You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
svabhūmidharmāś catvāri 
偈曰。同地法有四。 
頌曰(6)同地有四果 異地二或三 
 
svabhūmikasya karmaṇaḥ svabhūmikā dharmāś catvāri phalāni visaṃyogaphalaṃ hitvā | 
釋曰。除相離(10)果。所餘皆有。 
(7)論曰。於諸地中隨何地業以同地法爲四(8)果。除離繋。 
 
trīṇi dve vā ’nyabhūmikāḥ | 
偈曰。三二若異地。 
See the full verse quoted previously 
 
anyabhūmikā dharmā anāsravāścet trīṇi phalāni | vipākavisaṃyogaphale hitvā |  dhātvapatitatvāt | sāsravāścet dve puruṣakārādhipatiphale | 
釋曰。異地(11)業若無流則有三果。除果報果及相離果。由(12)不墮界故。  若有流則有二果。謂功力果及増(13)上果。 
若是有漏以異地法爲二果。謂(9)士用及増上。若是無漏以異地法爲三果。(10)除異熟及離繋。不墮界故不遮等流已辯(11)諸地。當辯學等。  See the previous record 
   
śaikṣasya trīṇi śaikṣādyāḥ 
偈曰。有學三學等。 
頌曰(12)學於三各三 無學一三二
(13)非學非無學 有二二五果 
 
śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇi phalāni vipākavisaṃyogaphale hitvā |  aśaikṣā apy evam |  naivaśaikṣānāśaikṣā api vipākaniḥṣyandaphale hitvā | 
釋曰。若有學業以有(14)學法爲果則有三果。除果報果及相離果。  若(15)以無學法爲果亦爾。  若以非學非非學法爲(16)果則有三果。除果報果及等流果。 
(14)論曰。學無學非學非無學三業一一爲因。如(15)其次第各以三法爲果別者。謂學業以學(16)法爲三果。除異熟及離繋。  以無學法爲三(17)亦爾。  以非二爲三果。除異熟及等流。 
     
aśaikṣasya tu karmaṇaḥ || 4.91 ||
dharmāḥ śaikṣādikā ekaṃ phalaṃ trīṇy api ca dvayam | 
偈曰。無學(17)業學等。諸法但一果。或三果及二。 
See the full verse quoted previously 
 
aśaikṣasya karmaṇaḥ śaikṣā dharmāḥ ekam adhipatiphalam |  aśaikṣāstrīṇi vipākavisaṃyogaphale hitvā |  naivaśaikṣānāśaikṣā dve puruṣakārādhipatiphale | 
釋曰。若無(18)學業以有學法爲果則有一果。謂増上果。  若(19)以無學法爲果則有三果。除果報果及相離(20)果。  若以非學非非學法爲果則有二果。謂功(21)力果及増上果。 
無學(18)業以學法爲一果。謂増上。  以無學爲三(19)果除異熟及離繋。  以非二爲二果。謂士用(20)及増上。 
     
tābhyām anyasya śaikṣād yā dve dve pañca phalāni ca || 4.92 || 
偈曰。異此二學等。二二及五(22)果。 
See the full verse quoted previously 
 
śaikṣāśaikṣābhyāmanyasya karmaṇo naivaśaikṣānāśaikṣasya śaikṣā dharmā dve puruṣakārādhipatiphale |  aśaikṣā apy evam | naivaśaikṣānāśaikṣāḥ pañca phalāni | 
釋曰。異學無學業。謂非學非無學業。若以(23)有學法爲果則有二果。謂功力果及増上果。  (24)以無學法爲果亦爾。若以非學非無學法爲果(25)則有五果。 
非二業以學法爲二果。謂士用及(21)増上。  以無學法爲二亦爾。以非二爲五(22)果。已辯學等。當辯見所斷等。 
   
trīṇi catvāri caikaṃ ca dṛgdheyasya tadādayaḥ | 
偈曰。三四果及一。見滅業彼等。 
頌曰(23)見所斷業等 一一各於三
(24)初有三四一 中二四三果
(25)後有一二四 皆如次應知 
 
