You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
yāny etāni catvāri phalānyuktāni kasyaitāni phalāni | śramaṇyaphalāni |  kimidaṃ śrāmaṇyaṃ nāma | 
   
śrāvaṇyam amalo mārgaḥ 
 
anāsravo mārgaḥ śramaṇyam | tena hhi śramaṇo bhavati | kleśasaṃśamanāt |  “śamitā anena bhavanti anekavidhāḥ ṣāpakā akuśalā dharmā vistareṇa yāvajjarāmaraṇīyāstasmācchramaṇa ityucyata” iti sūtre vacanāt |  anatyantaśamanānna pṛthagjanaḥ paramārthaśramaṇaḥ |  tasya punaḥ śrāmaṇyasya | 
       
saṃskṛta_saṃskṛtaṃ phalam | 
 
saṃskṛtāsaṃskṛtāni hi śrāmaṇyaphalāni punaś catvāryuktāni sūtre | api tu 
 
ekānnanavatistāni 
 
kāni punas tāni 
 
muktimārgāḥ saha kṣayaiḥ || 6.51 || 
 
darśanaheyaprahāṇāyāṣṭāvānantryamārgā aṣṭau vimuktimārgā bhāvanāheyaprahāṇāya navasu bhūmiṣu pratyekaṃ nava prakārāṇāṃ kleśānāṃ prahāṇāya tāvanta evānantaryamārgā vimuktimārgāś ca |  tatrānantaryamārgāḥ śrāmaṇyaṃ vimuktimārgāḥ saṃskṛtāni śrāmaṇyaphalāni |  tanniṣyandapuruṣakāraphalatvāt |  teṣāṃ kleśānāṃ prahāṇānyasaṃskṛtāni śrāmaṇyaphalāni |  evam ekānnanavatirbhavanti |  evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate |  na kartavyam | yady api bhūyāṃsi phalāni 
             
catuṣphalavyavasthā tu pañcakāraṇasaṃbhavāt | 
 
yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni saṃbhavanti tasyāṃ kia bhagavatā phalaṃ vyavasthāpitam |  katamāni pañca | 
   
pūrvatyāgo ’nyamārgāptiḥ kṣayasaṃkalanaṃ phale || 6.52 ||
jñānāṣṭakasya lābho ’tha ṣoḍaśākārabhāvanā | 
 
pūrvamārgatyāgo ’pūrvamārgāptiḥ pratipannakaphalamārgatyāgalābhāt |  prahāṇasaṃkalanaṃ sarvasyaikaprāptilābhāt |  yugapadaṣṭajñānalābhaś caturvidhanāṃ dharmānvayajñānānām |  ṣoḍaśākārabhāvanā anityādyākārāṇām |  imāni hi pañca kāraṇāni phale phale bhavanti | 
         
yady anāsravo mārgaḥ śrāmaṇyaṃ kathaṃ laukikamārgaprāptaṃ phaladvayaṃ śrāmaṇyaphalaṃ yujyate | 
 
laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalalm || 6.53 || 
 
na hi tatra laukikamārgaphalamev prahāṇaṃ sakṛdāgāmiphalaṃ vā bhavaty anāgāmiphalaṃ vā |  kiṃ tarhi |  darśanamārgaphalam api prahāṇaṃ tatra miśrīkriyate |  sarvasya tatphalasaṃgṛhītaikavisaṃyogaprāptilābhāt |  ata eva hi sūtra uktaṃ “sakṛdāgāmiphalaṃ katamat |  yattrayāṇāṃ saṃyojanānāṃ prahāṇaṃ rāgadveṣamohānāṃ ca tatutvam iti |  anāgāmiphalaṃ katamat |  yaduta pañcānām avarabhāgīyānāṃ samyojanānāṃ prahāṇam” iti |  anāsravayā ca visaṃyogāprāptyā tatprahāṇaṃ sadhāryate |  tadvalena parihīṇāmaraṇāt |  ato ’pyasya maraṇaṃ yuktaṃ śrāmaṇyaphalam |  yadeva caitacchrāmaṇyayuktaṃ | 
                       
brāhmaṇyaṃ brahmacakraṃ ca tad eva 
 
kleśānāṃ vāhanādvāhmaṇyaṃ brahmacakraṃ tu 
 
brahmāvartanāt | 
 
anuttarabrahmaṇyayogāt bhagavānbrahmā |  “eṣa hi bhagavān brahmā ity api śāntaḥ śītībhūta ityapīti” sūtrāt |  tasyedaṃ cakram iti brāhmaṃ tena prartitatvāt | 
     
dharmacakraṃ tu dṛṅmārgaḥ 
 
caṅkramaṇāc cakraṃ tatsādharmyāddarśanamārgo dharmacakram | katham asya sādharmyam | 
 
