You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
kiṃ punaḥ parivṛttajanmano ’pyanāgāmina eṣa bhedo ’sti | yasmāt 
 
na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ | 
 
kāmadhātau parāvṛttajanmāntara āryo na dhātvantaraṃ gacchati |  anāgāmi phalaṃ prāpya tatraiva janmani parinirvāṇāt |  rūpadhātau tu parāvṛttajanma kadācid ārupyānpraviśati |  ya ūrdhvaṃsrotā bhavāgraparamaḥ |  yat tarhi śakreṇoktaṃ “ye te devā akaniṣṭhā iti viśrutāḥ |  ante me hīyamānasya tatropapattirbhaviṣyati” |  abhidharmā nabhijñatvād iti vaibhāṣikāḥ |  bhavatā “pyanivāraṇaṃ saṃharṣaṇīyatvā” diti | 
               
sa cordhvajaś ca naivākṣasaṃcāraparihāṇibhāk || 6.41 || 
 
sa ca kāmadhātau parivṛttajanmā ūrdhvadhātūpapannaścāryo naivendriyāṇi saṃcarati nāpi kathañcit parihīyate |  kiṃ punaḥ kāraṇaṃ parivṛttajanmāntāsyāryasya rūpārupyapraveśendriyasaṃcāraparihāṇayo neṣyante |  yasmānna santi | kasmānna santi |  janmāntaraparivāsenendriyāṇāṃ paripakvataratvād āśrayaviśeṣalābhāc ca |  atha kasmād vītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati |  mārgasyājitatvād asaṃmukhībhāvataḥ anuśayānāṃ ca nātimandatvāt duḥsamatikrāmatvāt kāmavātoriti vaibhāṣikāḥ |  bahu hy anena kartavyaṃ bhavati |  akuśalāmyākṛtakleśaprahāṇaṃ dvitriśrāmaṇyaphalaprāptistridhātusamatikramaś ca |  taccāntarābhavastho na śaktaḥ kartum iti | 
                 
yad uktaṃ “sa dhyāne vyavakīrṇe ’kaniṣṭhaga” iti |  atha katamaddhacyānaṃ prathamato vyavakīryate | 
   
ākīryate caturthaṃ prāk 
 
sa hi sarvakarmaṇyaḥ samādhiḥ sukhapratipadāmagracyatvāt |  evaṃ ca punaḥ vyavakīryate |  arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate |  tasmād vacyutthāya pravāhayuktaṃ tadeva sāsravaṃ samāpadyate punaś cānāsravam |  evaṃ pravāhāprahāsena yadā kila dvau kṣaṇāvanāsravau samāpadyate dvau sāsravau punaś cānāsravāvayaṃ vyavakiraṇasya prayogaḥ | 
         
niṣpattikṣaṇamiśraṇāt | 
 
yadā tvanāsravasya kṣayasyānantaraṃ sāsravaṃ saṃmukhīkaroti sāsravasyānāsravam |  evaṃ sāsravasya kṣaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṣpannaṃ bhavatīti vaibhāṣikāḥ |  dvau hi kṣaṇāvānantaryamārgasadṛśau tṛtī yo vimuktimārgasadṛśa iti |  evaṃ caturthaṃ dhyānaṃ vyavakīrya tadvalelnānyāny api vyavakīryante |  kāmadhātau triṣu dvīpeṣu prathamaṃ vyavakīryate |  paścāt parihīṇena rūpadhātau |  aśakyaṃ tu kṣaṇavyavakiraṇamanyatra buddhāt |  ata icchātaḥ pravāhatrayasamāpattito niṣpannaṃ bhavatīti paśyāmaḥ | 
               
kim arthaṃ punar dhyānaṃ vyavakīryate | 
 
upapattivihārārthaṃ kleśabhīrutayā ’pi ca || 6.42 || 
 
tribhiḥ kāraṇairdhyānaṃ vyavakiranti |  tīkṣṇendriyā anāgāminaḥ śuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca |  mṛdvindriyāḥ kleśabhir utayā cāsvādanāsaṃprayuktasamādhidūrīkaraṇādaparihīṇārtham |  arhantas tu tīkṣṇendriyā dṛṣṭadharmasukhavihārārtham |  mṛdvindriyāḥ kleśabhīrutvāccāparihīṇārtham | 
         
