You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
uktaṃ yathā prahāṇaṃ parijñākhyāṃ labhate | tad api ca 
如是已說煩惱等斷於九勝位得遍知名。然斷必由道力故得,此所由道其相云何?頌曰: 
 
kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt | 
已說煩惱斷,由見諦修故,
見道唯無漏,修道通二種。
 
 
darśanaheyā bhāvanāheyāś ca kleśā iti vistareṇākhyātam |  tāv idānīṃ darśanabhāvanāmārgau kim anāsravau sāsravāv iti vaktavyam |  ata idam ucyate 
論曰:前已廣說諸煩惱斷,由見諦道及修道故。  道唯無漏亦有漏耶? 
     
dvividho bhāvanāmārgo darśanakhyastvanāsravaḥ || 6.1 || 
[見道唯無漏,修道通二種。] 
 
dvidho bhavanāmārgo laukikok lokottaraś ca |  darśanamārgas tu lokottara eva traidhātukapratipakṣatvāt |  navaprakārāṇāṃ darśana heyānāṃ sakṛtprahāṇāc ca |  na hi laukikasya eṣā śaktir asti | 
見道應知唯是無漏,修道通二。所以者何?見道速能治三界故。  頓斷九品見所斷故,  非世間道有此堪能, 
       
satyadarśanādity uktam | kānīmāni satyāni kati ca | 
故見位中道唯無漏。修道有異故通二種,如向所言由見諦故。此所見諦其相云何?頌曰: 
 
satyānyuktāni catvāri 
諦四先已說,謂苦集滅道,
彼自體亦然,次第隨現觀。
 
 
kvoktāni | sāsravānāsravadharmanirdeśe |  “anāsravā mārgasatyam” iti svaśabdena “pratisaṃkhyānirodho yo visaṃyoga” iti nirodhasatyaṃ “duḥkhaṃ samudayo loka” ity atra duḥkhasamudayasatye |  kim eṣa evaiṣām anukramaḥ | nety āha | kiṃ tarhi | 
論曰:諦有四種,名先已說。於何處說?謂初品中分別有漏無漏法處。  彼如何說?謂彼頌言:無漏謂聖道,此說道諦。擇滅謂離繫,此說滅諦。及苦集世間,此說苦集諦。  此說苦集諦。四諦次第如彼說耶?不爾。云何? 
     
duḥkhaṃ samudayas tathā |
nirodhamārga iti
 
[謂苦集滅道] 
 
eṣa eṣām anukramaḥ | svabhāvas tu yathā pūrvam uktas tayaivetipradarśanārthas tathāśabdaḥ |  sa punar ayam 
如先所辯,為顯體同彼,故說亦然聲。 
   
eṣāṃ yathā ’bhisamayaṃ kramaḥ || 6.2 || 
[彼自體亦然,次第隨現觀。] 
 
yasya hi satyasyābhisamayaḥ pūrvasya pūrvanirdeśaḥ |  itarathā hi pūrvaṃ hetunirdeśo ’bhaviṣyat paścāt phalanirdeśaḥ |  keṣāñcidutpattyanukūlā deśanāḥ |  yathā smṛtyupasthānadhyānādīnām |  deṣāñcitprarūpaṇānukūlā deśanā yathā samyak prahāṇānām |  na hy eṣa niyamo yat pūrvamutpannānāṃ prahāṇāya cchandaṃ janayati |  paścād anutpannānām anutpādāyeti |  satyānāṃ tvabhisamayānukūlā deśanā |  kiṃ punaḥ kāraṇam evameṣāṃ satyānām abhisamayaḥ |  yatra hi satto yena ca vādhyate yataś ca mokṣaṃ prarthayate tadevādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate |  paścāt ko ’sya hetur iti samudayasatyaṃ ko ’sya nirodha iti nirodhasatyaṃ ko ’sya mārga iti mārgasatyam |  vyādhiṃ dṛṣṭvā tannidānakṣayameṣajānveṣāṇavat |  sūtre ’pyeṣa eva satyānāṃ dṛṣṭānto darśitaḥ |  katamasmin sūtre | “caturbhir aṅgaiḥ samanvāgato bhiṣaktalpasarttety atra |  yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ |  pūrvavedhāt |  dṛṣṭabhūminiḥsaṃgāśvadhāvanavat | abhisamaya iti ko ’rthaḥ |  abhisaṃbodha iṇo bodhanārthatvāt |  karamādanāsrava eva na sāsravaḥ | sa hi nirvāṇābhimukhaḥ samyakbodhaḥ |  samyag iti tattvena | tatra phalabhūtā upādānaskandhā duḥkhasatyam |  hetubhūtāḥ samudayasatyam | samudetyasmāditi kṛtvā |  ata eva tayoḥ phalahetubhāvānnāmato bhedo na dravyataḥ |  nirodhamārgayostu dravyato ’pi |  āryasatyānīti sūtra ucyante |  ko ’syārthaḥ |  āryāṇā metāni satyāni tasmād āryasatyānīti sūtra evoktam |  kim anyeṣām etāni mṛṣā | sarveṣām etāni satyānyaviparītatvāt |  āryais tu yathaitāni tathā dṛṣṭāni nānyaiḥ |  ata āryāṇām etāni satyāny ucyante na tvanāryāṇāṃ vīparītadarśanāt | 
                                                         
