You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
dṛṣṭyāptatāyām ekaikaḥ 
 
dṛṣṭiprāptāyāṃ pratividhyamānāyāmeka evānantaryamārgo bhavaty eko vimuktimārgaḥ |  prayogamārgastu sarvatraika eva | te punaḥ sarva evānantaryavimuktimārgāḥ 
   
anāsravāḥ 
 
na hi sāsraveṇa mārgeṇāryāṇām indriyasaṃcāraḥ | kva punar indriyāṇi vardhante | 
 
nṛṣu vardhanam | 
 
manuṣyeṣv evendriyasaṃcāro nānyatra | parihāṇyasaṃbhavāt | 
 
kaḥ punaḥ katamāṃ bhūmi niśrityendriyāṇi saṃcarati | 
 
aśaikṣo nava niśritya bhūmīḥ 
 
anāgamyasyānantaraṃ catvāri dhyānāni trīṇi cārupyāṇi | 
 
śaikṣas tu ṣaṭ 
 
ārupyavarjyaḥ | kiṃ kāraṇam | 
 
yataḥ || 6.61 ||
saviśeṣaṃ phalaṃ tyaktvā phalamāpnoti vardhayan | 
 
indriyāṇi hi saṃcaran phalaṃ phalaviśiṣṭaṃ ca mṛdvindriyam ārgaṃ tyaktvā tīkṣṇendriyagotrakaṃ phalamārgameva pratilabhate |  na cānāgāmiphalamārupyabhūmisaṃgṛhītamastītyetat kāraṇam | 
   
ta ete ṣaḍevārhanto nava bhavanti | indriyabhedāt | kathaṃ kṛtvā | 
 
dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ || 6.62 || 
 
katame sapta śrāvakāḥ | parihāṇadharmādayaḥ pañca |  akopyadharmā ca dvividha uttāpanāgata āditaś ca tadgotraḥ akopyabheda eva |  dvau buddhau pratyekabuddho buddhaś ca |  ityate mṛdumṛdvādinavaprakārendriyabhedān nava pudgalā bhavanti | 
       
sarva eva tvāryapudgalāḥ sapta bhavanti |  śraddhānusārī dharmānusārī śraddhādhimukto dṛṣṭioprāptaḥ kāyasākṣī prajñāvimukta ubhayatovimuktaś ca |  ete punaḥ 
     
prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ |
pudgalāḥ sapta
 
 
prayogataḥ śraddhādharmānusāriṇau | pūrvam eva parapratyayadharmānusārābhyāmartheṣu prayogāt |  indriyata śraddhādhimuktadṛṣṭiprāptau |  mṛdutīkṣṇendriyatvāt śraddhādhimokṣaprajñādhikyataḥ |  samāpattitaḥ kāyasākṣī nirodhasamāpatti sākṣātkaraṇāt |  vimuktitaḥ prajñāvimuktaḥ | samāpattivimuktitaḥ ubhayatobhāgavimuktaḥ | 
         
nāmata ete sapta pudgalāḥ | 
 
ṣaṭ tv ete | 
 
dravyatas tv ete ṣaṭ bhavanti | 
 
dvau dvau mārgatraye yataḥ || 6.63 || 
 
darśanamārge hi dvau pudgalau śraddhādharmānusāriṇau | tāveva bhāvanāmārge dvau bhavataḥ |  śraddhādhimuktadṛṣṭiprāptau | tau punar aśaikṣamārge dvau bhavataḥ | samayāsamayavimuktāviti |  tatrendriyatas trayaḥ | śraddhānusāriṇaḥ gotrataḥ pañca | mārgataḥ pañcadaśa |  aṣṭa kṣāntisaptajñānasthāḥ |  vairāgyatastrisaptatiḥ | sakalabandhanaḥ | kāmavairāgyānnava |  evaṃ yāvad ākiñcanyāyatanavairāgyāt | āśrayato nava | tridvīpaṣāḍdevanikāyajāḥ |  indriyagotramārgavairāgyāśrayataḥ paṇḍitāḥ śatasahasraṃ saṃpadyante sahasrāṇi ca saptacatvāriṃśacchatāni cāṣṭau pañcaviśatiś ca |  evam anye ’pi pudgalāḥ saṃbhavataḥ saṃkhyeyāḥ | 
               
ko ’yam ubhayatobhāgavimukta ity ucyate kaś ca prajñāvimuktaḥ | 
 
nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ | 
 
yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ |  prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt |  itaraḥ prajñāvimuktaḥ |  prajñābalena kevalaṃ kleśāvaraṇavimuktatvāt | 
       
yad uktaṃ bhagavatā “kleśān prahāyeha hi yas tu pañca ahāryadharmā paripūrṇaḥ śaikṣa” iti |  kiyatā paripūrṇaḥ śaikṣo bhavati | 
   