darśanaheyasya karmaṇodarśanaheyā dharmāstrīṇi phalāni vipākavisaṃyogaphalehitvā |  bhāvanāheyāś catvāri visaṃyogaphalaṃ hitvā | apraheyā ekamadhipatiphalam | 
釋(26)曰。若見諦所滅業。以見諦所滅法爲果則有(27)三果。除果報果及相離果。  若以修道所滅法(28)爲果則有四果。除相離果。若以非所*減法爲(29)果則有一果。謂増上果。 
(26)論曰。見所斷修所斷非所斷三業一一爲因。(27)如其次第各以三法爲果別者。初見所斷(28)業以見所斷法爲三果。除異熟及離繋。  以(29)修所斷法爲四果。除離繋。以非所斷法爲(92a1)一果。謂増上。 
   
te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ || 4.93 || 
偈曰。二果四及三。修(246c1)道所滅業。 
See the full verse quoted previously 
 
bhāvanāheyasya karmaṇo darśanaheyā dharmā dve puruṣakārādhipatiphale |  bhāvanāheyāś catvāri visaṃyogaphalaṃ muktvā |  apraheyāstrīṇi vipākaniḥṣyandaphale muktvā | 
釋曰。若修道所滅業。以見諦所滅(2)法爲果則有二果。謂功力果及増上果。  若以(3)修道所滅法爲果則有四果。除相離果。  若以(4)非所滅法爲果則有三果。除果報果及等流(5)果。 
果修所斷業以見所斷法爲(2)二果。謂士用及増上。  以修所斷法爲四果。(3)除離繋。  以非所斷法爲三果。除異熟及等(4)流。 
     
apraheyasya te tvekaṃ dve catvāri yathākramam | 
偈曰。非滅業彼一。二四果次第。 
See the full verse quoted previously 
 
apraheyasya karmaṇo darśanaheyā dharmā ekamadhipatiphalam |  bhāvanāheyā dve puruṣakārādhipatiphale |  apraheyāś catvāri vipākaphalaṃ muktvā |  punar yathākramagrahaṇamādyantavanmadhye ’pi jñāpanārtham |  eṣa hi peyāladharmaḥ | 
釋曰。非(6)所滅業。若以見諦所滅法爲果則有一果。謂(7)増上果。  若以修道所滅法爲果則有二果。謂(8)功力果及増上果。  若以非所滅法爲果則有(9)四果。除果報果。  更説次第言者。應知於前中(10)後。  爲顯因果重説諸義。 
後非所斷業以見所斷法爲一果。謂増(5)上。  以修所斷法爲二果。謂士用及増上。  以(6)非所斷法爲四果。除異熟。  皆如次者。隨其(7)所應  遍上諸門。 
         
karmanirdeśaprasaṅgenedam api paripraśnyate |  śāstreṣu ayogavihitaṃ yogavihitam, naivayogavihitaṃ nāyogavihitaṃ ca karmoktam |  tasya kiṃ lakṣaṇam | 
由分別業相應義故。(11)此業體相亦應問。  於阿毘達磨藏中。説有三(12)業。謂非理作。如理作。非理非非理作。  此業其(13)相云何。 
略法應爾。因辯諸業應(8)復問言。  如本論中所説三業。謂應作業不應(9)作業。及非應作非不應作業。  其相云何。 
     
ayogavihitaṃ kliṣṭaṃ vidhibhraṣṭaṃ ca kecana || 4.94 || 
偈曰。非理作有染。餘説非方次。 
頌(10)曰(11)染業不應作 有説亦壞軌
(12)應作業翻此 倶相違第三 
 