atha kasmāt pañcaiva śuddhāvāsopapattayaḥ |  yad etad vacyavakīrṇabhāvitaṃ caturthaṃ dhyānam uktam 
   
tatpāñcavidhyāt pañcaiva śuddhāvāsopapattayaḥ | 
 
sā hi vyavakīrṇabhāvanā pañcaprakārā mrdumadhyādhimātrataratamabhedāt |  prathamāyāṃ trīṇi cittāni saṃmukhīdriyante |  anāsravaṃ sāsravamanāsravaṃ ca | dvitīyāyāṃ ṣaṭ |  tṛtīyāyāṃ nava | caturthyāṃ dvādaśa | pañcamyāṃ pañcadaśa |  tāsāṃ yathāsaṃkhyaṃ pañca śuddhāvāsāḥ phalam |  yattatra sāsravaṃ tadvaśāt teṣūpapattiḥ |  śraddhādīndriyādhikyāt pañcetyapare | 
             
nirodhalābhyanāgāmī kāyasākṣī punar mataḥ || 6.43 || 
 
nirodhalābho ’syāstīti nirodhalābhī |  yo hi kaścid anāgāmī nirodhasamāpattilābhī sa kāyasākṣīty ucyate |  nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt |  kathaṃ punaḥ kāyena sākṣātkaroti | cittābhāvāt kāyāśrayotpatteḥ |  evaṃ tu bhavitavyam |  sa hi tasmād vyutthāyāpratilabdhapūrvā savijñānakāṃ kāyaśāntiṃ pratilabhate |  yato ’syaivaṃ bhavati śāntā vata nirodhasamāpattirnirvāṇasadṛśī vata nirodhasamāpattiriti |  evam anena tasyāḥ śāntatvaṃ kāyena sākṣatkṛtaṃ bhavati |  prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā |  aṣṭādaśa śaikṣā” ityatra sūtre ki kāraṇaṃ kāyasākṣī noktaḥ |  kāraṇābhāvāt | ki punaḥ kāraṇam |  anāsravāstisraḥ śaikṣāstatphāṃ ca | tadviśeṣeṇa hi śaikṣāṇāṃ vyavasthānam |  nirodhasamāpattiś ca naivaśaikṣānāśikṣā phalam |  ato na tadyogācdhaikṣaviśeṣa uktaḥ |  eṣa tāvad anāgāmināṃ yathāsthūlaṃ bhedaḥ |  sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante |  antarāparinirvāyiṇastrayo mṛdumadhyādhimātrendriyabhedāt | bhūmibhedāc catvāraḥ |  parihāṇadharmādigotrabhedāt ṣaṭ |  sthānāntarabhedāt ṣoḍaśa bhūmivairāgyabhedāt ṣaṭtriṃśat |  rūpadhatau sakalābandhano yāvaccaturthadhyānāṣṭaprakāravītarāgaḥ |  sthānāntaragotravairāgyendriyabhedādvānavatāni pañcaviṃśatiḥ śatāni |  kathaṃ kṛtvā | ekasmin sthāne ṣaṭ gotrāṇi |  gotre gotre nava pudgalāḥ sakalabandhano yāvad aṣṭaprakāravītarāgaḥ svasmātsthānāt ṣaṇṇṇavakāni catuṣpañcāśat ṣoḍaśa catuṣpañcāśatkāni catuḥṣaṣṭānyaṣṭau śatāni |  indriyabhedāt punas triguṇā ityevaṃ kṛtvā yo ’dharadhyāne navaprakāravītarāgaḥ sa uttare sakalabandhana uktaḥ |  samagaṇanārtham |  yathāntarāparinirvāyiṇa evaṃ yavadūrdhvasrotasa ityabhisamasya sarve catvāriṃśadūnāni trayodaśasahasrāpyanāgāmināṃ bhavanti | 
                                                   
