You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
sarvāṇy api tv etāni catvāri 
 
kāmāśrayāṇi 
 
trīṇi manuṣyeṣvevotpadyante | triṣu dvīpeṣu | utpāditapūrvāṇāṃ tu deveṣu saṃmukhībhāvaḥ |  caturthaṃ deveṣv api | trīṇi strīpuruṣā ubhayāśrayāṇi labhante | 
   
agradharmān dvayāśrayān labhate ’ṅganā | 
 
agradharmāstu stryeva dvacyāśrayān labhate | puruṣaḥ puruṣāśrayāneva |  strītva syāpratisaṃkhyānirodhalābhāt |  kathaṃ nirvedhabhāgīyānāṃ tyāgaḥ | 
     
bhūmityāgāt tyajaty āryastāni 
 
yadbhūmikānyanena pratilabdhānibhavanti tāṃ bhūmi tyajannāryastāny api tyajati nānyathā bhūmityāgaḥ punar bhūmisaṃcārāt | 
 
anāryastu mṛtyunā || 6.21 || 
 
pṛthagjanastu nikāyasabhāgatyāgenaiva tyajatisatyasati vā bhūmisaṃcāre | 
 
ādye dveparihāṇyā ca 
 
tyajati mṛtyunā ca pṛthagjana eva | āryasya tu nāsti tābhyāṃ parihāṇiḥ |  kṣāntyagradharmābhyāṃ tu pṛthagjanasyāpi nāsti parihāṇiḥ | 
   
maules tatraiva satyadṛk | 
 
yo mauladhyānabhūmikāni nirvedhabhāgīyānyutpādayati satatraiva janmāti satyānyavaśyaṃ paśyati |  tīvrasaṃvegatvāt | 
   
apūrvāptir vihīneṣu 
 
yadā vihineṣu punar lābhobhavatyapūrvāṇyeva tadā labhyante na pūrvaṃ tyaktāni |  pratimokṣasaṃvaravadanucitayatnasādhyatvāt |  sati pratisīmādaiśike pareṇotpādayatyasati mūlādeva | 
     
ete punar vihīniparihāṇī kiṃsvabhāve | 
 
hānī dve asamanvitiḥ || 6.22 || 
 
ubhe apy ete asamanvāgamasvabhāve |  parihāṇistu doṣakṛtā nāvaśyaṃ vihāniḥ |  guṇaviśeṣakṛtā ca sā | parihīṇo ’pyūṣmagatalābhī niyataṃ parinirvāṇadharmā bhavati |  mokṣabhāgīyātko viśeṣaḥ | satyadarśanāsannataratvamasatyantarāye | 
       
mūrdhalābhī na mūlacchit 
 
parihīṇo ’pi mūrdhalābhī kuśalamūlāni na samucchinatti |  apāyāṃstu pāpādānantaryāṇy api kuryāt | 
   
kṣāntilābhyanapāyagaḥ | 
 
vihīnāyām api kṣāntau na punar apāyānyāti tadbhūmikakarmakleśadūrīkaraṇāt |  kṣāntilābhādeva hi gatiyonyupapattyāśrayāṣṭamādibhavakleśānāṃ keṣāñcidanutpattidharmatā pratilabhate |  apāyagatīnāmaṇḍajasaṃsvedajayonyorasaṃjñisattvottarakurumahābrahmopapattināṃ śaṇḍhapaṇḍakobhayavyañjanāśrayāṇām aṣṭamādibhavānāṃ darśanaheyakleśānāṃ ca |  tāṃ tu yathāyogaṃ mṛdvadhimātrāyāṃ ca | mṛdvacyāmapāyagatīnām |  adhimātrāyāmitareṣām | nirvedhabhāgīyāni trigotrāṇi śrāvakādigotrabhedāt | tatra 
         
śiṣyagotrān nivartya dve buddhaḥ syāt 
 
ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punar buddhaḥ syād ityasti saṃbhavaḥ |  kṣāntau tu labdhāyāṃ nāsty eva saṃbhavaḥ | kiṃ kāraṇam |  apāyānāṃ kila vyāvṛttatvāt |  bodhisattvāś ca parahitkriyāpāratantryādapāyānapyavagāhanta iti |  tasyaiva tu gotrasyāvivartyatvād asaṃbhavaḥ | 
         
trīṇyapītaraḥ || 6.23 || 
 
vivartya syād iti vartate |  trīṇy api nirvedhabhāgīyāni śrāvakagotrādvacyāvartya buddhādibhavaḥ syāt pratyekabuddha ity arthaḥ |  pratyekabuddhagotrāṇi tu vyāvartayitumaśakyāni | 
     