kliṣṭaṃ karmāyogavihitamayoniśomanaskārasaṃbhūtatvād ity eke |  vidhibhraṣṭamapītyapare |  yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyamityevamādi |  taccānyathā vidadhāti | tadayuktavidhānādayogavihitam iti |  kuśalaṃ karmaṃ yogavihitamavidhibhraṣṭaṃ cetyapare |  ubhābhyāmanyannobhayathā |  naivayogavihitaṃ nāyogavihitam | 
釋(14)曰。若業有染汚。説名非理作。從不正思生故。(15)餘師説如此。  或有師説。失方便次第名非理(16)作。  若人應如此行。應如此住。應如此噉食。應(17)如此著衣。如此等事  若作不如。此名非理作。(18)此業由非應理所造故。悉名非理作。  一切善(19)業名如理作。及不失方便次第。亦名如理作。  (20)異此二名非理非非理作業。  See the previous record 
(13)論曰。有説。染業名不應作。以從非理作意(14)所生。  有餘師言。諸壞軌則身語意業亦不(15)應作。  謂諸所有應如是行。應如是住。應如(16)是説。應如是著衣。應如是食等。  若不如(17)是名不應作。由彼不合世俗禮儀。  與此相(18)翻名應作業。有説。善業名爲應作。以從如(19)理作意所生。有餘師言。諸合軌則身語意(20)業亦名應作。  倶違前二名爲第三。隨其所(21)應二説差別。  See the previous record 
             
kim ekaṃ karma ekameva janmākṣipati atha naikam api |  tathā kim ekam api karmaikaṃ janmākṣipatyathānekam |  eṣa hi siddhāntaḥ | 
爲一業引一生。(21)爲一業引多生。  復次爲多業引一生。爲一業(22)引一生。  若約此悉檀應説如此。 
爲由一業但引一生。爲引(22)多生。  又爲一生但一業引。爲多業引。   
     
ekaṃ janmākṣīpatyekam 
偈曰。一業引(23)一生。 
頌曰(23)一業引一生 多業能圓滿 
 
ekam eva janmākṣipatyekameva ca karma nānekaṃ janmeti nikāyasabhāgasyākhyā |  tatra hi labdhe jāta ity ucyate |  yat tarhi sthavirāniruddhenoktaṃ “so ’haṃ tasyaikapiṇḍapātasya vipākena saptakṛtvastrayastriṃśeṣu deveṣūpapanno yāvad etahyrādye śākyakule jāta” iti |  tena hy asau samṛdviṃ labdvā jātismaraḥ punar anyat puṇyaṃ kṛtavān |  tata utthānaṃ darśayati sma |  yathā manuṣyo dīnārottho ’nena sahasraṃ nirviśyāha ekena dīnāreṇāhamaita dīśvaryaṃ prāpta iti |  apare tvāhuḥ |  tasya taṃ piṇḍapātamadhiṣṭhānaṃ kṛtvā dānacetanānāṃ pravāho mahānutpannaḥ kayācit kiñcitphalaṃ parigṛhītam iti |  anekenāpyekamākṣipyate mā bhūt khaṇḍaśo nikāyasabhāgasyākṣepa iti |  ekena tu karmaṇā kliṣṭasya nikāyasabhāgasyeṣyate karma | 
釋曰。但一生*唯一業能引。不能引多(24)生。生者是聚同分名。  若得彼説名生。  若爾大(25)徳阿尼婁馱。云何説言。我今由昔時所施一(26)食果報故。七反生三十三天。七反作轉輪王(27)已。乃至今猶於大富釋迦家生。  由此業果報(28)得大富果。及得憶持宿住事。更生別業。  欲顯(29)功能故説此言。  譬如有人由一金錢作功力(247a1)得千金錢。方説此言。我今由一金錢故得大(2)富。  復説  此人。以此時施食爲依止。諸故意相(3)續最長大起。於中有諸故意。能引攝果報。  不(4)得多業感一生。勿分分所引聚同分。成此聚(5)同分。  由一業所引許餘業。 
(24)論曰。依我所宗應作是説。但由一業唯引(25)一生。此一生言顯一同分。  以得同分方説(26)名生。  若爾何縁尊者無滅自言。我憶昔於(27)一時於殊勝福田一施食異熟便得七返(28)生三十三天。七生人中爲轉輪聖帝。最後(29)生在大釋迦家豐足珍財多受快樂。  彼由(92b1)一業感一生中大貴多財及宿生智。乘斯更(2)造感餘生福。如是展轉至最後身生富貴(3)家得究竟果。  顯由初力故作是言。  譬如(4)有人持金錢一。展轉貿易得千金錢。唱如(5)是言。我本由有一金錢故獲大富樂。  復有(6)説者。  彼於昔時一施食。爲依起多勝思(7)願有感天上。有感人中。刹那不同熟有(8)先後。  故非一業能引多生。亦無一生多業(9)所引。勿衆同分分分差別。  雖但一業引一(10)同分。 
                   
