |  ārūpyopapannānām api teṣāṃ tu samanvāgamato ’sti na saṃmukhībhāvataḥ | 
(9)釋曰。無流護生欲色界天有。除中間定無想(10)天及無色界。  若生無色界諸天。由至得有定(11)護及無流護。不由現前有。 
謂若生在欲界天中及(19)生色界中。除中定無想皆容得有無漏律(20)儀。  生無色中唯得成就以無色故必不現(21)起。 
   
ataḥ paramidānīṃ karmanirdeśādhikārātsūtrīddiṣṭānāṃ karmaṇāṃ nirdeṣa ārapsyate |  trīṇi karmāṇi | kuśalaṃ karmākuśalamavyākṛtaṃ kameti | tatra 
從此向後。由依分(12)別説業故。如經中略説業。今當廣分別説  業(13)有三種。謂善惡無記。此中 
因辯諸業性相不同。當釋經中所摽諸(22)業。且經中説。  業有三種。善惡無記。其相云(23)何。 
   
kṣemākṣemetaratkarma kuśalākuśaletarat | 
偈曰。平不平異業。(14)善不善異二。 
頌曰(24)安不安非業 名善惡無記 
 
idaṃ kuśalādīnāṃ lakṣaṇam |  kṣemaṃ karma kuśalaṃ yadiṣṭavipākaṃ nirvāṇaprāpakaṃ ca duḥkhaparitrāṇāt |  tatkālamatyantaṃ ca akṣemamakuśalaṃ kṣemapratidvandvabhāvena yasyāniṣṭo vipākaḥ |  tābhyāmitaratkarma naiva kṣemaṃ nākṣemaṃ yattatkuśalākuśalābhyāmitarat veditavyam |  avyākṛtam ity arthaḥ | punaḥ 
釋曰。此是善等相。  若業平安立(15)爲善。若果報可愛。若能令至涅槃。是名平(16)安。暫永二時能救濟苦故。  若不平安。説名不(17)善。爲對治平安故。若業果報。非可愛及能障(18)解脱。  異前二業。非平安非非平安故。  是故(19)應知。非善非非善。此言何義。以無記爲義。復(20)次 
(25)論曰。如是名爲善等業相。  謂安隱業説名爲(26)善。能得可愛異熟涅槃。暫永二時濟衆苦(27)故。  不安隱業名爲不善。由此能招非愛異(28)熟。  與前安隱性相違故。非前二業立無記(29)名。  不可記爲善不善故。又經中説。業有三(81a1)種。福非福等。其相云何。 
         
puṇyāpuṇyamaviñjaṃ ca sukhavedyādi ca trayam || 4.45 || 
偈曰。福非福不動。苦受等復三。 
頌曰(2)福非福不動 欲善業名福
(3)不善名非福 上界善不動
(4)約自地處所 業果無動故 
 
trīṇī karmāṇi puṇyamapuṇyamāneñjaṃ ca | punaḥ trīṇi |  sukhavedanīyaṃ karma duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ ca |  tatra tāvat 
釋曰。復有(21)三業。謂福徳業。非福徳業。不動業。復有三(22)業。  謂有樂受業。有苦受業。有不樂不苦受業。(23)  此中 
     
     
kāmadhātau śubhaṃ karma puṇyamāneñjamūrdhvajam | 
偈曰。欲善業福徳。釋曰。於欲界善業。由(24)能清淨故。由能數引可愛報故。説名福徳。偈(25)曰。上界善不動。 
See the full verse quoted previously 
 
śubham iti vartate | rūpārūpyāvacaraṃ kuśalaṃ karmāneñjam |  nanu ca trīṇi dhyānāni señjitānyuktāni bhagavatā |  “yadatra vitarkitaṃ vicāritamidamatrāryā iñjitamityāhurityevamādi |  samādau sāpakṣālatāṃ teṣām adhikṛtyaivamuktam |  āniñjāny api tu tānyuktānyāniñjasūtre |  āniñjasaṃpreyagāminīṃ pratipadamārabhya |  kiṃ punaḥ kāraṇaṃ señjitamevānyatrāniñjamuktam | 
釋曰。色界無色界善業。説名(26)不動 [See the also previous record]  爲不爾耶。佛世尊説。三定有動。  於中是(27)覺是觀。所餘諸行。諸聖説名動。廣説如經。  約(28)彼定有過失。故説如此。  是三定等。於不動經(29)中。  約能成不動善縁道。或説名不動。  復有何(237b1)因。此定實有動。有時説爲不動。 
(5)論曰。欲界善業説名爲福。招可愛果益有(6)情故。諸不善業説名非福。招非愛果損有(7)情故。上二界善説名不動。  豈不世尊説下(8)三定皆名有動。  聖説此中有尋伺等名爲(9)動故。  由下三定有尋伺等災患未息故立(10)動名。  不動經中  據能感得不動異熟説名(11)不動。  如何有動定招無動異熟。雖此定中(12)有災患動。 
             