āśugatvād yarādibhiḥ || 6.54 || 
 
āśugatvāt tyajanakramaṇāt ajitajayajitādhyavasanādutpatananipattanāc ca |  evam āśugatvād ibhiḥ arādibhiḥ sādharmyādāryāṣṭāṅṅgo mārgaś cakram iti bhadantaghoṣakaḥ |  samyagdṛṣṭisaṃkalpavyāyāmasmṛtayo hy arasthānīyāḥ |  samyagvākkarmāntājīvā nābhisthānīyāḥ samādhirnemisthānīya iti darśanamārgo dharmacakram iti |  kuta etat āryakauṇḍinyasya tadutpattau “pravarttitaṃ dharmacakram” iti vacanāt |  kathaṃ tattriparivartaṃ dvādaśākāraṃ ca |  idaṃ duḥkhamāryasatyam |  tat khalu parijñeyaṃ tat khalu parijñātamityete trayaḥ parivartāḥ |  ekaikasmiṃś ca parivarte cakṣur udapādi jñānaṃ vidyā buddhir udapādi ity ete dvādaśākārāḥ |  pratisatyemevaṃ bhavanti |  trikadvādaśakasādharmyāttu triparivartaṃ dvādaśākāramuktam |  dvayasaptasthānakauśalādeśanāvat |  ebhiś ca parivartairdarśanabhāvanāśaikṣamārgā yathāsaṃkhyaṃ darśatā iti vaibhāṣikāḥ |  yady evaṃ na tarhi darśanamārga eva triparivartto dvādaśākāra iti kathamasau dharmacakraṃ vyavasthāpyate |  tasmāt sa eva dharmaparyāyo dharmacakraṃ triparirtaṃ dvādaśākāraṃ ca yujyate |  kathaṃ ca punas triparivartam |  satyānāṃ triḥ parivarttanāt | kathaṃ dvādaśākāram | caturṇāṃ satyānāṃ tridhākaraṇāt |  duḥkhaṃ samudayo nirodho mārga iti |  parijñeyaṃ praheyaṃ sākṣātkartavyaṃ bhāvayitavyam iti |  parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitam iti |  tasya punaḥ pravartanaṃ parasaṃtāne gamanamarthajñāpanāt |  athavā sarva evāryamārgo dharmacakraṃ veneyasaṃtānakramaṇāt |  tattu parasaṃtāne darśanamārgotpādanādvartayitumārabdhamataḥ pravartitam ity ucyate |  atha kasmin dhātau kati śrāmaṇyaphalāni prāpyante | 
                                               
kāme trayāptiḥ 
 
kāmadhātāveva trayāṇāṃ śrāmaṇyaphalānāṃ prāptir nānyatra | 
 
antyasya triṣu 
 
antyaṃ śrāmaṇyaphalamarhatvaṃ tasya triṣu dhātuṣu prāptiḥ |  phaladvayasya tāvad avītarāgaprāpyatvād ūrdhvamaprāptiryuktā |  tṛtīyasya tu kasmād aprāptiḥ | 
     
nordhvaṃ hi dṛkpathaḥ | 
 
ūrdhvaṃ hi kāmadhātordarśanamārgo nāsti |  na ca tena vinā ’sti vītarāgasyānāgāmi phalaprāptirityetat kāraṇam |  kiṃ punaḥ kāraṇaṃ tatra darśanamārgo nāsti |  ārupyeṣu tāvat śravaṇābhāvādadhodhātvanālambanāc ca | rūpadhātau tu 
       
asaṃvegād iha vidhā tatra niṣṭheti cāgamāt || 6.55 || 
 
rūpāvacarā hi pṛthagjanāḥ samāpattimukhasaṅgā duḥkhavedanābhāvāc ca na saṃvijante |  na ca vinā saṃgenāryamārgaḥ śakto labdhum |  iyaṃ tāvad yuktiḥ |  āgamo ’pyayaṃ “pañcānāṃ pudgalānām iha vidhā tatra niṣṭhā antarāparinirvāyiṇo yāvad ūrdhvaṃsrotasa” iti |  vidhā hi mārgarambho nirvāṇopāyatvāt | 
         
idam uktaṃ “yadyakopyaḥ kṣayajñānādanutpādamati” riti |  tatra kimarhatamapyasti bhedaḥ |  astīty ucyate | 
     