ābhavāgrāṣṭabhāgakṣidarhattve pratipakṣakaḥ | 
 
anāgāmīty adhikṛtam |  sa khalv ayamanāgāmī prathamadhyānaikaprakāravairāgyāt prabṛti yāvat bhavāgrāṣṭaprakāraprahāṇādarhattvapratipannako bhavanti | 
   
navamasyāpy ānantaryapathe 
 
navamasya_ api bhāvāgrikasya prakārasya prahāṇāyānantaryamārge so ’rhattvapratipannaka eva | 
 
vajropamaś ca saḥ || 6.44 || 
 
sa cānantaryamārgo vajropamaḥ samādhirityucyeta |  sarvānuśayabheditvāt | bhinnatvād asau na punaḥ sarvān bhinatti |  sarvāstu bhettuṃ samarthaḥ |  sarvānantaryamārgāṇām adhimātratamatvāt |  vajropamānāṃ tu bahubhedaṃ varṇayanti |  anāgāmyasaṃgṛhītā bhāvāgrikaduḥkhasamudāyālambanairduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau |  nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau |  nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathamadhyānanirodhālambanāś catvāraḥ |  evaṃ yāvat bhavāgranirodhālambanāś catvāraḥ |  mārgānvayajñānākāraiḥ saṃprayuktāś catvāraḥ |  kṛtsnasyānvayajñānapakṣasyālambanāt |  ta ime jñānākārālambanabhedabhinnā dvāpañcāśadvajropamā bhavanti |  yathā ’nāgāmyasaṃgṛhītā evaṃ yāvaccaturthadhyānasaṃgṛhītāḥ |  ākāśavijñānānantyākiñcanyāyatanasaṃgṛhītā yathāsaṃkhyamaṣṭāviṃśatiś caturviṃśativiṃśatiś ca bhavanti |  teṣu dharmajñānasyādhobhūminirodhālambanasya cānvayajñānasyābhāvāt |  adhobhūmipratipakṣālambanaṃ tu bhavati | tasyānyo ’nyahetutvāditi |  yeṣāṃ tu mārgānvayajñānamapyekaikabhūmipratipakṣālambanamiṣṭaṃ teṣām aṣṭāviṃśatimadhikān prakṣīpyānāgamyasaṃgṛhītā aśītirvajropamā bhavanti |  evaṃ yāvaccaturthadhyāna saṃgṛhītāḥ |  ākāśānantyāyatanādiṣu yathākramaṃ catvāriṃśat dvātriṃśaccaturviśatiś ca bhavanti |  punar gotrendriyabhedāt bhūyāṃso bhavanti | 
                                       
yas tv asau bhāvāgriko navamaḥ prakāra ukto yasya vajropamena prahāṇaṃ 
 
tatkṣayāptyā kṣayajñānaṃ 
 
tasya punar navamasya prakārasya saha kṣayaprāptyā kṣayajñānamutpadyate |  vajropamasamādheranantaraṃ paścimo vimuktimārgaḥ |  ata eva tatkṣayajñānaṃ sarvāsravakṣayaprāptisahajatvāt prathamataḥ | 
     