tadbhūmiṣu yataḥ karmavipākaṃ prati neñjati || 4.46 || 
偈曰。由業於(2)自地。約報不可動。 
See the full verse quoted previously 
 
kāmāvacaraṃ hi vipākaṃ prati kampate | kathaṃ kampate | avyavasthānāt |  anyagati kam api hy anyasyāṃ gatau vipacyate |  anyadevanaikāyikaṃ cānya devanikāye |  yadeva hi pramāṇabalavarṇakarmānyabhūmika sukhabhogādi saṃvartanīyaṃ karma deveṣu vipacyate tadeva kadācid anyapratyayavaśānmanuṣyatiryakapreteṣu vipacyate |  rūpārūpyāvacaraṃ tu karmānyabhūmikamanyasyāṃ bhūmau vipaktuṃ na jātūtsahate |  tasmād vyavasthitavipākatvād āneñjam ity ucyate |  apuṇyaṃ tu karmākuśalam iti prasiddhaṃ loke |  yaś ca lokato ’rthaḥ prasiddhaḥ kiṃ tatra yatnena | kṛtaḥ puṇyādīnāṃ karmaṇāṃ nirdeśaḥ |  sukhavedanīyādīnāṃ kartavyaḥ | sa eṣa kriyate | 
釋曰。若欲界業。約果報有(3)動義。云何動報。於處無定故。  是業已感別道。(4)於餘道亦得熟。  復有業已感別天聚同分。於(5)餘天聚同分亦得熟。  何以故。是業能感量力(6)色樂欲塵等。於天上應熟。此業有時。由隨別(7)縁。於人畜生鬼神道中熟。  若色無色界業。於(8)餘地無因縁得熟。  由果報於處定故。是故説(9)名不動。  非福業者。於世間明了。  謂非善若義(10)世間所成。於中何須作功用。分別説福徳等(11)業已。  有樂受等業今當説。 
而業對果非如欲界有動轉故(13)立不動名。  謂欲界中餘趣處業。  由別縁力(14)異趣處受。  以或有業能感外内財位形量色(15)力樂等。於天等中此業應熟。由別縁力所(16)引轉故。於人等中此業便熟。  色無色界餘(17)地處業。無容轉令異地處受。  業果處定立(18)不動名。      又經中説。業有三種。順樂受等。其(19)相云何。 
                 
sukhavedyaṃ śubhaṃ dhyānādātṛtīyāt 
偈曰。樂善至三定。 
頌曰(20)順樂苦非二 善至三順樂
(21)諸不善順苦 上善順非二
(22)餘説下亦有 由中招異熟
(23)又許此三業 非前後熟故
(24)順受總有五 謂自性相應
(25)及所縁異熟 現前差別故 
 
kuśalaṃ karma sukhavedanīyaṃ yāvat tṛtīyāddhyānāt |  eṣā hi bhūmiḥ sukhāyā vedanāyā yaduta kāmadhātustrīṇi ca dhyānāni | 
(12)釋曰。若業是善。説於樂受好。此業乃至三定。  (13)何以故。樂受地但極於此。是故欲界及三定(14)是彼地。 
(26)論曰。諸善業中始從欲界至第三靜慮名(27)順樂受業。  以諸樂受唯至此故。諸不善業名(28)順苦受。 
   
ataḥ param
aduḥkhāsukhavedyaṃ tu
 
過此偈曰。向上善非二。 
See the full verse quoted previously 
 
śubham iti vartate |  tṛtīyadhyānāt pareṇa kuśalaṃ karmāduḥkhāsukhavedanīyaṃ sukhaduḥkhavedanā ’bhāvāt | 
See the next record  釋曰。過第三(15)定向上。一切善業。於不苦不樂好。於中無苦(16)樂果報故。 
See the next record  過三靜慮上地諸善業。説名爲順(29)不苦不樂受。此上都無苦樂受故。 
   