ābodheḥ sarvam ekatra dhyānāntye śāstṛkhaḍgayoḥ | 
 
śāstā budhaḥ khaḍgaviṣāṇakalpaḥ pratyekabuddhaḥ |  tayor ekatraivāsane caturthameva dhyānaṃ niśrityaniñjyapaṭusamādhitvānnirvedhabhāgīyānyārabhya yāvad bodhir utpadyate |  kṣayānutpādajñāne hi bodhiriti paścād upapādayiṣyāmaḥ |  aśubhāmārabhya yāvad vodhirity apare |  yeṣāṃ tu khaḍgādanyo ’pi pratyekabuddho ’stitadgotrāṇāṃ vyāvartanāpratiṣeṣaḥ |  kiṃ punaḥ prathama eva janmani kṛtaprayogo nirvedhabhāgīyānyutpādayet |  naitad asti avaśyaṃ hi 
             
prāktebhyo mokṣabhāgīyaṃ 
 
utpādayitavyam | sarvasvalpaṃ hi 
 
kṣipraṃ mokṣas tribhir bhavaiḥ || 6.24 || 
 
ekasmin janmani mokṣabhāgīyaṃ kuśalamūlamutpādayet | dvitīye nirvedhabhāgīyāni |  tṛtīye āryamārgam | bījaviropaṇa sasyābhivṛddhiphalotpattikramavat |  krameṇa hi saṃtānasyāsyāṃ dharmatāyāmavatāraparipākavimuktayo bhavant_iti |  tacca punar mokṣabhāgīyaṃ varṇayanti | 
       
śrutacintāmayaṃ 
 
na bhāvanāmayam | kati karmāṇi | 
 
trīṇi karmāṇi 
 
prādhānyena tu manaskarmma |  tatpraṇidhanaparigrahāttu kāyavākkarmāpi mokṣabhāgoyaṃ bhavati |  kaścid ekabhikṣām api dattvaika śikṣām api cādāya mokṣābhilāṣavalādhānānmokṣabhāgīyānyākṣipati |  tat tv etat | 
       
ākṣipyate nṛṣu | 
 
manuṣyeṣv eva triṣu dvīpeṣu | nānyatra | prajñānirvedayorabhāvādyathāyogam |  uktaṃ prasaṅgena mokṣabhāgīyam | 
   
abhisamayakramas tu vaktumārabdhaḥ | tatra ca yāvad agradharmā uktāḥ |  śeṣaṃ vaktavyam |  ata idam ucyate | 
     
laukikebhyo ’gradharmebhyo dharmakṣāntiranāsravā || 6.25 || 
 
laukikāgradharmānantaramanāsrava dharmajñānakṣāntir utpadyate | kasmin nālambane | 
 
kāmaduḥkhe | 
 
kāmāvacaraduḥkhamasyā ālambanam | seyaṃ duḥkhe dharmajñānakṣāntirity ucyate |  anāsravajñānārthaṃ niḥṣyandena viśeṣaṇam |  karmajñānārthaṃ kṣāntiḥ | puṣpaphalavṛkṣavat |  saiva ca niyāmāvakrāntirity ucyate |  samyaktvaniyāmāvakramaṇāt |  samyaktvaṃ nirvāṇamuktaṃ sūtre |  tatra niyamo niyāma ekāntībhāvaḥ | tasyābhigamanamavakramaṇam |  tasyāṃ cotpannāyāmāryapudgala ucyate | anāgatayā pṛthagjanatvaṃ vyāvartyate |  etad eva tasyāḥ kāritramanāgatāyāmabhyupagamyate nānyat |  pradīpajātivat |  laukikāgradharmairity apare | na taddharmatvāt tadvirodhitvādadoṣaḥ |  śatruskandhāruḍhatadghātanavat | ubhayairity apare | ānantaryavimuktimārgasādhrmyāditi | 
                       
tato ’traiva dharmajñānaṃ 
 
tataḥ punar duḥkhe dharmajñānakṣānteranantaramatraia kāmāvacare duḥkhe dharmajñānamutpadyate |  tat duḥkhe dharmajñānam ity ucyate | anāsravādhikāraḥ sarvatra veditavyaḥ |  yathā ca kāmāvacare duḥkhe dharmajñānakṣāntirdharmajñānaṃ cotpadyate 
     
