You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ | 
 
ṣoḍaśe tu citta utpanne tau na punaḥ śraddhādharmānusāriṇāvucyete |  nāpi pratipannakau |  kiṃ tarhi | phalastho |  yatra phale yaḥ pratipannako bhūtaḥ sa tadānīṃ tatra phalasthito bhavati |  srota āpattiphale sakṛdāgāmiphale vā anāgāmiphale vā |  arhattvaṃ tu na śakyamāditaḥ prāptum | darśanamārgeṇa bhāvanāheyānām aprahāṇāt |  pūrvaṃ ca bhavāgravairāgyāsaṃbhavāt | 
             
śraddhādhimuktadṛṣṭacyāptau mṛdutīkṣṇendriyau tadā || 6.31 || 
 
tasmin kāle yo mṛdvindriyaḥ śraddhānusāripūrvī sa śraddhādhimukta ity ucyate |  yastīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ity ucyate |  śraddhāprajñādhikatvenādhimokṣadṛṣṭiprabhāvitatvāt |  kiṃ punaḥ kāraṇaṃ prahīṇapañcaprakāro ’pi ṣoḍaśe citte srota āpanna evocyate na sakṛdāgāmiphalapratipannakaḥ |  yasmāt 
         
phale phalaviśiṣṭasya lābho mārgasya nāsty anaḥ |
nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ
|| 6.32 || 
 
phale hi labhyamāne phalaviśiṣṭo mārgo na labhyata ityeṣa niyamaḥ |  ataḥ phalastho yāvanna viśeṣāya prayujyate phalāntaraprāptau tāvat pratipannako nocyate |  evam anyatrāpi phale veditavyam |  yas tu tṛtīyadhyānavītarāgo ’dharāṃ bhūmi niśritya niyāmamavakrāmati so ’vaśyaṃ phalaviśiṣṭaṃ mārga saṃmukhīkaroti |  anyathā hi sa tasmād ūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt |  evaṃ tāvad bhūyaḥ kāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam | 
           
ānupūrvikaṃ tu vaktavyam | ata idaṃ tāvad vacyavasthāpyate |  yathaite kāmadhātau navaprakārāḥ kleśā upadiṣṭā evaṃ 
   
navaprakārā doṣā hi bhūmau bhūmau 
 
yāvad bhavāgre | yathā ca doṣāḥ 
 
tathā guṇāḥ | 
 
tatpratipakṣā apy ānantaryavimuktimārgākhyā guṇā bhūmau bhūmau navaprakārā eva |  kathaṃ kṛtvā | 
   
mṛdumadhyādhimātrāṇāṃ punar mṛdvādibhedataḥ || 6.33 || 
 
mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ |  teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante |  tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro madhyamṛdurmadhyamadhyo madhyādhimātro ’dhimātramṛduradhimātramadhyo ’dhimātrādhimātraśceti |  tatra mṛdumṛdunāmārgeṇādhimātrādhimātrasya kleśasya prahāṇam |  evaṃ yāvad adhimātrādhimātreṇa mṛdumṛdoḥ |  ādita evādhimātramārgasaṃbhavādutpannādhimātramārgasya cādhimātrakleśāsaṃbhavāt audāriko hi malaścelātpūrvaṃ nirdūyate paścāt sūkṣmaḥ |  audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate sūkṣmaṃ cādhimātreṇetyeṣa dṛṣṭāntayogaḥ |  śuklā hi dharmā valavanto durbalāstu kṛṣṇāḥ |  kṣaṇikamṛdukenāpyāryamārgeṇānādisaṃsāraparaṃparāpyāyitādhimātrāṇāṃ kleśānām unmūlatvāt |  bahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣavat kṣaṇikālpapradīpamahātamopaghātavacya |  evaṃ navaprakāreṣu kleśeṣu sarvatra 
                     
akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ | 
 
yasya hi phalasthasyaiko ’pi bhāvanāheyaḥ prakāro ’prahīṇaḥ sa srota āpanaḥ |  saptajanmāni karotīti saptakṛta |  paraḥ sarvāntyaḥ |  na hi sarvasaptakṛditi |  saptakṛtvaḥparama iti sūtrapāṭhaḥ | saptakṛtvaḥ paramaṃ janmā ’syetyarthaḥ |  prakarṣe paramaśabdaḥ | nirvāṇasroto hi mārgastena tatra gamanāt |  tadasāvāpanna āgataḥ prāpta iti srota āpannaḥ |  kathamāpannaḥ |  ādyamārgalābhāccet aṣṭamako ’pi syāt |  ādyaphalalābhāccet bhūyo vītarāgo ’pi syāt | kāmavītarāgaḥ |  sarvaphalaprāpiṇamadhikṛtyādyaphalalābhāt | kiṃ punaḥ kāraṇaṃ sa eva nāṣṭamakaḥ |  pratipannakaphalamārgalābhāt darśanabhāvanāmārgalābhāt sakalasroto ’bhisamayāc ca mārgānvayajñāne |  sa eva tasmād anyānsaptopapattibhavānmanuṣyeṣu pratisaṃdadhāti saptāntarābhavān |  evaṃ deveṣvityaṣṭāviṃśatiyavān pratisaṃdadhāti |  saptakasāmānyāttu saptakṛtvaḥ |  parama uktaḥ | saptasthānakauśalasaptaparṇavaditi vaibhāṣikāḥ |  yattarhhi sūtra uktaṃ “asthānamanavakāśo yaddaṣṭisaṃpannaḥ pudgalo ’ṣṭamaṃ bhavamabhinirvartayiṣyati |  nedaṃ sthānaṃ vidyata” iti | ekasyāṃ gatāvityabhiprāyaḥ |  yathārutaṃ vā kalpyamāne ’ntarābhavo ’pi na syāt evam apyūredhvasrotaso bhavāgraparamasyaikasyāṃ gatāvaṣṭama upapattibhāvo na prāpnoti |  kāmadhātvabhi saṃdhivacanādadoṣaḥ |  kim atra jñāpakaṃ sūtraṃ yuktirvā |  iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṣyeṣu saptakṛtvo na pounarubhayeṣv eva saptakṛtva iti |  evaṃ hi paṭhacyate |  “saptakṛtvo devāś ca manuṣyāś ceti” | pratyekam api tu kāśyapīyāḥ paṭhanti |  “saptakṛtvo devān saptakṛtvo manuṣyān” iti | nātrābhiniveṣṭavyam |  yaś ca manuṣyesu srota āpanno bhavati sa tānevāgamya parinirvāti |  yo deveṣu sa tāneva |  kiṃ punaḥ kāraṇam aṣṭamaṃ bhavaṃ nābhinirvartayati |  tāvat ā kakalenāvaśyaṃ saṃtatiparipākāt |  mārgo hi sa tajjātīyaḥ | saptapadāśīviṣa daṣṭavaccāturthakajvaravacca |  saptasaṃyojanāvaśeṣatvāc ca | dve avarabhāgīye pañca cordhvabhāgīyānīti |  antareṇāpyāryamārgaṃ saṃmukhīkurvāṇo na parinirvāti |  tāvat bhavavedanīyasya karmaṇo valādhānāt |  asati buddhotpādagrahastha evārhattvaṃ prāpnoti |  agāraṃ tu pounarnādhyāvasati |  dharmatāpratilambhikaṃ tu bhikṣuliṅga pratilabhate |  anyāśramikaṃ liṅgenetyapare |  kasmād avinipātakadharmā bhavati |  tadgāmi karmānupacayādupacitavipākadānavaiguṇyāc ca saṃtaterbalavatkuśalā dhivāsanātprayogāśayaśuddhitaḥ |  apāyanipāte tu karmaṇyasau kṣāntim api notpādayet | āha cātra 
                                                                               