aśaikṣo ’rhann asau tadā | 
 
utpanne ca punaḥ kṣayajñāne so ’rhattvapratipannakaḥ aśaikṣo bhavaty arhaścārhattvaphalaprāptaḥ |  phalāntaraṃ prati punaḥ śikṣitavyābhāvādaśaikṣaḥ |  ata eva sa paramārtaṃ karaṇārthatvāt sarvasarāgapūjārhattvāccārhanniti siddhaṃ bhavaty anye sapta pūrvoktāḥ pudgalāḥ śaikṣā iti |  kena te śaikṣāḥ |  āsravakṣayāya nityaṃ śikṣaṇaśīlatvācchikṣātraye adhiśīlamadhicittamadhiprajñaṃ ca |  tāḥ punaḥ śīlasamādhiprajñāsvabhāvāḥ |  pṛthagjano ’pi śaikṣaḥ prāpnoti | na | yathābhūtaṃ satyāprajñānāt punaś cāpaśikṣaṇāt |  ata eva dvirabhidhānaṃ sūtre “śikṣāyāṃ śikṣate śikṣāyāṃ śikṣata iti śivakatasmācchaikṣa ityucyata” iti |  yaḥ śikṣata eva nāpaśikṣate sa śaikṣa ityavadhāraṇaṃ yathā vijñāyeta |  prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ |  āśayataḥ | sthitādhvagavat prāptyanuṣaṅgataś ca ṣikṣātrayasya |  atha śaikṣā dharmāḥ katame |  śaikṣasyānāsravāḥ | aśaikṣāḥ katame | aśaikṣasyānāsravāḥ |  nirvāṇaṃ kasmānna śaikṣam |  aśaikṣapṛthagjanayor api tadyogāt | kasmānnāśaikṣam |  śaikṣapṛthagjanayor api tadyogāt |  ta ete sarva evāṣṭāvāryapudgalā bhavanti |  pratipannakāś catvāraś ca phale sthitāḥ |  tadyathā srota āpattiphalasākṣātkriyāyai pratipannakaḥ srota āpannaḥ |  evaṃ yāvad arhattvaphalasākṣātkriyāyai pratiṃpannako ’rhanniti | nāmata ete ’ṣṭau bhavanti |  dravyatastu pañca | prathamaḥ pratipannakaś catvāraś ca phalasthāḥ |  śeṣāṇāṃ pratipannakānāṃ triphalasthāvyatirekāt |  anupūrvādhigamaṃ pratyevam ucyate |  bhūyaḥkāmavītarāgau tu syāt āṃ darśanamārge sakudāgāmyanāgāmiphalapratipannakau na ca srota āpanna sakṛdāgāmināviti | 
                                               
dvividho hi bhāvanāmārga ukto laukiko lokottaraśceti |  kenāyaṃ śaikṣaṃḥ kuto vairāgyaṃ prāpnoti | 
   
lokottareṇa vairāgyaṃ bhavāgrāt 
 
na laukikena | kiṃ kāraṇam |  tata ūrdhva laukikābhāvāt svabhūmikasya vā pratipakṣatvāt |  kasmānna pratipakṣaḥ |  tatkleśānuśayitatvāt |  yo hi kleśo yatra vastunyanuśete na tasya tadvastu oprahāṇāya saṃvartate yasya ca yaḥ pratipakṣo na tatra sa kleśo ’nuśete iti | 
         
anyato dvidhā || 6.45 || 
 
bhavāgrādanyataḥ sarvato bhūmelaukikenāopi vairāgyaṃ lokottareṇāpi | tatra punaḥ 
 
laukikenāryavairāgye visaṃyogāptayo dvidhā | 
 
laukikena mārgeṇāryavairāgyaṃ gacchato dvividhā visaṃyogaprāptaya utpadyante laukikyo lokottarāś ca | 
 
lokottareṇa cety eke 
 
lokottareṇāpyevamity apare | kiṃ kāraṇam | 
 
tyakte kleśāsamanvayāt || 6.46 || 
 
yadi hy āryamārgeṇa vairāgyaṃ prāpnuvato laukikī visaṃyogaprāpotirnotpadyate evaṃ sati ya āryamārgeṇākiñcanyāyatanādvītarāgo dhyānaṃ niśrityendriyāṇi saṃcarati sakṛtsnapūrvamārgatyāgātkevalaphalamārgalābhāc cordhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt |  tyakte ca tasmin taiḥ kleśaiḥ samanvāgataḥ syād iti | 
   
bhavāgrādhavimuktor dhvajātavattvasamanvayaḥ | 
 
asatyām api tu tasyāṃ laukikyāṃ visaṃyogaprāptau na taiḥ samanvāgamaḥ syāt |  tadyathā bhavāgrādardha prakāravimuktasyāsatyām api tu laukikyāṃ tadvisaṃyogaprāptau tyaktāyām api cendriyasaṃcāreṇa lokottarāyāṃ na punas taiḥ kleśaiḥ samanvāgamo bhavati |  yathā ca pṛthagjanasya prathamadhyānabhūmerurdhvaṃ jātasya kāmāvacarakleśavisaṃyogaprāptityāgānna punas taiḥ samanvāgamo bhavatītyajñāpakametat | 
     