“yad āryāḥ sukhataḥ prāhustat pare duḥkhato biduḥ |
yatpare sukhatḥ prāhustadāryā duḥkhato biduḥ ||” 
 
iti gāthā | dve āryāṇāṃ satye dve ārye cāryāṇāṃ ca satye ity apare |  yathā vedanaikadeśo duḥkhasvabhāvaḥ |  kathaṃ sarve sāsravāḥ saṃskārā duḥkhamityucyante | 
     
duḥkhāstriduḥkhatāyogādyathāyogamaśeṣataḥ |
manāṣā amanāpāś ca tadanye caiva sāsravāḥ
|| 6.3 || 
 
tisro hi duḥkhatā duḥkhaduḥkhatā saṃskāraduḥkhatā vipariṇāmaduḥkhatā ca |  tābhir yathāyogamaśeṣataḥ sarva sāsravāḥ saṃskārā duḥkhāḥ |  tatra manāṣā vipariṇāmaduḥkhatayā |  amanāṣā duḥkhaduḥkhatayā | tebhyo ’nye saṃskāraduḥkhatayā |  ke punar manāpāḥ ke ’manāṣāḥ ke knobhayathā |  tisro vedanā yathākramaṃ tadvaśena sukhavedanīyādayo ’pi saṃskārā manāpādisaṃjñāṃ labhante |  sukhāyā hi vedanāyā vipariṇāmena duḥkhatā |  sūtra uktaṃ “sukhā vedanā utpādamukhā sthitisukhā vipariṇāmaduḥkham” iti |  duḥkhāyāḥ duḥkhasvabhāvenaiva duḥkhatā |  “duḥkhā vedanā utpādaduḥkhā sthitiduḥkhā” iti sūtre |  aduḥkhāsukhāvedanāyāḥ saṃskāreṇaiva duḥkhatā |  “pratyayābhisaṃskaraṇādyadanityaṃ tadduḥkham” iti |  vedanāvattadvedanīyā api saṃskārā ucyante |  duḥkhameva duḥkhatā duḥkhaduḥkhatā | evaṃ yāvat saṃskārā eva duḥkhatetyapare |  asādhāraṇatvāt manāṣā ’manāpānāṃ vipariṇāmaduḥkhaduḥkhate ukte |  sarve tusaṃskārāḥ saṃskāraduḥkhatayā duḥkhāḥ |  tāṃstvāryā eva paśyanti || āha cātra | 
                                 
“ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ
akṣigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍaṃ ca |
karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma
akṣisadṛśastu vidvāṃs tenaivodvijyate gāḍham iti” || 
 
na hi bālānām āvīcikeṣv api skandheṣu tathā duḥkhabuddhiḥ pravartate yathāryāṇāṃ bhāvāgrikeṣv apīti |  evaṃ tarhi mārgasyāpi saṃskāraduḥkhatāprasaṅgaḥ |  saṃskṛtatvāt | pratikūlaṃ hi duḥkham iti lakṣaṇānna mārgo duḥkham |  na hi tasyotpāda āryāṇāṃ pratikūlaḥ sarvaduḥkhakṣayāvāhanāt |  yadāpi te nirvāṇaṃ śāntataḥ paśyanti tadāpi yadeva duḥkhato dṛṣṭaṃ tasyaiva nirodhaṃ śāntataḥ paśyantina mārgasya |  yadāpi duḥkhamapyatrāsti tasmāt duḥkhamevāryasatyam ucyate |  sukhasyālpatvāt mūdgādibhāve ’pi māṣarāśyapadeśavad ity eke |  ko hi vidvān pariṣekasukhāṇukena gaṇḍasukham iti vyavasyet |  āha khalv api 
                 