anekaṃ paripūrakam | 
偈曰。多業能圓滿。 
See the full verse quoted previously 
 
yathā citrakara ekayā vartyā rūpamālikhya vahvībhiḥ paripūrayati |  tathā hi tulye mānuṣye kaścit sakalendriyāṅgapratyaṅgo bhavativarṇakṛtipramāṇabalasaṃpadā vibhrājamānaḥ kaścid eṣāṃ kenacidvikalaḥ |  na ca kevalaṃ karmaivākṣepakaṃ janmanaḥ | kiṃ tarhi |  anyad api savipākam | sarvathā tu 
(6)釋曰。譬如畫師由一色畫人形貌。以多色圓(7)滿。  何以故。於世間中有衆生。同人聚同分。有(8)具足根身及。身分色形貌量力端正等相圓(9)滿故。於人聚中最分明可愛。有餘人於中不(10)具分。  不但*唯業能引生。何爲  所餘有果報(11)法。若一切種。 
而彼圓滿許由多業。譬如畫師先以(11)一色圖其形状後填衆彩。  是故雖有同禀(12)人身。而於其中有具支體諸根形量色力(13)莊嚴。或有於前多缺減者。  非唯業力能引(14)滿生。一切不善善有漏法有異熟故皆容(15)引滿。以業勝故但標業名。然於其中業倶(16)有者能引能滿。隨業勝故。若不與業爲倶(17)有者。能滿非引。勢力劣故。  如是二類其體(18)是何。 
       
nākṣepike samāpattī acitte prāptayo na ca || 4.95 || 
偈曰。二定非能引。無心及至(12)得。 
頌曰(19)二無心定得 不能引餘通 
 
avipākābhyāmapyacittasamāpattibhyāṃ nikāyasabhāgo nākṣipyate |  karmāsahabhūtatvāt |  prāptibhiś ca karmaṇo ’nekaphalatvāt | 
釋曰。二無心定亦有果報。不能引聚同分。  (13)與業不倶起故。  至得亦爾。與業不同果故。 
(20)論曰。二無心定雖有異熟而無勢力引衆(21)同分。  以與諸業非倶有故。  得亦無力引(22)衆同分。以與諸業非一果故。所餘一切皆(23)通引滿。 
     
triṇyāvaraṇānyuktāni bhagavatā | karmāvaraṇaṃ kleśāvaraṇaṃ vipākāvaraṇaṃ ca |  teṣāṃ kaḥ svabhāvaḥ | 
佛(14)世尊説。障有三種。謂業障煩惱障果報障。  此(15)三障體性云何。 
薄伽梵説。重障有三。謂業障煩惱(24)障異熟障。  如是三障其體是何 
   
ānantaryāṇi karmāṇi tīvrakleśo ’tha durgatiḥ |
kauravāsaṃjñisattvāś ca matamāvaraṇatrayam
|| 4.96 || 
偈曰。無間等重業。染住惑惡(16)道。北洲無想天。説此名三障。 
頌曰(25)三障無間業 及數行煩惱
(26)并一切惡趣 北洲無想天 
 