ṣaḍ arhanto matāḥ 
 
sūtra uktaṃ ṣaḍarhantaḥ parihāṇadharmā cetanādharmā anurakṣaṇā dharmā sthitākampoyaḥ prativedhanābhavyo ’kopyadharmā ceti | 
 
teṣāṃ pañca śraddhādhimuktijāḥ | 
 
akokpyadharmāṇaṃ varjayitvā ’nye pañca śraddhādhimukti pūrvakāḥ | 
 
vimuktiḥ sāmayikyeṣām | 
 
eṣāṃ ca pañcānāṃ sāmayikī kānta cetovimuktirveditavyā |  nityānurakṣyatvāt |  ata evaite samayavimuktā ucyante |  samayāpekṣāś caite ’dhimuktāśceti samayavimuktā madhyapadalopāt dhṛtaghaṭavat |  eṣāṃ hi samayāpekṣāsamādhisaṃmukhībhāva upakaraṇārogyadeśaviśeṣāpekṣatvāt | 
         
akopyākopyadharmaṇaḥ || 6.56 || 
 
akopyadharmaṇastvakopyā vimuktiḥ | kopayitumaśakyatvād aparihāṇitaḥ | 
 
ato ’samayamukto ’sau 
 
ata evāsamayavimukti ucyate | sa hy asamayāpekṣāvimuktiś ca |  icchātaḥ samādhisaṃmukhībhāvāt |  kālāntarātyantavimuktito vā kopyākopyadharmaṇoḥ samayāsamaye vimuktatvaṃ parihāṇisaṃbhavāsaṃbhavataḥ | 
     
dṛṣṭipraptānvayaś ca saḥ | 
 
sa cākopyadharmā dṛṣṭiprāptapūrvako veditavyaḥ | 
 
kiṃ punar ete ṣaḍarhanta ādita eva tadgotrā bhavanty atha paścāt | 
 
tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ || 6.57 || 
 
kaścit prathamata eva cetanādharmagotrako bhavati |  kaścitpunaḥ parihāṇadharmā bhūtvendriyāṇām uttāpanayā cetanādharmatāṃ gataḥ |  evaṃ yāvad akoopyadharmatāṃ gato veditavyaḥ |  tatra parihāṇadharmā yaḥ parihātuṃ bhavyo na cetanādidharmā |  cetanādharmā yaścetayituṃ bhavyaḥ | anurakṣaṇādharmā yo ’nurakṣituṃ bhavyaḥ |  sthitākampyo yaḥ parihāṇipratyayaṃ balavantamantareṇānurakṣann api sthātuṃ bhavyo na hātuṃ nāpi vardhayituṃ vinābhiyogena |  prativedhanābhavyo yo ’kopyaḥ prativeddhaṃ bhavyaḥ |  akopyadharmā yo naiva parihātuṃ bhavyaḥ |  prathamau dvau pūrvam eva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau |  tṛtīyaḥ sātatyaprayogī | caturthaḥ satkṛtyaprayogī |  pañcama ubhayathāprayogī mṛdvindriyastu |  ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaś ca |  nacāvaśyaṃ varihāṇadharmā parihīyate nāpi yāvat prativedhanābhavyaḥ pratividhyati |  saṃbhavaṃ tu pratyevam ucyate |  evaṃ kṛtvā dhātutraye ’piṣaḍarhanto yujyante |  yeṣāṃ tvavaśyaṃ parihīyate yāvat pratividhyati teṣāṃ kāmadhātau ṣaṭ rūpārupyadhātvoḥ sthitākampyo ’kopyadharmā ca |  tayoḥ parihāṇicetanendriyasaṃcārābhāvāt | 
                                 
kaḥ punar eṣāṃ kutaḥ parihīyate | phalāt gotrādvā | 
 
gotrāc caturṇāṃ pañcānāṃ phalād dhāniḥ 
 
cetanādharmādīnāṃ caturṇāṃ gotrātparihāṇiḥ |  na hi parihāṇadharmā punaḥ svagotrāt parihīyate |  parihāṇadharmādīnāṃ pañcānāṃ phalāt parihāṇiḥ |  teṣām api tu 
       