“duḥkhasya ca hetutvāt duḥkhaiścānalpakaiḥ samuditatvāt |
duḥkhe ca sati tadiṣṭerduḥkhaṃ sukham iti vyavasyanti” iti || 
 
sahaiva tu sukhena sarvaṃ bhavam āryā duḥkhataḥ paśyanti | saṃskāraduḥkhataikarasatvāt |  ato duḥkhamevāryāsatyaṃ vyavasthāpyate na sukham |  katham idānīṃ sukhasvabhāvāṃ vedanāṃ duḥkhataḥ paśyanti |  anityatayā pratikūlatvāt | yathā rūpasaṃjñādīny api duḥkhataḥ paśyanti |  na catānyevaṃ duḥkhāni yathā duḥkhavedaneti | yas tu manyate duḥkhahetutvāditi |  tasyāsau samudayākāraḥ syānna duḥkhakāraḥ |  āryāṇāṃ carūpārupyopapattau kathaṃ duḥkhasaṃjñā pravarteta |  na hi punas teṣāṃ duḥkhavedanāhetuḥ skandhā bhavanti |  saṃskāraduḥkhatā ca sūtre kimarthaṃ pṛthaguktā bhavet |  yadi tarhy anityatvāt duḥkhataḥpaśyanti |  anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ |  udayavyayadharmitvādanityaṃ paśyanti |  pratikūlatvāt duḥkham |  anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatītyanityākāro duḥkhākāramākarṣati |  nāsty eva sukha vedanetyekīyā duḥkhaiva tu sarvā |  katham idaṃ gamyate | sūtrādyuktitaś ca | kathaṃ tāvat sūtrāt |  uktaṃ hi bhagavatā “yatkiñcidveditamidam atra duḥkhasyeti” |  “duḥkhā vedanā duḥkhato draṣṭavyeti” |  “duḥkhe sukham iti saṃjñāviparyāsa” iti | evaṃ tāvat sūtrāt | kathaṃ yuktitaḥ |  sukhahetvavyavasthānāt |  ya eva hi kecitpānabhojanaśītoṣṇādaya iṣyante sukhahetavasta evātyupayuktā akālopayuktāś ca punar duḥkhahetavaḥ saṃpadyante |  na ca yuktā sukhahetubṛddhacyā samena vā ’nyasminkāle duḥkhotpattir ity ādita eva te duḥkhahetavo na sukhasya |  ante tu tadduḥkhaṃ vṛddhimāpannaṃ vyaktimāpadyata iti |  evam īryāpathavikalpe ’pi vaktavyam |  duḥkhapratikāre ca sukhabuddherduḥkhavikalpe ca |  na hi tāvat sukham iti vedyate kiñcidyāvanna duḥkhāntareṇopadruto bhavati kṣutpipāsāśītoṣṇaśramakāmarāgaprabhaveṇa |  tasmāt pratīkāra evāviduṣāṃ sukhabuddhirnasukhe duḥkhavikalpe ca vālaḥ sukhabuddhimutpādaynti yathāṃśādaṃśaṃ bhāraṃ saṃcārayantaḥ |  tasmānnāstyeva sukham iti | astyevetyābhivārmikāḥ | eṣa eva canyāyaḥ |  kathaṃ kṛtvā |  idaṃ hi tāvad ayaṃ praṣṭavyaḥ sukhāpavādī | kim idaṃ duḥkhaṃ nāma |  yad vādhanātmakaṃ cet |  katham iti vaktavyam | upaghātakaṃ cet | anugrāhakaṃ sukham iti siddham |  anabhipretaṃ cet |  abhipretaṃ sukham iti siddham |  tadeva hy abhipretaṃ punar anabhipretaṃ bhavaty āryāṇāṃ naivālpakāle |  tasmād aniṣpanam abhipretatvaṃ cet | na | anyathā ’nabhipretatvāt |  yā hi vedanā svena lakṣaṇenābhipretā nāsau punas tenaiva jātv anabhipretā bhavati |  tathā hy enām ākārāntareṇa vidūṣayanty āryāḥ pramādapadaṃ caināṃ paśyanti mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ cānityāṃ cayenānabhipretā bhavati |  na tu khalu svalakṣaṇākāreṇa |  yadi cāsau svenātmanānabhipretā bhavennaiva tasyāṃ kasyacidrāgo bhavedyato vairāgyārthaṃ prakārāntareṇāpi doṣavatīṃ paśyeyuḥ |  tasmād asty eva svalakṣaṇataḥ sukha vedanā ||  yattu bhagavatoktaṃ “yatkiñcid veditam idam atra duḥkhasyeti” tadbhagavataiva nītārthaṃ “saṃskārānityatām ānanda mayā saṃghāya bhāṣitaṃ saṃskāravipariṇāmatāṃ ca yatkiñcid veditam idam atra duḥkhasyeti” |  ato na duḥkha-dukhatāṃ saṃdhāyaitad uktam iti siddhaṃ bhavati |  yadi ca svabhāvata eva sarvaṃ veditavyaṃ duḥkhamabhaviṣyatkimarthamāryānanda evaṃ bhagavantam aprakṣyat |  tisra ime vedanā uktā bhagavatā sukhā duḥkhā ’duḥkhāsukhā ca |  uktaṃ cedaṃ bhagavatā “yatkiñcidveditamidam atra duḥkhasyeti” |  kiṃ nu saṃdhāya bhagavatā bhāṣitam yatkiñcidveditamidam atra duḥkhasyeti |  evaṃ hi so ’prakṣyat kiṃ nu saṃdhāya bhāṣitaṃ tisro vedanā iti |  bhagavān aṣy eva vyākariṣyat |  idaṃ mayā saṃdhāya bhāṣitaṃ tisro vedanā iti |  na tvevamāha | tasmāt santy eva svabhāvatas tisro vedanāḥ |  idaṃ tu saṃdhāya mayā bhāṣitaṃ yatkimcid veditam idam atra duḥkhasyety ābhīprāyikam etad vākyaṃ darśayati |  yadaṣyuktaṃ “sukhā vedanā duḥkheti draṣṭavyeti” | ubhayaṃ tasyāmasti |  sukhatvaṃ ca svabhāvatomanāpatvād duḥkhatvaṃ ca paryāyato vipariṇāmānityadharmatvāt |  sā tu sukhato dṛśyamānā bandhāya kalpate tadāsvādanāt |  duḥkhato dṛśyamānā mokṣāya kalpate |  tadvairāgyāditi |  yathā dṛśyamānā mokṣāya kalpate tathaināṃ draṣṭum ājñāpayanti buddhāḥ |  katham idaṃ gamyate svabhāvataḥ sā sukheti | yad āha 
                                                                                                                     
