You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ṣaṣṭhaṃ kośasthānam 
分別賢聖品第六 
 
namo buddhāya 
 
uktaṃ yathā prahāṇaṃ parijñākhyāṃ labhate | tad api ca 
如是已說煩惱等斷於九勝位得遍知名。然斷必由道力故得,此所由道其相云何?頌曰: 
 
kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt | 
已說煩惱斷,由見諦修故,
見道唯無漏,修道通二種。
 
 
darśanaheyā bhāvanāheyāś ca kleśā iti vistareṇākhyātam |  tāv idānīṃ darśanabhāvanāmārgau kim anāsravau sāsravāv iti vaktavyam |  ata idam ucyate 
論曰:前已廣說諸煩惱斷,由見諦道及修道故。  道唯無漏亦有漏耶? 
     
dvividho bhāvanāmārgo darśanakhyastvanāsravaḥ || 6.1 || 
[見道唯無漏,修道通二種。] 
 
dvidho bhavanāmārgo laukikok lokottaraś ca |  darśanamārgas tu lokottara eva traidhātukapratipakṣatvāt |  navaprakārāṇāṃ darśana heyānāṃ sakṛtprahāṇāc ca |  na hi laukikasya eṣā śaktir asti | 
見道應知唯是無漏,修道通二。所以者何?見道速能治三界故。  頓斷九品見所斷故,  非世間道有此堪能, 
       
satyadarśanādity uktam | kānīmāni satyāni kati ca | 
故見位中道唯無漏。修道有異故通二種,如向所言由見諦故。此所見諦其相云何?頌曰: 
 
satyānyuktāni catvāri 
諦四先已說,謂苦集滅道,
彼自體亦然,次第隨現觀。
 
 
kvoktāni | sāsravānāsravadharmanirdeśe |  “anāsravā mārgasatyam” iti svaśabdena “pratisaṃkhyānirodho yo visaṃyoga” iti nirodhasatyaṃ “duḥkhaṃ samudayo loka” ity atra duḥkhasamudayasatye |  kim eṣa evaiṣām anukramaḥ | nety āha | kiṃ tarhi | 
論曰:諦有四種,名先已說。於何處說?謂初品中分別有漏無漏法處。  彼如何說?謂彼頌言:無漏謂聖道,此說道諦。擇滅謂離繫,此說滅諦。及苦集世間,此說苦集諦。  此說苦集諦。四諦次第如彼說耶?不爾。云何? 
     
duḥkhaṃ samudayas tathā |
nirodhamārga iti
 
[謂苦集滅道] 
 
eṣa eṣām anukramaḥ | svabhāvas tu yathā pūrvam uktas tayaivetipradarśanārthas tathāśabdaḥ |  sa punar ayam 
如先所辯,為顯體同彼,故說亦然聲。 
   
eṣāṃ yathā ’bhisamayaṃ kramaḥ || 6.2 || 
[彼自體亦然,次第隨現觀。] 
 
yasya hi satyasyābhisamayaḥ pūrvasya pūrvanirdeśaḥ |  itarathā hi pūrvaṃ hetunirdeśo ’bhaviṣyat paścāt phalanirdeśaḥ |  keṣāñcidutpattyanukūlā deśanāḥ |  yathā smṛtyupasthānadhyānādīnām |  deṣāñcitprarūpaṇānukūlā deśanā yathā samyak prahāṇānām |  na hy eṣa niyamo yat pūrvamutpannānāṃ prahāṇāya cchandaṃ janayati |  paścād anutpannānām anutpādāyeti |  satyānāṃ tvabhisamayānukūlā deśanā |  kiṃ punaḥ kāraṇam evameṣāṃ satyānām abhisamayaḥ |  yatra hi satto yena ca vādhyate yataś ca mokṣaṃ prarthayate tadevādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate |  paścāt ko ’sya hetur iti samudayasatyaṃ ko ’sya nirodha iti nirodhasatyaṃ ko ’sya mārga iti mārgasatyam |  vyādhiṃ dṛṣṭvā tannidānakṣayameṣajānveṣāṇavat |  sūtre ’pyeṣa eva satyānāṃ dṛṣṭānto darśitaḥ |  katamasmin sūtre | “caturbhir aṅgaiḥ samanvāgato bhiṣaktalpasarttety atra |  yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ |  pūrvavedhāt |  dṛṣṭabhūminiḥsaṃgāśvadhāvanavat | abhisamaya iti ko ’rthaḥ |  abhisaṃbodha iṇo bodhanārthatvāt |  karamādanāsrava eva na sāsravaḥ | sa hi nirvāṇābhimukhaḥ samyakbodhaḥ |  samyag iti tattvena | tatra phalabhūtā upādānaskandhā duḥkhasatyam |  hetubhūtāḥ samudayasatyam | samudetyasmāditi kṛtvā |  ata eva tayoḥ phalahetubhāvānnāmato bhedo na dravyataḥ |  nirodhamārgayostu dravyato ’pi |  āryasatyānīti sūtra ucyante |  ko ’syārthaḥ |  āryāṇā metāni satyāni tasmād āryasatyānīti sūtra evoktam |  kim anyeṣām etāni mṛṣā | sarveṣām etāni satyānyaviparītatvāt |  āryais tu yathaitāni tathā dṛṣṭāni nānyaiḥ |  ata āryāṇām etāni satyāny ucyante na tvanāryāṇāṃ vīparītadarśanāt | 
                                                         
“yad āryāḥ sukhataḥ prāhustat pare duḥkhato biduḥ |
yatpare sukhatḥ prāhustadāryā duḥkhato biduḥ ||” 
 
iti gāthā | dve āryāṇāṃ satye dve ārye cāryāṇāṃ ca satye ity apare |  yathā vedanaikadeśo duḥkhasvabhāvaḥ |  kathaṃ sarve sāsravāḥ saṃskārā duḥkhamityucyante | 
     
duḥkhāstriduḥkhatāyogādyathāyogamaśeṣataḥ |
manāṣā amanāpāś ca tadanye caiva sāsravāḥ
|| 6.3 || 
 
tisro hi duḥkhatā duḥkhaduḥkhatā saṃskāraduḥkhatā vipariṇāmaduḥkhatā ca |  tābhir yathāyogamaśeṣataḥ sarva sāsravāḥ saṃskārā duḥkhāḥ |  tatra manāṣā vipariṇāmaduḥkhatayā |  amanāṣā duḥkhaduḥkhatayā | tebhyo ’nye saṃskāraduḥkhatayā |  ke punar manāpāḥ ke ’manāṣāḥ ke knobhayathā |  tisro vedanā yathākramaṃ tadvaśena sukhavedanīyādayo ’pi saṃskārā manāpādisaṃjñāṃ labhante |  sukhāyā hi vedanāyā vipariṇāmena duḥkhatā |  sūtra uktaṃ “sukhā vedanā utpādamukhā sthitisukhā vipariṇāmaduḥkham” iti |  duḥkhāyāḥ duḥkhasvabhāvenaiva duḥkhatā |  “duḥkhā vedanā utpādaduḥkhā sthitiduḥkhā” iti sūtre |  aduḥkhāsukhāvedanāyāḥ saṃskāreṇaiva duḥkhatā |  “pratyayābhisaṃskaraṇādyadanityaṃ tadduḥkham” iti |  vedanāvattadvedanīyā api saṃskārā ucyante |  duḥkhameva duḥkhatā duḥkhaduḥkhatā | evaṃ yāvat saṃskārā eva duḥkhatetyapare |  asādhāraṇatvāt manāṣā ’manāpānāṃ vipariṇāmaduḥkhaduḥkhate ukte |  sarve tusaṃskārāḥ saṃskāraduḥkhatayā duḥkhāḥ |  tāṃstvāryā eva paśyanti || āha cātra | 
                                 
“ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ
akṣigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍaṃ ca |
karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma
akṣisadṛśastu vidvāṃs tenaivodvijyate gāḍham iti” || 
 
na hi bālānām āvīcikeṣv api skandheṣu tathā duḥkhabuddhiḥ pravartate yathāryāṇāṃ bhāvāgrikeṣv apīti |  evaṃ tarhi mārgasyāpi saṃskāraduḥkhatāprasaṅgaḥ |  saṃskṛtatvāt | pratikūlaṃ hi duḥkham iti lakṣaṇānna mārgo duḥkham |  na hi tasyotpāda āryāṇāṃ pratikūlaḥ sarvaduḥkhakṣayāvāhanāt |  yadāpi te nirvāṇaṃ śāntataḥ paśyanti tadāpi yadeva duḥkhato dṛṣṭaṃ tasyaiva nirodhaṃ śāntataḥ paśyantina mārgasya |  yadāpi duḥkhamapyatrāsti tasmāt duḥkhamevāryasatyam ucyate |  sukhasyālpatvāt mūdgādibhāve ’pi māṣarāśyapadeśavad ity eke |  ko hi vidvān pariṣekasukhāṇukena gaṇḍasukham iti vyavasyet |  āha khalv api 
                 
“duḥkhasya ca hetutvāt duḥkhaiścānalpakaiḥ samuditatvāt |
duḥkhe ca sati tadiṣṭerduḥkhaṃ sukham iti vyavasyanti” iti || 
 
sahaiva tu sukhena sarvaṃ bhavam āryā duḥkhataḥ paśyanti | saṃskāraduḥkhataikarasatvāt |  ato duḥkhamevāryāsatyaṃ vyavasthāpyate na sukham |  katham idānīṃ sukhasvabhāvāṃ vedanāṃ duḥkhataḥ paśyanti |  anityatayā pratikūlatvāt | yathā rūpasaṃjñādīny api duḥkhataḥ paśyanti |  na catānyevaṃ duḥkhāni yathā duḥkhavedaneti | yas tu manyate duḥkhahetutvāditi |  tasyāsau samudayākāraḥ syānna duḥkhakāraḥ |  āryāṇāṃ carūpārupyopapattau kathaṃ duḥkhasaṃjñā pravarteta |  na hi punas teṣāṃ duḥkhavedanāhetuḥ skandhā bhavanti |  saṃskāraduḥkhatā ca sūtre kimarthaṃ pṛthaguktā bhavet |  yadi tarhy anityatvāt duḥkhataḥpaśyanti |  anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ |  udayavyayadharmitvādanityaṃ paśyanti |  pratikūlatvāt duḥkham |  anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatītyanityākāro duḥkhākāramākarṣati |  nāsty eva sukha vedanetyekīyā duḥkhaiva tu sarvā |  katham idaṃ gamyate | sūtrādyuktitaś ca | kathaṃ tāvat sūtrāt |  uktaṃ hi bhagavatā “yatkiñcidveditamidam atra duḥkhasyeti” |  “duḥkhā vedanā duḥkhato draṣṭavyeti” |  “duḥkhe sukham iti saṃjñāviparyāsa” iti | evaṃ tāvat sūtrāt | kathaṃ yuktitaḥ |  sukhahetvavyavasthānāt |  ya eva hi kecitpānabhojanaśītoṣṇādaya iṣyante sukhahetavasta evātyupayuktā akālopayuktāś ca punar duḥkhahetavaḥ saṃpadyante |  na ca yuktā sukhahetubṛddhacyā samena vā ’nyasminkāle duḥkhotpattir ity ādita eva te duḥkhahetavo na sukhasya |  ante tu tadduḥkhaṃ vṛddhimāpannaṃ vyaktimāpadyata iti |  evam īryāpathavikalpe ’pi vaktavyam |  duḥkhapratikāre ca sukhabuddherduḥkhavikalpe ca |  na hi tāvat sukham iti vedyate kiñcidyāvanna duḥkhāntareṇopadruto bhavati kṣutpipāsāśītoṣṇaśramakāmarāgaprabhaveṇa |  tasmāt pratīkāra evāviduṣāṃ sukhabuddhirnasukhe duḥkhavikalpe ca vālaḥ sukhabuddhimutpādaynti yathāṃśādaṃśaṃ bhāraṃ saṃcārayantaḥ |  tasmānnāstyeva sukham iti | astyevetyābhivārmikāḥ | eṣa eva canyāyaḥ |  kathaṃ kṛtvā |  idaṃ hi tāvad ayaṃ praṣṭavyaḥ sukhāpavādī | kim idaṃ duḥkhaṃ nāma |  yad vādhanātmakaṃ cet |  katham iti vaktavyam | upaghātakaṃ cet | anugrāhakaṃ sukham iti siddham |  anabhipretaṃ cet |  abhipretaṃ sukham iti siddham |  tadeva hy abhipretaṃ punar anabhipretaṃ bhavaty āryāṇāṃ naivālpakāle |  tasmād aniṣpanam abhipretatvaṃ cet | na | anyathā ’nabhipretatvāt |  yā hi vedanā svena lakṣaṇenābhipretā nāsau punas tenaiva jātv anabhipretā bhavati |  tathā hy enām ākārāntareṇa vidūṣayanty āryāḥ pramādapadaṃ caināṃ paśyanti mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ cānityāṃ cayenānabhipretā bhavati |  na tu khalu svalakṣaṇākāreṇa |  yadi cāsau svenātmanānabhipretā bhavennaiva tasyāṃ kasyacidrāgo bhavedyato vairāgyārthaṃ prakārāntareṇāpi doṣavatīṃ paśyeyuḥ |  tasmād asty eva svalakṣaṇataḥ sukha vedanā ||  yattu bhagavatoktaṃ “yatkiñcid veditam idam atra duḥkhasyeti” tadbhagavataiva nītārthaṃ “saṃskārānityatām ānanda mayā saṃghāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca yatkiñcid veditam idam atra duḥkhasyeti” |  ato na duḥkha-dukhatāṃ saṃdhāyaitad uktam iti siddhaṃ bhavati |  yadi ca svabhāvata eva sarvaṃ veditavyaṃ duḥkhamabhaviṣyatkimarthamāryānanda evaṃ bhagavantam aprakṣyat |  tisra ime vedanā uktā bhagavatā sukhā duḥkhā ’duḥkhāsukhā ca |  uktaṃ cedaṃ bhagavatā “yatkiñcidveditamidam atra duḥkhasyeti” |  kiṃ nu saṃdhāya bhagavatā bhāṣitam yatkiñcidveditamidam atra duḥkhasyeti |  evaṃ hi so ’prakṣyat kiṃ nu saṃdhāya bhāṣitaṃ tisro vedanā iti |  bhagavān aṣy eva vyākariṣyat |  idaṃ mayā saṃdhāya bhāṣitaṃ tisro vedanā iti |  na tvevamāha | tasmāt santy eva svabhāvatas tisro vedanāḥ |  idaṃ tu saṃdhāya mayā bhāṣitaṃ yatkimcid veditam idam atra duḥkhasyety ābhīprāyikam etad vākyaṃ darśayati |  yadaṣyuktaṃ “sukhā vedanā duḥkheti draṣṭavyeti” | ubhayaṃ tasyāmasti |  sukhatvaṃ ca svabhāvatomanāpatvād duḥkhatvaṃ ca paryāyato vipariṇāmānityadharmatvāt |  sā tu sukhato dṛśyamānā bandhāya kalpate tadāsvādanāt |  duḥkhato dṛśyamānā mokṣāya kalpate |  tadvairāgyāditi |  yathā dṛśyamānā mokṣāya kalpate tathaināṃ draṣṭum ājñāpayanti buddhāḥ |  katham idaṃ gamyate svabhāvataḥ sā sukheti | yad āha 
                                                                                                                     
saṃskārānityatāṃ jñātvā atho vipariṇāmatām |
vedanā duḥkhataḥ proktā saṃbuddhena prajānaneti” || 
 
yad api coktaṃ “duḥkhe sukham iti saṃjñāviparyāsa” iti | ābhiprāyika eṣa nirdeśaḥ |  lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca |  tatra sūkhaṃ vedanāṃ paryāyeṇa duḥkhaṃ satīmekāntasukhāṃ paśyato viparyāsaḥ |  evam upapattim | 
       
tasmān nātaḥ sukhavedanā ’bhāvasiddhiḥ |  yadi tu svabhāvata eva sarvaṃ veditaṃ duḥkham abhaviṣyat tisro vedanā iti vacane koguṇo ’bhaviṣyat |  lokānuvṛttyeti cet na |  sarvaveditaduḥkhatvasya saṃskāravipariṇāmānityatāṃ saṃdhāya bhāṣitavacanāt yathābhūtavacanāc ca |  “yacca sukhendriyaṃ yac ca saumanasyendriyaṃ sukhaiṣā vedanā draṣṭavye” ti vistareṇoktvā “yenemāni pañcendriyāṇyevaṃ yathābhūtaṃ samyak prajñayā dṛṣṭāni trīṇi cāsya saṃyojanāni prahīṇāni bhavantī” tyevamādi |  loko ’pi ca kathaṃ duḥkhāṃ vedanāṃ trividhāṃ vyavasyet |  mṛdvadhimātramadhyāsu yathākramaṃ sukhādibuddhir iti cet | na |  sukhasyāpi trividhatvāt mṛdvādiṣu duḥkheṣv adhimātrā disukhabuddhiḥ syāt |  yadā ca gandharasaspraṣṭavyaviśeṣajaṃ sukhaṃ vedayate tadā katamat duḥkhaṃ mṛdubhūtaṃ yatrāsya sukhabuddhirbhavati |  anutpannavinaṣṭe ca tasmin mṛduni duḥkhe sutarāṃ sukabuddhiḥ syāt |  aśeṣaduḥkhāpagamāt | evaṃ kāmasukhasaṃmukhībhāve ’pi vaktavyam |  kathaṃ ca nāmedaṃ yojyate yan mṛdunivedite suvyaktas tīvro ’nubhavo gṛhyate madhye punar avyakta iti |  triṣu ca dhyāneṣu sukhavacanāt mṛdu duḥkhaṃ syāt |  ūrdhvamaduḥkhasukhavacanānmadhyaṃ duḥkham iti na yujyate mṛdvādiṣu duḥkheṣu duḥkheṣu sukhādivedanāvyavasthānam |  uktaṃ ca bhagavatā “rūpaṃ cen mahānāmann ekāntaduḥkham abhaviṣyan na sukhaṃ na sukhānugatam” ity evamādi |  tasmād apy asti kiñcitsukham |  evaṃ tāvanna sūtrātsukhavedanā ’bhāvaḥ sidhyati |  yatpunaḥ sukhahetvavyavasthānādity uktam | hetvaparijñānādidam ucyate |  āśrayaviśeṣāpekṣo hi viṣayaḥ sukhaheturvā bhavati duḥkhahetur vā | na kevalo viṣayaḥ |  sa yāṃ kāmavasthāṃ prāpya sukhahetur bhavati na tāṃ punaḥ prāpya kadācin na bhavatīti vyavasthita eva sukhahetuḥ |  tadyathā sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākahetur bhavati sa evāsvādapākahetuḥ na tu yāṃ pākyabhūtāvasthāṃ prāpya svadupākahetustāṃ punaḥ prāpya na hetur ity eṣa dṛṣṭāntaḥ |  dhyāneṣu ca kathaṃ na vyavasthitaḥ sukhahetuḥ |  yattu punaḥ duḥkhapratikāre sukhabuddhir ity uktaṃ tatra vihitaḥ pratīkāraḥ |  yadā gandhādiviśeṣajaṃ sukhaṃ vedayate tadā kasya pratīkāreṣu sukhabuddhirbhavatyanutpannavinaṣṭe ca tasmin duḥkhe sutarāṃ sukhabuddhiḥ syāt |  dhyānaje sukhe kaḥ kasya pratīkāra ity evam ādi |  bhāvasaṃcāre ’pi cāvasthāntarajaṃ sukhamevotpadyate |  yāvad asau tādṛśī kāyāvasthā ’ntarghīyate |  anyathā hi paścād bhūyasī sukhabuddhiḥ syāt |  evaṃ śrāntasyeryāpathavikalpeṣu veditavyam |  “ante kuto duḥkhabuddhirārambho yadi nādita” iti  cet | kāyapariṇāmaviśeṣān madyādīnām ante mādhuryaśukta tāvat |  tasmād asty eva sukhā vedaneti siddham |  triduḥkhatāyogādvā sarvaṃ sāsravaṃ duḥkham iti |  yattu samudayasatyaṃ tadevocyate |  idamutsūtram sūtre hi tṛṣṇaivoktā | pradhānyādasau sūtra uktā |  anye ’pi tu samudayaḥ |  katham idaṃ pratyetavyam | anyatrānyasyāpi vacanāt | uktaṃ hi bhagavatā | 
                                                                         