pañcānantaryāṇi karmāvaraṇam |  tadyathā mātṛvadhaḥ pitṛvadho ’rhadvadhaḥ saṃghabhedaḥ tathāgataśrīre duṣṭacittarudhirotpādanam |  tīvrakleśatā kleśāvaraṇam | dvividho hi kleśaḥ |  tivraś ca ya abhikṣṇikaḥ tīkṣṇaś ca yo ’dhimātraḥ | tatra yastīvraḥ sa āvaraṇam |  yathā śaṇṭhādīnām |  śakto hy adhimatravego ’pi kleśaḥ kādācitko nihantuṃ natu samūho ’pyājasrikaḥ |  ājasrike he kleśe tannirghātāya parākramakālaṃ na labhate |  tasya mṛduṃ pratītya madhya upajāyate | madhyaṃ pratītyādhimātraḥ |  tasmāt evāvaraṇaṃ trividhā durgatiḥ vipākāvaraṇaṃ sugateś ca pradeśaḥ auttarakauravā asaṃjñisattvāś ca |  kasyaitānyāvaraṇāni |  āryamārgasyāryamārgaprāyogikāṇāṃ ca kuśalamūlānām anyāny api hy apāyādiniyatāni aṇḍajasaṃsvedajastrītvāṣṭamabhavayatāni karmāṇi vaktavyāni syuḥ |  yānyeva tu pañcabhiḥkāraṇaiḥ sudarśakāni pajñakāni adhiṣṭhānataḥ phalato gatitaḥ upapattitaḥ pudgalataś ca tānyevoktāni nānyāni |  kleśāvaraṇaṃ caiṣāṃ sarvajaghanyam | tataḥ karmāvaraṇam |  tāmyāṃ hi dvitīye ’pi janmanyacikitso bhavaty uttarottarāvāhanāditi vaibhāṣikāḥ | 
釋曰。有五無間(17)業等。是名業障  謂殺母殺父。殺阿羅漢。破僧(18)和合。於如來身有害意出血。是名業障。  染住(19)惑名煩惱障。惑有二種。  一染住。謂恒行。二強(20)利。謂重品。此中染住惑名煩惱障。  譬如黄門(21)等。  惑強利*惑非障。何以故。若惑由重品故(22)強利。此惑有時起不恒故。有時可滅。非輕品(23)惑恒起。  何以故。若惑恒起爲滅。此不得人功(24)時。  此惑依輕品成中品。依中品成上品故。  此(25)惑是正障。三種惡道名果報障。善道一分亦(26)爾。謂北洲人及無想天。  此三障障何法。  能障(27)聖道及障聖道加行善根。復有餘業於惡道(28)等報定。謂於卵生濕生。生女人身。生第八有(29)中定。亦應説爲業障。  若業由五種因可了可(247b1)説。立此業爲障。何者爲五。一由依。二由果。三(2)由道。四由生。五由人。故但説五。  於中惑障最(3)麁。業障次麁。  何以故。由此二於第二生。是人(4)不可治。毘婆沙師説。後後能乘故。 
(27)論曰。言無間業者。謂五無間業。  其五者(28)何。一者害母。二者害父。三者害阿羅漢。四者(29)破和合僧。五者惡心出佛身血。如是五種名(92c1)爲業障。  煩惱有二。  一者數行。謂恒起煩惱。(2)二者猛利。謂上品煩惱。應知此中唯數行者(3)名煩惱障。  如扇搋等。  煩惱數行難可伏除(4)故説爲障。上品煩惱雖復猛利非恒起故(5)易可伏除。於下品中數行煩惱雖非猛(6)利而難伏除。  由彼恒行難得便故。  謂從下(7)品爲縁生中。中品爲縁復生上品。令伏除(8)道無便得生。故煩惱中隨品上下  但數行(9)者名煩惱障。全三惡趣人趣北洲及無想天(10)名異熟障。  此障何法。  謂障聖道及障聖道(11)加行善根。又業障中理亦應説餘決定業。(12)謂餘一切定感惡趣卵生濕生及女人身第(13)八有等。  然若有業由五因縁易見易知。此(14)中偏説。謂處趣生果及補特伽羅。於諸業中(15)唯五無間具此五種易見易知。餘業不然(16)故此不説。餘障廢立如應當知。  此三障中(17)煩惱與業二障皆重。  以有此者第二生内亦(18)不可治。毘婆沙師作如是釋。由前能引後(19)故後輕於前。 
                           