tathā punaḥ |
śeṣe duḥkhe ’nvayakṣāntijñāne
 
 
duḥkhe dharmajñānānantaraṃ rūpārupyāvacare duḥkhe samastālambanānvayajñānakṣāntir utpadyate |  sā duḥkhe ’nvayajñānakṣāntirity ucyate | tato ’nvayajñānamutpadyate |  tat duḥkhe ’nvaya jñānam ity ucyate |  prathamato dharmatattvajñānād dharmajñānam |  tadanvayādūrdhvaṃ duḥkhālambanamanvayajñānam |  tathaivānugamanāt |  yathā caitāni duḥkhasatye catvāri kṣāntijñānāny utpadyante 
             
satyatraye tathā || 6.26 || 
 
duḥkhānvayajñānādanantaraṃ kāmāvacare samudaye dharmajñānakṣāntir utpadyate |  tataḥ samudaye dharmajñānam |  evaṃ samanantarotpattikrameṇa śeṣe samudaye ’nvayajñānakṣāntiḥ samudaye ’nvayajñānam kāmāvacaraduḥkhanirodhe dharmajñānakṣāntirnirodhe dharmajñānaṃ śeṣe nirodhe ’nvayajñānakṣāntirnirodhe ’nvayajñānaṃ kāmavacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānaṃ śeṣe mārge ’nvayajñānakṣāntirmārge ’nvayajñānam | 
     
iti ṣoḍaśacitto ’yaṃ satyābhisamayaḥ 
 
ity anena krameṇāyaṃ satyānām abhisamayaḥ ṣoḍaśacittako bhavati |  ye tarhi nikāyāntarīyāḥ satyānām ekābhisamayaṃ varṇayanti |  abhiprāya eṣa draṣṭavyaḥ |  abhedena hy abhisamaya ucyate satyeṣu 
       
tridhā |
darśanālambakāryākhyaḥ
 
 
darśanābhisamayo ’nāsravayā prajñayā satyānām |  ālambanābhisamayastatsaṃprayuktairvedanādibhir api |  kāryābhisamayo viprayuktair api śīlajātyādibhiḥ |  duḥkhe hi dṛśyamāne tasya trividho ’bhisamayaḥ samudayādīnāṃ kāryābhisamayaḥ |  prahāṇasākṣātkaraṇabhāvanāt |  tadyadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt |  ayuktaṃ brūyādākārabhedāt | athāpyanātmākāreṇa sarveṣāṃ darśanam iti brūyāt |  na tarhi satyānāṃ duḥkhādito darśanaṃ syāt | evaṃ ca sūtravirodhaḥ |  “ihāryaśravakasya duḥkhaṃ vā duḥkhato manasi kūrvataḥ samudayaṃ vā samudayato yāvat mārga vā mārgato manasi kurvato ’nāsraveṇa manasikāreṇa saṃprayukto yo dharmāṇo pravicaya” iti |  bhāvanāmārga evam iti cet | na | yathādarśanaṃ bhāvanāt |  athāpyekasya darśanāccheṣeṣu va4itvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt |  antarā tu vyutthānamasti nāstīti vicāryaṃ syāt |  atha punar brūyāt duḥkhameva parijānansamudayaṃ prajahāti nirodhaṃ sākṣāt karoti mārgaṃ bhāvayati |  ata ikābhisamaya iti |  evam api na doṣaḥ syād ekasya darśane śeṣāṇāṃ kāryābhisamayavacanāt |  darśanābhisamayaṃ tu prati sūtre satyānāṃ krameṇābhisamaya ukto lakṣyate |  “na haiva gṛhapate satyānām ekābhisamayo ’pi pūrvābhisayaya” iti vistareṇa sadṛṣṭāntāni trīṇi sūtrāṇi |  “yo duḥkhe niṣkāṅkṣo nirvicikitso buddhe ’pi sa” iti sūtrādekābhisamaya iti cet |  na | asaṃmudācārāvaśyaṃ prahāṇābhisaṃdhivacanāt |  ya eṣa uktaḥ ṣoḍhaśacittako ’bhisamayaḥ 
                                       
so ’gradharmaikabhūmikaḥ || 6.27 || 
 
yadbhūmiko ’gradharmas tadbhūmikāny etāni ṣoḍaśa cittāni |  ta punaḥ ṣaḍbhūmikā ity uktaṃ prāk |  kasmāt punaḥ kṣāntayo jñānāni cavaśyaṃ bhavanti | yasmāt 
     