“karma ca tṛṣṇā ca atho avidyā saṃskārāṇāṃ hetur abhisaṃparāya” iti | 
 
punaś coktaṃ “pañca bījajātānīti sopādānasya vijñānasyaitadadhivacanam |  pṛthivīdhāturiti catasṛṇāṃ vijñānasthitīnāmetadadhivacanam” iti |  tasmād ābhiprāyikaḥ sūtreṣu nirdeśo lākṣaṇikastvabhidharme |  api tvabhinirvṛttihetuṃ brūvatā samudayasatyaṃ tṛṣṇaivoktā |  upapattyabhinirvṛttihetuṃ sahetukaṃ brūvatā gāthāyāṃ karma ca tṛṣṇā cāvidyoktā |  “karmaheturūpapattaye tṛṣṇāheturabhinirvṛttaya” iti sūtre vacanāt |  sahetusapratyayasanidānasūtrakrameṇa vā bījakṣetrabhāvaṃ pratipādayatā vijñānādayo ’ṣyuktāḥ |  kā punar uṣapattiḥ kā cābhinirvṛttiḥ |  dhātugatiyonyādiprakārabhedenātmabhāvasyoṣapadanam upapattiḥ |  abhedena punar bhavapratisaṃdhānamabhinirvṛttiḥ |  tayor yathākramaṃ karma ca bhavatṛṣṇā ca hetuḥ |  tadyathā bījaṃ śālivādijātiprakārabhedenāṅkuroopapadanasya hetuḥ |  āpaḥ punar abhedena sarvaṅkuraprarohamātrasyetyeva dṛṣṭāntaḥ |  tṛṣṇā ’bhinirvṛttiheturiti kā ’tra yuktiḥ | vītatṛṣṇasya janmābhāvāt |  ubhaye ’pi briyante |  satṛṣṇā vītatṛṣṇāś ca | satṛṣṇā eva jātā dṛśyante na vītatṛṣṇā iti |  vinā tṛṣṇayā janmābhāvāt | bhavasyābhinirvṛttau tṛṣṇāhetuṃ pratīmaḥ |  saṃtatinamanāc ca |  yatra ca satṛṣṇā tatrābhīkṣṇaṃ cittasaṃtatiṃ namantīṃ paśyāmaḥ |  tasmāt punar bhave ’ṣyevam iti vyavasyāmaḥ |  na cātmabhāva evaṃ kenacidāgṛhīto yathā tṛṣṇayā |  śuṣkamasūropasnānalepāṅgavat |  na cānyo heturevamanuṣatto yathātmasneha ityeṣā yuktiḥ | 
                                             
catvāry api satyānyuktāni bhagavatā |  dve api satye saṃvṛtisatyaṃ paramārthasatyaṃ ca |  tayoḥ kiṃ lakṣaṇam | 
     
yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat |
ghaṭārthavatsaṃvṛtisat paramārthasadanyathā
|| 6.4 || 
 
yasminn avayavaśo bhinne na tadbuddhirbhavati tat saṃvṛtisat | tadyathā ghaṭaḥ |  tatra hi kapālaśo bhinne ghaṭabuddhirna bhavati |  tatra cānyānapohya dharmān buddhacyā tadbuddhirna bhavati taccāpi saṃvṛtisadveditavyam |  tadyathāmbu |  tatra hi buddhacyā rūpādīndharmānaṣohyāmbubuddhirna bhavati |  teṣv eva tu saṃvṛtisaṃjñā kṛteti saṃvṛtivaśāt ghaṭaścāmbu cāstīti brūbantaḥ satyamevāhurna mṛṣetyetatsaṃvṛtisatyam |  atonyathā paramārtha satyam |  tatra bhinne ’poi tadbudhirbhavatyeva |  anyadharmāpohe ’pi buddhacyā tat paramārthasat |  tadyathā rūpam |  tatra hi paramāṇuśo bhinne vastuni rasārhān api ca dharmānapohya buddhacyā rūpasya svabhāvabuddhirbhavatyeva |  evaṃ vedanādayo ’pi draṣṭavyāḥ |  etat paramārthena bhāvāt paramārthasatyam iti |  yathā lokottarena jñānena gṛhyate tat pṛṣṭhalabdhena vā laukikena tathā paramārthasatyam |  yathānyena tathā saṃvṛtisatyam iti pūrvācāryāḥ |  uktāni satyāni | 
                               
kathaṃ punas teṣāṃ darśanaṃ bhavati | vaktavyam | ata ādiprāthānamārabhyocyate | 
 
vṛttasthaḥ śrutacintāvānbhāvanāyāṃ prayujyate | 
 
satyāni ha draṣṭukāma ādita eva śīlaṃ pālayati |  tataḥ satyadarśanasyānulomaṃ śrutamudgṛhlātyarthaṃ vā śruṇeni |  śrutvā cintayati aviparītaṃ cintayitvā bhāvanāyāṃ prayujyate |  samādhau tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate |  cintāmayīṃ niśritya bhāvanāmayī jāyate | 
         
kiṃ punar āsāṃ prajñānāṃ lakṣaṇam | 
 
nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ || 6.5 || 
 
nāmālambanā kila śrutamayī prajñā | nāmārthālambanā cintāmayī |  kadācid vacyañjanenārthamākarṣati kadācid arthena vyañjanam |  arthalamvanaiva bhāvanāmayī |  sā hi vyañjananirapekṣā arthe pravartate |  tadyathā ’mbhasi plotumaśikṣitaḥ plavanneva muñcati |  kiyacchikṣitaḥ kadācit muñcet kadācid ālamvate |  suśikṣitā plavan nirapekṣastaratītyeṣa dṛṣṭāntaḥ iti vaibhāṣikāḥ |  asyāṃ tu kalpanāyāṃ cintāmayī prajñā na siddhacyatītyapare |  yā hi nāmālambanā śrutamayī prāpnoti yā ’rthālambanā bhāvanāmayīti |  idaṃ tu lakṣaṇaṃ nāniravadyaṃ vidyate |  āptavacanaprāmāṇyajātaniścayaḥ śrutamayī | yuktinidhyānajaścintāmayī |  samādhijjo bhāvanāmayīti | hetau mayaṭvidhānāt |  yadyathā ’nnamayāḥ prāṇāḥ tṛṇamayyo gāyaḥ iti | 
                         
tasya punar evaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā saṃpadyata ity āha | 
 
vyapakarṣadvayavataḥ 
 
yadi hi kāyacittābhyāṃ vyapakṛṣṭo bhavati | saṃsargākuśalavitarkadūrīkaraṇāt |  tattarhi vyapakarṣadvayaṃ kasya sukaraṃ bhavati | yo ’lpecchaḥ saṃtuṣṭaś ca | 
   
nāsaṃtuṣṭamahecchayoḥ | 
 
kā punar iyam asaṃtuṣṭiḥ | kā ca mahecchatā | 
 
labdhe bhūyaḥspṛhā ’tuṣṭiralabdhecchā mahecchātā || 6.6 || 
 
labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmata ’saṃtuṣṭiḥ |  alabdheṣu tatkāmatā mahecchatetyābhidhārmikāḥ |  nanu ca sā ’tibhūyaskāmatā ’labdha eva na labdhe bhavatīti ko ’nayorviśeṣa iti vaktavyametad |  evaṃ tu yujyate |  labdhenāpraṇītenāprabhūtena paritāpo ’saṃtuṣṭiḥ |  alabdhapraṇītaprabhūtecchā mahecchatā | 
           
viparyāsāt tadvipakṣau 
 
asaṃtuṣṭimahecchatāviparyayeṇa tatpratipakṣau veditavyau |  saṃtuṣṭiścālpecchatā ceti | 
   
tridhātvāptāmalau ca tau | 
 
tadvipakṣāviti vartate | tridhātukau ca poratisaṃyuktau ca | sāsravānāsravatvāt |  asaṃtuṣṭimahecchate ca kāmāvacaryāveva | 
   
kaḥ punar anayoralpecchatāsaṃtuṣṭacyoḥ svabhāva ity āha | 
 
alobhaḥ 
 
alobhasvabhāve hy ete | 
 
āryavaṃśāś ca 
 
alobha iti vartate | āryāṇām ebhyaḥ prasavādāryavaṃśāś catvāraḥ |  te ’pyalobhasvabhāvāḥ | 
   
teṣāṃ tuṣṭyātmakāstrayaḥ || 6.7 || 
 
saṃtuṣṭisvabhāvāḥ | cīvarapiṇḍapātaśayanāsanasaṃtuṣṭayaḥ |  prahāṇabhāvanārāmatā caturtha āryavaṃśaḥ kathamalobhasvabhāvaḥ |  bhavakāmarāgavaimukhyāt | 
     
atha caturbhir āryavaṃśaiḥ kiṃ darśitaṃ bhagavatā | 
 
karmāntena tribhir vṛttiḥ 
 
dharmasvāminā hi bhagavatā parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārthamabhyupagatebhyo dvayaṃ prajñaptaṃ vṛttiś ca karma ca |  tribhir āryavaṃśairvṛttiś caturyena karma |  anayā vṛttyedaṃ karma kurvāṇā bhavantī na cirānmokṣaṃ prāpsyantīti |  kasmāt punar iyamīdṛśī vṛttiridaṃ ca karma prajñaptam | 
       
tṛṣṇotpādavipakṣataḥ | 
 
catvārastṛṣṇotpādāḥ sūtra uktāḥ |  “cīvarahetorbhikṣostṛṣṇotpadyamānā utpadyate pratitiṣṭhanti pratitiṣṭhati abhiniviśamānā ’bhiniviśate |  piṇḍapātahetoḥ śayyāsanahetoriti |  bhavavibhavahetorbhikṣostṛṣṇotpadyamānā utpadyata” iti vistaraḥ |  eṣāṃ pratipakṣeṇa catvāra āryavaṃśā deśitāḥ | 
         
mamāha kāravastvicchātatkālātyantaśāntaye || 6.8 || 
 
sa evārthaḥ punaḥ pariśeṣeṇocyate |  mamakāravastu cīvarādayo ’haṃ kāravastvātmabhāvaḥ |  tatrecchā tṛṣṇā |  tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti |  ubhayecchātyantaśāntaye caturtha iti |  uktāmidaṃ yathā bhūtasya bhāvanā saṃpadyate | 
           
tasya tvevaṃ pātrobhūtasya katham tasyāṃ bhāvanāyāmavatāro bhavati | 
 
tatrāvatāro ’śubhayā cānāpānasmṛtena ca | 
 
smṛtir eva smṛtam | keṣāṃ punar aśubhayā keṣām ānāpānasmṛtyā | yathākramam 
 
adhirāgavitarkāṇām 
 
adhiko rāgo vitarkaś caiṣāṃ ta ime adhirāgavitarkāḥ |  yo hi pratyāsannamatyarthaṃ rāgacaritastasyāśubhayā |  yo hi vitarkacaritas tasyānāpānasmṛtyeti |  avicitrālambanatvād eṣāṃ vitarkopacchedāya saṃvartata ity eke |  aśubhā tu yatra saṃsthānaviśeṣālambanatvād vitarkamāvahatīti |  avahimukhatvād ity apare |  aśubhā hi cakṣurvijñānavadbahirmukhī |  tadviṣayopanidhyānāt |  tatra punaś caturvidho rāgaḥ varṇarāgaḥ saṃsthānarāgaḥ sparśarāga upacārarāgaś ca |  prathamasya pratipakṣeṇa vinolakādyālambanāmaśubhāṃ varjayanti |  dvitiyasya vikhāditakavikṣiptālambanāṃ tṛtīyasya vipaṭumnā pūyanibaddhāsthyālambanāṃ caturthasya niśceṣṭamṛtkāyālambanām |  abhadena tu śasyate 
                       
śaṅkalā sarvarāgiṇām || 6.9 || 
 
asthisaṃkaklāyāṃ hi sarvametaccaturvidhaṃ rāgastu nāstīti adhimuktiprādeśikamanaskāratvād aśubhayā na kleśaprahāṇam viṣkambhaṇaṃ tu |  sa punar ayam aśubhāṃ bhāvayan yogācāras trividha ucyate |  ādikārmikaḥ kṛtaparijayo ’tikrāntamanaskāraś ca | tatra 
     
āsamudrāsthivistārasaṃkṣepād ādikarmikaḥ | 
 
aśubhāṃ bhāvayitukāma ādito yogācāraḥ |  svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhir atiḥ |  sa tatra māṃsakledapītā dhimokṣakrameṇāsthiviśodhayan sakalāmasthisaṃkalāṃ paśyati |  tathaiva ca punar dvitīyāmadhimucyate yāvad vihārārāmakṣetrakrameṇa samudraparyantām pṛthivīmasthisaṃkalāṃ pūrṇāmadhimucyate ’dhimokṣābhivardhanārtham |  punaś ca saṃkṣipanyāvadekāmeva svamasthisaṃkalāmadhimucyate cittasaṃkṣepārtham |  iyatā kila kālenāśubhopariniṣpannā bhavati |  ayam ādikarmiko yogācāraḥ | 
             
pādāsthna ākapālārthatyāgāt kṛtajayaḥ smṛtaḥ || 6.10 || 
 
sa punaḥ cittasaṃkṣepaviśeṣārtha tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasi karoti |  evaṃ krameṇa yāvat kapālasyārdhaṃ hitvā ’rdhaṃ manasi karoti kṣayakṛtaparijayaḥ | 
   
atikrāntamanaskāro brūmadhye cittadhāraṇāt | 
 
so ’rdham api kapālasya muktvā brūvormadhye cittaṃ dhārayati |  ayaṃ kilāśubhāyāmatikrāntamanaskāro yogācāraḥ |  astyaśubhā ālalmbanaparīttatayā parīttā na vaśitāparīttatayā parītteti catuṣkoṭikam |  jitājitamanaskārayorajitajitamanaskārayoś ca svakāyasamudraparyantālambanāt | 
       
atha kiṃsvabhāveyamaśubhā katibhūmikā kimālambanā kva cotpadyate |  yathākramam | 
   
alobho daśabhūḥ kāmadṛśyālambā nṛjā ’śubhā || 6.11 || 
 
alobhasvabhāvā daśabhūmikā sasāmantakadhyānāntareṣu caturṣu dhyāneṣu kāmadhātau ca kāmāvacara dṛṣyālambanā kiṃ poounrdṛśyavastusaṃsthāne |  atha evārthālambaneti siddham |  manuṣyeṣv evotpadyate | nānyasyāṃ gatau | kuta eva dhātau |  tatrāpi nottarakurau | nāmnaiva siddham aśubhākāreti | yadadhvikā tadadhvālambanā | 
       
anutpattidharmiṇī tu vyadhvālambanā |
adhimuktimanaskāratvāt sāsravā |
 
 
vairāgyalābhikī ca prāyogikī ca |  ucitānucitatvāt |  uktamaśubhāyāḥ saprabhedaṃ lakṣaṇam |  ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā |  kāmāśrayā  ānanamāna āśvāso yo vāyuḥ praviśati |  apānanamapānaḥ praśvāso yo vāyuḥ niṣkrāmati |  tayoḥ smṛtir ānāpānasmṛtiḥ | saiva prajñāsvabhāvā |  smṛtivacanaṃ tu smṛtyupasthānavattadvalādhānavṛttitvāt |  pañcasu bhūmisu triṣu sāmantakeṣu dhyānāntare kāmadhātau copekṣāsaṃprayogitvāt |  vitarkānuguṇatvāt kila lsukhaduḥkhayostatpratipakṣasya tābhyāmasaṃprayogaḥ |  sukhasaumanasyayoścāvadhānaparipanthitvāt tasyāścāvadhāne sādhyatvād iti |  ye tu mauleṣv api dhyāneṣu samāpannasyopekṣām icchanti neṣām aṣṭabhūmikā |  pareṇāśvāsapraśvāsānam abhūmitvāt |  vāyvālambanā caiṣā kāmadhātvāśrayā |  devamanuṣyeṣu prāyogikī vairāgyalābhiko ca |  tatvamanaskāraś caiṣā |  idaṃ dharmāṇām eva | 
                                   
na bāhyānām 
 
upadeśābhāvāt | svayaṃ ca sūkṣmadharmānabhisaṃbodhāt | sā ceyaṃ 
 
ṣaḍvidhā gaṇanādibhiḥ || 6.12 || 
 
ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati |  gaṇanayā ’nugamane sthāpanayā upalakṣaṇayā vivarttanā pariśūddhyā ca |  tatra ca gaṇanā nāma āśvāsapraśvāseṣu cittaṃ dattvā ’nabhisamskāreṇa kāyaṃ cittaṃ cādhyupekṣya smṛtimātreṇa gaṇayatyekaṃ dvau yāvad daśa |  cittābhisaṃkṣepa vikṣepabhayānnālpavahutarā |  tasyāṃ tu trayo doṣāḥ |  ūnagaṇanā yadi dvāvekaṃ gṛhlāti |  adhikagaṇanā yadyekaṃ dvāviti |  saṃkaro yadyāśvāsaṃ praśvāsato gṛhlāti viparyayādvā |  ato ’nyathā samyaggaṇanā |  antaravikṣepe punar ādito gaṇayitavyaṃ tāvad yāvat samādhi labhate |  anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati |  kiyaddūramete praviśanti vā niṣkrāmanti vā kimete sarvaśarīravyāopina ekadeśacāriṇa iti |  tān praviśataḥ kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakram4ṇa yāvat pādāvanugacchati |  niṣkrāmato vitastivyāmāntaraṃ yāvad vāyumaṇḍalaṃ vairambhāś ca vāyava ity apare |  tad etat tatvamanasikāratvān na yuktam |  sthāpanā nāma nāsikāgre yāvat pādanṅguṣṭhe sthitāṃ paśyati |  maṇisūtravat |  kimanugrāhakā ete upadhātakāḥ śītā uṣṇā iti |  upalakṣaṇā nāma naite kevalā vāyava eva |  catvāryetāni mahābhūtāni mahābhūtābhinirvṛttamupādāyarūpaṃ tadāśritāścittacaittā iti pañcaskandhānupalakṣayati |  vivarto nāma vāyvālambanāṃ vṛddhiṃ vivarttyottareṣu kuśalamūleṣu saṃniyojanaṃ yāvad agradharmeṣu |  pariśuddhirdarśanamārgādiṣvavatāraḥ |  smṛtyupasthānādivajropamasamādhyantā vivarta ity apare | kṣayajñānādiśuddhiriti | 
                                             
“gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttanā
pariśuddhiś ca ṣoḍheyamānāpānasmṛtirmatā” iti saṃgrahaślokāḥ | 
 
tatra punar veditavyau 
 
ānāpātau yataḥ kāyaḥ | 
 
yadbhūmiko hi kāyaḥ tadbhūmikāvetai | kāyaikadeśatvāt |  kāyacittaviśeṣasaṃniśritā āśvāsapraśvāsā vartante |  ārupyakalalādigatānām abhāvāt acittacaturthadhyānasamāpannānāṃ ca |  yadi hi kāyaḥ śuṣiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ saṃmukhībhūtamevaṃ te varttante |  jāyamānasya caturthadhyānādvyuttiṣṭhamānasya ca praviśanti bhiyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti |  etau cānāpānau | 
           
sattvākhyau 
 
nāsattvasaṃkhyātau | 
 
anupāttakau | 
 
indriyavinirbhāgitvāt | 
 
naiḥṣyandikau 
 
naupacayikavipākajau | kāyopacayanānupacayāt chhinnānāṃ punaḥ pratisaṃdhānāc ca |  na hy etadvipākarūpasyāsti | 
   
nādhareṇa lakṣayete manasā ca tau || 6.13 || 
 
svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam | nāvareṇeryāpathika nairmāṇikena |  ukte dve avatāramukhe | tābhyāṃ tu samādhilabdhā 
   
niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām | 
 
vipaśyanāyāḥ saṃpādanārtham | kathaṃ ca punaḥ kuryāt | 
 
kāyaviccittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt || 6.14 || 
 
kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate | vedanāṃ cittaṃ dharmāś ca |  svabhāva evaiṣāṃ svalakṣaṇam |  sāmānyalakṣaṇaṃ tu anityatā saṃskṛtānāṃ duḥkhatā sāsravāṇāṃ śunyatā ’nātmate sarvadharmāṇām |  kāyasya punaḥ kaḥ svabhāvaḥ | bhūtabhautikatvam |  dharmāstribhyo ’nye |  sāmāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataś ca paśyataḥ kāyasmṛtyupasthāṇaṃ niṣpannaṃ bhavati | 
           
atha smṛtyupasthānānāṃ kaḥ svabhāvaḥ | 
 
vividhasmṛtyupasthānaṃ svabhāvasaṃsrgālambanasmṛtyupasthānam |  tatra svabhāvasmṛtyupasthānam | 
   
prajñā 
 
kīdṛśī prajñā | 
 
śrutādimayī 
 
śrutamayī cintāmayī bhāvanāmayī ca |  trividhāni smṛtyupasthānāni śrutacintābhāvanāmayāni | 
   
anye saṃsargālambanāḥ 
 
anye tatsahabhuvo dharmāḥ saṃsargasmṛtyupasthānam |  tadālambanā ālambanasmṛtyupasthānam |  svabhāvasmṛtyupasthānaṃ prajñeti | kuta eva tat |  “kāme kāyānupaśyanā smṛtyupasthānam” iti vacanāt |  kā punar anupaśyanā | prajñā |  tayā hi tadvānanupaśyaḥ kriyate |  yataś cokta “madhyātmaṃ kāye kāyānupaśyī viharatīti” |  anupaśyamasyāsti darśanamityanupaśyī | kāye ’nupaśyī kāyānupaśyī |  kasmāt prajñā smṛtyupasthānamityuktā bhagavatā | smṛtyudrekatvād iti vaibhāṣikāḥ |  smṛtivalādhānavṛttitvāditi yo ’rthaḥ | dārūpāṭana kīlasaṃdhāraṇavat |  evaṃ tu yujyate |  smṛtiranayopatiṣṭhata iti smṛtyupasthānaṃ prajñā yathādṛṣṭasyābhilapanāt |  tadyathā hy uktamāyuṣmatā aniruddhena “tasya kāye kāyānupaśiyano viharataḥ kāyālalmbanānusmṛtistiṣṭhati saṃtiṣṭhata” iti vistaraḥ |  bhagāvatā ’pi coktaṃ “tasya kāye kāyānupaśiyano viharata upasthitā smṛtirbhavatyasaṃmūḍheti” |  yatra tūktaṃ “kathaṃ bhikṣavaś caturṇāṃ smṛtyupasthānānāṃ samudayaś ca bhavaty astaṅgamaś ca |  āharasamudayātkāyasya samudayo bhavaty āhāranirodhātkāyasyāstaṅgama” ity atrālambanam eva smṛtyupasthānam uktam |  smṛtiratropatiṣṭhata iti kṛtvā |  yathālambanaṃ caiṣāṃ nāma svaparobhayasaṃtatyālambanatvāt pratyekam eṣāṃ traividhyam | 
                                   
kramaḥ |
yathotpatti
 
 
kasmāt punar evam utpattiḥ | audārikasya pūrvaṃ darśanāt |  yato vā kāmarāgasya kāyo ’dhaṣṭhānaṃ sa ca vedanā ’bhilāṣātsa ca cittasyādāntatvāt tatkleśāprahāṇāditi vaibhāṣikāḥ | 
   
catuṣkaṃ tu viparyāsavipakṣataḥ || 6.15 || 
 
śucisukhanityātmaviparyāsanāṃ caturṇāṃ pratipakṣeṇa catvāri smṛtyupasthā nānyuktāni yathākramaṃ nādhikanyūnāni evaṃ ca trīṇyasaṃbhinnālambanāni caturthamubhayathā |  yadidharmāneva paśyatyasaṃbhinnālambanam |  atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati saṃbhinnālambanam |  evaṃ kāyādyālambanāni smṛtyupasthānānyabhyasya 
       
sa dharmasmṛtyupasthāne samastālambane sthitaḥ |
ānatyaduḥkhataḥ śūnyānātmatastānvipaśyati
|| 6.16 || 
 
saṃbhinnalambane dharmasmṛtyupasthāne sthitastān kāyādīn sarvānabhisamasya caturbhir ākāraiḥ paśyati |  anityato duḥkhataḥ śūnyato ’nātmataś ca | 
   
tata ūṣmagatotpattiḥ 
 
tasmād dharmasmṛtyupasthānādevamabhyastāt krameṇeṣmagataṃ nāma kuśāmūlamutpadyate |  ūṣmagatamivoṣmagatam | kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt | 
   
tac catuḥsatyagocaram | 
 
tadūṣmagataṃ prākarṣikatvāc catuḥsatyālambanam | 
 
ṣoḍaśākāram 
 
duḥkhaṃ caturbhir ākāraiḥ paśyatyanityato duḥkhatḥ śūnyato ’nātmataś ca |  samudayaṃ caturbhir hetutaḥ samudayataḥ prabhavataḥ pratyayataś ca |  nirodhaṃ caturbhiḥ nirodhataḥ śāntataḥ praṇītato niḥsaraṇataś ca |  mārgaṃ caturbhir mārgato nyāyataḥ pratipattito nairyāṇikataś ca |  eṣāṃ tu viśeṣaṇam paścād vakṣayāmaḥ | 
         
ūṣmabhyo mūrdhānaḥ 
 
te ’pi tādṛśāḥ || 6.17 || 
 
yādṛśā ūṣmāṇaś catuḥsatyālambanāḥ ṣoḍaśākārāś ca |  utkṛṣṭataratvāt tu nāmāntaraṃ cala kuśalamūlamūrdhatvāt mūrdhānaḥ |  ebhyo hi pāto ’tikramo vā | 
     
ubhayākaraṇaṃ dharmeṇa 
 
eṣāṃ punar ubhayeṣamūṣmagatamūrdhnāṃ dharmasmṛtyupasthānenākaraṇam |  kim idam ākaraṇam |  satyeṣv akārāṇāṃ prathamatovinyasanam | 
     
anyair api tu vardhanam | 
 
caturbhir api smṛtyupasthānair eṣāṃ vardhanam |  vivardhayataḥ pūrvapratilabdhānām aṃsaṃmukhībhābo ’vahumānatvāt |  mṛdumadhyādhimātrakramābhivṛddhebhyaḥ punar utpadyate 
     
tebhyaḥ kṣāntiḥ 
 
adhimātrasya kṣamaṇād aparihāṇitaḥ | sā ’pi triprakārā mṛdvī madhyā ’dhimātrā ca | 
 
dvidhā tadvat 
 
yathā mūrdhāna uktāḥ evaṃ mṛdumadhye kṣāntī tathaivākaraṇāt |  vivardhane tvayaṃ viśeṣaḥ |  sarvasyāḥ 
     
kṣāntyā dharmeṇa vardhanam || 6.18 || 
 
smṛtyupasthānenaiva nānyena | 
 
kāmāptaduḥkhaviṣayā tv adhimātrā 
 
kṣāntir iti varttate | apradharmasaṃśleṣādasau kāmāvacaraduḥkhālambanaiva |  ata evoṣmagatādīnāṃ traidhātukaduḥkhadyālambanatvasiddhir niyamāvacanāt |  yadā kila rūpārupyapratipakṣādyekaikasatyālambanāpahlāsena yāvat kāvāvacaram eva dukhaṃ dvābhyāṃ kṣaṇābhyāṃ manasi karotyeṣā sarvaiva madhyā kṣāntiryadaikameva kṣaṇaṃ tadadhimātreti | 
     
kṣaṇaṃ ca sā | 
 
kṣaṇikā cāsau na prākarṣikī | 
 
tathāgradharmāḥ 
 
yathaivādhimātrā kṣāntiḥ |  te ’pi hi kāmāvacaraduḥkhālambanāḥ kṣaṇikāś ca laukikāś caite ’grāś ca dharmāḥ |  sarvalaukikaśreṣṭhatvād iti laukikāgradharmāḥ |  vinā sabhāgahetunā mārgasya tatpuruṣakāreṇākarṣaṇāt |  ta eta ūṣmagatādayaḥ smṛtyupasthānasvabhāvatvāt prajñātmakā ucyante | 
         
sarve tu pañcaskandhāḥ 
 
saparivāragrahaṇāt | 
 
vināptibhiḥ || 6.19 || 
 
prāptayo noṣmagatādibhiḥ saṃgṛhyante |  mā bhūdāryasya tatsaṃmukhībhāvād ūṣmagatādīnāṃ saṃmukhībhāva iti |  tatra trisatyālambanoṣmagatākaraṇe dharmasmṛtyupasthānaṃ pratyutpannamanāgatāni catvāri bhāvyante |  nirodhasatyālambane tadevobhayathā | sarvatrākārāḥ sabhāgāḥ |  vivardhane caturṇāmanyatamadanāgatāni catvāri |  tatraiva nirodhālambane ’ntyamanāgatānicatvāri ākārāḥ sarve |  labdhatvād gotrāṇām |  mūrdhākaraṇe catuḥsatyālambane ’pi nirodhālambanavardhane cāntyamanāgatāni catvāri ākārāḥ sarve |  trisatyālambanavardhane caturṇāmanyatamadanāgatānicatvāri ākārāḥ sarve |  kṣāntīnāṃ sarvatra cāntyam |  anāgatāni catvāri ākārāḥ sarve |  agradharmeṣv antyamanāgatāni catvāri ākārāś catvāra eva |  anyābhāvāddarśanamārgasādṛśyāc ca | 
                         
iti nirvedhabhāgīyaṃ caturdhā 
 
ityetāni catvāri nirvedhabhāgīyāni kuśalamūlāni yadutoṣmagataṃ mūrdhānaḥ kṣāntayo ’gradharmāś ca |  eṣāṃ dve mṛdūnī calatvāt parihāṇitaḥ kṣāntayo madhyamagradharmā adhimātram |  nirvedhabhāgīyānīti ko ’rthaḥ | vidha vibhāge |  niścito vedhā nirvedhaḥ āryamārgastena vicikitsā prahāṇāt satyānāṃ ca vibhajanādidaṃ duḥkhamayaṃ yāvat mārga iti |  tasya bhāgo darśanamārgaikadeśaḥ |  tasyāvāhakatvena hitatvānnirvedhabhāgīyāni |  taccaitaccaturvidhamapoi nirvedhabhāgīyam 
             
bhāvanāmayam | 
 
na śrutacintāmayam | 
 
anāgamyāntaradhyānabhūmikam 
 
anāgamyaṃ dhyānāntaraṃ catvāri ca dhyānānyasya bhūmistatsaṃgṛhītatvāt |  nordhva darśanamārgaparivāratvāt | tadabhāvaḥ kāmadhātvālambanatvāt |  tasya ca pūrvaparijñeyapraheyatvāt |  teṣāṃ rūpadhātau pañcaskandhako vipākaḥ |  pūripūrakāṇyevanākṣepakāṇi |  bhavadveṣitvāt | 
           
dve tvadho ’pi vā || 6.20 || 
 
vāśabdo matavikalpārthaḥ |  bhadantaghoṣakasya tu dve prathame nirvedhabhāgīye saptabhūmike kāmāvacare api taḥ | 
   
sarvāṇy api tv etāni catvāri 
 
kāmāśrayāṇi 
 
trīṇi manuṣyeṣvevotpadyante | triṣu dvīpeṣu | utpāditapūrvāṇāṃ tu deveṣu saṃmukhībhāvaḥ |  caturthaṃ deveṣv api | trīṇi strīpuruṣā ubhayāśrayāṇi labhante | 
   
agradharmān dvayāśrayān labhate ’ṅganā | 
 
agradharmāstu stryeva dvacyāśrayān labhate | puruṣaḥ puruṣāśrayāneva |  strītva syāpratisaṃkhyānirodhalābhāt |  kathaṃ nirvedhabhāgīyānāṃ tyāgaḥ | 
     
bhūmityāgāt tyajaty āryastāni 
 
yadbhūmikānyanena pratilabdhānibhavanti tāṃ bhūmi tyajannāryastāny api tyajati nānyathā bhūmityāgaḥ punar bhūmisaṃcārāt | 
 
anāryastu mṛtyunā || 6.21 || 
 
pṛthagjanastu nikāyasabhāgatyāgenaiva tyajatisatyasati vā bhūmisaṃcāre | 
 
ādye dveparihāṇyā ca 
 
tyajati mṛtyunā ca pṛthagjana eva | āryasya tu nāsti tābhyāṃ parihāṇiḥ |  kṣāntyagradharmābhyāṃ tu pṛthagjanasyāpi nāsti parihāṇiḥ | 
   
maules tatraiva satyadṛk | 
 
yo mauladhyānabhūmikāni nirvedhabhāgīyānyutpādayati satatraiva janmāti satyānyavaśyaṃ paśyati |  tīvrasaṃvegatvāt | 
   
apūrvāptir vihīneṣu 
 
yadā vihineṣu punar lābhobhavatyapūrvāṇyeva tadā labhyante na pūrvaṃ tyaktāni |  pratimokṣasaṃvaravadanucitayatnasādhyatvāt |  sati pratisīmādaiśike pareṇotpādayatyasati mūlādeva | 
     
ete punar vihīniparihāṇī kiṃsvabhāve | 
 
hānī dve asamanvitiḥ || 6.22 || 
 
ubhe apy ete asamanvāgamasvabhāve |  parihāṇistu doṣakṛtā nāvaśyaṃ vihāniḥ |  guṇaviśeṣakṛtā ca sā | parihīṇo ’pyūṣmagatalābhī niyataṃ parinirvāṇadharmā bhavati |  mokṣabhāgīyātko viśeṣaḥ | satyadarśanāsannataratvamasatyantarāye | 
       
mūrdhalābhī na mūlacchit 
 
parihīṇo ’pi mūrdhalābhī kuśalamūlāni na samucchinatti |  apāyāṃstu pāpādānantaryāṇy api kuryāt | 
   
kṣāntilābhyanapāyagaḥ | 
 
vihīnāyām api kṣāntau na punar apāyānyāti tadbhūmikakarmakleśadūrīkaraṇāt |  kṣāntilābhādeva hi gatiyonyupapattyāśrayāṣṭamādibhavakleśānāṃ keṣāñcidanutpattidharmatā pratilabhate |  apāyagatīnāmaṇḍajasaṃsvedajayonyorasaṃjñisattvottarakurumahābrahmopapattināṃ śaṇḍhapaṇḍakobhayavyañjanāśrayāṇām aṣṭamādibhavānāṃ darśanaheyakleśānāṃ ca |  tāṃ tu yathāyogaṃ mṛdvadhimātrāyāṃ ca | mṛdvacyāmapāyagatīnām |  adhimātrāyāmitareṣām | nirvedhabhāgīyāni trigotrāṇi śrāvakādigotrabhedāt | tatra 
         
śiṣyagotrān nivartya dve buddhaḥ syāt 
 
ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punar buddhaḥ syād ityasti saṃbhavaḥ |  kṣāntau tu labdhāyāṃ nāsty eva saṃbhavaḥ | kiṃ kāraṇam |  apāyānāṃ kila vyāvṛttatvāt |  bodhisattvāś ca parahitkriyāpāratantryādapāyānapyavagāhanta iti |  tasyaiva tu gotrasyāvivartyatvād asaṃbhavaḥ | 
         
trīṇyapītaraḥ || 6.23 || 
 
vivartya syād iti vartate |  trīṇy api nirvedhabhāgīyāni śrāvakagotrādvacyāvartya buddhādibhavaḥ syāt pratyekabuddha ity arthaḥ |  pratyekabuddhagotrāṇi tu vyāvartayitumaśakyāni | 
     
ābodheḥ sarvam ekatra dhyānāntye śāstṛkhaḍgayoḥ | 
 
śāstā budhaḥ khaḍgaviṣāṇakalpaḥ pratyekabuddhaḥ |  tayor ekatraivāsane caturthameva dhyānaṃ niśrityaniñjyapaṭusamādhitvānnirvedhabhāgīyānyārabhya yāvad bodhir utpadyate |  kṣayānutpādajñāne hi bodhiriti paścād upapādayiṣyāmaḥ |  aśubhāmārabhya yāvad vodhirity apare |  yeṣāṃ tu khaḍgādanyo ’pi pratyekabuddho ’stitadgotrāṇāṃ vyāvartanāpratiṣeṣaḥ |  kiṃ punaḥ prathama eva janmani kṛtaprayogo nirvedhabhāgīyānyutpādayet |  naitad asti avaśyaṃ hi 
             
prāktebhyo mokṣabhāgīyaṃ 
 
utpādayitavyam | sarvasvalpaṃ hi 
 
kṣipraṃ mokṣas tribhir bhavaiḥ || 6.24 || 
 
ekasmin janmani mokṣabhāgīyaṃ kuśalamūlamutpādayet | dvitīye nirvedhabhāgīyāni |  tṛtīye āryamārgam | bījaviropaṇa sasyābhivṛddhiphalotpattikramavat |  krameṇa hi saṃtānasyāsyāṃ dharmatāyāmavatāraparipākavimuktayo bhavant_iti |  tacca punar mokṣabhāgīyaṃ varṇayanti | 
       
śrutacintāmayaṃ 
 
na bhāvanāmayam | kati karmāṇi | 
 
trīṇi karmāṇi 
 
prādhānyena tu manaskarmma |  tatpraṇidhanaparigrahāttu kāyavākkarmāpi mokṣabhāgoyaṃ bhavati |  kaścid ekabhikṣām api dattvaika śikṣām api cādāya mokṣābhilāṣavalādhānānmokṣabhāgīyānyākṣipati |  tat tv etat | 
       
