You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
dṛṣṭyāptatāyām ekaikaḥ 
 
dṛṣṭiprāptāyāṃ pratividhyamānāyāmeka evānantaryamārgo bhavaty eko vimuktimārgaḥ |  prayogamārgastu sarvatraika eva | te punaḥ sarva evānantaryavimuktimārgāḥ 
   
anāsravāḥ 
 
na hi sāsraveṇa mārgeṇāryāṇām indriyasaṃcāraḥ | kva punar indriyāṇi vardhante | 
 
nṛṣu vardhanam | 
 
manuṣyeṣv evendriyasaṃcāro nānyatra | parihāṇyasaṃbhavāt | 
 
kaḥ punaḥ katamāṃ bhūmi niśrityendriyāṇi saṃcarati | 
 
aśaikṣo nava niśritya bhūmīḥ 
 
anāgamyasyānantaraṃ catvāri dhyānāni trīṇi cārupyāṇi | 
 
śaikṣas tu ṣaṭ 
 
ārupyavarjyaḥ | kiṃ kāraṇam | 
 
yataḥ || 6.61 ||
saviśeṣaṃ phalaṃ tyaktvā phalamāpnoti vardhayan | 
 
indriyāṇi hi saṃcaran phalaṃ phalaviśiṣṭaṃ ca mṛdvindriyam ārgaṃ tyaktvā tīkṣṇendriyagotrakaṃ phalamārgameva pratilabhate |  na cānāgāmiphalamārupyabhūmisaṃgṛhītamastītyetat kāraṇam | 
   
ta ete ṣaḍevārhanto nava bhavanti | indriyabhedāt | kathaṃ kṛtvā | 
 
dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ || 6.62 || 
 
katame sapta śrāvakāḥ | parihāṇadharmādayaḥ pañca |  akopyadharmā ca dvividha uttāpanāgata āditaś ca tadgotraḥ akopyabheda eva |  dvau buddhau pratyekabuddho buddhaś ca |  ityate mṛdumṛdvādinavaprakārendriyabhedān nava pudgalā bhavanti | 
       
sarva eva tvāryapudgalāḥ sapta bhavanti |  śraddhānusārī dharmānusārī śraddhādhimukto dṛṣṭioprāptaḥ kāyasākṣī prajñāvimukta ubhayatovimuktaś ca |  ete punaḥ 
     
prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ |
pudgalāḥ sapta
 
 
prayogataḥ śraddhādharmānusāriṇau | pūrvam eva parapratyayadharmānusārābhyāmartheṣu prayogāt |  indriyata śraddhādhimuktadṛṣṭiprāptau |  mṛdutīkṣṇendriyatvāt śraddhādhimokṣaprajñādhikyataḥ |  samāpattitaḥ kāyasākṣī nirodhasamāpatti sākṣātkaraṇāt |  vimuktitaḥ prajñāvimuktaḥ | samāpattivimuktitaḥ ubhayatobhāgavimuktaḥ | 
         
nāmata ete sapta pudgalāḥ | 
 
ṣaṭ tv ete | 
 
dravyatas tv ete ṣaṭ bhavanti | 
 
dvau dvau mārgatraye yataḥ || 6.63 || 
 
darśanamārge hi dvau pudgalau śraddhādharmānusāriṇau | tāveva bhāvanāmārge dvau bhavataḥ |  śraddhādhimuktadṛṣṭiprāptau | tau punar aśaikṣamārge dvau bhavataḥ | samayāsamayavimuktāviti |  tatrendriyatas trayaḥ | śraddhānusāriṇaḥ gotrataḥ pañca | mārgataḥ pañcadaśa |  aṣṭa kṣāntisaptajñānasthāḥ |  vairāgyatastrisaptatiḥ | sakalabandhanaḥ | kāmavairāgyānnava |  evaṃ yāvad ākiñcanyāyatanavairāgyāt | āśrayato nava | tridvīpaṣāḍdevanikāyajāḥ |  indriyagotramārgavairāgyāśrayataḥ paṇḍitāḥ śatasahasraṃ saṃpadyante sahasrāṇi ca saptacatvāriṃśacchatāni cāṣṭau pañcaviśatiś ca |  evam anye ’pi pudgalāḥ saṃbhavataḥ saṃkhyeyāḥ | 
               