saṃskārānityatāṃ jñātvā atho vipariṇāmatām |
vedanā duḥkhataḥ proktā saṃbuddhena prajānaneti” || 
 
yad api coktaṃ “duḥkhe sukham iti saṃjñāviparyāsa” iti | ābhiprāyika eṣa nirdeśaḥ |  lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca |  tatra sūkhaṃ vedanāṃ paryāyeṇa duḥkhaṃ satīmekāntasukhāṃ paśyato viparyāsaḥ |  evam upapattim | 
       
tasmān nātaḥ sukhavedanā ’bhāvasiddhiḥ |  yadi tu svabhāvata eva sarvaṃ veditaṃ duḥkham abhaviṣyat tisro vedanā iti vacane koguṇo ’bhaviṣyat |  lokānuvṛttyeti cet na |  sarvaveditaduḥkhatvasya saṃskāravipariṇāmānityatāṃ saṃdhāya bhāṣitavacanāt yathābhūtavacanāc ca |  “yacca sukhendriyaṃ yac ca saumanasyendriyaṃ sukhaiṣā vedanā draṣṭavye” ti vistareṇoktvā “yenemāni pañcendriyāṇyevaṃ yathābhūtaṃ samyak prajñayā dṛṣṭāni trīṇi cāsya saṃyojanāni prahīṇāni bhavantī” tyevamādi |  loko ’pi ca kathaṃ duḥkhāṃ vedanāṃ trividhāṃ vyavasyet |  mṛdvadhimātramadhyāsu yathākramaṃ sukhādibuddhir iti cet | na |  sukhasyāpi trividhatvāt mṛdvādiṣu duḥkheṣv adhimātrā disukhabuddhiḥ syāt |  yadā ca gandharasaspraṣṭavyaviśeṣajaṃ sukhaṃ vedayate tadā katamat duḥkhaṃ mṛdubhūtaṃ yatrāsya sukhabuddhirbhavati |  anutpannavinaṣṭe ca tasmin mṛduni duḥkhe sutarāṃ sukabuddhiḥ syāt |  aśeṣaduḥkhāpagamāt | evaṃ kāmasukhasaṃmukhībhāve ’pi vaktavyam |  kathaṃ ca nāmedaṃ yojyate yan mṛdunivedite suvyaktas tīvro ’nubhavo gṛhyate madhye punar avyakta iti |  triṣu ca dhyāneṣu sukhavacanāt mṛdu duḥkhaṃ syāt |  ūrdhvamaduḥkhasukhavacanānmadhyaṃ duḥkham iti na yujyate mṛdvādiṣu duḥkheṣu duḥkheṣu sukhādivedanāvyavasthānam |  uktaṃ ca bhagavatā “rūpaṃ cen mahānāmann ekāntaduḥkham abhaviṣyan na sukhaṃ na sukhānugatam” ity evamādi |  tasmād apy asti kiñcitsukham |  evaṃ tāvanna sūtrātsukhavedanā ’bhāvaḥ sidhyati |  yatpunaḥ sukhahetvavyavasthānādity uktam | hetvaparijñānādidam ucyate |  āśrayaviśeṣāpekṣo hi viṣayaḥ sukhaheturvā bhavati duḥkhahetur vā | na kevalo viṣayaḥ |  sa yāṃ kāmavasthāṃ prāpya sukhahetur bhavati na tāṃ punaḥ prāpya kadācin na bhavatīti vyavasthita eva sukhahetuḥ |  tadyathā sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākahetur bhavati sa evāsvādapākahetuḥ na tu yāṃ pākyabhūtāvasthāṃ prāpya svadupākahetustāṃ punaḥ prāpya na hetur ity eṣa dṛṣṭāntaḥ |  dhyāneṣu ca kathaṃ na vyavasthitaḥ sukhahetuḥ |  yattu punaḥ duḥkhapratikāre sukhabuddhir ity uktaṃ tatra vihitaḥ pratīkāraḥ |  yadā gandhādiviśeṣajaṃ sukhaṃ vedayate tadā kasya pratīkāreṣu sukhabuddhirbhavatyanutpannavinaṣṭe ca tasmin duḥkhe sutarāṃ sukhabuddhiḥ syāt |  dhyānaje sukhe kaḥ kasya pratīkāra ity evam ādi |  bhāvasaṃcāre ’pi cāvasthāntarajaṃ sukhamevotpadyate |  yāvad asau tādṛśī kāyāvasthā ’ntarghīyate |  anyathā hi paścād bhūyasī sukhabuddhiḥ syāt |  evaṃ śrāntasyeryāpathavikalpeṣu veditavyam |  “ante kuto duḥkhabuddhirārambho yadi nādita” iti  cet | kāyapariṇāmaviśeṣān madyādīnām ante mādhuryaśukta tāvat |  tasmād asty eva sukhā vedaneti siddham |  triduḥkhatāyogādvā sarvaṃ sāsravaṃ duḥkham iti |  yattu samudayasatyaṃ tadevocyate |  idamutsūtram sūtre hi tṛṣṇaivoktā | pradhānyādasau sūtra uktā |  anye ’pi tu samudayaḥ |  katham idaṃ pratyetavyam | anyatrānyasyāpi vacanāt | uktaṃ hi bhagavatā | 
                                                                         