ākṣipyate nṛṣu | 
 
manuṣyeṣv eva triṣu dvīpeṣu | nānyatra | prajñānirvedayorabhāvādyathāyogam |  uktaṃ prasaṅgena mokṣabhāgīyam | 
   
abhisamayakramas tu vaktumārabdhaḥ | tatra ca yāvad agradharmā uktāḥ |  śeṣaṃ vaktavyam |  ata idam ucyate | 
     
laukikebhyo ’gradharmebhyo dharmakṣāntiranāsravā || 6.25 || 
 
laukikāgradharmānantaramanāsrava dharmajñānakṣāntir utpadyate | kasmin nālambane | 
 
kāmaduḥkhe | 
 
kāmāvacaraduḥkhamasyā ālambanam | seyaṃ duḥkhe dharmajñānakṣāntirity ucyate |  anāsravajñānārthaṃ niḥṣyandena viśeṣaṇam |  karmajñānārthaṃ kṣāntiḥ | puṣpaphalavṛkṣavat |  saiva ca niyāmāvakrāntirity ucyate |  samyaktvaniyāmāvakramaṇāt |  samyaktvaṃ nirvāṇamuktaṃ sūtre |  tatra niyamo niyāma ekāntībhāvaḥ | tasyābhigamanamavakramaṇam |  tasyāṃ cotpannāyāmāryapudgala ucyate | anāgatayā pṛthagjanatvaṃ vyāvartyate |  etad eva tasyāḥ kāritramanāgatāyāmabhyupagamyate nānyat |  pradīpajātivat |  laukikāgradharmairity apare | na taddharmatvāt tadvirodhitvādadoṣaḥ |  śatruskandhāruḍhatadghātanavat | ubhayairity apare | ānantaryavimuktimārgasādhrmyāditi | 
                       
tato ’traiva dharmajñānaṃ 
 
tataḥ punar duḥkhe dharmajñānakṣānteranantaramatraia kāmāvacare duḥkhe dharmajñānamutpadyate |  tat duḥkhe dharmajñānam ity ucyate | anāsravādhikāraḥ sarvatra veditavyaḥ |  yathā ca kāmāvacare duḥkhe dharmajñānakṣāntirdharmajñānaṃ cotpadyate 
     
tathā punaḥ |
śeṣe duḥkhe ’nvayakṣāntijñāne
 
 
duḥkhe dharmajñānānantaraṃ rūpārupyāvacare duḥkhe samastālambanānvayajñānakṣāntir utpadyate |  sā duḥkhe ’nvayajñānakṣāntirity ucyate | tato ’nvayajñānamutpadyate |  tat duḥkhe ’nvaya jñānam ity ucyate |  prathamato dharmatattvajñānād dharmajñānam |  tadanvayādūrdhvaṃ duḥkhālambanamanvayajñānam |  tathaivānugamanāt |  yathā caitāni duḥkhasatye catvāri kṣāntijñānāny utpadyante 
             
satyatraye tathā || 6.26 || 
 
duḥkhānvayajñānādanantaraṃ kāmāvacare samudaye dharmajñānakṣāntir utpadyate |  tataḥ samudaye dharmajñānam |  evaṃ samanantarotpattikrameṇa śeṣe samudaye ’nvayajñānakṣāntiḥ samudaye ’nvayajñānam kāmāvacaraduḥkhanirodhe dharmajñānakṣāntirnirodhe dharmajñānaṃ śeṣe nirodhe ’nvayajñānakṣāntirnirodhe ’nvayajñānaṃ kāmavacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānaṃ śeṣe mārge ’nvayajñānakṣāntirmārge ’nvayajñānam | 
     
iti ṣoḍaśacitto ’yaṃ satyābhisamayaḥ 
 
ity anena krameṇāyaṃ satyānām abhisamayaḥ ṣoḍaśacittako bhavati |  ye tarhi nikāyāntarīyāḥ satyānām ekābhisamayaṃ varṇayanti |  abhiprāya eṣa draṣṭavyaḥ |  abhedena hy abhisamaya ucyate satyeṣu 
       
tridhā |
darśanālambakāryākhyaḥ
 
 
darśanābhisamayo ’nāsravayā prajñayā satyānām |  ālambanābhisamayastatsaṃprayuktairvedanādibhir api |  kāryābhisamayo viprayuktair api śīlajātyādibhiḥ |  duḥkhe hi dṛśyamāne tasya trividho ’bhisamayaḥ samudayādīnāṃ kāryābhisamayaḥ |  prahāṇasākṣātkaraṇabhāvanāt |  tadyadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt |  ayuktaṃ brūyādākārabhedāt | athāpyanātmākāreṇa sarveṣāṃ darśanam iti brūyāt |  na tarhi satyānāṃ duḥkhādito darśanaṃ syāt | evaṃ ca sūtravirodhaḥ |  “ihāryaśravakasya duḥkhaṃ vā duḥkhato manasi kūrvataḥ samudayaṃ vā samudayato yāvat mārga vā mārgato manasi kurvato ’nāsraveṇa manasikāreṇa saṃprayukto yo dharmāṇo pravicaya” iti |  bhāvanāmārga evam iti cet | na | yathādarśanaṃ bhāvanāt |  athāpyekasya darśanāccheṣeṣu va4itvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt |  antarā tu vyutthānamasti nāstīti vicāryaṃ syāt |  atha punar brūyāt duḥkhameva parijānansamudayaṃ prajahāti nirodhaṃ sākṣāt karoti mārgaṃ bhāvayati |  ata ikābhisamaya iti |  evam api na doṣaḥ syād ekasya darśane śeṣāṇāṃ kāryābhisamayavacanāt |  darśanābhisamayaṃ tu prati sūtre satyānāṃ krameṇābhisamaya ukto lakṣyate |  “na haiva gṛhapate satyānām ekābhisamayo ’pi pūrvābhisayaya” iti vistareṇa sadṛṣṭāntāni trīṇi sūtrāṇi |  “yo duḥkhe niṣkāṅkṣo nirvicikitso buddhe ’pi sa” iti sūtrādekābhisamaya iti cet |  na | asaṃmudācārāvaśyaṃ prahāṇābhisaṃdhivacanāt |  ya eṣa uktaḥ ṣoḍhaśacittako ’bhisamayaḥ 
                                       
so ’gradharmaikabhūmikaḥ || 6.27 || 
 
yadbhūmiko ’gradharmas tadbhūmikāny etāni ṣoḍaśa cittāni |  ta punaḥ ṣaḍbhūmikā ity uktaṃ prāk |  kasmāt punaḥ kṣāntayo jñānāni cavaśyaṃ bhavanti | yasmāt 
     
kṣāntijñānāny anantaryamuktimārgā yathākramam | 
 
anantaryamārgāḥ kṣāntayaḥ kleśaprāptivicchedaṃ pratyantarayitumaśakyatvāt |  vimuktimārgāstu jñānāni |  kleśaprāptivimuktānāṃ visaṃyogaprāptisahotpādāt |  ata ubhayairavaśyaṃ bhavitavyam |  dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat |  yadi punar dvitīyenānantaryamārgeṇaiva saha visaṃyogaprāptirutpadyeta kiṃ syāt |  prahīṇavicikitsaṃ jñānaṃ tatraivālambane notpannaṃ syāt |  kṣāntibhiḥ kleśaprahāṇānnava saṃyojananikāyā jñānavadhyā iti śāstravirodha iti cet |  na |  kṣāntīnāṃ jñānaparivāratvāt | rājaparivārakṛtasya rājakṛtavyapadeśavat | 
                   
kiṃ punaḥ sarvāṇi ṣoḍaśacittāni satyadarśanāddarśanamārgaḥ | nety āha | kiṃ tarhi | 
 
adṛṣṭadṛṣṭerdṛṇṭṅmārgas tatra pañcadaśa kṣaṇāḥ || 6.28 || 
 
duḥkhadharmajñānakṣāntimārabhya yāvat mārge ’nvayajñāna kṣāntirete pañcadaśa kṣāṇā darśanamārgaḥ |  ki kāraṇam | adṛṣṭasatyadarśanāt |  ṣoḍaśe tu nāsty apoūrvaṃ dravyam iti |  yathādraṣṭābhyasanādbhāvanāmārga eva |  nanu ca tenāṣyadṛṣṭaṃ paśyati mārge ’nvayajñānakṣāntim |  satyaṃ prati cintā na kṣaṇam |  na hi kṣaṇenādṛṣṭena satyamadṛṣṭaṃ bhavati |  yathā naikena luṅgenālūnena dedāramalūnaṃ bhavati |  phalatvād aṣṭajñānaṣoḍaśākārabhāvanāt pūrvamārgavihāneḥ pravandhikatvāc ca mārgānvayajñānaṃ bhāvanāmārgaḥ |  aparihāṇistudarśanaheyakleśaprahāṇasaṃdhāraṇāt |  ata eva darśanamārga iti cet | na | atiprasaṅgāt |  sapta jñānāni kasmād darśanamārgaḥ |  darśanasyāsamāptatvāt |  na hi sarvaṃ satyadarśanaṃ samāptam iti tadantarālatvāt tanyappi darśanamārgaḥ |  uktaṃ yathā darśanamārgo bhāvanāmārgaś cotpadyate | 
                             
yathedānīmutpannāryamārgāṇāṃ pudgalānāṃ vyavasthānaṃ tathā vakṣyāmaḥ |  ya ete darśanamārgasvabhāvāḥ pañcādaśa kṣaṇa uktā veditavyau 
   
mṛdutīkṣṇendriyau teṣu śraddhādharmānusariṇau | 
 
mṛddhindriyas teṣu vartamānaḥ śraddhānusārīty ucyate | tīkṣṇendriyo dharmānusārīti |  śraddhayānusāraḥ śraddhānusāraḥ | so ’syāstīti śraddhānusārī |  śraddhayānusartuṃ śīlamasyeti vā |  pūrvaṃ parasaṃpratyayenārthānusaraṇāt | evaṃ dharmānusārī |  pūrvaṃ svayameva sūtrādibhir dharmairarthānusaraṇāt |  tau punaḥ 
           
ahīnabhāvanāheyau phalādyapratipannakau || 6.29 || 
 
phalānām ādyaṃ srota āpattiphalaṃ sarvaphalaprāptau tasya prathamatvāt |  tāveva śraddhādharmānusāriṇau yadi pūrvaṃ laukikena mārgeṇāprahīṇabhāvanāheyau bhavataḥ sakalavandhanau to srota āpattiphalapratipannakāvucyete | 
   
yāvat pañcaprakāraghnau 
 
yadi pūrvaṃ laukikena mārgeṇa kāmāvacarāṇaṃ bhāvanāheyānāṃ yāvat pañca prakārāḥ prahīṇā bhavanti |  tathaiva prathamaphalapratipannakāv ucyete | 
   
dvitīye ’rvāṅn avakṣayāt | 
 
dvītīyanimittaṃ dvitīye |  yadi tayostasmāt pareṇa ṣaṭ saptāṣṭau vā prakārāḥ pūrvaprahīṇā bhavanti |  dvau tau dvitīyaphalapratipannakāvucyete | katamacca dvitīyam |  sakṛdāgāmiphalam | 
       
kāmādviraktāburdhva vā tṛtīyapratipannakau || 6.30 || 
 
yadi punar navamasyāpi prakārasya prahāṇāt kāmadhātorvītarāgau bhavata ūrdhvaṃ vā yāvad ākiñcanyāyatanāt tau tṛtīya pratīpannakāvucyete |  katamacca tṛtīyam |  anāgāmiphalam | 
     
ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ | 
 
ṣoḍaśe tu citta utpanne tau na punaḥ śraddhādharmānusāriṇāvucyete |  nāpi pratipannakau |  kiṃ tarhi | phalastho |  yatra phale yaḥ pratipannako bhūtaḥ sa tadānīṃ tatra phalasthito bhavati |  srota āpattiphale sakṛdāgāmiphale vā anāgāmiphale vā |  arhattvaṃ tu na śakyamāditaḥ prāptum | darśanamārgeṇa bhāvanāheyānām aprahāṇāt |  pūrvaṃ ca bhavāgravairāgyāsaṃbhavāt | 
             
śraddhādhimuktadṛṣṭacyāptau mṛdutīkṣṇendriyau tadā || 6.31 || 
 
tasmin kāle yo mṛdvindriyaḥ śraddhānusāripūrvī sa śraddhādhimukta ity ucyate |  yastīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ity ucyate |  śraddhāprajñādhikatvenādhimokṣadṛṣṭiprabhāvitatvāt |  kiṃ punaḥ kāraṇaṃ prahīṇapañcaprakāro ’pi ṣoḍaśe citte srota āpanna evocyate na sakṛdāgāmiphalapratipannakaḥ |  yasmāt 
         
phale phalaviśiṣṭasya lābho mārgasya nāsty anaḥ |
nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ
|| 6.32 || 
 
phale hi labhyamāne phalaviśiṣṭo mārgo na labhyata ityeṣa niyamaḥ |  ataḥ phalastho yāvanna viśeṣāya prayujyate phalāntaraprāptau tāvat pratipannako nocyate |  evam anyatrāpi phale veditavyam |  yas tu tṛtīyadhyānavītarāgo ’dharāṃ bhūmi niśritya niyāmamavakrāmati so ’vaśyaṃ phalaviśiṣṭaṃ mārga saṃmukhīkaroti |  anyathā hi sa tasmād ūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt |  evaṃ tāvad bhūyaḥ kāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam | 
           
ānupūrvikaṃ tu vaktavyam | ata idaṃ tāvad vacyavasthāpyate |  yathaite kāmadhātau navaprakārāḥ kleśā upadiṣṭā evaṃ 
   
navaprakārā doṣā hi bhūmau bhūmau 
 
yāvad bhavāgre | yathā ca doṣāḥ 
 
tathā guṇāḥ | 
 
tatpratipakṣā apy ānantaryavimuktimārgākhyā guṇā bhūmau bhūmau navaprakārā eva |  kathaṃ kṛtvā | 
   
mṛdumadhyādhimātrāṇāṃ punar mṛdvādibhedataḥ || 6.33 || 
 
mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ |  teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante |  tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro madhyamṛdurmadhyamadhyo madhyādhimātro ’dhimātramṛduradhimātramadhyo ’dhimātrādhimātraśceti |  tatra mṛdumṛdunāmārgeṇādhimātrādhimātrasya kleśasya prahāṇam |  evaṃ yāvad adhimātrādhimātreṇa mṛdumṛdoḥ |  ādita evādhimātramārgasaṃbhavādutpannādhimātramārgasya cādhimātrakleśāsaṃbhavāt audāriko hi malaścelātpūrvaṃ nirdūyate paścāt sūkṣmaḥ |  audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate sūkṣmaṃ cādhimātreṇetyeṣa dṛṣṭāntayogaḥ |  śuklā hi dharmā valavanto durbalāstu kṛṣṇāḥ |  kṣaṇikamṛdukenāpyāryamārgeṇānādisaṃsāraparaṃparāpyāyitādhimātrāṇāṃ kleśānām unmūlatvāt |  bahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣavat kṣaṇikālpapradīpamahātamopaghātavacya |  evaṃ navaprakāreṣu kleśeṣu sarvatra 
                     
akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ | 
 
yasya hi phalasthasyaiko ’pi bhāvanāheyaḥ prakāro ’prahīṇaḥ sa srota āpanaḥ |  saptajanmāni karotīti saptakṛta |  paraḥ sarvāntyaḥ |  na hi sarvasaptakṛditi |  saptakṛtvaḥparama iti sūtrapāṭhaḥ | saptakṛtvaḥ paramaṃ janmā ’syetyarthaḥ |  prakarṣe paramaśabdaḥ | nirvāṇasroto hi mārgastena tatra gamanāt |  tadasāvāpanna āgataḥ prāpta iti srota āpannaḥ |  kathamāpannaḥ |  ādyamārgalābhāccet aṣṭamako ’pi syāt |  ādyaphalalābhāccet bhūyo vītarāgo ’pi syāt | kāmavītarāgaḥ |  sarvaphalaprāpiṇamadhikṛtyādyaphalalābhāt | kiṃ punaḥ kāraṇaṃ sa eva nāṣṭamakaḥ |  pratipannakaphalamārgalābhāt darśanabhāvanāmārgalābhāt sakalasroto ’bhisamayāc ca mārgānvayajñāne |  sa eva tasmād anyānsaptopapattibhavānmanuṣyeṣu pratisaṃdadhāti saptāntarābhavān |  evaṃ deveṣvityaṣṭāviṃśatiyavān pratisaṃdadhāti |  saptakasāmānyāttu saptakṛtvaḥ |  parama uktaḥ | saptasthānakauśalasaptaparṇavaditi vaibhāṣikāḥ |  yattarhhi sūtra uktaṃ “asthānamanavakāśo yaddaṣṭisaṃpannaḥ pudgalo ’ṣṭamaṃ bhavamabhinirvartayiṣyati |  nedaṃ sthānaṃ vidyata” iti | ekasyāṃ gatāvityabhiprāyaḥ |  yathārutaṃ vā kalpyamāne ’ntarābhavo ’pi na syāt evam apyūredhvasrotaso bhavāgraparamasyaikasyāṃ gatāvaṣṭama upapattibhāvo na prāpnoti |  kāmadhātvabhi saṃdhivacanādadoṣaḥ |  kim atra jñāpakaṃ sūtraṃ yuktirvā |  iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṣyeṣu saptakṛtvo na pounarubhayeṣv eva saptakṛtva iti |  evaṃ hi paṭhacyate |  “saptakṛtvo devāś ca manuṣyāś ceti” | pratyekam api tu kāśyapīyāḥ paṭhanti |  “saptakṛtvo devān saptakṛtvo manuṣyān” iti | nātrābhiniveṣṭavyam |  yaś ca manuṣyesu srota āpanno bhavati sa tānevāgamya parinirvāti |  yo deveṣu sa tāneva |  kiṃ punaḥ kāraṇam aṣṭamaṃ bhavaṃ nābhinirvartayati |  tāvat ā kakalenāvaśyaṃ saṃtatiparipākāt |  mārgo hi sa tajjātīyaḥ | saptapadāśīviṣa daṣṭavaccāturthakajvaravacca |  saptasaṃyojanāvaśeṣatvāc ca | dve avarabhāgīye pañca cordhvabhāgīyānīti |  antareṇāpyāryamārgaṃ saṃmukhīkurvāṇo na parinirvāti |  tāvat bhavavedanīyasya karmaṇo valādhānāt |  asati buddhotpādagrahastha evārhattvaṃ prāpnoti |  agāraṃ tu pounarnādhyāvasati |  dharmatāpratilambhikaṃ tu bhikṣuliṅga pratilabhate |  anyāśramikaṃ liṅgenetyapare |  kasmād avinipātakadharmā bhavati |  tadgāmi karmānupacayādupacitavipākadānavaiguṇyāc ca saṃtaterbalavatkuśalā dhivāsanātprayogāśayaśuddhitaḥ |  apāyanipāte tu karmaṇyasau kṣāntim api notpādayet | āha cātra 
                                                                               
“kṛtvā budho ’lpam api pāpamadhaḥ prayāti
kṛtvā budho mahad api prajahāty anartham
majjanyadho ’lpam api vāriṇi saṃhataṃ hi
pātrikṛtaṃ mahad api plavate tadeva” iti | 
 
duḥkhasyāntaṃ karotīti ko duḥkhasyāntaḥ |  yasmāt pareṇa duḥkhaṃ nāsti |  apratisaṃdhikaṃ duḥkhaṃ karotītyarthaḥ | athavā nirvāṇamantaḥ | kathaṃ nirvāṇaṃ karoti |  tatprāptivivandhāpanayanāt | yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ |  anyo ’pi ca syāt saptakṛtvaḥ paramo na tu niyata iti nocyate |  evaṃ tāvad akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati | 
           
tricaturvidhamuktastu dvitrijanmā kulaṅkulaḥ || 6.34 || 
 
sa eva srota āpannastribhiḥ |  kleśaprahāṇatastricatuḥporakāraprahīṇatvāt |  indriyatastatpratipakṣānāsravendriyalābhāt |  janmato dvitrijanmāvaśeṣatvāt |  śloke tu dvayorgrahaṇaṃ srota āpannasya paścātprahīṇe sati tatpratipakṣānāsravendriyasyānuktasiddhatvāt |  janma tu kadācid alpīyaḥ syāt |35715 ::: pareṇa bhavyatvād |  ato ’sya grahaṇam |  kasmānna pañcaprakāraprahāṇāt |  tatprahāṇe ṣaṣṭhasyāvaśyaṃ prahāṇāt na hi tasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samarthaḥ |  ekavīcikasyeva dhātvanatikramāt |  sa eva kulaṅkulo dvividhaḥ |  devakulaṅkulo yo deveṣa dve trīṇi vā kulāni saṃśritya parinirvāti tatra vā ’nyatra vā devanikāye |  manuṣyakulaṅkulo yo manuṣyeṣu tatra vā ’nyatra va dvīpe parinirvāti |  sa eva punaḥ phalasthaḥ 
                           