“kṛtvā budho ’lpam api pāpamadhaḥ prayāti
kṛtvā budho mahad api prajahāty anartham
majjanyadho ’lpam api vāriṇi saṃhataṃ hi
pātrikṛtaṃ mahad api plavate tadeva” iti | 
 
duḥkhasyāntaṃ karotīti ko duḥkhasyāntaḥ |  yasmāt pareṇa duḥkhaṃ nāsti |  apratisaṃdhikaṃ duḥkhaṃ karotītyarthaḥ | athavā nirvāṇamantaḥ | kathaṃ nirvāṇaṃ karoti |  tatprāptivivandhāpanayanāt | yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ |  anyo ’pi ca syāt saptakṛtvaḥ paramo na tu niyata iti nocyate |  evaṃ tāvad akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati | 
           
tricaturvidhamuktastu dvitrijanmā kulaṅkulaḥ || 6.34 || 
 
sa eva srota āpannastribhiḥ |  kleśaprahāṇatastricatuḥporakāraprahīṇatvāt |  indriyatastatpratipakṣānāsravendriyalābhāt |  janmato dvitrijanmāvaśeṣatvāt |  śloke tu dvayorgrahaṇaṃ srota āpannasya paścātprahīṇe sati tatpratipakṣānāsravendriyasyānuktasiddhatvāt |  janma tu kadācid alpīyaḥ syāt |35715 ::: pareṇa bhavyatvād |  ato ’sya grahaṇam |  kasmānna pañcaprakāraprahāṇāt |  tatprahāṇe ṣaṣṭhasyāvaśyaṃ prahāṇāt na hi tasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samarthaḥ |  ekavīcikasyeva dhātvanatikramāt |  sa eva kulaṅkulo dvividhaḥ |  devakulaṅkulo yo deveṣa dve trīṇi vā kulāni saṃśritya parinirvāti tatra vā ’nyatra vā devanikāye |  manuṣyakulaṅkulo yo manuṣyeṣu tatra vā ’nyatra va dvīpe parinirvāti |  sa eva punaḥ phalasthaḥ 
                           
āpañcamaprakāraghno dvitīyapratīpannakaḥ | 
 
yasya phalasthasyaikaprakāroyāvat pañcamaḥ prahīṇo bhavati asau dvitīyaphalapratipannako veditavyaḥ | 
 
kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ || 6.35 || 
 
dvitīyaphalaprāpto bhavati |  devān gatvā sakṛnmanuṣyalokāgamanātsakṛdāgāmī |  pareṇa janmāghāvāt | rāgadveṣamohānāṃ ca tanutvādity ucyate |  mṛduprakārāvaśeṣatvāt | sa eva punaḥ phalasthaḥ | 
       
kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ |
tṛtīyapratipannaś ca
 
 
tribhiḥ kāraṇaiḥ | sa eva sakṛdāgāmyekavīcido veditavyaḥ |  saptāṣṭaprakāraprahāṇāt |  tatpratipakṣānāsravendriyalābhādekajanmāvaśeṣatvāt |  kathamasyaikaḥ prakāraḥ phalaṃ vidhnayitum śaknoti | dhātvatikramāt |  avasthātraye hi karmāṇi vidhnāyopatiṣṭhanta” ity uktaṃ prāk |  yathā karmāṇy evaṃ kleśā api veditavyā iti |  vipākaniḥṣyandaphalabhūmyatikramāt |  vīcirnāmāntaraṃ tasya caikajamavyavahitatvāt nirvāṇasya ekakleśaprakāravyavahitatvād vā ’nāgāmiphalasyaiko vīcirasyetyekavīcikaḥ |  tṛtīyaphalapratipannakaś caikavīciko veditavyaḥ prahīṇasaptāṣṭaprakāraḥ |  pūrvaprahīṇaprakārastu phalaprāptau na tāvat kulaṅkulo bhavaty ekavīciko vā yāvat phalaviśiṣṭo mārgo na samukhīkṛtaḥ | 
                   
so ’nāgāmī navakṣayāt || 6.36 || 
 
sa evapunaḥ phalastho navaprakāraprahāṇādanāgāmī upadiṣṭaḥ |  kāmadhātvanāgamanāt |  “pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād” ity ucyate prahāṇasaṃkulanāt |  avaśyaṃ dve trīṇi vā pūrvaṃ prahīṇāni bhavanti | 
       