ko ’yam ubhayatobhāgavimukta ity ucyate kaś ca prajñāvimuktaḥ | 
 
nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ | 
 
yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ |  prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt |  itaraḥ prajñāvimuktaḥ |  prajñābalena kevalaṃ kleśāvaraṇavimuktatvāt | 
       
yad uktaṃ bhagavatā “kleśān prahāyeha hi yas tu pañca ahāryadharmā paripūrṇaḥ śaikṣa” iti |  kiyatā paripūrṇaḥ śaikṣo bhavati | 
   
samāpattindriyaphalaiḥ pūrṇaḥ śaikṣo ’bhidhīyate || 6.64 || 
 
trividhā śaikṣasya parīpūriḥ | phalataḥ indriyataḥ samāpattitaś ca |  phalata eva śraddhādhimuktasyākāyasākṣiṇo ’nāgāminaḥ |  indriyata eva dṛṣṭiprāptasyāvītarāgasya |  phalendriyato dṛṣṭiprāptasya kāyasākṣiṇo ’nāgāminaḥ |  phalasamāpattitaḥ śraddhādhimuktasya kāyasākṣiṇaḥ |  phalendriyasamāpattito dṛṣṭiprāptasya kāyasākṣiṇaḥ |  samāpattita eva samāpattīndriyaś ca paripūrṇatvaṃ nāsti vina phalena | 
             
aśaikṣaparipūrṇatvaṃ dvābhyām 
 
indriyataḥ samāpattiś ca |  phalena tvaparipūrṇasyāśaikṣatvameva nāstīti nāsya punaḥ phalena paripūrṇaparipūrṇatvaṃ vyavasthāpyate |  indriyat evāsamayavimuktasya prajñāvimuktasya |  samāpattita eva samayavimuktasyobhayabhāgavimuktasya |  indriyasamāpattibhyāmasamayavimuktasyobhayatobhāgavimuktasya | 
         
bahava ime mārgabhedā uktā laukikalokokttaradarśanabhāvanā ’śaikṣamārgāḥ prayogānantaryavimuktiviśeṣamārgā iti |  katividha eṣa samāsato mārga iti | 
   
mārgaḥ samāsataḥ |
viśeṣamuktyānantaryaprayogākhyaś caturvidhaḥ
|| 6.65 || 
 
prayogamārgo yasmād anantarmānantaryamārgotpattiḥ |  ānantaryamārgo yenāvaraṇaṃ prajahāti |  vimuktimārgo yastatpraheyāvaraṇavinirmuktastat prathamata utpadyate |  viśeṣamārgo ya ebhyo ’nyo mārgaḥ | kasmāt mārga ity ucyate |  eṣa hi nirvāṇasya panthā etena tadgamanāt |  nirvāṇaṃ mārgayantyaneneti vā |  vimuktiviśeṣamārga yoḥ kathaṃ mārgatvam |  tajjātīyādadhimātrataratvād uttarottaraprāpaṇāt nirūpadhiśeṣapraveśādvā | 
               
mārga eva punaḥ pratipadityukto nirvāṇapratipādanāt | catasraḥ pratipadaḥ |  asti pratipadduḥkhā dhandhābhijñā | asti duḥkhā kṣiprābhijñā |  evaṃ sukhā ’pi dvidhā |  tatra 
       
dhyāneṣu mārgaḥ pratipat sukhā 
 
caturdhyāneṣu mārgaḥ sukhā pratipadaṅgaparigraha śamathavipaśyanā samatābhyāmayiatnavāhitvāt | 
 