samāpattindriyaphalaiḥ pūrṇaḥ śaikṣo ’bhidhīyate || 6.64 || 
 
trividhā śaikṣasya parīpūriḥ | phalataḥ indriyataḥ samāpattitaś ca |  phalata eva śraddhādhimuktasyākāyasākṣiṇo ’nāgāminaḥ |  indriyata eva dṛṣṭiprāptasyāvītarāgasya |  phalendriyato dṛṣṭiprāptasya kāyasākṣiṇo ’nāgāminaḥ |  phalasamāpattitaḥ śraddhādhimuktasya kāyasākṣiṇaḥ |  phalendriyasamāpattito dṛṣṭiprāptasya kāyasākṣiṇaḥ |  samāpattita eva samāpattīndriyaś ca paripūrṇatvaṃ nāsti vina phalena | 
             
aśaikṣaparipūrṇatvaṃ dvābhyām 
 
indriyataḥ samāpattiś ca |  phalena tvaparipūrṇasyāśaikṣatvameva nāstīti nāsya punaḥ phalena paripūrṇaparipūrṇatvaṃ vyavasthāpyate |  indriyat evāsamayavimuktasya prajñāvimuktasya |  samāpattita eva samayavimuktasyobhayabhāgavimuktasya |  indriyasamāpattibhyāmasamayavimuktasyobhayatobhāgavimuktasya | 
         
bahava ime mārgabhedā uktā laukikalokokttaradarśanabhāvanā ’śaikṣamārgāḥ prayogānantaryavimuktiviśeṣamārgā iti |  katividha eṣa samāsato mārga iti | 
   
mārgaḥ samāsataḥ |
viśeṣamuktyānantaryaprayogākhyaś caturvidhaḥ
|| 6.65 || 
 
prayogamārgo yasmād anantarmānantaryamārgotpattiḥ |  ānantaryamārgo yenāvaraṇaṃ prajahāti |  vimuktimārgo yastatpraheyāvaraṇavinirmuktastat prathamata utpadyate |  viśeṣamārgo ya ebhyo ’nyo mārgaḥ | kasmāt mārga ity ucyate |  eṣa hi nirvāṇasya panthā etena tadgamanāt |  nirvāṇaṃ mārgayantyaneneti vā |  vimuktiviśeṣamārga yoḥ kathaṃ mārgatvam |  tajjātīyādadhimātrataratvād uttarottaraprāpaṇāt nirūpadhiśeṣapraveśādvā | 
               
mārga eva punaḥ pratipadityukto nirvāṇapratipādanāt | catasraḥ pratipadaḥ |  asti pratipadduḥkhā dhandhābhijñā | asti duḥkhā kṣiprābhijñā |  evaṃ sukhā ’pi dvidhā |  tatra 
       
dhyāneṣu mārgaḥ pratipat sukhā 
 
caturdhyāneṣu mārgaḥ sukhā pratipadaṅgaparigraha śamathavipaśyanā samatābhyāmayiatnavāhitvāt | 
 
duḥkhā ’nyabhūmiṣu | 
 
anyāsvanāgamyadhyānāntarārupyabhūmiṣu mārgo duḥkhā pratidaṅgāparigrahācchamathavipaśyanānyūnatvāc ca yatnavāhitvāt śamathanyūne hy anāgamyadhyānāntare vipaśyanānyūnā ārupyā iti |  sā punar dvividhā ’pi pratipat 
   
dhandhābhijñā mṛdumateḥ kṣiprābhijñetarasya tu || 6.66 || 
 
mṛdvindriyasya sukhā duḥkhā vā pratipaddhandhābhijñā tīkṣṇendriyasya kṣiprābhijñā dhandhābhijñā asyāṃ pratipadi |  seyaṃ dhandhābhijñā |  evaṃ kṣiprābhijñā |  dhandhasya vā pudgalasyeyam iti dhandhābhijñā |  punar apy eṣa mārgo bodhipakṣyākhyāṃ labhate |  saptatriṃśadvodhipakṣā dharmāḥ | catvāri smṛtyupasthānāni |  catvāri samyak prahāṇāni | catvāra ṛddhipādāḥ | pañcendriyāṇi |  pañca balāni |  sapta bodhyaṅgāni | āryāṣṭāṅgo mārgaḥ iti | tatra 
                 
anutpādakṣayajñāne bodhiḥ 
 
kṣayajñānamanutpādajñānaṃ ca | pudgalabhedena tisro bodhaya utpadyante |  śrāvakabodhiḥ pratyekabodhiranuttarā samyaksaṃbodhiriti |  aśeṣāvidyāprahāṇāt |  tābhyāṃ svarthasya yathābhūta kṛtāpunaḥkartavyatāvavodhāc ca | 
       