na pūrvakāt | 
 
yasya yat prathamagotraṃ sa tasmān na parihīyate | śaikṣāśaikṣamārgābhyāṃ dṛḍhīkutatvāt |  śaikṣastu laukikalokattarābhyāṃ dṛḍhīkṛtatvāt na parihīyate svagotrāt |  yattu paścāt pratilabdhamuttāpanayā tasmāt parihīyate |  yasya ca yat prathamaṃ phalaṃ sa tasmānā parihīyate |  śeṣāt parihīyate |  ata eva srota āpattiphalānnāsti parihāṇiḥ |  evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti |  tadavasthasya parinirvāṇamindriyasaṃcāraḥ |  parihāya vā śaikṣatvam | cetanādharmaṇaś catvāraḥ |  eta eva trayaḥ parihāṇadharmagotrapratyāgamanaṃ ca |  evam anyeṣāṃ trayāṇām ekaikaprakāravṛddhacyā yathākramaṃ pañca ṣaṭ sapta prakārā veditavyāḥ |  yasya ca yat prathamaṃ gotraṃ sa parihāya śaikṣobhūtastatraivāvatiṣṭhate nānyasmin |  anyathā hi tadgotraviśeṣa labhād vṛddhirevāsya syānna parihāṇiḥ | 
                         