duḥkhavedyam ihāśubham || 4.47 || 
偈曰。於欲界惡業。立名有苦受。 
See the full verse quoted previously 
 
akuśalaṃ karma duḥkhavedanīyam | ihagrahaṇaṃ kāmadhātāveva tadbhāvajñāpanārtham |  na caiṣāṃ vedanaiva phalam |  kiṃ tarhi | sasaṃbhārā | 
釋(17)曰。欲界言。爲顯唯於欲界有。餘處定無。  此等(18)業不但受爲果報。  受資糧亦是果報。 
非此諸(81b1)業唯感受果。  應知亦感彼受資糧。  受及資(2)糧此中名受。 
     
adho ’pi madhyam asty eke | 
偈曰。餘(19)説下有中。 
See the full verse quoted previously 
 
anye punar āhuḥ tadetanmadhyamaduḥkhāsukhavedanīyaṃ karmoktametaccaturthadhyānādadho ’pyasti |  kiṃ kāraṇam | 
釋曰。有師説。是中業能感不苦不(20)樂受。從第四定以上有。於下地亦有。  何因知(21)有。 
有餘師説。下諸地中亦有第三(3)順非二業。   
   
dhyānāntaravipākataḥ | 
偈曰。中間定報故。 
See the full verse quoted previously 
 
itarathā hi dhyānāntarakarmaṇo vipāko na syād dhyānāntaraṃ vā kasyacitkarmaṇaḥ |  tatra sukhaduḥkhayorabhāvāt |  dhyānāntarakarmaṇo dhyāna eva sukhendrīyaṃ vipāka ity eke |  naiva tasya vedanā vipāka ity apare |  tad etad ucchāstram |  śāstre hi paṭhitaṃ “syātkarmaṇaś caitasikyeva vedanā vipāko vipacyeta |  syāt kuśalasyāvitarkasya karmaṇa” iti | 
釋曰。若不爾。中間定(22)業應無果報。或於中間定有別類業。  於中無(23)苦無樂故。  中間定業。於定樂根是其報。餘師(24)説如此。  復有餘師説。此業決無定爲報。  此執(25)與阿毘達磨藏相違。  何以故。於彼藏有如此(26)文。文言。爲有如此不。由此業以心法爲體(27)受。爲此業熟果報不。  有。謂無覺善業。 
由中定業招異熟故。若異此者。(4)中間定業應無異熟。或應無業。  以無苦樂(5)異熟果故。  有餘師説。此業能感根本地中(6)樂根異熟。  有説。此業不感受果。  二説倶與(7)本論相違。  故本論言。頗有業感心受異熟(8)非身耶。  曰有。謂善無尋業。 
             
apurvācaramaḥ pākastrayāṇāṃ ceṣyate yataḥ || 4.48 || 
偈曰。(28)無前後報熟。由佛説三業。 
See the full verse quoted previously 
 
