You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
atikrāntamanaskāro brūmadhye cittadhāraṇāt | 
 
so ’rdham api kapālasya muktvā brūvormadhye cittaṃ dhārayati |  ayaṃ kilāśubhāyāmatikrāntamanaskāro yogācāraḥ |  astyaśubhā ālalmbanaparīttatayā parīttā na vaśitāparīttatayā parītteti catuṣkoṭikam |  jitājitamanaskārayorajitajitamanaskārayoś ca svakāyasamudraparyantālambanāt | 
       
atha kiṃsvabhāveyamaśubhā katibhūmikā kimālambanā kva cotpadyate |  yathākramam | 
   
alobho daśabhūḥ kāmadṛśyālambā nṛjā ’śubhā || 6.11 || 
 
alobhasvabhāvā daśabhūmikā sasāmantakadhyānāntareṣu caturṣu dhyāneṣu kāmadhātau ca kāmāvacara dṛṣyālambanā kiṃ poounrdṛśyavastusaṃsthāne |  atha evārthālambaneti siddham |  manuṣyeṣv evotpadyate | nānyasyāṃ gatau | kuta eva dhātau |  tatrāpi nottarakurau | nāmnaiva siddham aśubhākāreti | yadadhvikā tadadhvālambanā | 
       
anutpattidharmiṇī tu vyadhvālambanā |
adhimuktimanaskāratvāt sāsravā |
 
 
vairāgyalābhikī ca prāyogikī ca |  ucitānucitatvāt |  uktamaśubhāyāḥ saprabhedaṃ lakṣaṇam |  ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā |  kāmāśrayā  ānanamāna āśvāso yo vāyuḥ praviśati |  apānanamapānaḥ praśvāso yo vāyuḥ niṣkrāmati |  tayoḥ smṛtir ānāpānasmṛtiḥ | saiva prajñāsvabhāvā |  smṛtivacanaṃ tu smṛtyupasthānavattadvalādhānavṛttitvāt |  pañcasu bhūmisu triṣu sāmantakeṣu dhyānāntare kāmadhātau copekṣāsaṃprayogitvāt |  vitarkānuguṇatvāt kila lsukhaduḥkhayostatpratipakṣasya tābhyāmasaṃprayogaḥ |  sukhasaumanasyayoścāvadhānaparipanthitvāt tasyāścāvadhāne sādhyatvād iti |  ye tu mauleṣv api dhyāneṣu samāpannasyopekṣām icchanti neṣām aṣṭabhūmikā |  pareṇāśvāsapraśvāsānam abhūmitvāt |  vāyvālambanā caiṣā kāmadhātvāśrayā |  devamanuṣyeṣu prāyogikī vairāgyalābhiko ca |  tatvamanaskāraś caiṣā |  idaṃ dharmāṇām eva | 
                                   
na bāhyānām 
 
upadeśābhāvāt | svayaṃ ca sūkṣmadharmānabhisaṃbodhāt | sā ceyaṃ 
 
ṣaḍvidhā gaṇanādibhiḥ || 6.12 || 
 
ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati |  gaṇanayā ’nugamane sthāpanayā upalakṣaṇayā vivarttanā pariśūddhyā ca |  tatra ca gaṇanā nāma āśvāsapraśvāseṣu cittaṃ dattvā ’nabhisamskāreṇa kāyaṃ cittaṃ cādhyupekṣya smṛtimātreṇa gaṇayatyekaṃ dvau yāvad daśa |  cittābhisaṃkṣepa vikṣepabhayānnālpavahutarā |  tasyāṃ tu trayo doṣāḥ |  ūnagaṇanā yadi dvāvekaṃ gṛhlāti |  adhikagaṇanā yadyekaṃ dvāviti |  saṃkaro yadyāśvāsaṃ praśvāsato gṛhlāti viparyayādvā |  ato ’nyathā samyaggaṇanā |  antaravikṣepe punar ādito gaṇayitavyaṃ tāvad yāvat samādhi labhate |  anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati |  kiyaddūramete praviśanti vā niṣkrāmanti vā kimete sarvaśarīravyāopina ekadeśacāriṇa iti |  tān praviśataḥ kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakram4ṇa yāvat pādāvanugacchati |  niṣkrāmato vitastivyāmāntaraṃ yāvad vāyumaṇḍalaṃ vairambhāś ca vāyava ity apare |  tad etat tatvamanasikāratvān na yuktam |  sthāpanā nāma nāsikāgre yāvat pādanṅguṣṭhe sthitāṃ paśyati |  maṇisūtravat |  kimanugrāhakā ete upadhātakāḥ śītā uṣṇā iti |  upalakṣaṇā nāma naite kevalā vāyava eva |  catvāryetāni mahābhūtāni mahābhūtābhinirvṛttamupādāyarūpaṃ tadāśritāścittacaittā iti pañcaskandhānupalakṣayati |  vivarto nāma vāyvālambanāṃ vṛddhiṃ vivarttyottareṣu kuśalamūleṣu saṃniyojanaṃ yāvad agradharmeṣu |  pariśuddhirdarśanamārgādiṣvavatāraḥ |  smṛtyupasthānādivajropamasamādhyantā vivarta ity apare | kṣayajñānādiśuddhiriti | 
                                             
“gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttanā
pariśuddhiś ca ṣoḍheyamānāpānasmṛtirmatā” iti saṃgrahaślokāḥ | 
 
tatra punar veditavyau 
 
ānāpātau yataḥ kāyaḥ | 
 
yadbhūmiko hi kāyaḥ tadbhūmikāvetai | kāyaikadeśatvāt |  kāyacittaviśeṣasaṃniśritā āśvāsapraśvāsā vartante |  ārupyakalalādigatānām abhāvāt acittacaturthadhyānasamāpannānāṃ ca |  yadi hi kāyaḥ śuṣiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ saṃmukhībhūtamevaṃ te varttante |  jāyamānasya caturthadhyānādvyuttiṣṭhamānasya ca praviśanti bhiyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti |  etau cānāpānau | 
           
sattvākhyau 
 
nāsattvasaṃkhyātau | 
 
anupāttakau | 
 
indriyavinirbhāgitvāt | 
 
naiḥṣyandikau 
 
naupacayikavipākajau | kāyopacayanānupacayāt chhinnānāṃ punaḥ pratisaṃdhānāc ca |  na hy etadvipākarūpasyāsti | 
   
nādhareṇa lakṣayete manasā ca tau || 6.13 || 
 
svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam | nāvareṇeryāpathika nairmāṇikena |  ukte dve avatāramukhe | tābhyāṃ tu samādhilabdhā 
   
niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām | 
 
vipaśyanāyāḥ saṃpādanārtham | kathaṃ ca punaḥ kuryāt | 
 
kāyaviccittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt || 6.14 || 
 
kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate | vedanāṃ cittaṃ dharmāś ca |  svabhāva evaiṣāṃ svalakṣaṇam |  sāmānyalakṣaṇaṃ tu anityatā saṃskṛtānāṃ duḥkhatā sāsravāṇāṃ śunyatā ’nātmate sarvadharmāṇām |  kāyasya punaḥ kaḥ svabhāvaḥ | bhūtabhautikatvam |  dharmāstribhyo ’nye |  sāmāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataś ca paśyataḥ kāyasmṛtyupasthāṇaṃ niṣpannaṃ bhavati | 
           
atha smṛtyupasthānānāṃ kaḥ svabhāvaḥ | 
 
vividhasmṛtyupasthānaṃ svabhāvasaṃsrgālambanasmṛtyupasthānam |  tatra svabhāvasmṛtyupasthānam | 
   
prajñā 
 
kīdṛśī prajñā | 
 
śrutādimayī 
 
śrutamayī cintāmayī bhāvanāmayī ca |  trividhāni smṛtyupasthānāni śrutacintābhāvanāmayāni | 
   
anye saṃsargālambanāḥ 
 
anye tatsahabhuvo dharmāḥ saṃsargasmṛtyupasthānam |  tadālambanā ālambanasmṛtyupasthānam |  svabhāvasmṛtyupasthānaṃ prajñeti | kuta eva tat |  “kāme kāyānupaśyanā smṛtyupasthānam” iti vacanāt |  kā punar anupaśyanā | prajñā |  tayā hi tadvānanupaśyaḥ kriyate |  yataś cokta “madhyātmaṃ kāye kāyānupaśyī viharatīti” |  anupaśyamasyāsti darśanamityanupaśyī | kāye ’nupaśyī kāyānupaśyī |  kasmāt prajñā smṛtyupasthānamityuktā bhagavatā | smṛtyudrekatvād iti vaibhāṣikāḥ |  smṛtivalādhānavṛttitvāditi yo ’rthaḥ | dārūpāṭana kīlasaṃdhāraṇavat |  evaṃ tu yujyate |  smṛtiranayopatiṣṭhata iti smṛtyupasthānaṃ prajñā yathādṛṣṭasyābhilapanāt |  tadyathā hy uktamāyuṣmatā aniruddhena “tasya kāye kāyānupaśiyano viharataḥ kāyālalmbanānusmṛtistiṣṭhati saṃtiṣṭhata” iti vistaraḥ |  bhagāvatā ’pi coktaṃ “tasya kāye kāyānupaśiyano viharata upasthitā smṛtirbhavatyasaṃmūḍheti” |  yatra tūktaṃ “kathaṃ bhikṣavaś caturṇāṃ smṛtyupasthānānāṃ samudayaś ca bhavaty astaṅgamaś ca |  āharasamudayātkāyasya samudayo bhavaty āhāranirodhātkāyasyāstaṅgama” ity atrālambanam eva smṛtyupasthānam uktam |  smṛtiratropatiṣṭhata iti kṛtvā |  yathālambanaṃ caiṣāṃ nāma svaparobhayasaṃtatyālambanatvāt pratyekam eṣāṃ traividhyam | 
                                   