duḥkhā ’nyabhūmiṣu | 
 
anyāsvanāgamyadhyānāntarārupyabhūmiṣu mārgo duḥkhā pratidaṅgāparigrahācchamathavipaśyanānyūnatvāc ca yatnavāhitvāt śamathanyūne hy anāgamyadhyānāntare vipaśyanānyūnā ārupyā iti |  sā punar dvividhā ’pi pratipat 
   
dhandhābhijñā mṛdumateḥ kṣiprābhijñetarasya tu || 6.66 || 
 
mṛdvindriyasya sukhā duḥkhā vā pratipaddhandhābhijñā tīkṣṇendriyasya kṣiprābhijñā dhandhābhijñā asyāṃ pratipadi |  seyaṃ dhandhābhijñā |  evaṃ kṣiprābhijñā |  dhandhasya vā pudgalasyeyam iti dhandhābhijñā |  punar apy eṣa mārgo bodhipakṣyākhyāṃ labhate |  saptatriṃśadvodhipakṣā dharmāḥ | catvāri smṛtyupasthānāni |  catvāri samyak prahāṇāni | catvāra ṛddhipādāḥ | pañcendriyāṇi |  pañca balāni |  sapta bodhyaṅgāni | āryāṣṭāṅgo mārgaḥ iti | tatra 
                 
anutpādakṣayajñāne bodhiḥ 
 
kṣayajñānamanutpādajñānaṃ ca | pudgalabhedena tisro bodhaya utpadyante |  śrāvakabodhiḥ pratyekabodhiranuttarā samyaksaṃbodhiriti |  aśeṣāvidyāprahāṇāt |  tābhyāṃ svarthasya yathābhūta kṛtāpunaḥkartavyatāvavodhāc ca | 
       
tādanulomyataḥ |
saptatriṃśattu tatpakṣyāḥ
 
 
bodheranulomatvād bodhipakṣyāḥ saptatriṃśadutpadyante | 
 
nāmato dravyato daśa || 6.67 || 
 
daśa dravyāṇi sarve bodhipakṣyāḥ | katamāni daśa | 
 
śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe |
praśrabdhiśīlasaṃkalpāḥ
 
 
ity etāni daśa dravyāṇi | kathaṃ kṛtvā | 
 
prajñā hi smṛtyupasthitiḥ || 6.68 ||
vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ | 
 
prajñāvīryasamādhisvabhādhā hi smṛtyupasthānasamyakprahāṇarddhipādāḥ ata indriyāṇi tāvad valāni ca nāmagrāhikayā śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni dharmapravicayasaṃbodhyaṅgaṃ samyagṛṣṭiś ca prajñaiva |  samyakprahāṇāni vīryasaṃbodhyaṅgaṃ samyagvyāyāmaś ca vīryameva |  ṛddhipādāḥ samādhisambodhyaṅgaṃ samyak samādhiś ca samādhir eva |  smṛtisaṃbodhyaṅgaṃ samyak smṛtiś ca smṛtir eva |  kimavaśiṣyate |  prītiprasrabdhyupekṣasaṃbodhyaṅgāni samyaksaṃkalpaḥ śīlāṅgani ca |  tānyetāni pañca dravyāṇi evam ete bodhipakṣyā daśa dravyāṇi bhavanti |  vaibhaṣikāṇā mekādaśa |  kāyavākkarmaṇorasaṃbhinnatvāt śīlāṅgāni dve dravye iti | 
                 
yat tv etad uktaṃ “prajñāvīryasamādhisvabhāvāḥ smṛtyupasthānādaya” iti |  atra veditavyam | 
   