yataś coktaṃ sūtre “syāttrayāṇāṃ karmaṇāmapūrvācaramo vipāko vipacyeta |  syāt sukhavedanīyasya rūpaṃ duḥkhavedanīyasya cittacaittā dharmāḥ |  aduḥkhāsukhavedanīyasya cittaviprayuktā” ityato ’pyastyaduḥkhāsukhavedanīyaṃ karmādhastāt |  na hi kāmadhātoranyatrāsti yugapatkarmatrayasya vipāke saṃyogaḥ |  kimidānīṃ tatkukśalamāhosvidakuśalaṃ |  durbalaṃ tu tat |  evaṃ tarhi “sukhavedyaṃ śubhaṃ dhyānādātṛtīyā” “diṣṭa-vipākaṃ ca kuśala” mityasya virodhaḥ |  bāhulika eṣa nirdeśo draṣṭavyaḥ |  kathaṃ punar avedanāsvabhāvaṃ karma sukhādivedinīyam ity ucyate |  sukhavedanāyai hitaṃ sukhavedanoyaṃ sukho ’sya vedanīya iti vā |  kaś ca vedanīyaḥ | yo vipākaḥ |  sa hy asau vidyate sukhasya vā vedanīyaṃ yena sukhaṃ vedayate |  snānīyakapāyavat |  evaṃ duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ ca draṣṭavyam |  api ca | 
釋曰。於經中由説(29)此文。有三業果報熟無前無後不。  有。有樂受(237c1)業色熟爲果報。有苦受業心及心法熟爲果(2)報。  有不苦不樂受業非心相應法熟爲果報。(3)是故於下地有不苦不樂業。  若離欲界。於餘(4)處此三業無一時倶熟。  此業爲善爲非善。  是(5)善而體羸弱。  若爾前説樂善至三定。復説若(6)果報可愛。若能令至涅槃。是名善。則與此(7)言相違。  此説應知從多。  此業不以受爲性。云(8)何説有樂受等。  於樂受等好故。説有樂受等。(9)復次是此業樂必應受。  此受受何法。是樂報(10)應受報。  樂於此業中有故。復次由此業應受(11)樂報故。説此業有樂受。  譬如欲散  有苦受業。(12)有不苦不樂受業。應知亦爾。   
又本論説。頗有(9)三業非前非後受異熟耶。  曰有。謂順樂受業(10)色。順苦受業心心所法。  順不苦不樂受業心(11)不相應行。乃至廣説。由此證知下地亦有順(12)非二業。  非離欲界有此三業倶時熟故。  此(13)業爲善爲不善耶。  是善而劣。  若爾便與所(14)説相違。謂善至三名順樂受。得可愛果名(15)爲善業。  應知彼據多分爲言。  此業與受體(16)性既殊。如何説爲順樂受等。  業與樂受體(17)性雖殊。而能爲因利益樂受。或復此業是(18)樂所受。  彼樂如何能受於業。樂是此業異熟(19)果故。  或復彼樂是業所受。由此能受樂異(20)熟故。[See the also previous record]  如順浴散。  此亦應然。是故名爲順樂(21)受業。順餘二業應知亦爾。   
                             
svabhāvasaṃprayogābhyāmālambanavipākataḥ |
saṃmukhībhāvataśceti pañcadhā vedanīyatā
|| 4.49 || 
偈曰。自性及相(13)應。境界與果報。或由令現前。受義有五種。 
See the full verse quoted previously 
 
svabhāvavedanīyatā vedanānām | svabhāvenaiva vedanīyatvāt |  saṃprayogavedanīyatā sparśasya |  “sukhavedanīyaḥ sparśaḥ” iti | ālambanavedanīyatā viṣayāṇām |  yathoktaṃ “cakṣuṣā rūpāṇi dṛṣṭvā rūpapratisaṃvedī bhavati notu rūparāgapratisaṃvedīty” evamādi |  vedanayā hi tāmālambamānaḥ pratisaṃvedayate |  vipākavedanīyatā karmaṇaḥ |  “dṛṣṭadharmavedanīyaṃ karmeti” vistaraḥ | saṃmukhībhāvavedanīyatā |  yathoktaṃ “yasmin samaye sukhāṃ vedanāṃ vedayate dve asya vedane tasminsamaye niruddhe bhavata” iti |  na hi yasminsamaye sukhā vedanā vartate tasmin punar anyā vedanā ’sti sa yāṃ tāṃ vedayate |  saṃmukhīkurvastu tāṃ vedayata ity ucyate |  ato vipākasya vedanīyatvāt karmāpyucyate sukhavedanīyamityevamādi | 
釋(14)曰。受若約義有五種。一自性受。謂苦樂等。  二(15)相應受。謂觸。  如經言。應受樂觸。三境界受。(16)謂六塵。  如經言。由眼見色。是人受色不受色(17)欲。如此等。  何以故。由受故縁此境界。故説受(18)此境。  四果報受。謂業受。  如經言。現法受業。(19)生受業。後受業。不定受業。五現前受。謂隨與(20)一相應。  如經言。是時受樂受。是時中二受皆(21)滅離。  何以故。是時樂受生。餘受不得生。由彼(22)應受此受。  若現前可説能受此受。  是故由應(23)受果報。説應受樂業。苦等亦爾。 
總説順受略有(22)五種。一自性順受。謂一切受。如契經説。受(23)樂受時如實了知受於樂受。乃至廣説。  二(24)相應順受謂一切觸。  如契經説。順樂受觸。(25)乃至廣説。三所縁順受。謂一切境。  如契經(26)説。眼見色已。唯受於色不受色貪。乃至廣(27)説。  由色等是受所縁故。  四異熟順受。謂感(28)異熟業。  如契經説。順現受業。乃至廣説。五(29)現前順受。謂正現行受。  如契經言。受樂受(81c1)時二受便滅。乃至廣説。  非此樂受現在前時(2)有餘受能受此樂受。  但據樂受自體現前(3)即説名爲受於樂受。  此中但説異熟順受。(4)由業能招受異熟故。雖業與受體性有殊。(5)而得名爲順樂受等。 
                     