ānantaryāṇīti ko ’rthaḥ |  nāntarāyituṃ śakyāni vipākaṃ prati janmāntaraphalena karmāntareṇetyānantaryāṇi |  na tiraskartum ity arthaḥ |  na vā tatkāriṇaḥ pudgalasyetaścyutasyāntaramasti narakopapattigamanaṃ pratītyanantaraḥ |  tadbhāva ānantaryam |  yasya dharmasya yogātso ’nantaro bhavati | śrāmaṇyavat | 
故次第説。(5)無間者何義。  於生果報中。無別業及別生果(6)能遮礙。    復次作此業人。若捨壽命無間生地(7)獄果無法能礙。    是人由與此法相應。於生地(8)獄中無間故。説爲無間。譬如沙門。 
此無間名爲目何義。  約異熟(20)果決定更無餘業餘生能爲間隔。  故此唯目(21)無間隔義。  或造此業補特伽羅從此命終(22)定墮地獄中無間隔故名無間。  彼有無間(23)得無間名。  與無間法合故名無間。如與沙(24)門合故名沙門。 
           
athaiṣām āvaraṇānāṃ katamat kasyāṃ gatau veditavyam | ekāntena tāvat 
復次此三(9)種障。應知於何道中有。若決定者。 
三障應知何趣中有。 
 
triṣu dvīpeṣv ānantarya 
偈曰。於三(10)洲無間。 
頌(25)曰(26)三洲有無間 非餘扇搋等
(27)少恩少羞恥 餘障通五趣 
 
nottarakurau nānyāsu gatiṣu | kuta evānyatra dhātau | tetṣv api stripuruṣāṇām eva | 
釋曰。於北洲及餘道皆無。何況餘界。(11)於人道中男女二人能作此業。 
(28)論曰。且無間業唯人三洲。非北倶盧餘趣餘(29)界。於三洲内。唯女男及造無間業。非扇搋等。 
 
śaṇḍā dīnāṃ tu neṣyate | 
偈曰。黄門等(12)不許。 
See the full verse quoted previously 
 
kiṃ kāraṇaṃ | tadevāsaṃvarābhāve kāraṇam uddiṣṭam | api ca 
釋曰。何因是彼無。護因即是此因。復有(13)別因。 
(93a1)所以者何。即前所説彼無斷善不律儀。因即(2)是此中無逆所以。 
 
alpopakārālajjitvāt 
偈曰。少恩少慚羞。 
See the full verse quoted previously 
 
yathākramaṃ mātāpitrosteṣāṃ ca | alpopakārau kilaiṣāṃ mātāpitarau |  vikalātmabhāvādhipatitvādalpasnehatvāc ca |  teṣām api na tīvraṃ hy apatrāpyaṃ mātāpitrorantike pratyupasthitaṃ yadvipādanādānantaryeṇa spṛśyeran |  ata eva tiryavapretānām api neṣyate |  paṭubuddhīnāṃ syād aśvājāneyavaditi bhadantaḥ |  manuṣyasyāpyamānuṣau mātāpitarau mārayato na syād ānantaryam ||  uktaṃ karmāvaraṇam || 
釋曰。次第父母於(14)某。某於父母。父母於某恩少。  由不具身分爲(15)増上故。愛念少故。  *某於父母不起重品慚羞。(16)由破此慚羞。爲無間罪所觸。  由此因故。畜生(17)鬼神道中。不許有無間業。  大徳説。若智慧明(18)了。有五無間。譬如聰慧馬故。  若人殺非人父(19)母。無無間業。  説業障已。 
又彼父母及彼己身。如次(3)少恩少羞恥故。謂彼父母於彼少恩。  爲彼(4)缺身増上縁故。又由於彼少愛念故。  彼於(5)父母慚愧心微。以無現前増上慚愧可言(6)壞故觸無間罪。  由此已釋。鬼及傍生雖害(7)母等而非無間。  然大徳説。若覺分明亦成(8)無間。如聰慧馬。  若有人害非人父母不成(9)逆罪。心境劣故。  已辯業障唯人三洲。 
             