āpañcamaprakāraghno dvitīyapratīpannakaḥ | 
 
yasya phalasthasyaikaprakāroyāvat pañcamaḥ prahīṇo bhavati asau dvitīyaphalapratipannako veditavyaḥ | 
 
kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ || 6.35 || 
 
dvitīyaphalaprāpto bhavati |  devān gatvā sakṛnmanuṣyalokāgamanātsakṛdāgāmī |  pareṇa janmāghāvāt | rāgadveṣamohānāṃ ca tanutvādity ucyate |  mṛduprakārāvaśeṣatvāt | sa eva punaḥ phalasthaḥ | 
       
kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ |
tṛtīyapratipannaś ca
 
 
tribhiḥ kāraṇaiḥ | sa eva sakṛdāgāmyekavīcido veditavyaḥ |  saptāṣṭaprakāraprahāṇāt |  tatpratipakṣānāsravendriyalābhādekajanmāvaśeṣatvāt |  kathamasyaikaḥ prakāraḥ phalaṃ vidhnayitum śaknoti | dhātvatikramāt |  avasthātraye hi karmāṇi vidhnāyopatiṣṭhanta” ity uktaṃ prāk |  yathā karmāṇy evaṃ kleśā api veditavyā iti |  vipākaniḥṣyandaphalabhūmyatikramāt |  vīcirnāmāntaraṃ tasya caikajamavyavahitatvāt nirvāṇasya ekakleśaprakāravyavahitatvād vā ’nāgāmiphalasyaiko vīcirasyetyekavīcikaḥ |  tṛtīyaphalapratipannakaś caikavīciko veditavyaḥ prahīṇasaptāṣṭaprakāraḥ |  pūrvaprahīṇaprakārastu phalaprāptau na tāvat kulaṅkulo bhavaty ekavīciko vā yāvat phalaviśiṣṭo mārgo na samukhīkṛtaḥ | 
                   
so ’nāgāmī navakṣayāt || 6.36 || 
 
sa evapunaḥ phalastho navaprakāraprahāṇādanāgāmī upadiṣṭaḥ |  kāmadhātvanāgamanāt |  “pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād” ity ucyate prahāṇasaṃkulanāt |  avaśyaṃ dve trīṇi vā pūrvaṃ prahīṇāni bhavanti | 
       
so ’ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ |
ūrdhvasrotāś ca
 
 
antarā parinirvṛtirasyety antarāparinirvṛtiḥ |  evam utpannasya saṃskāreṇāsaṃskāreṇeti yojyam |  sa evānāgāmī punaḥ pañcadhā bhavati |  antarāparinirvāyī yo ’ntarābhave parinirvāti |  upapadyaparinirvāyī ya upapannamātrī na cirāt parinirvātyabhiyuktavāhimārgatvāt |  sopadhiśeṣanirvāṇena |  so ’pi nirūpadhiśeṣeṇetyapare |  nāyurutsargāvaśitvāt |  sābhisaṃskāraparinirvāyī kila upapadyāprati prasrabdhaprayogaḥ |  sābhisaṃskāraṃ parinirvātyabhiyuktāvāhimārgatvāt |  anabhisaṃskāraparinirvāyī tvaṃnabhisaṃskāreṇābhiyogavāhimārgābhāvāt |  saṃskṛtāsaṃskṛtālambanamārganirvāṇādity apare |  tattu na | atiprasaṅgāt |  sūtre tvanābhisaṃskāraparinirvāyī pūrva paṭhacyate |  tathaiva ca yujyate |  vāhyavāhimārgayoranabhisaṃskārābhisaṃskārasādhyatvād ayatnayatnaprāptitaḥ |  upapadyaparinirvāyiṇastu vāhitaro ’dhimātrataraś ca mārgo mṛdutarāścānuśayā iti |  ūrdhvasrotā yasyordhvaṃ gatirna tatriva parinirvāṇaṃ yatropapannaḥ |  sroto gatirityeko ’rthaḥ | 
                                     
sa dhyāne vyavakīrṇo ’kaniṣṭhagaḥ || 6.37 || 
 
ūrdhvasrotā dvivadho hetutaḥ phalataś ca | hetuto vyavakorṇāvyavakīrṇadhyānatvāt |  phalato ’kaniṣṭhabhavāgraparamatvāt tatra yena dhyānaṃ vyavakīrṇaṃ so ’kaniṣṭhān gatvā parinirvāti | 
   
sa pluto ’rdhaplutaḥ sarvacyutaś ca 
 
sa punar eṣo ’kaniṣṭhaparama ūrdhvaṃsrotāstrividhaḥ | plutādibhedāt |  tatra pluto nāma ya iha dhyānāni vyayakīrya dhyānacyāt oparihīṇaṃ prathamaṃ dhyānamāsvādya brahmakāyikeṣūpapannaḥ pūrvābhyāsavaśāc caturthaṃ dhyānaṃ vyavakīrya tasmāt pracyuto ’kaniṣṭheṣūpapadyate |  eṣa himadhyānimajjanāt plutaḥ |  ardhpluto nāma yastataḥ śuddhāvāseṣūpapadya madhyādekam api sthānāntaraṃ vilaṅghacyākaniṣṭhān praviśati |  mahābrahmasvāryo nopapadyate dṛṣṭisthānatvād ekanāyakatvācceti |  sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi saṃcaryākaniṣṭhān praviśati |  na ca dakācidanāgāmī |  tatraivolpatyāyatane dvitīyaṃ janmābhinirvartayati |  viśeṣagāmitvāt |  evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati |  yatropapannastasyādhas tatra cātyantamanāgamanāt |  evaṃ tāvad dhacyāne vyavakīrṇe ’kaniṣṭago veditavyaḥ |  tataḥ 
                         
anyo bhavāgragaḥ | 
 
avyavakīrṇadhyāna ūrdhvaṃsrotā bhavāgraniṣṭho bhavati |  sa hi samāpattyantarāṇyāsvādayan sarvasthānāntareṣūpapadyāpraviśyaiva śuddhāvasānārupyakramotpattito bhavāgraṃ gatvā parinirvāti |  śamathacarito hy eṣaḥ |  pūrvakastu vipaśyanācaritaḥ |  antarāpi tu parinirvāṇamūrdhvaṃsrotaso yujyamānaṃ paśyāmaḥ |  akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād yathā sapta kṛtvaḥparamatvaṃ srota āpannasyeti |  ime tāvat pañca rūpopagā anāgāminaḥ | 
             
ārūpyagaś caturdhānyaḥ  anya ārūpyago ’nāgāmī yo rūpavītarāga itaś ca cyutvā _ārūpyeṣ_uupapadyate |  sa punaś caturvidha upapadyādiparinirvāyibhedāt |  ta ete ṣaḍanāgāmino bhavanti | tataḥ 
       
iha nirvāpako ’paraḥ || 6.38 || 
 
ihaiva janmanyaparaḥ parinirvāti | sa dṛṣṭadharmaparinirvāyo saptamaḥ | 
 
punas trīṃstrividhān kṛtvā nava rūpopagāḥ smṛtāḥ | 
 
punas trayāṇām anāgāmināṃ tridhā bhedād rūpopagā navānāgāmino bhavanti |  katameṣāṃ trayāṇām | antaropapadyaparinirvāyiṇorurdhvasrotasaś ca | kathaṃ tridhābhedāt |  antarāparinirvāyiṇas tāvad āśvanāśuciraparinirvāṇāt dṛṣṭāntatrayeṇa |  upapadyaparinirvāyiṇa upapadyābhisaṃskārānabhisaṃskāraparinirvāṇāt |  sarve hy ete trayo ’pyupapanna parinirvāṇādupapadyaparinirvāyiṇaḥ |  ūrdhvaṃsrotasaḥ plutādibhedāt |  sarveṣāṃ vā trayāṇām āśvanāśuciraparinirvāṇāditi tritvam | 
             
tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ || 6.39 || 
 
teṣāṃ punas trayāṇāṃ navānāṃ cānāgāmināṃ karmakleśenriyaviśeṣādviśeṣaḥ |  trayāṇāṃ tāvad abhinirvṛttyupapadyāparaparyāyavedanīyakarmopacitatvād yathākramaṃ mṛdumadhyādhimātra kleśasamudācāra tvādadhimātramadhyamudvindriyatvāc ca |  teṣām api navānāṃ prtyekamata eva yathāyogaṃ viśeṣaḥ |  prathamayostrikayoḥ kleśendriyaviśeṣāt pūrvavat |  paścimasya trikasyāparaparyāyavedanīyakarmaviśeṣācceti |  ta ete navaprakārakleśendriyatvānnavānāgāmino bhavanti |  kathaṃ tarhi sūtre sapta satpuruṣagatayo deśitāḥ | 
             
ūrdhvaṃsrotur abhedena sapta sadgatayo matāḥ | 
 
ūrdhvaṃ sravaṇadharmā ūrdhvaṃsrotā |  tasyābhedanirdeśātsapta satpuruṣagatayaḥ sūtre ’bhihitāḥ |  kasmāt punar etā eva satpuruṣagatayo nānyāḥ śaikṣagatayaḥ |  etā hi gatayo yeṣāṃ teṣāṃ satyeva karmāṇi vṛttiḥ kuśale asatyavṛttirakuśale |  etāś ca gatīrgatānāṃ na punaḥ pratyāgatirasti |  natvetadyathoktamanyatrāsti | ataḥ 
           
sadasadvṛttyavṛttibhyāṃ gatāopratyāgateś ca tāḥ || 6.40 || 
 
sapta satpuruṣagatayo nānyā iti |  yat tarhi sūtre evoktaṃ “satpuruṣāḥ katamaḥ |  śaikṣyaḥ samyagdṛṣṭacyā samanvāgata” iti vistaraḥ |  anyeṣām apy asti poāryāyikaṃ satpuruṣatvam |  pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt prāyeṇākuśalaprahāṇāc ca |  yeṣāṃ tu niṣparyāyeṇa teṣām ihādhikāraḥ | 
           
kiṃ punaḥ parivṛttajanmano ’pyanāgāmina eṣa bhedo ’sti | yasmāt 
 
na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ | 
 
kāmadhātau parāvṛttajanmāntara āryo na dhātvantaraṃ gacchati |  anāgāmi phalaṃ prāpya tatraiva janmani parinirvāṇāt |  rūpadhātau tu parāvṛttajanma kadācid ārupyānpraviśati |  ya ūrdhvaṃsrotā bhavāgraparamaḥ |  yat tarhi śakreṇoktaṃ “ye te devā akaniṣṭhā iti viśrutāḥ |  ante me hīyamānasya tatropapattirbhaviṣyati” |  abhidharmā nabhijñatvād iti vaibhāṣikāḥ |  bhavatā “pyanivāraṇaṃ saṃharṣaṇīyatvā” diti | 
               
sa cordhvajaś ca naivākṣasaṃcāraparihāṇibhāk || 6.41 || 
 
sa ca kāmadhātau parivṛttajanmā ūrdhvadhātūpapannaścāryo naivendriyāṇi saṃcarati nāpi kathañcit parihīyate |  kiṃ punaḥ kāraṇaṃ parivṛttajanmāntāsyāryasya rūpārupyapraveśendriyasaṃcāraparihāṇayo neṣyante |  yasmānna santi | kasmānna santi |  janmāntaraparivāsenendriyāṇāṃ paripakvataratvād āśrayaviśeṣalābhāc ca |  atha kasmād vītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati |  mārgasyājitatvād asaṃmukhībhāvataḥ anuśayānāṃ ca nātimandatvāt duḥsamatikrāmatvāt kāmavātoriti vaibhāṣikāḥ |  bahu hy anena kartavyaṃ bhavati |  akuśalāmyākṛtakleśaprahāṇaṃ dvitriśrāmaṇyaphalaprāptistridhātusamatikramaś ca |  taccāntarābhavastho na śaktaḥ kartum iti | 
                 
yad uktaṃ “sa dhyāne vyavakīrṇe ’kaniṣṭhaga” iti |  atha katamaddhacyānaṃ prathamato vyavakīryate | 
   
ākīryate caturthaṃ prāk 
 
sa hi sarvakarmaṇyaḥ samādhiḥ sukhapratipadāmagracyatvāt |  evaṃ ca punaḥ vyavakīryate |  arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate |  tasmād vacyutthāya pravāhayuktaṃ tadeva sāsravaṃ samāpadyate punaś cānāsravam |  evaṃ pravāhāprahāsena yadā kila dvau kṣaṇāvanāsravau samāpadyate dvau sāsravau punaś cānāsravāvayaṃ vyavakiraṇasya prayogaḥ | 
         
niṣpattikṣaṇamiśraṇāt | 
 
yadā tvanāsravasya kṣayasyānantaraṃ sāsravaṃ saṃmukhīkaroti sāsravasyānāsravam |  evaṃ sāsravasya kṣaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṣpannaṃ bhavatīti vaibhāṣikāḥ |  dvau hi kṣaṇāvānantaryamārgasadṛśau tṛtī yo vimuktimārgasadṛśa iti |  evaṃ caturthaṃ dhyānaṃ vyavakīrya tadvalelnānyāny api vyavakīryante |  kāmadhātau triṣu dvīpeṣu prathamaṃ vyavakīryate |  paścāt parihīṇena rūpadhātau |  aśakyaṃ tu kṣaṇavyavakiraṇamanyatra buddhāt |  ata icchātaḥ pravāhatrayasamāpattito niṣpannaṃ bhavatīti paśyāmaḥ | 
               
kim arthaṃ punar dhyānaṃ vyavakīryate | 
 
upapattivihārārthaṃ kleśabhīrutayā ’pi ca || 6.42 || 
 
tribhiḥ kāraṇairdhyānaṃ vyavakiranti |  tīkṣṇendriyā anāgāminaḥ śuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca |  mṛdvindriyāḥ kleśabhir utayā cāsvādanāsaṃprayuktasamādhidūrīkaraṇādaparihīṇārtham |  arhantas tu tīkṣṇendriyā dṛṣṭadharmasukhavihārārtham |  mṛdvindriyāḥ kleśabhīrutvāccāparihīṇārtham | 
         
atha kasmāt pañcaiva śuddhāvāsopapattayaḥ |  yad etad vacyavakīrṇabhāvitaṃ caturthaṃ dhyānam uktam 
   
tatpāñcavidhyāt pañcaiva śuddhāvāsopapattayaḥ | 
 
sā hi vyavakīrṇabhāvanā pañcaprakārā mrdumadhyādhimātrataratamabhedāt |  prathamāyāṃ trīṇi cittāni saṃmukhīdriyante |  anāsravaṃ sāsravamanāsravaṃ ca | dvitīyāyāṃ ṣaṭ |  tṛtīyāyāṃ nava | caturthyāṃ dvādaśa | pañcamyāṃ pañcadaśa |  tāsāṃ yathāsaṃkhyaṃ pañca śuddhāvāsāḥ phalam |  yattatra sāsravaṃ tadvaśāt teṣūpapattiḥ |  śraddhādīndriyādhikyāt pañcetyapare | 
             
nirodhalābhyanāgāmī kāyasākṣī punar mataḥ || 6.43 || 
 
nirodhalābho ’syāstīti nirodhalābhī |  yo hi kaścid anāgāmī nirodhasamāpattilābhī sa kāyasākṣīty ucyate |  nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt |  kathaṃ punaḥ kāyena sākṣātkaroti | cittābhāvāt kāyāśrayotpatteḥ |  evaṃ tu bhavitavyam |  sa hi tasmād vyutthāyāpratilabdhapūrvā savijñānakāṃ kāyaśāntiṃ pratilabhate |  yato ’syaivaṃ bhavati śāntā vata nirodhasamāpattirnirvāṇasadṛśī vata nirodhasamāpattiriti |  evam anena tasyāḥ śāntatvaṃ kāyena sākṣatkṛtaṃ bhavati |  prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā |  aṣṭādaśa śaikṣā” ityatra sūtre ki kāraṇaṃ kāyasākṣī noktaḥ |  kāraṇābhāvāt | ki punaḥ kāraṇam |  anāsravāstisraḥ śaikṣāstatphāṃ ca | tadviśeṣeṇa hi śaikṣāṇāṃ vyavasthānam |  nirodhasamāpattiś ca naivaśaikṣānāśikṣā phalam |  ato na tadyogācdhaikṣaviśeṣa uktaḥ |  eṣa tāvad anāgāmināṃ yathāsthūlaṃ bhedaḥ |  sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante |  antarāparinirvāyiṇastrayo mṛdumadhyādhimātrendriyabhedāt | bhūmibhedāc catvāraḥ |  parihāṇadharmādigotrabhedāt ṣaṭ |  sthānāntarabhedāt ṣoḍaśa bhūmivairāgyabhedāt ṣaṭtriṃśat |  rūpadhatau sakalābandhano yāvaccaturthadhyānāṣṭaprakāravītarāgaḥ |  sthānāntaragotravairāgyendriyabhedādvānavatāni pañcaviṃśatiḥ śatāni |  kathaṃ kṛtvā | ekasmin sthāne ṣaṭ gotrāṇi |  gotre gotre nava pudgalāḥ sakalabandhano yāvad aṣṭaprakāravītarāgaḥ svasmātsthānāt ṣaṇṇṇavakāni catuṣpañcāśat ṣoḍaśa catuṣpañcāśatkāni catuḥṣaṣṭānyaṣṭau śatāni |  indriyabhedāt punas triguṇā ityevaṃ kṛtvā yo ’dharadhyāne navaprakāravītarāgaḥ sa uttare sakalabandhana uktaḥ |  samagaṇanārtham |  yathāntarāparinirvāyiṇa evaṃ yavadūrdhvasrotasa ityabhisamasya sarve catvāriṃśadūnāni trayodaśasahasrāpyanāgāmināṃ bhavanti | 
                                                   