kiṃ punaḥ kāraṇaṃ prathamānām nāsti parihāṇiḥ | darśanaheyānām avastukatvāt |  ātmādhiṣṭhānapravṛttā hy ete | satkāyadṛṣṭimūlakatvāt |  sa cātmā nāstīti | asadālambanās tarhi prāpnuvanti | nāsadālambanāḥ |  satyālambanatvāt |  vitathālambanāstu | katamaś ca kleśo naivamasti viśeṣaḥ |  ātmadṛṣṭihi rūpādike vastuni kārakavedakavaśavartitvenātmatvamabhūtamadhyāropayati tadadhiṣṭhānānuvṛttāścāntagrāhadṛṣṭacyādaya ityavastukā ucyante |  bhāvanāheyāstu rāgapratighamānāvidyā rūpādike vastuni kevalaṃ saktyāghātonnatyasaṃprakhyānabhāvena vartanta iti savastukā ucyante |  asti ca tacdhrātādimātraṃ yatra teṣāṃ pravṛttayaḥ na tvātmādileśo ’pi |  tathā hi bhāvanāheyānām asti pratiniyataṃ vastumanāpāmanāpalakṣaṇaṃ na tu darśanaheyānām ātmādilakṣaṇam |  tasmād apy avastukā ucyante |  api khalv āryasyānupanidhyāyataḥ smṛtisaṃpramoṣāt kleśa utpadyate nopanidhyāyato rajjvām iva sarpasaṃjñā |  na cānupanidhyāyata ātmadṛṣṭavyādīnām upapattir yujyate santīrakatvād iti nāsti darśanaheyakleśa prahāṇāt parihāṇiḥ |  arhatvād api nāsti parihāṇiriti sautrāntikāḥ |  eṣa eva canyāyaḥ |  katham idaṃ gamyate | āgamādyuktitaś ca | kathamāgamāt |  “taddhi bhikṣavaḥ prahīṇaṃ yadāryayā prajñayā prahīṇam” ity uktam |  ādyantayoś ca phalayorāryayaiva prajñayā ’dhigamaḥ |  “śaikṣasya cāpramādakaraṇiye ’pramādakaraṇīyaṃ vadāmīty” uktaṃ nā ’rhataḥ |  “arhato ’pyahamānanda lābhasatkāramantrāyakaraṃ vadāmīty” atra sūtre dṛṣṭadhame sukhavihāramātrād eva parihāṇir uktā |  “yā tvanenākopyacetovimuktiḥ kāyena sākṣātkṛtā |  tato ’haṃ na kenacit paryāyeṇa parihāṇaṃ vadāmīti” coktam |  sāmayikyā astīti cet | vayam apy evaṃ brūmaḥ | sā tu vicāryā |  kimarhattvamāhosviddhacyānānīti |  maulo hi dhyānasamādhiḥ samaye saṃmukhībhāvātsāmayikī cimuktirity ucyate |  dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punar eṣaṇīyatvāt kāntety ucyate |  āsvādanīyatvād ity apare |  arhattvavimuktistu nityānugatatvānna yujyate |sāmayikī apunaḥprarthanīyatvānna kānteti |  yadi cārhattvāt parihaṇisaṃbhavo ’bhaviṣyat kimarthaṃ bhagavānādhicetasikebhya eva dṛṣṭadharmasukhavihārebhyaḥ parihāṇimavakṣyat |  ato gamyate sarvasyaivārhato vimuktirakopyādṛṣṭadhrmasukhavihāretyustu |  kaścit lābhasatkāravyākṣepadīṣāt parihīyate vaśitvabrhaśādyo mṛdvindriyaḥ |  kaścin na parihīyate yas tīkṣṇendriyaḥ | tatra yaḥ parihīyate sa parihāṇadharmā |  yo na parihīyate so ’parihāṇadharmā |  evaṃ cetanādharmādayo ’pi yojyāḥ |  aparihāṇadharmasthitākampyākopyadharmaṇāṃ ko viśeṣaḥ |  aparihāṇadharmā ’nuttāpanāgataḥ |  akopyadharmā tūttāpanāgataḥ |  tau hi yaṃ yameva samāpattiviśeṣamutpādayatastasmān na parihīyete |  sthitākampyastu yasminneva guṇe sthitastasmātkevalaṃ na parihīyate na tvanyamutpādayati |  utpādayati vā tasmāt tu kampata ityeva viśeṣo lakṣyate |  āyuṣmānbhautikaḥ śaikṣībhūtaḥ sāmayikyā vimukteratyāsvādanānmṛdvindriyatvāc cabhīkṣṇaṃ parihīyamāṇo nirviṇnaḥ śastramādhārayan kāyajīvitanirapekṣatvānmaraṇakāla evārhattvaprāptaḥ parinirvṛttaś ca |  tasmāt so ’pi nārhattvāt parihīṇaḥ |  daśottare coktam |  “eko dharma utpādayitavyaḥ sāmayikī kāntā cetovimuktiḥ |  eko dharmaḥ sākṣātkartavyaḥ akopyā cetovimuktir” iti |  yadi cārhattvaṃ sāmayikī kāntā cetovimuktirabhaviṣyat kimarthaṃ tatraiva daśake ’rhattvasya dvigrahaṇamakariṣyāt |  na ca kvacidarhattvamutpādayitavyamuktam |  kiṃ tarhi |  sākṣātkartavyaṃ mṛdvindriyasaṃgṛhītaṃ cārhattvamutpādayitavyam iti |  kimanena jñāpitaṃ bhavati |  yadi tāvad utpādayituṃ śakyamityad api śakyam |  athotpādanamarhatīti |  anyatsutarāmarhati |  tasmān na sāmayikī vimuktirarhattvam |  kathaṃ tarhi samayavimukto ’rhannucyate |  yasya mṛdvindriyatvāt samayāpekṣaḥ samādhisamukhībhāvaḥ |  viparyayādasamayavimuktaḥ |  abhidharme ’pi coktaṃ “tribhiḥ sthāneḥ kāmarāgānuśayasyotpādo bhavati |  kāmarāgānuśayio ’prahīṇo bhavaty aparijñātaḥ kāmarāgaparyavasthānīyāś ca dharmā ābhāsagatā bhavanti tatra cāyoniśo manaskāra” iti |  paripūrṇotpattir evam iti cet |  kasya vā paripūrṇakāraṇasyotpattiḥ | evaṃ tāvad āgamāt | kathaṃ yuktitaḥ |  yadi tāvad arhatastadrūpaḥ pratipakṣa utpanno yena kleśā atyantamanutpattidharmatāmāpannāḥ kathaṃ punaḥ parihīyate |  atha notpannaḥ | kathaṃ kṣīṇāsravo bhavati |  atyantamanayoddhratāyāṃ tadbījadharmatāyāmakṣīṇāsravo vā punaḥ kathamarhanbhavatītyevaṃ yuktiḥ |  aṅgārakarṣūpomaṃ sūtraṃ tarhi parihāryam |  yatredamuktaṃ “tasya khalu śrutavata āryaśrāvakasyaivaṃ carata evaṃ viharataḥ kadācitkarhicit smṛtisaṃpramoṣādutpadyante pāpakā akuśalā vitarkā” iti |  sa hi tatrārhanneva jñāpitaḥ |  “dīrgharātra vivekanimnaṃ cittaṃ bhavati yāvannirvāṇaprāgbhāram” iti vacanāt |  arhato hy etadbalamanyatroktam |  “sarvairāsravasthānīyairdharmaiḥ śītībhūtaṃ vāntībhūtam” iti cābhidhānāt asty etadevam |  yāvat tu cāro na supratibaddhas tāvad evaṃ carato ’pi śaikṣasyāsti saṃbhavaḥ kleśotpattāviti śaikṣāvasthāmadhikṛtyaivaṃ vacanādadoṣaḥ |  pratijñāyate hi laukikamārgapratilabdhātphaladvayātparihāṇiḥ |  arhattvād api tu parihāṇiṃ varṇayanti vaibhāṣikāḥ | 
                                                                                                                                               