so ’ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ |
ūrdhvasrotāś ca
 
 
antarā parinirvṛtirasyety antarāparinirvṛtiḥ |  evam utpannasya saṃskāreṇāsaṃskāreṇeti yojyam |  sa evānāgāmī punaḥ pañcadhā bhavati |  antarāparinirvāyī yo ’ntarābhave parinirvāti |  upapadyaparinirvāyī ya upapannamātrī na cirāt parinirvātyabhiyuktavāhimārgatvāt |  sopadhiśeṣanirvāṇena |  so ’pi nirūpadhiśeṣeṇetyapare |  nāyurutsargāvaśitvāt |  sābhisaṃskāraparinirvāyī kila upapadyāprati prasrabdhaprayogaḥ |  sābhisaṃskāraṃ parinirvātyabhiyuktāvāhimārgatvāt |  anabhisaṃskāraparinirvāyī tvaṃnabhisaṃskāreṇābhiyogavāhimārgābhāvāt |  saṃskṛtāsaṃskṛtālambanamārganirvāṇādity apare |  tattu na | atiprasaṅgāt |  sūtre tvanābhisaṃskāraparinirvāyī pūrva paṭhacyate |  tathaiva ca yujyate |  vāhyavāhimārgayoranabhisaṃskārābhisaṃskārasādhyatvād ayatnayatnaprāptitaḥ |  upapadyaparinirvāyiṇastu vāhitaro ’dhimātrataraś ca mārgo mṛdutarāścānuśayā iti |  ūrdhvasrotā yasyordhvaṃ gatirna tatriva parinirvāṇaṃ yatropapannaḥ |  sroto gatirityeko ’rthaḥ | 
                                     
sa dhyāne vyavakīrṇo ’kaniṣṭhagaḥ || 6.37 || 
 
ūrdhvasrotā dvivadho hetutaḥ phalataś ca | hetuto vyavakorṇāvyavakīrṇadhyānatvāt |  phalato ’kaniṣṭhabhavāgraparamatvāt tatra yena dhyānaṃ vyavakīrṇaṃ so ’kaniṣṭhān gatvā parinirvāti | 
   
sa pluto ’rdhaplutaḥ sarvacyutaś ca 
 
sa punar eṣo ’kaniṣṭhaparama ūrdhvaṃsrotāstrividhaḥ | plutādibhedāt |  tatra pluto nāma ya iha dhyānāni vyayakīrya dhyānacyāt oparihīṇaṃ prathamaṃ dhyānamāsvādya brahmakāyikeṣūpapannaḥ pūrvābhyāsavaśāc caturthaṃ dhyānaṃ vyavakīrya tasmāt pracyuto ’kaniṣṭheṣūpapadyate |  eṣa himadhyānimajjanāt plutaḥ |  ardhpluto nāma yastataḥ śuddhāvāseṣūpapadya madhyādekam api sthānāntaraṃ vilaṅghacyākaniṣṭhān praviśati |  mahābrahmasvāryo nopapadyate dṛṣṭisthānatvād ekanāyakatvācceti |  sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi saṃcaryākaniṣṭhān praviśati |  na ca dakācidanāgāmī |  tatraivolpatyāyatane dvitīyaṃ janmābhinirvartayati |  viśeṣagāmitvāt |  evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati |  yatropapannastasyādhas tatra cātyantamanāgamanāt |  evaṃ tāvad dhacyāne vyavakīrṇe ’kaniṣṭago veditavyaḥ |  tataḥ 
                         
anyo bhavāgragaḥ | 
 
avyavakīrṇadhyāna ūrdhvaṃsrotā bhavāgraniṣṭho bhavati |  sa hi samāpattyantarāṇyāsvādayan sarvasthānāntareṣūpapadyāpraviśyaiva śuddhāvasānārupyakramotpattito bhavāgraṃ gatvā parinirvāti |  śamathacarito hy eṣaḥ |  pūrvakastu vipaśyanācaritaḥ |  antarāpi tu parinirvāṇamūrdhvaṃsrotaso yujyamānaṃ paśyāmaḥ |  akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād yathā sapta kṛtvaḥparamatvaṃ srota āpannasyeti |  ime tāvat pañca rūpopagā anāgāminaḥ | 
             