ābhavāgrāṣṭabhāgakṣidarhattve pratipakṣakaḥ | 
 
anāgāmīty adhikṛtam |  sa khalv ayamanāgāmī prathamadhyānaikaprakāravairāgyāt prabṛti yāvat bhavāgrāṣṭaprakāraprahāṇādarhattvapratipannako bhavanti | 
   
navamasyāpy ānantaryapathe 
 
navamasya_ api bhāvāgrikasya prakārasya prahāṇāyānantaryamārge so ’rhattvapratipannaka eva | 
 
vajropamaś ca saḥ || 6.44 || 
 
sa cānantaryamārgo vajropamaḥ samādhirityucyeta |  sarvānuśayabheditvāt | bhinnatvād asau na punaḥ sarvān bhinatti |  sarvāstu bhettuṃ samarthaḥ |  sarvānantaryamārgāṇām adhimātratamatvāt |  vajropamānāṃ tu bahubhedaṃ varṇayanti |  anāgāmyasaṃgṛhītā bhāvāgrikaduḥkhasamudāyālambanairduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau |  nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau |  nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathamadhyānanirodhālambanāś catvāraḥ |  evaṃ yāvat bhavāgranirodhālambanāś catvāraḥ |  mārgānvayajñānākāraiḥ saṃprayuktāś catvāraḥ |  kṛtsnasyānvayajñānapakṣasyālambanāt |  ta ime jñānākārālambanabhedabhinnā dvāpañcāśadvajropamā bhavanti |  yathā ’nāgāmyasaṃgṛhītā evaṃ yāvaccaturthadhyānasaṃgṛhītāḥ |  ākāśavijñānānantyākiñcanyāyatanasaṃgṛhītā yathāsaṃkhyamaṣṭāviṃśatiś caturviṃśativiṃśatiś ca bhavanti |  teṣu dharmajñānasyādhobhūminirodhālambanasya cānvayajñānasyābhāvāt |  adhobhūmipratipakṣālambanaṃ tu bhavati | tasyānyo ’nyahetutvāditi |  yeṣāṃ tu mārgānvayajñānamapyekaikabhūmipratipakṣālambanamiṣṭaṃ teṣām aṣṭāviṃśatimadhikān prakṣīpyānāgamyasaṃgṛhītā aśītirvajropamā bhavanti |  evaṃ yāvaccaturthadhyāna saṃgṛhītāḥ |  ākāśānantyāyatanādiṣu yathākramaṃ catvāriṃśat dvātriṃśaccaturviśatiś ca bhavanti |  punar gotrendriyabhedāt bhūyāṃso bhavanti | 
                                       
yas tv asau bhāvāgriko navamaḥ prakāra ukto yasya vajropamena prahāṇaṃ 
 
tatkṣayāptyā kṣayajñānaṃ 
 
tasya punar navamasya prakārasya saha kṣayaprāptyā kṣayajñānamutpadyate |  vajropamasamādheranantaraṃ paścimo vimuktimārgaḥ |  ata eva tatkṣayajñānaṃ sarvāsravakṣayaprāptisahajatvāt prathamataḥ | 
     
aśaikṣo ’rhann asau tadā | 
 
utpanne ca punaḥ kṣayajñāne so ’rhattvapratipannakaḥ aśaikṣo bhavaty arhaścārhattvaphalaprāptaḥ |  phalāntaraṃ prati punaḥ śikṣitavyābhāvādaśaikṣaḥ |  ata eva sa paramārtaṃ karaṇārthatvāt sarvasarāgapūjārhattvāccārhanniti siddhaṃ bhavaty anye sapta pūrvoktāḥ pudgalāḥ śaikṣā iti |  kena te śaikṣāḥ |  āsravakṣayāya nityaṃ śikṣaṇaśīlatvācchikṣātraye adhiśīlamadhicittamadhiprajñaṃ ca |  tāḥ punaḥ śīlasamādhiprajñāsvabhāvāḥ |  pṛthagjano ’pi śaikṣaḥ prāpnoti | na | yathābhūtaṃ satyāprajñānāt punaś cāpaśikṣaṇāt |  ata eva dvirabhidhānaṃ sūtre “śikṣāyāṃ śikṣate śikṣāyāṃ śikṣata iti śivakatasmācchaikṣa ityucyata” iti |  yaḥ śikṣata eva nāpaśikṣate sa śaikṣa ityavadhāraṇaṃ yathā vijñāyeta |  prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ |  āśayataḥ | sthitādhvagavat prāptyanuṣaṅgataś ca ṣikṣātrayasya |  atha śaikṣā dharmāḥ katame |  śaikṣasyānāsravāḥ | aśaikṣāḥ katame | aśaikṣasyānāsravāḥ |  nirvāṇaṃ kasmānna śaikṣam |  aśaikṣapṛthagjanayor api tadyogāt | kasmānnāśaikṣam |  śaikṣapṛthagjanayor api tadyogāt |  ta ete sarva evāṣṭāvāryapudgalā bhavanti |  pratipannakāś catvāraś ca phale sthitāḥ |  tadyathā srota āpattiphalasākṣātkriyāyai pratipannakaḥ srota āpannaḥ |  evaṃ yāvad arhattvaphalasākṣātkriyāyai pratiṃpannako ’rhanniti | nāmata ete ’ṣṭau bhavanti |  dravyatastu pañca | prathamaḥ pratipannakaś catvāraś ca phalasthāḥ |  śeṣāṇāṃ pratipannakānāṃ triphalasthāvyatirekāt |  anupūrvādhigamaṃ pratyevam ucyate |  bhūyaḥkāmavītarāgau tu syāt āṃ darśanamārge sakudāgāmyanāgāmiphalapratipannakau na ca srota āpanna sakṛdāgāmināviti | 
                                               
dvividho hi bhāvanāmārga ukto laukiko lokottaraśceti |  kenāyaṃ śaikṣaṃḥ kuto vairāgyaṃ prāpnoti | 
   
lokottareṇa vairāgyaṃ bhavāgrāt 
 
na laukikena | kiṃ kāraṇam |  tata ūrdhva laukikābhāvāt svabhūmikasya vā pratipakṣatvāt |  kasmānna pratipakṣaḥ |  tatkleśānuśayitatvāt |  yo hi kleśo yatra vastunyanuśete na tasya tadvastu oprahāṇāya saṃvartate yasya ca yaḥ pratipakṣo na tatra sa kleśo ’nuśete iti | 
         
anyato dvidhā || 6.45 || 
 
bhavāgrādanyataḥ sarvato bhūmelaukikenāopi vairāgyaṃ lokottareṇāpi | tatra punaḥ 
 
laukikenāryavairāgye visaṃyogāptayo dvidhā | 
 
laukikena mārgeṇāryavairāgyaṃ gacchato dvividhā visaṃyogaprāptaya utpadyante laukikyo lokottarāś ca | 
 
lokottareṇa cety eke 
 
lokottareṇāpyevamity apare | kiṃ kāraṇam | 
 
tyakte kleśāsamanvayāt || 6.46 || 
 
yadi hy āryamārgeṇa vairāgyaṃ prāpnuvato laukikī visaṃyogaprāpotirnotpadyate evaṃ sati ya āryamārgeṇākiñcanyāyatanādvītarāgo dhyānaṃ niśrityendriyāṇi saṃcarati sakṛtsnapūrvamārgatyāgātkevalaphalamārgalābhāc cordhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt |  tyakte ca tasmin taiḥ kleśaiḥ samanvāgataḥ syād iti | 
   
bhavāgrādhavimuktor dhvajātavattvasamanvayaḥ | 
 
asatyām api tu tasyāṃ laukikyāṃ visaṃyogaprāptau na taiḥ samanvāgamaḥ syāt |  tadyathā bhavāgrādardha prakāravimuktasyāsatyām api tu laukikyāṃ tadvisaṃyogaprāptau tyaktāyām api cendriyasaṃcāreṇa lokottarāyāṃ na punas taiḥ kleśaiḥ samanvāgamo bhavati |  yathā ca pṛthagjanasya prathamadhyānabhūmerurdhvaṃ jātasya kāmāvacarakleśavisaṃyogaprāptityāgānna punas taiḥ samanvāgamo bhavatītyajñāpakametat | 
     
katamayā punar bhūmyā kuto vairāgyaṃ bhavati | 
 
anāsraveṇa vairāgyamanāgāmyena sarvataḥ || 6.47 || 
 
ābhavāgrāt |  atha yaḥ sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti kimasyānantaryamāgavatsarve vimuktimārgāḥ sāmantakādbhavanti |  nety āha | kiṃ tarhi | 
     
dhyānāt sāmantakād vā ’ntyo mukti mārgas tribhūjaye | 
 
nava hy apapattibhūmayaḥ | sarvakāmadhāturaṣṭau ca dhyānārupyāḥ |  tatra yāvat dvitīyadhyānavairāgyaṃ tribhūmijayaḥ |  tasmin paścimo vimuktimārgaḥ sāmantakādbhavati dhyānādvā maulāt | 
     
nordhvaṃ sāmantakāt 
 
tribhūmijayādūrdhvaṃ maulādeva na punaḥ sāmantakād upekṣendriyasāmānyāt |  triṣu hi dhyāneṣu sāmantakamaulayorindriyabhedāt kaścinna śaknoti maulaṃ dhyānaṃ praveṣṭum |  indriyasaṃcārasya duṣkaratvāt |  atastribhūmivairāgye dhyānasāmantakādapyanyo vimuktimārgo bhavati | 
       
“anāsraveṇa vairāgyam anāgamyena sarvata” ity uktam anyais tu noktam | ata ucyate 
 
āryair aṣṭābhiḥ svordhvabhūjayaḥ || 6.48 || 
 
anāsravairaṣṭābhir dhyānadhyānāntarārupyaiḥ svasyā ūrdhvāyāś ca bhūmervairāgyaṃ nādharāyā vītarāgatvāt |  tatra lokottarā ānantaryavimuktimārgāḥ satyālambanatvāt satyākārapravṛttā iti siddham | 
   
vimuktyānantaryapathā laukikās tu yathākramam |
śāntādyudārādyākārāḥ
 
 
vimuktimārgāḥ śāntādyākārā ānantaryamārgā audārikādyākārāḥ |  te punar yathākramam 
   
uttarādharagocarāḥ || 6.49 || 
 
vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsarṇataścākārayanti saṃbhavataḥ |  ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataś ca |  aśāntatvād audarikato mahābhisaṃskārataratvāt |  apraṇītatvāt duḥkhilato bahudauṣṭhulyataratvena pratikūlabhāvāt |  sthūlabhittikatastayaiva tadbhūmyaniḥsaraṇāt bhittyaniḥsaraṇavat |  eṣāṃ viparyayeṇa śāntapraṇītaniḥsaraṇākārāḥ | gata mānuṣaṅgikam |  idaṃ tu vaktavyam | 
             
atha kṣayajñānākanantaraṃ kim utpadyate 
 
yady akopyaḥ kṣayajñānād anutpādamatiḥ 
 
akopyadharmā cedarhanbhavati kṣayajñānātsamanantaramanutpādajñānamasyotpadyate | 
 
na cet | 
 
kṣayajñānam aśaikṣī vā dṛṣṭiḥ 
 
na ced akopyadharmā bhavati kṣayajñānāt kṣavajñānamevotpadyate aśaikṣī vā samyagdṛṣṭiḥ |  na tvanutpādajñānaṃ parihāṇisaṃbhavāt |  kiṃ punar akopoyadharmaṇaḥ sā naivotpadyate | 
     
sarvasya sā ’rhataḥ || 6.50 || 
 
akopyadharmaṇo ’pyanutpādajñānātkadācidanutpādajñānamevotpadyate kadācid aśaikṣī samyagdṛṣṭiḥ | 
 
yāny etāni catvāri phalānyuktāni kasyaitāni phalāni | śramaṇyaphalāni |  kimidaṃ śrāmaṇyaṃ nāma | 
   
śrāvaṇyam amalo mārgaḥ 
 
anāsravo mārgaḥ śramaṇyam | tena hhi śramaṇo bhavati | kleśasaṃśamanāt |  “śamitā anena bhavanti anekavidhāḥ ṣāpakā akuśalā dharmā vistareṇa yāvajjarāmaraṇīyāstasmācchramaṇa ityucyata” iti sūtre vacanāt |  anatyantaśamanānna pṛthagjanaḥ paramārthaśramaṇaḥ |  tasya punaḥ śrāmaṇyasya | 
       
saṃskṛta_saṃskṛtaṃ phalam | 
 
saṃskṛtāsaṃskṛtāni hi śrāmaṇyaphalāni punaś catvāryuktāni sūtre | api tu 
 
ekānnanavatistāni 
 
kāni punas tāni 
 
muktimārgāḥ saha kṣayaiḥ || 6.51 || 
 
darśanaheyaprahāṇāyāṣṭāvānantryamārgā aṣṭau vimuktimārgā bhāvanāheyaprahāṇāya navasu bhūmiṣu pratyekaṃ nava prakārāṇāṃ kleśānāṃ prahāṇāya tāvanta evānantaryamārgā vimuktimārgāś ca |  tatrānantaryamārgāḥ śrāmaṇyaṃ vimuktimārgāḥ saṃskṛtāni śrāmaṇyaphalāni |  tanniṣyandapuruṣakāraphalatvāt |  teṣāṃ kleśānāṃ prahāṇānyasaṃskṛtāni śrāmaṇyaphalāni |  evam ekānnanavatirbhavanti |  evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate |  na kartavyam | yady api bhūyāṃsi phalāni 
             
catuṣphalavyavasthā tu pañcakāraṇasaṃbhavāt | 
 
yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni saṃbhavanti tasyāṃ kia bhagavatā phalaṃ vyavasthāpitam |  katamāni pañca | 
   
pūrvatyāgo ’nyamārgāptiḥ kṣayasaṃkalanaṃ phale || 6.52 ||
jñānāṣṭakasya lābho ’tha ṣoḍaśākārabhāvanā | 
 
pūrvamārgatyāgo ’pūrvamārgāptiḥ pratipannakaphalamārgatyāgalābhāt |  prahāṇasaṃkalanaṃ sarvasyaikaprāptilābhāt |  yugapadaṣṭajñānalābhaś caturvidhanāṃ dharmānvayajñānānām |  ṣoḍaśākārabhāvanā anityādyākārāṇām |  imāni hi pañca kāraṇāni phale phale bhavanti | 
         
yady anāsravo mārgaḥ śrāmaṇyaṃ kathaṃ laukikamārgaprāptaṃ phaladvayaṃ śrāmaṇyaphalaṃ yujyate | 
 
laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalalm || 6.53 || 
 
na hi tatra laukikamārgaphalamev prahāṇaṃ sakṛdāgāmiphalaṃ vā bhavaty anāgāmiphalaṃ vā |  kiṃ tarhi |  darśanamārgaphalam api prahāṇaṃ tatra miśrīkriyate |  sarvasya tatphalasaṃgṛhītaikavisaṃyogaprāptilābhāt |  ata eva hi sūtra uktaṃ “sakṛdāgāmiphalaṃ katamat |  yattrayāṇāṃ saṃyojanānāṃ prahāṇaṃ rāgadveṣamohānāṃ ca tatutvam iti |  anāgāmiphalaṃ katamat |  yaduta pañcānām avarabhāgīyānāṃ samyojanānāṃ prahāṇam” iti |  anāsravayā ca visaṃyogāprāptyā tatprahāṇaṃ sadhāryate |  tadvalena parihīṇāmaraṇāt |  ato ’pyasya maraṇaṃ yuktaṃ śrāmaṇyaphalam |  yadeva caitacchrāmaṇyayuktaṃ | 
                       
brāhmaṇyaṃ brahmacakraṃ ca tad eva 
 
kleśānāṃ vāhanādvāhmaṇyaṃ brahmacakraṃ tu 
 
brahmāvartanāt | 
 
anuttarabrahmaṇyayogāt bhagavānbrahmā |  “eṣa hi bhagavān brahmā ity api śāntaḥ śītībhūta ityapīti” sūtrāt |  tasyedaṃ cakram iti brāhmaṃ tena prartitatvāt | 
     
dharmacakraṃ tu dṛṅmārgaḥ 
 
caṅkramaṇāc cakraṃ tatsādharmyāddarśanamārgo dharmacakram | katham asya sādharmyam | 
 
āśugatvād yarādibhiḥ || 6.54 || 
 
āśugatvāt tyajanakramaṇāt ajitajayajitādhyavasanādutpatananipattanāc ca |  evam āśugatvād ibhiḥ arādibhiḥ sādharmyādāryāṣṭāṅṅgo mārgaś cakram iti bhadantaghoṣakaḥ |  samyagdṛṣṭisaṃkalpavyāyāmasmṛtayo hy arasthānīyāḥ |  samyagvākkarmāntājīvā nābhisthānīyāḥ samādhirnemisthānīya iti darśanamārgo dharmacakram iti |  kuta etat āryakauṇḍinyasya tadutpattau “pravarttitaṃ dharmacakram” iti vacanāt |  kathaṃ tattriparivartaṃ dvādaśākāraṃ ca |  idaṃ duḥkhamāryasatyam |  tat khalu parijñeyaṃ tat khalu parijñātamityete trayaḥ parivartāḥ |  ekaikasmiṃś ca parivarte cakṣur udapādi jñānaṃ vidyā buddhir udapādi ity ete dvādaśākārāḥ |  pratisatyemevaṃ bhavanti |  trikadvādaśakasādharmyāttu triparivartaṃ dvādaśākāramuktam |  dvayasaptasthānakauśalādeśanāvat |  ebhiś ca parivartairdarśanabhāvanāśaikṣamārgā yathāsaṃkhyaṃ darśatā iti vaibhāṣikāḥ |  yady evaṃ na tarhi darśanamārga eva triparivartto dvādaśākāra iti kathamasau dharmacakraṃ vyavasthāpyate |  tasmāt sa eva dharmaparyāyo dharmacakraṃ triparirtaṃ dvādaśākāraṃ ca yujyate |  kathaṃ ca punas triparivartam |  satyānāṃ triḥ parivarttanāt | kathaṃ dvādaśākāram | caturṇāṃ satyānāṃ tridhākaraṇāt |  duḥkhaṃ samudayo nirodho mārga iti |  parijñeyaṃ praheyaṃ sākṣātkartavyaṃ bhāvayitavyam iti |  parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitam iti |  tasya punaḥ pravartanaṃ parasaṃtāne gamanamarthajñāpanāt |  athavā sarva evāryamārgo dharmacakraṃ veneyasaṃtānakramaṇāt |  tattu parasaṃtāne darśanamārgotpādanādvartayitumārabdhamataḥ pravartitam ity ucyate |  atha kasmin dhātau kati śrāmaṇyaphalāni prāpyante | 
                                               
kāme trayāptiḥ 
 
kāmadhātāveva trayāṇāṃ śrāmaṇyaphalānāṃ prāptir nānyatra | 
 
antyasya triṣu 
 
antyaṃ śrāmaṇyaphalamarhatvaṃ tasya triṣu dhātuṣu prāptiḥ |  phaladvayasya tāvad avītarāgaprāpyatvād ūrdhvamaprāptiryuktā |  tṛtīyasya tu kasmād aprāptiḥ | 
     
nordhvaṃ hi dṛkpathaḥ | 
 
ūrdhvaṃ hi kāmadhātordarśanamārgo nāsti |  na ca tena vinā ’sti vītarāgasyānāgāmi phalaprāptirityetat kāraṇam |  kiṃ punaḥ kāraṇaṃ tatra darśanamārgo nāsti |  ārupyeṣu tāvat śravaṇābhāvādadhodhātvanālambanāc ca | rūpadhātau tu 
       
asaṃvegād iha vidhā tatra niṣṭheti cāgamāt || 6.55 || 
 
rūpāvacarā hi pṛthagjanāḥ samāpattimukhasaṅgā duḥkhavedanābhāvāc ca na saṃvijante |  na ca vinā saṃgenāryamārgaḥ śakto labdhum |  iyaṃ tāvad yuktiḥ |  āgamo ’pyayaṃ “pañcānāṃ pudgalānām iha vidhā tatra niṣṭhā antarāparinirvāyiṇo yāvad ūrdhvaṃsrotasa” iti |  vidhā hi mārgarambho nirvāṇopāyatvāt | 
         
idam uktaṃ “yadyakopyaḥ kṣayajñānādanutpādamati” riti |  tatra kimarhatamapyasti bhedaḥ |  astīty ucyate | 
     