kiṃ punar ime ’rhanta eva ṣaḍgotrā bhavanti athānye ’pi ṣaḍgotrā bhavanti | 
 
śaikṣānāryāś ca ṣaḍgotrāḥ 
 
śaikṣapṛthagjanā apy evaṃ ṣaḍgotrāḥ | tatpūrvakāṇyeva hy arhatāṃ gotrāṇi | api tu 
 
saṃcāro nāsti darśane || 6.58 || 
 
darśanamārgād anyatrendriyasaṃcāro bhavati | prayogāsaṃbhavānna darśanamārge |  kaścit pṛthagjanāvasthāyāmindriyāṇi saṃcarati |  kaścicchaddhādhimuktāvasthāyām | 
     
yad idaṃ sūtra uktaṃ “ye tvanena catvāra ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatāstato ’hamasyānyatamānyatamasmāt parihāṇiṃ vadāmi yā tvanenaikākinā yāvad akopyā cetovimuktiḥ kāyena sākṣātkṛtā tato ’haṃ na kenacit paryāyeṇa parihāṇiṃ vadāmīti” |  kathamakopyadharmaṇo dṛṣṭdharmasukhavihārebhyaḥ parihāṇiḥ | 
   
parihāṇis tridhā jñeyā prāptāprāptopabhogataḥ | 
 
prāptaparihāṇiryadi pratilabdhāt guṇāt parihīyate |  aprāptaparihāṇiryadi prāpyaṃ guṇaṃ na prāpnoti |  upabhogaparihāṇiryadi prāptaguṇaṃ na saṃmukhīkaroti |  āsāṃ punaḥ parihāṇīnām 
       
antyā śāsturakopyasya madhyā cānyasya tu tridhā || 6.59 || 
 
buddhasyopabhogaparihāṇir eva nānyā | akopyadharmaṇaḥ sā cāprāptaparihāṇiś ca |  pudgalaviśeṣadharmāprāpaṇāt | anyasyārhataḥ prāptaparihāṇirapyasti |  ata upabhogaparihāṇivacanādakopyadharmaṇaḥ sūtravirodhaḥ |  sarvasyānāsravā vimuktirakopyā |  akopyadharmavyavasthānaṃ tu yathā tathoktam | ata etad codyam ity aparihāṇivādī | 
         
atha yo ’rhatphalātparihīyate kimasau punar jāyate | nāsty etat | yasmāt 
 
mriyate na phalabhraṣṭaḥ 
 
naiva hi kaścitphalāt parihīṇaḥ kālaṃ karoti |  “dhandhā bhikṣava āryaśrāvakasya smṛtisaṃpramoṣā atha ca punaḥ kṣipramevāntaṃ parikṣayaṃ sapadi saṃgacchanīti sūtre vacanāt |  anyathā hy anāśvāsikaṃ brahmacaryaṃ syāt |  yataś ca phalāt parihīyate tatphalasthena yadakāryaṃ 
       
tad akāryaṃ karoti na | 
 
parihīṇo ’pi saṃstatphalaviruddhāṃ kriyāṃ na karoti | śūrapraskhalanāpatanavat | 
 
athendriyāṇi saṃcaratāṃ katyānantaryavimuktimārgā bhavanti | 
 
vimuktyānantaryapathā navākopye 
 
akopyagotre pratividhyamāne pritivedhabhāvanābhavyasya navānantaryamārgā vimuktimārgāś ca bhavanti |  yathārhattvaṃ prāpnuvataḥ | kiṃ kāraṇam | 
   
atisevanāt || 6.60 || 
 
tasya mṛdvindriyagotraṃ bhavatīti nālpena vyāvarttayituṃ śakyate |  śaikṣāśaikṣa mārgabhyāṃ dṛḍhīkṛtatvāt | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login