ārūpyagaś caturdhānyaḥ  anya ārūpyago ’nāgāmī yo rūpavītarāga itaś ca cyutvā _ārūpyeṣ_uupapadyate |  sa punaś caturvidha upapadyādiparinirvāyibhedāt |  ta ete ṣaḍanāgāmino bhavanti | tataḥ 
       
iha nirvāpako ’paraḥ || 6.38 || 
 
ihaiva janmanyaparaḥ parinirvāti | sa dṛṣṭadharmaparinirvāyo saptamaḥ | 
 
punas trīṃstrividhān kṛtvā nava rūpopagāḥ smṛtāḥ | 
 
punas trayāṇām anāgāmināṃ tridhā bhedād rūpopagā navānāgāmino bhavanti |  katameṣāṃ trayāṇām | antaropapadyaparinirvāyiṇorurdhvasrotasaś ca | kathaṃ tridhābhedāt |  antarāparinirvāyiṇas tāvad āśvanāśuciraparinirvāṇāt dṛṣṭāntatrayeṇa |  upapadyaparinirvāyiṇa upapadyābhisaṃskārānabhisaṃskāraparinirvāṇāt |  sarve hy ete trayo ’pyupapanna parinirvāṇādupapadyaparinirvāyiṇaḥ |  ūrdhvaṃsrotasaḥ plutādibhedāt |  sarveṣāṃ vā trayāṇām āśvanāśuciraparinirvāṇāditi tritvam | 
             
tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ || 6.39 || 
 
teṣāṃ punas trayāṇāṃ navānāṃ cānāgāmināṃ karmakleśenriyaviśeṣādviśeṣaḥ |  trayāṇāṃ tāvad abhinirvṛttyupapadyāparaparyāyavedanīyakarmopacitatvād yathākramaṃ mṛdumadhyādhimātra kleśasamudācāra tvādadhimātramadhyamudvindriyatvāc ca |  teṣām api navānāṃ prtyekamata eva yathāyogaṃ viśeṣaḥ |  prathamayostrikayoḥ kleśendriyaviśeṣāt pūrvavat |  paścimasya trikasyāparaparyāyavedanīyakarmaviśeṣācceti |  ta ete navaprakārakleśendriyatvānnavānāgāmino bhavanti |  kathaṃ tarhi sūtre sapta satpuruṣagatayo deśitāḥ | 
             
ūrdhvaṃsrotur abhedena sapta sadgatayo matāḥ | 
 
ūrdhvaṃ sravaṇadharmā ūrdhvaṃsrotā |  tasyābhedanirdeśātsapta satpuruṣagatayaḥ sūtre ’bhihitāḥ |  kasmāt punar etā eva satpuruṣagatayo nānyāḥ śaikṣagatayaḥ |  etā hi gatayo yeṣāṃ teṣāṃ satyeva karmāṇi vṛttiḥ kuśale asatyavṛttirakuśale |  etāś ca gatīrgatānāṃ na punaḥ pratyāgatirasti |  natvetadyathoktamanyatrāsti | ataḥ 
           
sadasadvṛttyavṛttibhyāṃ gatāopratyāgateś ca tāḥ || 6.40 || 
 
sapta satpuruṣagatayo nānyā iti |  yat tarhi sūtre evoktaṃ “satpuruṣāḥ katamaḥ |  śaikṣyaḥ samyagdṛṣṭacyā samanvāgata” iti vistaraḥ |  anyeṣām apy asti poāryāyikaṃ satpuruṣatvam |  pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt prāyeṇākuśalaprahāṇāc ca |  yeṣāṃ tu niṣparyāyeṇa teṣām ihādhikāraḥ | 
           
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login