“karma ca tṛṣṇā ca atho avidyā saṃskārāṇāṃ hetur abhisaṃparāya” iti | 
 
punaś coktaṃ “pañca bījajātānīti sopādānasya vijñānasyaitadadhivacanam |  pṛthivīdhāturiti catasṛṇāṃ vijñānasthitīnāmetadadhivacanam” iti |  tasmād ābhiprāyikaḥ sūtreṣu nirdeśo lākṣaṇikastvabhidharme |  api tvabhinirvṛttihetuṃ brūvatā samudayasatyaṃ tṛṣṇaivoktā |  upapattyabhinirvṛttihetuṃ sahetukaṃ brūvatā gāthāyāṃ karma ca tṛṣṇā cāvidyoktā |  “karmaheturūpapattaye tṛṣṇāheturabhinirvṛttaya” iti sūtre vacanāt |  sahetusapratyayasanidānasūtrakrameṇa vā bījakṣetrabhāvaṃ pratipādayatā vijñānādayo ’ṣyuktāḥ |  kā punar uṣapattiḥ kā cābhinirvṛttiḥ |  dhātugatiyonyādiprakārabhedenātmabhāvasyoṣapadanam upapattiḥ |  abhedena punar bhavapratisaṃdhānamabhinirvṛttiḥ |  tayor yathākramaṃ karma ca bhavatṛṣṇā ca hetuḥ |  tadyathā bījaṃ śālivādijātiprakārabhedenāṅkuroopapadanasya hetuḥ |  āpaḥ punar abhedena sarvaṅkuraprarohamātrasyetyeva dṛṣṭāntaḥ |  tṛṣṇā ’bhinirvṛttiheturiti kā ’tra yuktiḥ | vītatṛṣṇasya janmābhāvāt |  ubhaye ’pi briyante |  satṛṣṇā vītatṛṣṇāś ca | satṛṣṇā eva jātā dṛśyante na vītatṛṣṇā iti |  vinā tṛṣṇayā janmābhāvāt | bhavasyābhinirvṛttau tṛṣṇāhetuṃ pratīmaḥ |  saṃtatinamanāc ca |  yatra ca satṛṣṇā tatrābhīkṣṇaṃ cittasaṃtatiṃ namantīṃ paśyāmaḥ |  tasmāt punar bhave ’ṣyevam iti vyavasyāmaḥ |  na cātmabhāva evaṃ kenacidāgṛhīto yathā tṛṣṇayā |  śuṣkamasūropasnānalepāṅgavat |  na cānyo heturevamanuṣatto yathātmasneha ityeṣā yuktiḥ | 
                                             
catvāry api satyānyuktāni bhagavatā |  dve api satye saṃvṛtisatyaṃ paramārthasatyaṃ ca |  tayoḥ kiṃ lakṣaṇam | 
     
yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat |
ghaṭārthavatsaṃvṛtisat paramārthasadanyathā
|| 6.4 || 
 
yasminn avayavaśo bhinne na tadbuddhirbhavati tat saṃvṛtisat | tadyathā ghaṭaḥ |  tatra hi kapālaśo bhinne ghaṭabuddhirna bhavati |  tatra cānyānapohya dharmān buddhacyā tadbuddhirna bhavati taccāpi saṃvṛtisadveditavyam |  tadyathāmbu |  tatra hi buddhacyā rūpādīndharmānaṣohyāmbubuddhirna bhavati |  teṣv eva tu saṃvṛtisaṃjñā kṛteti saṃvṛtivaśāt ghaṭaścāmbu cāstīti brūbantaḥ satyamevāhurna mṛṣetyetatsaṃvṛtisatyam |  atonyathā paramārtha satyam |  tatra bhinne ’poi tadbudhirbhavatyeva |  anyadharmāpohe ’pi buddhacyā tat paramārthasat |  tadyathā rūpam |  tatra hi paramāṇuśo bhinne vastuni rasārhān api ca dharmānapohya buddhacyā rūpasya svabhāvabuddhirbhavatyeva |  evaṃ vedanādayo ’pi draṣṭavyāḥ |  etat paramārthena bhāvāt paramārthasatyam iti |  yathā lokottarena jñānena gṛhyate tat pṛṣṭhalabdhena vā laukikena tathā paramārthasatyam |  yathānyena tathā saṃvṛtisatyam iti pūrvācāryāḥ |  uktāni satyāni | 
                               
kathaṃ punas teṣāṃ darśanaṃ bhavati | vaktavyam | ata ādiprāthānamārabhyocyate | 
 
vṛttasthaḥ śrutacintāvānbhāvanāyāṃ prayujyate | 
 
satyāni ha draṣṭukāma ādita eva śīlaṃ pālayati |  tataḥ satyadarśanasyānulomaṃ śrutamudgṛhlātyarthaṃ vā śruṇeni |  śrutvā cintayati aviparītaṃ cintayitvā bhāvanāyāṃ prayujyate |  samādhau tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate |  cintāmayīṃ niśritya bhāvanāmayī jāyate | 
         