niyatāniyataṃ tac ca 
偈曰。此或定(24)不定。 
如是三業有定不定。(6)其相云何。頌曰(7)此有定不定 定三順現等
(8)或説業有五 餘師説四句 
 
tac caitat sukhavedanīyādi trividhaṃ karma niyataṃ cāniyataṃ ca veditavyam |  nāvaśyavedanīyamaniyatam | 
釋曰。此應受樂受等三業。應知各有定(25)不定。  由此不必應受故。 
(9)論曰。此上所説順樂受等。應知各有定不定(10)異。  非定受故立不定名。 
   
niyataṃ trividhaṃ punaḥ |
dṛṣṭadharmādivedyatvāt
 
偈曰。復定受有三。(26)現等受報故。 
See the full verse quoted previously 
 
dṛṣṭadharmavedanīyam upapadyavedanīyam aparaparyāyavedanīyaṃ cety etat trividhaṃ karma niyatam ity etac caturvidhaṃ karma bhavati sahāniyatavedanīyena | 
釋曰。定業有三。謂現法應受。生(27)應受。後應受。此三種定業。合不定受業。故成(28)四種(29)阿毘達磨倶舍釋論卷第十一(238a1) 
定復有三。一順現(11)法受。二順次生受。三順後次受。此三定業并(12)前不定總成四種。 
 
pañcadhā karma kecana || 4.50 || 
(2)(3)阿毘達磨倶舍釋論卷第十二(4)  *婆藪盤豆造(5) 陳*天竺三藏眞諦譯 (6)  *中分別業品之三(7)偈曰。復有五種業。 
See the full verse quoted previously 
 
apare punaḥ pañcavidhaṃ karmecchanti | aniyatavedanīyaṃ dvidhā kṛtvā |  vipākena niyatamaniyataṃ ceti |  tatra dṛṣṭadharmavedanīyaṃ yatra janmani kṛtaṃ tatraiva vipacyate |  upapadyavedanīyaṃ dvitīye janmani |  aparaparyāyavedanīyaṃ tasmāt pareṇa |  janmāntare ’pyasti dṛṣṭadharmavedanīyasya karmaṇo vipāka ārambhavaśāttannāmavyavasthānamity apare |  mā bhūdyadevamiṣṭakarma tasyālpiṣṭho vipākaḥ iti |  tadevaṃ necchanti vaibhāṣikāḥ |  asti hi karma saṃnikṛṣṭaphalaṃ na viprakṛṣṭaphalamasti viparyayādbāhyabījavat |  yathā tripakṣā suvarcalā tribhiḥ pakṣaiḥ phalaṃ dadhāti yavagodhūmādayaḥ ṣaḍbhir māsairiti | 
釋曰。復有餘師説。業有五(8)種。不定受業分爲二。  謂於報或定。於報或不(9)定。  此中現法應受業者。於此生造業。即於此(10)生熟。  生應受業者。於此生造業。於第二生熟。  (11)後應受業者。於此生造業。從第二生後熟。  有(12)餘師説。現法應受業果報。於餘生亦有。由隨(13)此功力立名故。  勿最強力業果報劣薄。  毘婆(14)沙師不許此義。  何以故。彼説有業果報親近(15)果報非勝。有業翻此。譬如外種子。  葵三月半(16)結實。麥等六月結實。 
或有欲令不定受業復(13)有二種。謂於異熟有定不定。并定業三合(14)成五種  See the previous record  順現法受者。謂此生造即此生熟。  順(15)次生受者。謂此生造第二生熟。  順後次受者。(16)謂此生造從第三生後次第熟。  有餘師説。順(17)現法受業。餘生亦得熟。隨初熟位建立業(18)名爲順現等。  勿強力業異熟果少。  毘婆沙(19)師不許此義。  以或有業果近非勝。或有相(20)違。譬如外種經  三半月葵便結實。要經六(21)月麥方結實。 
                   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login