kṣāntijñānāny anantaryamuktimārgā yathākramam | 
 
anantaryamārgāḥ kṣāntayaḥ kleśaprāptivicchedaṃ pratyantarayitumaśakyatvāt |  vimuktimārgāstu jñānāni |  kleśaprāptivimuktānāṃ visaṃyogaprāptisahotpādāt |  ata ubhayairavaśyaṃ bhavitavyam |  dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat |  yadi punar dvitīyenānantaryamārgeṇaiva saha visaṃyogaprāptirutpadyeta kiṃ syāt |  prahīṇavicikitsaṃ jñānaṃ tatraivālambane notpannaṃ syāt |  kṣāntibhiḥ kleśaprahāṇānnava saṃyojananikāyā jñānavadhyā iti śāstravirodha iti cet |  na |  kṣāntīnāṃ jñānaparivāratvāt | rājaparivārakṛtasya rājakṛtavyapadeśavat | 
                   
kiṃ punaḥ sarvāṇi ṣoḍaśacittāni satyadarśanāddarśanamārgaḥ | nety āha | kiṃ tarhi | 
 
adṛṣṭadṛṣṭerdṛṇṭṅmārgas tatra pañcadaśa kṣaṇāḥ || 6.28 || 
 
duḥkhadharmajñānakṣāntimārabhya yāvat mārge ’nvayajñāna kṣāntirete pañcadaśa kṣāṇā darśanamārgaḥ |  ki kāraṇam | adṛṣṭasatyadarśanāt |  ṣoḍaśe tu nāsty apoūrvaṃ dravyam iti |  yathādraṣṭābhyasanādbhāvanāmārga eva |  nanu ca tenāṣyadṛṣṭaṃ paśyati mārge ’nvayajñānakṣāntim |  satyaṃ prati cintā na kṣaṇam |  na hi kṣaṇenādṛṣṭena satyamadṛṣṭaṃ bhavati |  yathā naikena luṅgenālūnena dedāramalūnaṃ bhavati |  phalatvād aṣṭajñānaṣoḍaśākārabhāvanāt pūrvamārgavihāneḥ pravandhikatvāc ca mārgānvayajñānaṃ bhāvanāmārgaḥ |  aparihāṇistudarśanaheyakleśaprahāṇasaṃdhāraṇāt |  ata eva darśanamārga iti cet | na | atiprasaṅgāt |  sapta jñānāni kasmād darśanamārgaḥ |  darśanasyāsamāptatvāt |  na hi sarvaṃ satyadarśanaṃ samāptam iti tadantarālatvāt tanyappi darśanamārgaḥ |  uktaṃ yathā darśanamārgo bhāvanāmārgaś cotpadyate | 
                             
yathedānīmutpannāryamārgāṇāṃ pudgalānāṃ vyavasthānaṃ tathā vakṣyāmaḥ |  ya ete darśanamārgasvabhāvāḥ pañcādaśa kṣaṇa uktā veditavyau 
   
mṛdutīkṣṇendriyau teṣu śraddhādharmānusariṇau | 
 
mṛddhindriyas teṣu vartamānaḥ śraddhānusārīty ucyate | tīkṣṇendriyo dharmānusārīti |  śraddhayānusāraḥ śraddhānusāraḥ | so ’syāstīti śraddhānusārī |  śraddhayānusartuṃ śīlamasyeti vā |  pūrvaṃ parasaṃpratyayenārthānusaraṇāt | evaṃ dharmānusārī |  pūrvaṃ svayameva sūtrādibhir dharmairarthānusaraṇāt |  tau punaḥ 
           
ahīnabhāvanāheyau phalādyapratipannakau || 6.29 || 
 
phalānām ādyaṃ srota āpattiphalaṃ sarvaphalaprāptau tasya prathamatvāt |  tāveva śraddhādharmānusāriṇau yadi pūrvaṃ laukikena mārgeṇāprahīṇabhāvanāheyau bhavataḥ sakalavandhanau to srota āpattiphalapratipannakāvucyete | 
   
yāvat pañcaprakāraghnau 
 
yadi pūrvaṃ laukikena mārgeṇa kāmāvacarāṇaṃ bhāvanāheyānāṃ yāvat pañca prakārāḥ prahīṇā bhavanti |  tathaiva prathamaphalapratipannakāv ucyete | 
   
dvitīye ’rvāṅn avakṣayāt | 
 
dvītīyanimittaṃ dvitīye |  yadi tayostasmāt pareṇa ṣaṭ saptāṣṭau vā prakārāḥ pūrvaprahīṇā bhavanti |  dvau tau dvitīyaphalapratipannakāvucyete | katamacca dvitīyam |  sakṛdāgāmiphalam | 
       
kāmādviraktāburdhva vā tṛtīyapratipannakau || 6.30 || 
 
yadi punar navamasyāpi prakārasya prahāṇāt kāmadhātorvītarāgau bhavata ūrdhvaṃ vā yāvad ākiñcanyāyatanāt tau tṛtīya pratīpannakāvucyete |  katamacca tṛtīyam |  anāgāmiphalam | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login