ṣaḍ arhanto matāḥ 
 
sūtra uktaṃ ṣaḍarhantaḥ parihāṇadharmā cetanādharmā anurakṣaṇā dharmā sthitākampoyaḥ prativedhanābhavyo ’kopyadharmā ceti | 
 
teṣāṃ pañca śraddhādhimuktijāḥ | 
 
akokpyadharmāṇaṃ varjayitvā ’nye pañca śraddhādhimukti pūrvakāḥ | 
 
vimuktiḥ sāmayikyeṣām | 
 
eṣāṃ ca pañcānāṃ sāmayikī kānta cetovimuktirveditavyā |  nityānurakṣyatvāt |  ata evaite samayavimuktā ucyante |  samayāpekṣāś caite ’dhimuktāśceti samayavimuktā madhyapadalopāt dhṛtaghaṭavat |  eṣāṃ hi samayāpekṣāsamādhisaṃmukhībhāva upakaraṇārogyadeśaviśeṣāpekṣatvāt | 
         
akopyākopyadharmaṇaḥ || 6.56 || 
 
akopyadharmaṇastvakopyā vimuktiḥ | kopayitumaśakyatvād aparihāṇitaḥ | 
 
ato ’samayamukto ’sau 
 
ata evāsamayavimukti ucyate | sa hy asamayāpekṣāvimuktiś ca |  icchātaḥ samādhisaṃmukhībhāvāt |  kālāntarātyantavimuktito vā kopyākopyadharmaṇoḥ samayāsamaye vimuktatvaṃ parihāṇisaṃbhavāsaṃbhavataḥ | 
     
dṛṣṭipraptānvayaś ca saḥ | 
 
sa cākopyadharmā dṛṣṭiprāptapūrvako veditavyaḥ | 
 
kiṃ punar ete ṣaḍarhanta ādita eva tadgotrā bhavanty atha paścāt | 
 
tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ || 6.57 || 
 
kaścit prathamata eva cetanādharmagotrako bhavati |  kaścitpunaḥ parihāṇadharmā bhūtvendriyāṇām uttāpanayā cetanādharmatāṃ gataḥ |  evaṃ yāvad akoopyadharmatāṃ gato veditavyaḥ |  tatra parihāṇadharmā yaḥ parihātuṃ bhavyo na cetanādidharmā |  cetanādharmā yaścetayituṃ bhavyaḥ | anurakṣaṇādharmā yo ’nurakṣituṃ bhavyaḥ |  sthitākampyo yaḥ parihāṇipratyayaṃ balavantamantareṇānurakṣann api sthātuṃ bhavyo na hātuṃ nāpi vardhayituṃ vinābhiyogena |  prativedhanābhavyo yo ’kopyaḥ prativeddhaṃ bhavyaḥ |  akopyadharmā yo naiva parihātuṃ bhavyaḥ |  prathamau dvau pūrvam eva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau |  tṛtīyaḥ sātatyaprayogī | caturthaḥ satkṛtyaprayogī |  pañcama ubhayathāprayogī mṛdvindriyastu |  ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaś ca |  nacāvaśyaṃ varihāṇadharmā parihīyate nāpi yāvat prativedhanābhavyaḥ pratividhyati |  saṃbhavaṃ tu pratyevam ucyate |  evaṃ kṛtvā dhātutraye ’piṣaḍarhanto yujyante |  yeṣāṃ tvavaśyaṃ parihīyate yāvat pratividhyati teṣāṃ kāmadhātau ṣaṭ rūpārupyadhātvoḥ sthitākampyo ’kopyadharmā ca |  tayoḥ parihāṇicetanendriyasaṃcārābhāvāt | 
                                 
kaḥ punar eṣāṃ kutaḥ parihīyate | phalāt gotrādvā | 
 
gotrāc caturṇāṃ pañcānāṃ phalād dhāniḥ 
 
cetanādharmādīnāṃ caturṇāṃ gotrātparihāṇiḥ |  na hi parihāṇadharmā punaḥ svagotrāt parihīyate |  parihāṇadharmādīnāṃ pañcānāṃ phalāt parihāṇiḥ |  teṣām api tu 
       
na pūrvakāt | 
 
yasya yat prathamagotraṃ sa tasmān na parihīyate | śaikṣāśaikṣamārgābhyāṃ dṛḍhīkutatvāt |  śaikṣastu laukikalokattarābhyāṃ dṛḍhīkṛtatvāt na parihīyate svagotrāt |  yattu paścāt pratilabdhamuttāpanayā tasmāt parihīyate |  yasya ca yat prathamaṃ phalaṃ sa tasmānā parihīyate |  śeṣāt parihīyate |  ata eva srota āpattiphalānnāsti parihāṇiḥ |  evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti |  tadavasthasya parinirvāṇamindriyasaṃcāraḥ |  parihāya vā śaikṣatvam | cetanādharmaṇaś catvāraḥ |  eta eva trayaḥ parihāṇadharmagotrapratyāgamanaṃ ca |  evam anyeṣāṃ trayāṇām ekaikaprakāravṛddhacyā yathākramaṃ pañca ṣaṭ sapta prakārā veditavyāḥ |  yasya ca yat prathamaṃ gotraṃ sa parihāya śaikṣobhūtastatraivāvatiṣṭhate nānyasmin |  anyathā hi tadgotraviśeṣa labhād vṛddhirevāsya syānna parihāṇiḥ | 
                         
kiṃ punaḥ kāraṇaṃ prathamānām nāsti parihāṇiḥ | darśanaheyānām avastukatvāt |  ātmādhiṣṭhānapravṛttā hy ete | satkāyadṛṣṭimūlakatvāt |  sa cātmā nāstīti | asadālambanās tarhi prāpnuvanti | nāsadālambanāḥ |  satyālambanatvāt |  vitathālambanāstu | katamaś ca kleśo naivamasti viśeṣaḥ |  ātmadṛṣṭihi rūpādike vastuni kārakavedakavaśavartitvenātmatvamabhūtamadhyāropayati tadadhiṣṭhānānuvṛttāścāntagrāhadṛṣṭacyādaya ityavastukā ucyante |  bhāvanāheyāstu rāgapratighamānāvidyā rūpādike vastuni kevalaṃ saktyāghātonnatyasaṃprakhyānabhāvena vartanta iti savastukā ucyante |  asti ca tacdhrātādimātraṃ yatra teṣāṃ pravṛttayaḥ na tvātmādileśo ’pi |  tathā hi bhāvanāheyānām asti pratiniyataṃ vastumanāpāmanāpalakṣaṇaṃ na tu darśanaheyānām ātmādilakṣaṇam |  tasmād apy avastukā ucyante |  api khalv āryasyānupanidhyāyataḥ smṛtisaṃpramoṣāt kleśa utpadyate nopanidhyāyato rajjvām iva sarpasaṃjñā |  na cānupanidhyāyata ātmadṛṣṭavyādīnām upapattir yujyate santīrakatvād iti nāsti darśanaheyakleśa prahāṇāt parihāṇiḥ |  arhatvād api nāsti parihāṇiriti sautrāntikāḥ |  eṣa eva canyāyaḥ |  katham idaṃ gamyate | āgamādyuktitaś ca | kathamāgamāt |  “taddhi bhikṣavaḥ prahīṇaṃ yadāryayā prajñayā prahīṇam” ity uktam |  ādyantayoś ca phalayorāryayaiva prajñayā ’dhigamaḥ |  “śaikṣasya cāpramādakaraṇiye ’pramādakaraṇīyaṃ vadāmīty” uktaṃ nā ’rhataḥ |  “arhato ’pyahamānanda lābhasatkāramantrāyakaraṃ vadāmīty” atra sūtre dṛṣṭadhame sukhavihāramātrād eva parihāṇir uktā |  “yā tvanenākopyacetovimuktiḥ kāyena sākṣātkṛtā |  tato ’haṃ na kenacit paryāyeṇa parihāṇaṃ vadāmīti” coktam |  sāmayikyā astīti cet | vayam apy evaṃ brūmaḥ | sā tu vicāryā |  kimarhattvamāhosviddhacyānānīti |  maulo hi dhyānasamādhiḥ samaye saṃmukhībhāvātsāmayikī cimuktirity ucyate |  dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punar eṣaṇīyatvāt kāntety ucyate |  āsvādanīyatvād ity apare |  arhattvavimuktistu nityānugatatvānna yujyate |sāmayikī apunaḥprarthanīyatvānna kānteti |  yadi cārhattvāt parihaṇisaṃbhavo ’bhaviṣyat kimarthaṃ bhagavānādhicetasikebhya eva dṛṣṭadharmasukhavihārebhyaḥ parihāṇimavakṣyat |  ato gamyate sarvasyaivārhato vimuktirakopyādṛṣṭadhrmasukhavihāretyustu |  kaścit lābhasatkāravyākṣepadīṣāt parihīyate vaśitvabrhaśādyo mṛdvindriyaḥ |  kaścin na parihīyate yas tīkṣṇendriyaḥ | tatra yaḥ parihīyate sa parihāṇadharmā |  yo na parihīyate so ’parihāṇadharmā |  evaṃ cetanādharmādayo ’pi yojyāḥ |  aparihāṇadharmasthitākampyākopyadharmaṇāṃ ko viśeṣaḥ |  aparihāṇadharmā ’nuttāpanāgataḥ |  akopyadharmā tūttāpanāgataḥ |  tau hi yaṃ yameva samāpattiviśeṣamutpādayatastasmān na parihīyete |  sthitākampyastu yasminneva guṇe sthitastasmātkevalaṃ na parihīyate na tvanyamutpādayati |  utpādayati vā tasmāt tu kampata ityeva viśeṣo lakṣyate |  āyuṣmānbhautikaḥ śaikṣībhūtaḥ sāmayikyā vimukteratyāsvādanānmṛdvindriyatvāc cabhīkṣṇaṃ parihīyamāṇo nirviṇnaḥ śastramādhārayan kāyajīvitanirapekṣatvānmaraṇakāla evārhattvaprāptaḥ parinirvṛttaś ca |  tasmāt so ’pi nārhattvāt parihīṇaḥ |  daśottare coktam |  “eko dharma utpādayitavyaḥ sāmayikī kāntā cetovimuktiḥ |  eko dharmaḥ sākṣātkartavyaḥ akopyā cetovimuktir” iti |  yadi cārhattvaṃ sāmayikī kāntā cetovimuktirabhaviṣyat kimarthaṃ tatraiva daśake ’rhattvasya dvigrahaṇamakariṣyāt |  na ca kvacidarhattvamutpādayitavyamuktam |  kiṃ tarhi |  sākṣātkartavyaṃ mṛdvindriyasaṃgṛhītaṃ cārhattvamutpādayitavyam iti |  kimanena jñāpitaṃ bhavati |  yadi tāvad utpādayituṃ śakyamityad api śakyam |  athotpādanamarhatīti |  anyatsutarāmarhati |  tasmān na sāmayikī vimuktirarhattvam |  kathaṃ tarhi samayavimukto ’rhannucyate |  yasya mṛdvindriyatvāt samayāpekṣaḥ samādhisamukhībhāvaḥ |  viparyayādasamayavimuktaḥ |  abhidharme ’pi coktaṃ “tribhiḥ sthāneḥ kāmarāgānuśayasyotpādo bhavati |  kāmarāgānuśayio ’prahīṇo bhavaty aparijñātaḥ kāmarāgaparyavasthānīyāś ca dharmā ābhāsagatā bhavanti tatra cāyoniśo manaskāra” iti |  paripūrṇotpattir evam iti cet |  kasya vā paripūrṇakāraṇasyotpattiḥ | evaṃ tāvad āgamāt | kathaṃ yuktitaḥ |  yadi tāvad arhatastadrūpaḥ pratipakṣa utpanno yena kleśā atyantamanutpattidharmatāmāpannāḥ kathaṃ punaḥ parihīyate |  atha notpannaḥ | kathaṃ kṣīṇāsravo bhavati |  atyantamanayoddhratāyāṃ tadbījadharmatāyāmakṣīṇāsravo vā punaḥ kathamarhanbhavatītyevaṃ yuktiḥ |  aṅgārakarṣūpomaṃ sūtraṃ tarhi parihāryam |  yatredamuktaṃ “tasya khalu śrutavata āryaśrāvakasyaivaṃ carata evaṃ viharataḥ kadācitkarhicit smṛtisaṃpramoṣādutpadyante pāpakā akuśalā vitarkā” iti |  sa hi tatrārhanneva jñāpitaḥ |  “dīrgharātra vivekanimnaṃ cittaṃ bhavati yāvannirvāṇaprāgbhāram” iti vacanāt |  arhato hy etadbalamanyatroktam |  “sarvairāsravasthānīyairdharmaiḥ śītībhūtaṃ vāntībhūtam” iti cābhidhānāt asty etadevam |  yāvat tu cāro na supratibaddhas tāvad evaṃ carato ’pi śaikṣasyāsti saṃbhavaḥ kleśotpattāviti śaikṣāvasthāmadhikṛtyaivaṃ vacanādadoṣaḥ |  pratijñāyate hi laukikamārgapratilabdhātphaladvayātparihāṇiḥ |  arhattvād api tu parihāṇiṃ varṇayanti vaibhāṣikāḥ | 
                                                                                                                                               
kiṃ punar ime ’rhanta eva ṣaḍgotrā bhavanti athānye ’pi ṣaḍgotrā bhavanti | 
 
śaikṣānāryāś ca ṣaḍgotrāḥ 
 
śaikṣapṛthagjanā apy evaṃ ṣaḍgotrāḥ | tatpūrvakāṇyeva hy arhatāṃ gotrāṇi | api tu 
 
saṃcāro nāsti darśane || 6.58 || 
 
darśanamārgād anyatrendriyasaṃcāro bhavati | prayogāsaṃbhavānna darśanamārge |  kaścit pṛthagjanāvasthāyāmindriyāṇi saṃcarati |  kaścicchaddhādhimuktāvasthāyām | 
     
yad idaṃ sūtra uktaṃ “ye tvanena catvāra ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatāstato ’hamasyānyatamānyatamasmāt parihāṇiṃ vadāmi yā tvanenaikākinā yāvad akopyā cetovimuktiḥ kāyena sākṣātkṛtā tato ’haṃ na kenacit paryāyeṇa parihāṇiṃ vadāmīti” |  kathamakopyadharmaṇo dṛṣṭdharmasukhavihārebhyaḥ parihāṇiḥ | 
   
parihāṇis tridhā jñeyā prāptāprāptopabhogataḥ | 
 
prāptaparihāṇiryadi pratilabdhāt guṇāt parihīyate |  aprāptaparihāṇiryadi prāpyaṃ guṇaṃ na prāpnoti |  upabhogaparihāṇiryadi prāptaguṇaṃ na saṃmukhīkaroti |  āsāṃ punaḥ parihāṇīnām 
       
antyā śāsturakopyasya madhyā cānyasya tu tridhā || 6.59 || 
 
buddhasyopabhogaparihāṇir eva nānyā | akopyadharmaṇaḥ sā cāprāptaparihāṇiś ca |  pudgalaviśeṣadharmāprāpaṇāt | anyasyārhataḥ prāptaparihāṇirapyasti |  ata upabhogaparihāṇivacanādakopyadharmaṇaḥ sūtravirodhaḥ |  sarvasyānāsravā vimuktirakopyā |  akopyadharmavyavasthānaṃ tu yathā tathoktam | ata etad codyam ity aparihāṇivādī | 
         
atha yo ’rhatphalātparihīyate kimasau punar jāyate | nāsty etat | yasmāt 
 
mriyate na phalabhraṣṭaḥ 
 
naiva hi kaścitphalāt parihīṇaḥ kālaṃ karoti |  “dhandhā bhikṣava āryaśrāvakasya smṛtisaṃpramoṣā atha ca punaḥ kṣipramevāntaṃ parikṣayaṃ sapadi saṃgacchanīti sūtre vacanāt |  anyathā hy anāśvāsikaṃ brahmacaryaṃ syāt |  yataś ca phalāt parihīyate tatphalasthena yadakāryaṃ 
       
tad akāryaṃ karoti na | 
 
parihīṇo ’pi saṃstatphalaviruddhāṃ kriyāṃ na karoti | śūrapraskhalanāpatanavat | 
 
athendriyāṇi saṃcaratāṃ katyānantaryavimuktimārgā bhavanti | 
 
vimuktyānantaryapathā navākopye 
 
akopyagotre pratividhyamāne pritivedhabhāvanābhavyasya navānantaryamārgā vimuktimārgāś ca bhavanti |  yathārhattvaṃ prāpnuvataḥ | kiṃ kāraṇam | 
   
atisevanāt || 6.60 || 
 
tasya mṛdvindriyagotraṃ bhavatīti nālpena vyāvarttayituṃ śakyate |  śaikṣāśaikṣa mārgabhyāṃ dṛḍhīkṛtatvāt | 
   
dṛṣṭyāptatāyām ekaikaḥ 
 
dṛṣṭiprāptāyāṃ pratividhyamānāyāmeka evānantaryamārgo bhavaty eko vimuktimārgaḥ |  prayogamārgastu sarvatraika eva | te punaḥ sarva evānantaryavimuktimārgāḥ 
   
anāsravāḥ 
 
na hi sāsraveṇa mārgeṇāryāṇām indriyasaṃcāraḥ | kva punar indriyāṇi vardhante | 
 
nṛṣu vardhanam | 
 
manuṣyeṣv evendriyasaṃcāro nānyatra | parihāṇyasaṃbhavāt | 
 
kaḥ punaḥ katamāṃ bhūmi niśrityendriyāṇi saṃcarati | 
 
aśaikṣo nava niśritya bhūmīḥ 
 
anāgamyasyānantaraṃ catvāri dhyānāni trīṇi cārupyāṇi | 
 
śaikṣas tu ṣaṭ 
 
ārupyavarjyaḥ | kiṃ kāraṇam | 
 
yataḥ || 6.61 ||
saviśeṣaṃ phalaṃ tyaktvā phalamāpnoti vardhayan | 
 
indriyāṇi hi saṃcaran phalaṃ phalaviśiṣṭaṃ ca mṛdvindriyam ārgaṃ tyaktvā tīkṣṇendriyagotrakaṃ phalamārgameva pratilabhate |  na cānāgāmiphalamārupyabhūmisaṃgṛhītamastītyetat kāraṇam | 
   
ta ete ṣaḍevārhanto nava bhavanti | indriyabhedāt | kathaṃ kṛtvā | 
 
dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ || 6.62 || 
 
katame sapta śrāvakāḥ | parihāṇadharmādayaḥ pañca |  akopyadharmā ca dvividha uttāpanāgata āditaś ca tadgotraḥ akopyabheda eva |  dvau buddhau pratyekabuddho buddhaś ca |  ityate mṛdumṛdvādinavaprakārendriyabhedān nava pudgalā bhavanti | 
       
sarva eva tvāryapudgalāḥ sapta bhavanti |  śraddhānusārī dharmānusārī śraddhādhimukto dṛṣṭioprāptaḥ kāyasākṣī prajñāvimukta ubhayatovimuktaś ca |  ete punaḥ 
     
prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ |
pudgalāḥ sapta
 
 
prayogataḥ śraddhādharmānusāriṇau | pūrvam eva parapratyayadharmānusārābhyāmartheṣu prayogāt |  indriyata śraddhādhimuktadṛṣṭiprāptau |  mṛdutīkṣṇendriyatvāt śraddhādhimokṣaprajñādhikyataḥ |  samāpattitaḥ kāyasākṣī nirodhasamāpatti sākṣātkaraṇāt |  vimuktitaḥ prajñāvimuktaḥ | samāpattivimuktitaḥ ubhayatobhāgavimuktaḥ | 
         
nāmata ete sapta pudgalāḥ | 
 
ṣaṭ tv ete | 
 
dravyatas tv ete ṣaṭ bhavanti | 
 
dvau dvau mārgatraye yataḥ || 6.63 || 
 
darśanamārge hi dvau pudgalau śraddhādharmānusāriṇau | tāveva bhāvanāmārge dvau bhavataḥ |  śraddhādhimuktadṛṣṭiprāptau | tau punar aśaikṣamārge dvau bhavataḥ | samayāsamayavimuktāviti |  tatrendriyatas trayaḥ | śraddhānusāriṇaḥ gotrataḥ pañca | mārgataḥ pañcadaśa |  aṣṭa kṣāntisaptajñānasthāḥ |  vairāgyatastrisaptatiḥ | sakalabandhanaḥ | kāmavairāgyānnava |  evaṃ yāvad ākiñcanyāyatanavairāgyāt | āśrayato nava | tridvīpaṣāḍdevanikāyajāḥ |  indriyagotramārgavairāgyāśrayataḥ paṇḍitāḥ śatasahasraṃ saṃpadyante sahasrāṇi ca saptacatvāriṃśacchatāni cāṣṭau pañcaviśatiś ca |  evam anye ’pi pudgalāḥ saṃbhavataḥ saṃkhyeyāḥ | 
               
ko ’yam ubhayatobhāgavimukta ity ucyate kaś ca prajñāvimuktaḥ | 
 
nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ | 
 
yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ |  prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt |  itaraḥ prajñāvimuktaḥ |  prajñābalena kevalaṃ kleśāvaraṇavimuktatvāt | 
       
yad uktaṃ bhagavatā “kleśān prahāyeha hi yas tu pañca ahāryadharmā paripūrṇaḥ śaikṣa” iti |  kiyatā paripūrṇaḥ śaikṣo bhavati | 
   
samāpattindriyaphalaiḥ pūrṇaḥ śaikṣo ’bhidhīyate || 6.64 || 
 
trividhā śaikṣasya parīpūriḥ | phalataḥ indriyataḥ samāpattitaś ca |  phalata eva śraddhādhimuktasyākāyasākṣiṇo ’nāgāminaḥ |  indriyata eva dṛṣṭiprāptasyāvītarāgasya |  phalendriyato dṛṣṭiprāptasya kāyasākṣiṇo ’nāgāminaḥ |  phalasamāpattitaḥ śraddhādhimuktasya kāyasākṣiṇaḥ |  phalendriyasamāpattito dṛṣṭiprāptasya kāyasākṣiṇaḥ |  samāpattita eva samāpattīndriyaś ca paripūrṇatvaṃ nāsti vina phalena | 
             