kramaḥ |
yathotpatti
 
 
kasmāt punar evam utpattiḥ | audārikasya pūrvaṃ darśanāt |  yato vā kāmarāgasya kāyo ’dhaṣṭhānaṃ sa ca vedanā ’bhilāṣātsa ca cittasyādāntatvāt tatkleśāprahāṇāditi vaibhāṣikāḥ | 
   
catuṣkaṃ tu viparyāsavipakṣataḥ || 6.15 || 
 
śucisukhanityātmaviparyāsanāṃ caturṇāṃ pratipakṣeṇa catvāri smṛtyupasthā nānyuktāni yathākramaṃ nādhikanyūnāni evaṃ ca trīṇyasaṃbhinnālambanāni caturthamubhayathā |  yadidharmāneva paśyatyasaṃbhinnālambanam |  atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati saṃbhinnālambanam |  evaṃ kāyādyālambanāni smṛtyupasthānānyabhyasya 
       
sa dharmasmṛtyupasthāne samastālambane sthitaḥ |
ānatyaduḥkhataḥ śūnyānātmatastānvipaśyati
|| 6.16 || 
 
saṃbhinnalambane dharmasmṛtyupasthāne sthitastān kāyādīn sarvānabhisamasya caturbhir ākāraiḥ paśyati |  anityato duḥkhataḥ śūnyato ’nātmataś ca | 
   
tata ūṣmagatotpattiḥ 
 
tasmād dharmasmṛtyupasthānādevamabhyastāt krameṇeṣmagataṃ nāma kuśāmūlamutpadyate |  ūṣmagatamivoṣmagatam | kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt | 
   
tac catuḥsatyagocaram | 
 
tadūṣmagataṃ prākarṣikatvāc catuḥsatyālambanam | 
 
ṣoḍaśākāram 
 
duḥkhaṃ caturbhir ākāraiḥ paśyatyanityato duḥkhatḥ śūnyato ’nātmataś ca |  samudayaṃ caturbhir hetutaḥ samudayataḥ prabhavataḥ pratyayataś ca |  nirodhaṃ caturbhiḥ nirodhataḥ śāntataḥ praṇītato niḥsaraṇataś ca |  mārgaṃ caturbhir mārgato nyāyataḥ pratipattito nairyāṇikataś ca |  eṣāṃ tu viśeṣaṇam paścād vakṣayāmaḥ | 
         
ūṣmabhyo mūrdhānaḥ 
 
te ’pi tādṛśāḥ || 6.17 || 
 
yādṛśā ūṣmāṇaś catuḥsatyālambanāḥ ṣoḍaśākārāś ca |  utkṛṣṭataratvāt tu nāmāntaraṃ cala kuśalamūlamūrdhatvāt mūrdhānaḥ |  ebhyo hi pāto ’tikramo vā | 
     
ubhayākaraṇaṃ dharmeṇa 
 
eṣāṃ punar ubhayeṣamūṣmagatamūrdhnāṃ dharmasmṛtyupasthānenākaraṇam |  kim idam ākaraṇam |  satyeṣv akārāṇāṃ prathamatovinyasanam | 
     
anyair api tu vardhanam | 
 
caturbhir api smṛtyupasthānair eṣāṃ vardhanam |  vivardhayataḥ pūrvapratilabdhānām aṃsaṃmukhībhābo ’vahumānatvāt |  mṛdumadhyādhimātrakramābhivṛddhebhyaḥ punar utpadyate 
     
tebhyaḥ kṣāntiḥ 
 
adhimātrasya kṣamaṇād aparihāṇitaḥ | sā ’pi triprakārā mṛdvī madhyā ’dhimātrā ca | 
 
dvidhā tadvat 
 
yathā mūrdhāna uktāḥ evaṃ mṛdumadhye kṣāntī tathaivākaraṇāt |  vivardhane tvayaṃ viśeṣaḥ |  sarvasyāḥ 
     