kiṃ punar āsāṃ prajñānāṃ lakṣaṇam | 
 
nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ || 6.5 || 
 
nāmālambanā kila śrutamayī prajñā | nāmārthālambanā cintāmayī |  kadācid vacyañjanenārthamākarṣati kadācid arthena vyañjanam |  arthalamvanaiva bhāvanāmayī |  sā hi vyañjananirapekṣā arthe pravartate |  tadyathā ’mbhasi plotumaśikṣitaḥ plavanneva muñcati |  kiyacchikṣitaḥ kadācit muñcet kadācid ālamvate |  suśikṣitā plavan nirapekṣastaratītyeṣa dṛṣṭāntaḥ iti vaibhāṣikāḥ |  asyāṃ tu kalpanāyāṃ cintāmayī prajñā na siddhacyatītyapare |  yā hi nāmālambanā śrutamayī prāpnoti yā ’rthālambanā bhāvanāmayīti |  idaṃ tu lakṣaṇaṃ nāniravadyaṃ vidyate |  āptavacanaprāmāṇyajātaniścayaḥ śrutamayī | yuktinidhyānajaścintāmayī |  samādhijjo bhāvanāmayīti | hetau mayaṭvidhānāt |  yadyathā ’nnamayāḥ prāṇāḥ tṛṇamayyo gāyaḥ iti | 
                         
tasya punar evaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā saṃpadyata ity āha | 
 
vyapakarṣadvayavataḥ 
 
yadi hi kāyacittābhyāṃ vyapakṛṣṭo bhavati | saṃsargākuśalavitarkadūrīkaraṇāt |  tattarhi vyapakarṣadvayaṃ kasya sukaraṃ bhavati | yo ’lpecchaḥ saṃtuṣṭaś ca | 
   
nāsaṃtuṣṭamahecchayoḥ | 
 
kā punar iyam asaṃtuṣṭiḥ | kā ca mahecchatā | 
 
labdhe bhūyaḥspṛhā ’tuṣṭiralabdhecchā mahecchātā || 6.6 || 
 
labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmata ’saṃtuṣṭiḥ |  alabdheṣu tatkāmatā mahecchatetyābhidhārmikāḥ |  nanu ca sā ’tibhūyaskāmatā ’labdha eva na labdhe bhavatīti ko ’nayorviśeṣa iti vaktavyametad |  evaṃ tu yujyate |  labdhenāpraṇītenāprabhūtena paritāpo ’saṃtuṣṭiḥ |  alabdhapraṇītaprabhūtecchā mahecchatā | 
           
viparyāsāt tadvipakṣau 
 
asaṃtuṣṭimahecchatāviparyayeṇa tatpratipakṣau veditavyau |  saṃtuṣṭiścālpecchatā ceti | 
   
tridhātvāptāmalau ca tau | 
 
tadvipakṣāviti vartate | tridhātukau ca poratisaṃyuktau ca | sāsravānāsravatvāt |  asaṃtuṣṭimahecchate ca kāmāvacaryāveva | 
   
kaḥ punar anayoralpecchatāsaṃtuṣṭacyoḥ svabhāva ity āha | 
 
alobhaḥ 
 
alobhasvabhāve hy ete | 
 
āryavaṃśāś ca 
 
alobha iti vartate | āryāṇām ebhyaḥ prasavādāryavaṃśāś catvāraḥ |  te ’pyalobhasvabhāvāḥ | 
   
teṣāṃ tuṣṭyātmakāstrayaḥ || 6.7 || 
 
saṃtuṣṭisvabhāvāḥ | cīvarapiṇḍapātaśayanāsanasaṃtuṣṭayaḥ |  prahāṇabhāvanārāmatā caturtha āryavaṃśaḥ kathamalobhasvabhāvaḥ |  bhavakāmarāgavaimukhyāt | 
     
atha caturbhir āryavaṃśaiḥ kiṃ darśitaṃ bhagavatā | 
 
karmāntena tribhir vṛttiḥ 
 
dharmasvāminā hi bhagavatā parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārthamabhyupagatebhyo dvayaṃ prajñaptaṃ vṛttiś ca karma ca |  tribhir āryavaṃśairvṛttiś caturyena karma |  anayā vṛttyedaṃ karma kurvāṇā bhavantī na cirānmokṣaṃ prāpsyantīti |  kasmāt punar iyamīdṛśī vṛttiridaṃ ca karma prajñaptam | 
       