aśaikṣaparipūrṇatvaṃ dvābhyām 
 
indriyataḥ samāpattiś ca |  phalena tvaparipūrṇasyāśaikṣatvameva nāstīti nāsya punaḥ phalena paripūrṇaparipūrṇatvaṃ vyavasthāpyate |  indriyat evāsamayavimuktasya prajñāvimuktasya |  samāpattita eva samayavimuktasyobhayabhāgavimuktasya |  indriyasamāpattibhyāmasamayavimuktasyobhayatobhāgavimuktasya | 
         
bahava ime mārgabhedā uktā laukikalokokttaradarśanabhāvanā ’śaikṣamārgāḥ prayogānantaryavimuktiviśeṣamārgā iti |  katividha eṣa samāsato mārga iti | 
   
mārgaḥ samāsataḥ |
viśeṣamuktyānantaryaprayogākhyaś caturvidhaḥ
|| 6.65 || 
 
prayogamārgo yasmād anantarmānantaryamārgotpattiḥ |  ānantaryamārgo yenāvaraṇaṃ prajahāti |  vimuktimārgo yastatpraheyāvaraṇavinirmuktastat prathamata utpadyate |  viśeṣamārgo ya ebhyo ’nyo mārgaḥ | kasmāt mārga ity ucyate |  eṣa hi nirvāṇasya panthā etena tadgamanāt |  nirvāṇaṃ mārgayantyaneneti vā |  vimuktiviśeṣamārga yoḥ kathaṃ mārgatvam |  tajjātīyādadhimātrataratvād uttarottaraprāpaṇāt nirūpadhiśeṣapraveśādvā | 
               
mārga eva punaḥ pratipadityukto nirvāṇapratipādanāt | catasraḥ pratipadaḥ |  asti pratipadduḥkhā dhandhābhijñā | asti duḥkhā kṣiprābhijñā |  evaṃ sukhā ’pi dvidhā |  tatra 
       
dhyāneṣu mārgaḥ pratipat sukhā 
 
caturdhyāneṣu mārgaḥ sukhā pratipadaṅgaparigraha śamathavipaśyanā samatābhyāmayiatnavāhitvāt | 
 
duḥkhā ’nyabhūmiṣu | 
 
anyāsvanāgamyadhyānāntarārupyabhūmiṣu mārgo duḥkhā pratidaṅgāparigrahācchamathavipaśyanānyūnatvāc ca yatnavāhitvāt śamathanyūne hy anāgamyadhyānāntare vipaśyanānyūnā ārupyā iti |  sā punar dvividhā ’pi pratipat 
   
dhandhābhijñā mṛdumateḥ kṣiprābhijñetarasya tu || 6.66 || 
 
mṛdvindriyasya sukhā duḥkhā vā pratipaddhandhābhijñā tīkṣṇendriyasya kṣiprābhijñā dhandhābhijñā asyāṃ pratipadi |  seyaṃ dhandhābhijñā |  evaṃ kṣiprābhijñā |  dhandhasya vā pudgalasyeyam iti dhandhābhijñā |  punar apy eṣa mārgo bodhipakṣyākhyāṃ labhate |  saptatriṃśadvodhipakṣā dharmāḥ | catvāri smṛtyupasthānāni |  catvāri samyak prahāṇāni | catvāra ṛddhipādāḥ | pañcendriyāṇi |  pañca balāni |  sapta bodhyaṅgāni | āryāṣṭāṅgo mārgaḥ iti | tatra 
                 
anutpādakṣayajñāne bodhiḥ 
 
kṣayajñānamanutpādajñānaṃ ca | pudgalabhedena tisro bodhaya utpadyante |  śrāvakabodhiḥ pratyekabodhiranuttarā samyaksaṃbodhiriti |  aśeṣāvidyāprahāṇāt |  tābhyāṃ svarthasya yathābhūta kṛtāpunaḥkartavyatāvavodhāc ca | 
       
tādanulomyataḥ |
saptatriṃśattu tatpakṣyāḥ
 
 
bodheranulomatvād bodhipakṣyāḥ saptatriṃśadutpadyante | 
 
nāmato dravyato daśa || 6.67 || 
 
daśa dravyāṇi sarve bodhipakṣyāḥ | katamāni daśa | 
 
śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe |
praśrabdhiśīlasaṃkalpāḥ
 
 
ity etāni daśa dravyāṇi | kathaṃ kṛtvā | 
 
prajñā hi smṛtyupasthitiḥ || 6.68 ||
vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ | 
 
prajñāvīryasamādhisvabhādhā hi smṛtyupasthānasamyakprahāṇarddhipādāḥ ata indriyāṇi tāvad valāni ca nāmagrāhikayā śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni dharmapravicayasaṃbodhyaṅgaṃ samyagṛṣṭiś ca prajñaiva |  samyakprahāṇāni vīryasaṃbodhyaṅgaṃ samyagvyāyāmaś ca vīryameva |  ṛddhipādāḥ samādhisambodhyaṅgaṃ samyak samādhiś ca samādhir eva |  smṛtisaṃbodhyaṅgaṃ samyak smṛtiś ca smṛtir eva |  kimavaśiṣyate |  prītiprasrabdhyupekṣasaṃbodhyaṅgāni samyaksaṃkalpaḥ śīlāṅgani ca |  tānyetāni pañca dravyāṇi evam ete bodhipakṣyā daśa dravyāṇi bhavanti |  vaibhaṣikāṇā mekādaśa |  kāyavākkarmaṇorasaṃbhinnatvāt śīlāṅgāni dve dravye iti | 
                 
yat tv etad uktaṃ “prajñāvīryasamādhisvabhāvāḥ smṛtyupasthānādaya” iti |  atra veditavyam | 
   
pradhānagrahaṇaṃ sarve gunāḥ prāyogikāstu te || 6.69 || 
 
pradhānagrahaṇenaivamuktam |  sarve tu prāyogikā guṇāḥḥ smṛtyupasthānasamyakprahāṇarddhipādāḥ |  kasmād vīrya samyakpradhānamuktam |  tena samyakkāyavāṅmanāṃsi pradhīyante |  samādhiḥ kasmād ṛddhipāda uktaḥ | tatpratiṣṭhatvāt sarvaguṇasaṃpatteḥ |  ye tvāhuḥ “samādhirevarddhiḥ pādāśchandādaya” iti |  teṣāṃ dravyatastrayodaśa bodhipakṣyāḥ prāpnuvanti |  cchandacittayoirādhikyātsūtraṃ ca virudhyate |  “ṛddhim ca vo bhikṣavo darśayiṣyāmi ṛddhipādāṃśaca yāvad ṛddhiḥ katamā |  iha bhikṣur anekavidhamṛddhiviṣayaṃ pratyanubhavati |  eko bhūtvā bahudhā bhavatīti” vistaraḥ |  kasmād indriyāṇyeva valānyuktāni | mṛdvadhimātrabhedādavamardanīyānavamardanīyatvāt |  indriyāṇāṃ kiṅkṛto ’nukramaḥ | śraddadhāno hi phalārthaṃ vīryamārabhate |  ārabdhavīryasya smṛtirūpatiṣṭhate |  upasthitasmṛteravikṣepāccittaṃ samādhīyate |  samāhitacitto yathābhūtaṃ prajānātīti | 
                               
kasyām avasthāyāṃ katame te bodhipakṣyāḥ prabhāvyante | 
 
ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ |
bhāvane darśane caiva sapta vargā yathākramam
|| 6.70 || 
 
ādikarmikāvasthāyāṃ kāyādyupalakṣaṇārthaṃ smṛtyupasthānāni |  viśeṣādhigamena vīryasaṃbadhaṃnādūṣmagateṣu samyakpradhānāni |  aparihāṇīyakuśalamūlapraveśatvāt mūrdhaṣvṛddhipādāḥ |  apunaḥparihāṇita ādhipatyaprāptatvāt kṣāntiṣvindriyāṇi |  kleśānavamardanīyatvād gradharmeṣu balāni laukikānyadharmānavamardanīyatvād vā |  bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni |  gamanaprabhāvitvāddarśanamārge mārgāṅgānī |  tasyāśugāmitvāt | saṃkhyānupūrvīvidhānārthaṃ tu pūrva saptoktāni paścād aṣṭau |  tatra dharmapravicayasaṃbodhyaṅgaṃ bodhirvodhyaṅgaṃ ca samyagdṛṣṭirmārgo mārgāṅgaṃ ceti vaibhāṣikāḥ |  apare punar abhittvaiva kramaṃ bodhipakṣyāṇām ānupūrvī varṇayanti |  “ādita eva tāvad vahuvidhaviṣapavyāsekavisāriṇīnāṃ buddhīnāṃ nigrahārya smṛtyupasthānāni cetasa upanibaddhāni bhavanti yāvad eva gardhāśritānāṃ smarasaṃkalpānāṃ prativinodanāyeti” sūtre vacanāt |  tadvalena vīryasaṃvardhanāc caturvidhakāryasaṃpādanāya samyakcittaṃ pradadhātīti samyakpradhānāni |  tataḥ samādhiviśodhanādṛddhipādāḥ |  samādhisaṃniśrayeṇa lokottaradharmādhipatibhūtāni śraddhādīnīndriyāṇi |  tāny eva ca nirjitavipakṣasamudācārāṇi balāni | darśanamārge bodhyaṅgāni |  prahamato dharmatattvāvalokāt ubhayormārgāṅgāni |  tathā hy uktam “āryāṣṭāṅge khalu mārge bhāvanāparipūri gacchati |  catvāri smṛtyupasthānāni bhāvanāparipūriṃ gacchanti yāvat sapta bodhyaṅgānīti” |  punaś coktaṃ “yathābhūtavacanārocanam iti bhikṣavaś caturṇāmāryasatyānām etadadhivacanaṃ yathāgatena mārgeṇa prakramaṇam iti bhikṣo āryāṣṭāṅgasya mārgasyaitadadhivacanam” iti |  tasmād ubhayorāryāṣṭāṅgo mārga eṣṭavyaḥ |  siddho ’nukramaḥ | 
                                         
idaṃ tu vaktavyam |  kati bodhipakṣā dharmāḥ sāsravā iti katyanāsravā iti | 
   
anāsravāṇi bodhyaṅgamārgāṅgāni 
 
bhāvanādarśanamārga yostadvacyavasthāpanāt |  laukikā api hi samyagdṛṣṭacyādayaḥ santi |  te tu nāryamārgaśabdaṃ labhante | 
     
dvidhetare | 
 
anye bodhipakṣāḥ sāsravāḥ | kasyāṃ bhūmau kati bodhipakṣāḥ | 
 
sakalāḥ prathame dhyāne 
 
sarve saptatriṃśatprathame dhyāne | 
 
anāgamye prītivarjitāḥ || 6.71 || 
 
kasmād anāgamye prītyabhāvaḥ | 
 
sāmantakānāṃ balavāhanīyatvād adharabhūmisāśaṅkatvāc ca | 
 
dvitīye ’nyatra saṃkalpāt 
 
dvitīye dhyāne samyaksaṃkalpavarjyāḥ ṣaṭtriṃśadeva | tatra vitarkābhāvāt | 
 
dvayos taddvayavarjitāḥ | 
 
tṛtīyacaturthayordhyānayoḥ prītisaṃkalpābhyāṃ varjitāḥ pañcatriṃśat | 
 
dhyānāntare ca 
 
tābhyām eva dvābhyāṃ varjitāḥ pañcatriṃśad eva | 
 
śīlāṅgaistābhyāṃ ca triṣvarupiṣu || 6.72 || 
 
varjitā iti vartate |  ārupyesu samyagvākkarmāntājīvaiḥ prītisaṃkalpābhyāṃ ca varjitā dvātriṃśat | 
   
kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ | 
 
dvārviśatirbodhipakṣyāstayor anāsravamārgābhāvāt | 
 
bodhipakṣeṣu vartamānasya kasyāmavasthāyāmavetyaprasādalābho veditavyaḥ | 
 
trisatyadarśane śīladharmāvetyaprasādayoḥ || 6.73 ||lābho mārgābhisamaye buddhatatsaṃghayior api | 
 
duḥkhasamudayanirodhasatyānyabhisamayan dharme cāvetyaprasādamāryakāntāni ca śīlāni pratilabhate |  mārgasatyamabhisamayan buddhe tasya ca śrāvakasaṃghe ’vetyaprasādaṃ pratilabhete |  yo hi tayoḥ prasādaḥ so ’śaikṣyeṣu buddhakarakeṣu dharmeṣu śaikṣāyāśaikṣeṣu ca saṃghakarakeṣu prasādaḥ |  api śabdācchīladharmāvetyaprasādau ca pratilabhate | 
       
ko ’yamiha dharmo ’bhipretaḥ | 
 
dharmaḥ satyatrayaṃ bodhisattvapratyekabuddhayoḥ || 6.74 ||
mārgaś ca 
 
ataś catvāry api satyāny abhisamayato dharmāvetyaprasādalābhaḥ |  ta ete śraddhādhiṣṭhānabhedānnāmataś catvāro ’vetyaprasādā ucyante | 
   
dravyatas tu dve śraddhā śīlaṃ ca 
 
buddhadharmasaṃghāvetyaprasādāḥ śraddhāsvabhāvāḥ āryakāntāni ca śīlāni śīlam iti dve dravye bhavataḥ |  kiṃ punar ete sāsravānāsravā ekāntenāvetyaprasādāḥ | 
   
nirmalā | 
 
avetyaprasādā iti ko ’rthaḥ | yathābhūtasatyānyavabudhya saṃpratyayo ’vetyaprasādaḥ |  yathā ca vyutthitaḥ saṃmukhīkaroti tathaiṣām ānupūrvīm |  kathaṃ vyutthitaḥ saṃmukhī karoti |  samyaksaṃbuddho vata bhagavān svākhyāto ’sya dharmavinayaḥ supratipanno ’sya śrāvakasaṃgha iti vaidyabhaiṣajyopasthāpakabhūtatvāt |  cittaprasādakṛtaś ca śīlaprasāda ity ucyate caturtha uktaḥ |  evaṃ prasannasyaiṣā pratipattiriti |  ārogyabhūtatvād vā deśika mārga sārthikayānavadvā |  sūtra uktam ”aṣṭābhir aṅgai samanvāgataḥ śaikṣo darśabhir aṅgaiḥ samanvāgato ’śaikṣa” iti |  kasmācchaikṣasya samyak vimuktiḥ samyagjñānaṃ ca noktam | 
                 
noktā vimuktiḥ śaikṣāṅga baddhatvāt | 
 
baddho hi śaikṣaḥ kleśabandhanairadyāpīti |  kathaṃ baddhasyaiva sato vimuktirvyavasthāpyeta |  na hi bandhanaikadeśānmukto mukta ity ucyate |  binā ca vimuktacyā kathaṃ vimuktijñānam vyavasthāpyate |  aśaikṣastu sarvakleśabandhanātyantanirmokṣādvimuktitatpratyātmajñānābhyāṃ prabhāvita iti tasyaiva tadvacanaṃ nyāyyam |  keyaṃ vimuktirnāma | 
           
sā punar dvidhā || 6.75 || 
 
saṃskṛtā cāsaṃskṛtā ca | tatra | 
 
asaṃskṛtā kleśahānamadhimuktastu saṃskṛtā | 
 
kleśaprahāṇamasaṃskṛtā vimuktiḥ | aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ | 
 
sāṅgaḥ 
 
saivāsaṃskṛtā vimuktiraśaikṣāṅgayuktā | aṅgānāṃ saṃskṛtatvāt | 
 
saiva vimuktī dve 
 
saiva saṃskṛtā vimuktirdve vimuktī sūtra ukte |  ceto vimuktiḥ prajñāvimuktiś ca |  vimuktiskndho ’pi sa eva draṣṭṭavyaḥ |  yat tarhi sūtra uktaṃ “katamacca vyāgrābodhyāyanā vimuktipariśuddhipradhānam |  iha bhikṣavo rāgāccittaṃ viraktaṃ bhavati vimuktaṃ dveṣānmohāccittaṃ viraktaṃ bhavati vimuktamityaparipūrṇasya vā vimuktiskandhasya paripūraye paripūrṇasya cānugrahāya cchandovīryam” iti vistaraḥ |  tasmānādhimokṣa eva vimuktiḥ | kiṃ tarhi |  tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirity apare |  uktā vimuktiḥ | 
               
samyagjñānaṃ tu samyagdṛṣṭiḥ | vyatiriktaṃ katamat | 
 
jñānaṃ bodhiryathoditā || 6.76 || 
 
yaiva hi pūrvaṃ bodhiruktā saiveha samyagjñānaṃ veditavyam |  yaduta kṣayajñānamanutpādajñānaṃ ca | 
   
katamat punaś cittaṃ vimucyate kimatītamanāgataṃ pratyutpannam | 
 
vimucyate jāyamānasaśaikṣaṃ cittam āvṛteḥ | 
 
“anāgataṃ cittamutpadyamānaṃ visucyate aśaikṣamāvaraṇebhya” iti śāstrapāṭhaḥ |  kiṃ punas tasyāvaraṇam | kleśaprāptistadutpattivivandhatvāt |  vajropame hi samādho sa ca prahīyate |  tac cotpadyamānamaśaikṣaṃ cittaṃ vimucyate | sā ca prahīṇā bhavati |  tacāśaikṣaṃ cittam utpannaṃ vimuktaṃ ca | yat tarhi notpadyamānaṃ laukikaṃ ca |  tad api vimucyate |  yattu niyatamutpattau tadevoktam |  laukikaṃ kuto vimucyate |  tata evotpattyāvaraṇāt |  nanu cāmuktasyāpi śaikṣasya laukikamutpadyate na tattādṛśam |  kīdṛśaṃ tat | kleśaprāptisahitam |  kima vastho mārgastadutpattyāvaraṇaṃ prajahāti | 
                       
nirudhyamāno mārgastu prajahāti tadāvṛtim || 6.77 || 
 
vartamāna ity arthaḥ | 
 
yā cāsaṃskṛtā vimuktiruktā ye ca trayodhātava ucyante prahāṇadhāturviṃrāgadhātunirodhadhāturiti |  ka eṣāṃ viśeṣaḥ | 
   
asaṃskṛtaiva dhātvākhyā 
 
saivāsaṃskṛtā vimuktistrayo dhātavaḥ | tatra punaḥ 
 
virāgo rāgasaṃkṣayaḥ | 
 
rāgasya prahāṇaṃ virāgadhātuḥ | 
 
prahāṇadhātur anyeṣāṃ | 
 
saṃkṣaya iti vartate | rāgādanyeṣāṃ kleśānāṃ prahāṇaṃ prahāṇadhātuḥ | 
 
nirodhākhyastu vastunaḥ || 6.78 || 
 
saṃkṣaya ityevānuvartate | kleśanirmuktasya vastunaḥ prahāṇaṃ nirodhadhātuḥ |  yena vastu nirvidyate virajyate ’pi tena vastunā | catuṣkoṭikam | kathaṃ kṛtvā | 
   
nirvidyate duḥkhahetukṣāntijñānaiḥ 
 
duḥkhe samudayakṣāntijñānair eva nirvidyate nānyaiḥ | 
 
virajyate |
sarvair jahāti yaiḥ
 
 
sarvair api duḥkhasamudayanirodhamārga kṣāntijñānair virajyate |  yaiḥ kleśān prajahāti | 
   
evaṃ catuṣkoṭikasaṃbhavaḥ || 6.79 || 
 
evaṃ catuṣkotikaṃ sidhyati | nirvidyata eva duḥkhasamudayakṣāntijñānaiḥ |  kleśān prajahat nirvedavastvālambanatvāt |  virajyata eva nirodhamārgakṣāntijñānaiḥ kleśān prajahat |  prāmodyavastvālambanatvāt |  ubhayaṃ pūrvaiḥ kleśān prajahat |  nobhayamuttaraiḥ kleśānaprajahaditi |  tatra vītarāgaḥ satyāni paśyandharmajñānakṣāntibhiḥ kleśānna prajahāti |  jñānais tu prayogavimuktiviśeṣamārgasaṃgṛhītair na prajahātīti | 
               
abhidharmakośabhāṣye mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptam iti
||śrī lāmāvākasya yadatra puṇyam || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login