katamayā punar bhūmyā kuto vairāgyaṃ bhavati | 
 
anāsraveṇa vairāgyamanāgāmyena sarvataḥ || 6.47 || 
 
ābhavāgrāt |  atha yaḥ sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti kimasyānantaryamāgavatsarve vimuktimārgāḥ sāmantakādbhavanti |  nety āha | kiṃ tarhi | 
     
dhyānāt sāmantakād vā ’ntyo mukti mārgas tribhūjaye | 
 
nava hy apapattibhūmayaḥ | sarvakāmadhāturaṣṭau ca dhyānārupyāḥ |  tatra yāvat dvitīyadhyānavairāgyaṃ tribhūmijayaḥ |  tasmin paścimo vimuktimārgaḥ sāmantakādbhavati dhyānādvā maulāt | 
     
nordhvaṃ sāmantakāt 
 
tribhūmijayādūrdhvaṃ maulādeva na punaḥ sāmantakād upekṣendriyasāmānyāt |  triṣu hi dhyāneṣu sāmantakamaulayorindriyabhedāt kaścinna śaknoti maulaṃ dhyānaṃ praveṣṭum |  indriyasaṃcārasya duṣkaratvāt |  atastribhūmivairāgye dhyānasāmantakādapyanyo vimuktimārgo bhavati | 
       
“anāsraveṇa vairāgyam anāgamyena sarvata” ity uktam anyais tu noktam | ata ucyate 
 
āryair aṣṭābhiḥ svordhvabhūjayaḥ || 6.48 || 
 
anāsravairaṣṭābhir dhyānadhyānāntarārupyaiḥ svasyā ūrdhvāyāś ca bhūmervairāgyaṃ nādharāyā vītarāgatvāt |  tatra lokottarā ānantaryavimuktimārgāḥ satyālambanatvāt satyākārapravṛttā iti siddham | 
   
vimuktyānantaryapathā laukikās tu yathākramam |
śāntādyudārādyākārāḥ
 
 
vimuktimārgāḥ śāntādyākārā ānantaryamārgā audārikādyākārāḥ |  te punar yathākramam 
   
uttarādharagocarāḥ || 6.49 || 
 
vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsarṇataścākārayanti saṃbhavataḥ |  ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataś ca |  aśāntatvād audarikato mahābhisaṃskārataratvāt |  apraṇītatvāt duḥkhilato bahudauṣṭhulyataratvena pratikūlabhāvāt |  sthūlabhittikatastayaiva tadbhūmyaniḥsaraṇāt bhittyaniḥsaraṇavat |  eṣāṃ viparyayeṇa śāntapraṇītaniḥsaraṇākārāḥ | gata mānuṣaṅgikam |  idaṃ tu vaktavyam | 
             
atha kṣayajñānākanantaraṃ kim utpadyate 
 
yady akopyaḥ kṣayajñānād anutpādamatiḥ 
 
akopyadharmā cedarhanbhavati kṣayajñānātsamanantaramanutpādajñānamasyotpadyate | 
 
na cet | 
 
kṣayajñānam aśaikṣī vā dṛṣṭiḥ 
 
na ced akopyadharmā bhavati kṣayajñānāt kṣavajñānamevotpadyate aśaikṣī vā samyagdṛṣṭiḥ |  na tvanutpādajñānaṃ parihāṇisaṃbhavāt |  kiṃ punar akopoyadharmaṇaḥ sā naivotpadyate | 
     
sarvasya sā ’rhataḥ || 6.50 || 
 
akopyadharmaṇo ’pyanutpādajñānātkadācidanutpādajñānamevotpadyate kadācid aśaikṣī samyagdṛṣṭiḥ | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login