tṛṣṇotpādavipakṣataḥ | 
 
catvārastṛṣṇotpādāḥ sūtra uktāḥ |  “cīvarahetorbhikṣostṛṣṇotpadyamānā utpadyate pratitiṣṭhanti pratitiṣṭhati abhiniviśamānā ’bhiniviśate |  piṇḍapātahetoḥ śayyāsanahetoriti |  bhavavibhavahetorbhikṣostṛṣṇotpadyamānā utpadyata” iti vistaraḥ |  eṣāṃ pratipakṣeṇa catvāra āryavaṃśā deśitāḥ | 
         
mamāha kāravastvicchātatkālātyantaśāntaye || 6.8 || 
 
sa evārthaḥ punaḥ pariśeṣeṇocyate |  mamakāravastu cīvarādayo ’haṃ kāravastvātmabhāvaḥ |  tatrecchā tṛṣṇā |  tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti |  ubhayecchātyantaśāntaye caturtha iti |  uktāmidaṃ yathā bhūtasya bhāvanā saṃpadyate | 
           
tasya tvevaṃ pātrobhūtasya katham tasyāṃ bhāvanāyāmavatāro bhavati | 
 
tatrāvatāro ’śubhayā cānāpānasmṛtena ca | 
 
smṛtir eva smṛtam | keṣāṃ punar aśubhayā keṣām ānāpānasmṛtyā | yathākramam 
 
adhirāgavitarkāṇām 
 
adhiko rāgo vitarkaś caiṣāṃ ta ime adhirāgavitarkāḥ |  yo hi pratyāsannamatyarthaṃ rāgacaritastasyāśubhayā |  yo hi vitarkacaritas tasyānāpānasmṛtyeti |  avicitrālambanatvād eṣāṃ vitarkopacchedāya saṃvartata ity eke |  aśubhā tu yatra saṃsthānaviśeṣālambanatvād vitarkamāvahatīti |  avahimukhatvād ity apare |  aśubhā hi cakṣurvijñānavadbahirmukhī |  tadviṣayopanidhyānāt |  tatra punaś caturvidho rāgaḥ varṇarāgaḥ saṃsthānarāgaḥ sparśarāga upacārarāgaś ca |  prathamasya pratipakṣeṇa vinolakādyālambanāmaśubhāṃ varjayanti |  dvitiyasya vikhāditakavikṣiptālambanāṃ tṛtīyasya vipaṭumnā pūyanibaddhāsthyālambanāṃ caturthasya niśceṣṭamṛtkāyālambanām |  abhadena tu śasyate 
                       
śaṅkalā sarvarāgiṇām || 6.9 || 
 
asthisaṃkaklāyāṃ hi sarvametaccaturvidhaṃ rāgastu nāstīti adhimuktiprādeśikamanaskāratvād aśubhayā na kleśaprahāṇam viṣkambhaṇaṃ tu |  sa punar ayam aśubhāṃ bhāvayan yogācāras trividha ucyate |  ādikārmikaḥ kṛtaparijayo ’tikrāntamanaskāraś ca | tatra 
     
āsamudrāsthivistārasaṃkṣepād ādikarmikaḥ | 
 
aśubhāṃ bhāvayitukāma ādito yogācāraḥ |  svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhir atiḥ |  sa tatra māṃsakledapītā dhimokṣakrameṇāsthiviśodhayan sakalāmasthisaṃkalāṃ paśyati |  tathaiva ca punar dvitīyāmadhimucyate yāvad vihārārāmakṣetrakrameṇa samudraparyantām pṛthivīmasthisaṃkalāṃ pūrṇāmadhimucyate ’dhimokṣābhivardhanārtham |  punaś ca saṃkṣipanyāvadekāmeva svamasthisaṃkalāmadhimucyate cittasaṃkṣepārtham |  iyatā kila kālenāśubhopariniṣpannā bhavati |  ayam ādikarmiko yogācāraḥ | 
             
pādāsthna ākapālārthatyāgāt kṛtajayaḥ smṛtaḥ || 6.10 || 
 
sa punaḥ cittasaṃkṣepaviśeṣārtha tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasi karoti |  evaṃ krameṇa yāvat kapālasyārdhaṃ hitvā ’rdhaṃ manasi karoti kṣayakṛtaparijayaḥ | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login