śeṣe gatiṣu pañcasu || 4.97 || 
偈曰。餘障於五道。 
See the full verse quoted previously 
 
ke punaḥ śeṣe | kleśavipākāvaraṇe | manuṣyeṣu vipākāvaraṇam |  kauravā deveṣv asaṃjñisattvāḥ |  kiṃsvabhāvānyānantaryāṇi |  catvāri kāyakarma ekaṃ vākkarma trīṇi prāṇātipāta ekaṃ mṛṣāvādaḥ ekaṃ prāṇātipātaprayogaḥ |  anupakramadharmāṇo hi tathāgatāḥ |  hetau phalopacārātsaṃghabheda ānantaryamuktam |  bhidyate vā ’neneti kṛtvā | 
釋(20)曰。何者爲餘。謂惑障果報障。果報障者。於人(21)道中北洲人。  於天道中無想天。  此無間業體(22)性云何。  四身業爲體。一口業爲體。三殺生爲(23)性。一妄語爲性。一殺生前分爲性。  諸佛如來(24)不可殺害爲法。  於因立果名故。説僧和合破(25)爲無間業。  僧由此因破故因得破名。此破其(26)義云何。 
餘障應(10)知五趣皆有。然於人趣唯北倶盧。  在天趣(11)中唯無想處(12)説一切有部倶舍論卷第十七(13)(14)(15)(16)阿毘達磨倶舍論卷第十八(17)  尊者世親造(18) 三藏法師玄奘奉  詔譯 (19)  分別業品第四之六(20)於前所辯三重障中。説五無間爲業障體。(21)五無間業其體是何。  頌曰(22)此五無間中 四身一語業
(23)三殺一誑語 一殺生加行(24)論曰。五無間中四是身業。一是語業。三是殺(25)生。一虚誑語根本業道。一是殺生業道加行。 
(26)以如來身不可害故。  破僧無間是虚誑語。(27)既是虚誑語何縁名破僧。因受果名。或能破(28)故。若爾僧破其體是何。能所破人誰所成(29)就。  See the previous record 
             
saṃghabhedas tv asāmagrīsvabhāvo viprayuktakaḥ |
akliṣṭāvyākṛto dharmaḥ
 
偈曰。僧破非和合。性非相應法。無染(27)無記法。 
頌曰(93b1)    僧破不和合 心不相應行
(2)無覆無記性 所破僧所成 
 
asāmagrī nāna cittaviprayuktaḥ saṃskāro ’nivṛtāvyākṛtaḥ saṃghabhedaḥ |  sa kimānantaryaṃ bhaviṣyati naiva ca tena bhettā samanvāgataḥ |  kiṃ tarhi | 
釋曰。和合者。謂與心不相應行無覆(28)無記。僧破亦爾。  此云何成無間業。能破人與(29)此不相應  何爲 
(3)論曰。僧破體是不和合性。無覆無記心不相(4)應行蘊所攝。  豈成無間。如是僧破因誑(5)語生。故説破僧是無間果。   
     
saṃghas tena samanvitaḥ || 4.98 || 
偈曰。衆與此相應。 
See the full verse quoted previously 
 
yo hi bhinnastasya bhedo na bhettuḥ | atha bhettā kena samanvāgataḥ | 
釋曰。何(247c1)以故。是破屬所破不屬能破。若爾能破。與何(2)法相應。 
非能破者成此(6)僧破。但是所破僧衆所成。此能破人何所(7)成就。破僧異熟何處幾時。 
 
tad avadyamṛṣāvādas tena bhettā samanvitaḥ | 
偈曰。依此妄語罪。能破與相應。 
頌曰(8)能破者唯成 此虚誑語罪
(9)無間一劫熟 隨罪増苦増 
 
saṃghabhedāvadyena bhettā samanvāgataḥ | tat punar mṛṣāvādaḥ |  sa punaḥ saṃghabhedasahaje vāgvijñaptyavijñaptī |  sa ca tenāvadyena samanvāgato bhettā | 
釋(3)曰。能破人與破僧和合罪相應。此罪謂妄語。  (4)復次此妄語。與僧和合破倶起有教無教。  能(5)破與此罪相應。 
(10)論曰。能破僧人成破僧罪。此破僧罪誑語爲(11)性。  即僧破倶生語表無表業。   
     
avīcau pacyate kalpan 
偈曰。毘指一劫熟。 
See the full verse quoted previously 
 
antarakalpamavīcau mahānarake vipacyate | anyaistu nāvaśyamavīcau |  atha yena bahunyānantaryāṇi kṛtāni bhavanti anantarameva tāni vipacyante |  kiṃ tu tais tasya bhavati | 
釋曰。一別(6)劫果報。於阿毘指大地獄熟。所餘無間業不(7)決定。於阿毘指大地獄熟。  若人作多無間業。(8)此多業悉無間熟。  由此業是人何所得。 
此必無間大地(12)獄中經一中劫受極重苦。餘逆不必生於(13)無間。  若作多逆罪皆於次生熟  如何多逆(14)同感一生。 
     