pradhānagrahaṇaṃ sarve gunāḥ prāyogikāstu te || 6.69 || 
 
pradhānagrahaṇenaivamuktam |  sarve tu prāyogikā guṇāḥḥ smṛtyupasthānasamyakprahāṇarddhipādāḥ |  kasmād vīrya samyakpradhānamuktam |  tena samyakkāyavāṅmanāṃsi pradhīyante |  samādhiḥ kasmād ṛddhipāda uktaḥ | tatpratiṣṭhatvāt sarvaguṇasaṃpatteḥ |  ye tvāhuḥ “samādhirevarddhiḥ pādāśchandādaya” iti |  teṣāṃ dravyatastrayodaśa bodhipakṣyāḥ prāpnuvanti |  cchandacittayoirādhikyātsūtraṃ ca virudhyate |  “ṛddhim ca vo bhikṣavo darśayiṣyāmi ṛddhipādāṃśaca yāvad ṛddhiḥ katamā |  iha bhikṣur anekavidhamṛddhiviṣayaṃ pratyanubhavati |  eko bhūtvā bahudhā bhavatīti” vistaraḥ |  kasmād indriyāṇyeva valānyuktāni | mṛdvadhimātrabhedādavamardanīyānavamardanīyatvāt |  indriyāṇāṃ kiṅkṛto ’nukramaḥ | śraddadhāno hi phalārthaṃ vīryamārabhate |  ārabdhavīryasya smṛtirūpatiṣṭhate |  upasthitasmṛteravikṣepāccittaṃ samādhīyate |  samāhitacitto yathābhūtaṃ prajānātīti | 
                               
kasyām avasthāyāṃ katame te bodhipakṣyāḥ prabhāvyante | 
 
ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ |
bhāvane darśane caiva sapta vargā yathākramam
|| 6.70 || 
 
ādikarmikāvasthāyāṃ kāyādyupalakṣaṇārthaṃ smṛtyupasthānāni |  viśeṣādhigamena vīryasaṃbadhaṃnādūṣmagateṣu samyakpradhānāni |  aparihāṇīyakuśalamūlapraveśatvāt mūrdhaṣvṛddhipādāḥ |  apunaḥparihāṇita ādhipatyaprāptatvāt kṣāntiṣvindriyāṇi |  kleśānavamardanīyatvād gradharmeṣu balāni laukikānyadharmānavamardanīyatvād vā |  bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni |  gamanaprabhāvitvāddarśanamārge mārgāṅgānī |  tasyāśugāmitvāt | saṃkhyānupūrvīvidhānārthaṃ tu pūrva saptoktāni paścād aṣṭau |  tatra dharmapravicayasaṃbodhyaṅgaṃ bodhirvodhyaṅgaṃ ca samyagdṛṣṭirmārgo mārgāṅgaṃ ceti vaibhāṣikāḥ |  apare punar abhittvaiva kramaṃ bodhipakṣyāṇām ānupūrvī varṇayanti |  “ādita eva tāvad vahuvidhaviṣapavyāsekavisāriṇīnāṃ buddhīnāṃ nigrahārya smṛtyupasthānāni cetasa upanibaddhāni bhavanti yāvad eva gardhāśritānāṃ smarasaṃkalpānāṃ prativinodanāyeti” sūtre vacanāt |  tadvalena vīryasaṃvardhanāc caturvidhakāryasaṃpādanāya samyakcittaṃ pradadhātīti samyakpradhānāni |  tataḥ samādhiviśodhanādṛddhipādāḥ |  samādhisaṃniśrayeṇa lokottaradharmādhipatibhūtāni śraddhādīnīndriyāṇi |  tāny eva ca nirjitavipakṣasamudācārāṇi balāni | darśanamārge bodhyaṅgāni |  prahamato dharmatattvāvalokāt ubhayormārgāṅgāni |  tathā hy uktam “āryāṣṭāṅge khalu mārge bhāvanāparipūri gacchati |  catvāri smṛtyupasthānāni bhāvanāparipūriṃ gacchanti yāvat sapta bodhyaṅgānīti” |  punaś coktaṃ “yathābhūtavacanārocanam iti bhikṣavaś caturṇāmāryasatyānām etadadhivacanaṃ yathāgatena mārgeṇa prakramaṇam iti bhikṣo āryāṣṭāṅgasya mārgasyaitadadhivacanam” iti |  tasmād ubhayorāryāṣṭāṅgo mārga eṣṭavyaḥ |  siddho ’nukramaḥ | 
                                         
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login