kṣāntyā dharmeṇa vardhanam || 6.18 || 
 
smṛtyupasthānenaiva nānyena | 
 
kāmāptaduḥkhaviṣayā tv adhimātrā 
 
kṣāntir iti varttate | apradharmasaṃśleṣādasau kāmāvacaraduḥkhālambanaiva |  ata evoṣmagatādīnāṃ traidhātukaduḥkhadyālambanatvasiddhir niyamāvacanāt |  yadā kila rūpārupyapratipakṣādyekaikasatyālambanāpahlāsena yāvat kāvāvacaram eva dukhaṃ dvābhyāṃ kṣaṇābhyāṃ manasi karotyeṣā sarvaiva madhyā kṣāntiryadaikameva kṣaṇaṃ tadadhimātreti | 
     
kṣaṇaṃ ca sā | 
 
kṣaṇikā cāsau na prākarṣikī | 
 
tathāgradharmāḥ 
 
yathaivādhimātrā kṣāntiḥ |  te ’pi hi kāmāvacaraduḥkhālambanāḥ kṣaṇikāś ca laukikāś caite ’grāś ca dharmāḥ |  sarvalaukikaśreṣṭhatvād iti laukikāgradharmāḥ |  vinā sabhāgahetunā mārgasya tatpuruṣakāreṇākarṣaṇāt |  ta eta ūṣmagatādayaḥ smṛtyupasthānasvabhāvatvāt prajñātmakā ucyante | 
         
sarve tu pañcaskandhāḥ 
 
saparivāragrahaṇāt | 
 
vināptibhiḥ || 6.19 || 
 
prāptayo noṣmagatādibhiḥ saṃgṛhyante |  mā bhūdāryasya tatsaṃmukhībhāvād ūṣmagatādīnāṃ saṃmukhībhāva iti |  tatra trisatyālambanoṣmagatākaraṇe dharmasmṛtyupasthānaṃ pratyutpannamanāgatāni catvāri bhāvyante |  nirodhasatyālambane tadevobhayathā | sarvatrākārāḥ sabhāgāḥ |  vivardhane caturṇāmanyatamadanāgatāni catvāri |  tatraiva nirodhālambane ’ntyamanāgatānicatvāri ākārāḥ sarve |  labdhatvād gotrāṇām |  mūrdhākaraṇe catuḥsatyālambane ’pi nirodhālambanavardhane cāntyamanāgatāni catvāri ākārāḥ sarve |  trisatyālambanavardhane caturṇāmanyatamadanāgatānicatvāri ākārāḥ sarve |  kṣāntīnāṃ sarvatra cāntyam |  anāgatāni catvāri ākārāḥ sarve |  agradharmeṣv antyamanāgatāni catvāri ākārāś catvāra eva |  anyābhāvāddarśanamārgasādṛśyāc ca | 
                         
iti nirvedhabhāgīyaṃ caturdhā 
 
ityetāni catvāri nirvedhabhāgīyāni kuśalamūlāni yadutoṣmagataṃ mūrdhānaḥ kṣāntayo ’gradharmāś ca |  eṣāṃ dve mṛdūnī calatvāt parihāṇitaḥ kṣāntayo madhyamagradharmā adhimātram |  nirvedhabhāgīyānīti ko ’rthaḥ | vidha vibhāge |  niścito vedhā nirvedhaḥ āryamārgastena vicikitsā prahāṇāt satyānāṃ ca vibhajanādidaṃ duḥkhamayaṃ yāvat mārga iti |  tasya bhāgo darśanamārgaikadeśaḥ |  tasyāvāhakatvena hitatvānnirvedhabhāgīyāni |  taccaitaccaturvidhamapoi nirvedhabhāgīyam 
             
bhāvanāmayam | 
 
na śrutacintāmayam | 
 
anāgamyāntaradhyānabhūmikam 
 
anāgamyaṃ dhyānāntaraṃ catvāri ca dhyānānyasya bhūmistatsaṃgṛhītatvāt |  nordhva darśanamārgaparivāratvāt | tadabhāvaḥ kāmadhātvālambanatvāt |  tasya ca pūrvaparijñeyapraheyatvāt |  teṣāṃ rūpadhātau pañcaskandhako vipākaḥ |  pūripūrakāṇyevanākṣepakāṇi |  bhavadveṣitvāt | 
           
dve tvadho ’pi vā || 6.20 || 
 
vāśabdo matavikalpārthaḥ |  bhadantaghoṣakasya tu dve prathame nirvedhabhāgīye saptabhūmike kāmāvacare api taḥ | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login