adhikair adhikā rujaḥ || 4.99 || 
偈曰。(9)如増苦受増。 
See the full verse quoted previously 
 
sahi bhūyobhir ānantaryaistasminnavīcau ghanataraṃ sukumārataraṃ cāśrayaṃ labhate kāraṇāś ca bahutarāstīvratarāś ca yena dvitricatuṣpañcaguṇāṃ vedanāṃ vedayate |  kaḥ punar eṣa saṃghaṃ bhanatti | 
釋曰。此人由多無間業熟。於阿(10)毘指地獄。得最大最厚柔軟依止。是苦惱事(11)最多種最難忍。起由此二因。所受苦受。二三(12)四五分増。  何人能破僧和合。 
隨彼罪増苦還増劇。謂由多逆(15)感地獄中大柔軟身多猛苦具。受二三四五(16)倍重苦。  誰於何處能破於誰。破在何時。經(17)幾時破。 
   
bhikṣur dṛkcarito vṛttī bhinatti | 
偈曰。比丘見好(13)行。破。 
頌曰(18)苾芻見淨行 破異處愚夫
(19)忍異師道時 名破不經宿 
 
bhikṣur bhinatti na gṛhī na bhikṣuṇyādayaḥ | sa ca dṛṣṭicarita eva na tṛṣṇācaritaḥ |  ṛtastho na bhinnavṛttastasyānādeyavākyatvāt | kva bhinatti |  atra bhagavān saṃnihitastataḥ | 
釋曰。在家不能破比丘。尼等亦不能(14)破。是比丘多見行。非貪愛行。  住於正行。由行(15)不可訶。邪行不能破。何以故。  此人教不可信(16)受故。何處得破。 
(20)論曰。能破僧者要大苾芻。必非在家苾芻尼(21)等。唯見行者非愛行人。  住淨行人非犯戒(22)者。  以犯戒者言無威故。 
     
anyatra 
偈曰。餘處。 
See the full verse quoted previously 
 
na hi śāstur eva saṃnidhau śakyo bhettum | tathāgatānāṃ duṣprasahatvād ādeyavākyatvāc ca |  kān bhinatti | 
釋曰。若世尊在(17)此處。異此處故得破。不得親對世尊。諸佛如(18)來不可輕逼故。言教最可信受故。  若破何人。 
要異處破。非對大(23)師。以諸如來不可輕逼。言詞威肅對必無(24)能。   
   
bāliśān | 
(19)偈曰。凡夫。 
See the full verse quoted previously 
 
pṛthagjanāneva nāryān pratyakṣadharmatvāt | tān api na kṣāntilābhina ity apare |  kiyatā bhinnaḥ saṃgho bhavati | 
釋曰。但破凡夫僧和合不能破聖(20)人。自證見正理法故。是凡夫未得忍前。餘師(21)説如此。  由幾量僧得破。 
唯破異生非破聖者。以諸聖者證法(25)性故。有説。得忍亦不可破。爲含二義説(26)愚夫言。   
   
śāstṛmārgāntarakṣāntau bhinnaḥ 
偈曰。別師道忍時。已(22)破。 
See the full verse quoted previously 
 
yadā tebhyas tathāgatādanyaḥ śāstā kṣamate tadupadiṣṭāc ca mārgādanyo mārga iyatā bhinnaḥ saṃgho vaktavyaḥ |  kiyantaṃ kālaṃ bhinna āste | tām eva rātriṃ 
釋曰。是時彼僧忍受別師異如來。及信受(23)別道。異如來所説正道。由此量應説僧已破。  (24)破已幾時得住。此夜。 
要所破僧忍師異佛。忍異佛説有(27)餘聖道。應説僧破  在如是時。 
   
na vivasatyasau || 4.100 || 
偈曰。不宿住。 
See the full verse quoted previously 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login