tādanulomyataḥ |
saptatriṃśattu tatpakṣyāḥ
 
 
bodheranulomatvād bodhipakṣyāḥ saptatriṃśadutpadyante | 
 
nāmato dravyato daśa || 6.67 || 
 
daśa dravyāṇi sarve bodhipakṣyāḥ | katamāni daśa | 
 
śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe |
praśrabdhiśīlasaṃkalpāḥ
 
 
ity etāni daśa dravyāṇi | kathaṃ kṛtvā | 
 
prajñā hi smṛtyupasthitiḥ || 6.68 ||
vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ | 
 
prajñāvīryasamādhisvabhādhā hi smṛtyupasthānasamyakprahāṇarddhipādāḥ ata indriyāṇi tāvad valāni ca nāmagrāhikayā śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni dharmapravicayasaṃbodhyaṅgaṃ samyagṛṣṭiś ca prajñaiva |  samyakprahāṇāni vīryasaṃbodhyaṅgaṃ samyagvyāyāmaś ca vīryameva |  ṛddhipādāḥ samādhisambodhyaṅgaṃ samyak samādhiś ca samādhir eva |  smṛtisaṃbodhyaṅgaṃ samyak smṛtiś ca smṛtir eva |  kimavaśiṣyate |  prītiprasrabdhyupekṣasaṃbodhyaṅgāni samyaksaṃkalpaḥ śīlāṅgani ca |  tānyetāni pañca dravyāṇi evam ete bodhipakṣyā daśa dravyāṇi bhavanti |  vaibhaṣikāṇā mekādaśa |  kāyavākkarmaṇorasaṃbhinnatvāt śīlāṅgāni dve dravye iti | 
                 
yat tv etad uktaṃ “prajñāvīryasamādhisvabhāvāḥ smṛtyupasthānādaya” iti |  atra veditavyam | 
   
pradhānagrahaṇaṃ sarve gunāḥ prāyogikāstu te || 6.69 || 
 
pradhānagrahaṇenaivamuktam |  sarve tu prāyogikā guṇāḥḥ smṛtyupasthānasamyakprahāṇarddhipādāḥ |  kasmād vīrya samyakpradhānamuktam |  tena samyakkāyavāṅmanāṃsi pradhīyante |  samādhiḥ kasmād ṛddhipāda uktaḥ | tatpratiṣṭhatvāt sarvaguṇasaṃpatteḥ |  ye tvāhuḥ “samādhirevarddhiḥ pādāśchandādaya” iti |  teṣāṃ dravyatastrayodaśa bodhipakṣyāḥ prāpnuvanti |  cchandacittayoirādhikyātsūtraṃ ca virudhyate |  “ṛddhim ca vo bhikṣavo darśayiṣyāmi ṛddhipādāṃśaca yāvad ṛddhiḥ katamā |  iha bhikṣur anekavidhamṛddhiviṣayaṃ pratyanubhavati |  eko bhūtvā bahudhā bhavatīti” vistaraḥ |  kasmād indriyāṇyeva valānyuktāni | mṛdvadhimātrabhedādavamardanīyānavamardanīyatvāt |  indriyāṇāṃ kiṅkṛto ’nukramaḥ | śraddadhāno hi phalārthaṃ vīryamārabhate |  ārabdhavīryasya smṛtirūpatiṣṭhate |  upasthitasmṛteravikṣepāccittaṃ samādhīyate |  samāhitacitto yathābhūtaṃ prajānātīti | 
                               
kasyām avasthāyāṃ katame te bodhipakṣyāḥ prabhāvyante | 
 
ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ |
bhāvane darśane caiva sapta vargā yathākramam
|| 6.70 || 
 
ādikarmikāvasthāyāṃ kāyādyupalakṣaṇārthaṃ smṛtyupasthānāni |  viśeṣādhigamena vīryasaṃbadhaṃnādūṣmagateṣu samyakpradhānāni |  aparihāṇīyakuśalamūlapraveśatvāt mūrdhaṣvṛddhipādāḥ |  apunaḥparihāṇita ādhipatyaprāptatvāt kṣāntiṣvindriyāṇi |  kleśānavamardanīyatvād gradharmeṣu balāni laukikānyadharmānavamardanīyatvād vā |  bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni |  gamanaprabhāvitvāddarśanamārge mārgāṅgānī |  tasyāśugāmitvāt | saṃkhyānupūrvīvidhānārthaṃ tu pūrva saptoktāni paścād aṣṭau |  tatra dharmapravicayasaṃbodhyaṅgaṃ bodhirvodhyaṅgaṃ ca samyagdṛṣṭirmārgo mārgāṅgaṃ ceti vaibhāṣikāḥ |  apare punar abhittvaiva kramaṃ bodhipakṣyāṇām ānupūrvī varṇayanti |  “ādita eva tāvad vahuvidhaviṣapavyāsekavisāriṇīnāṃ buddhīnāṃ nigrahārya smṛtyupasthānāni cetasa upanibaddhāni bhavanti yāvad eva gardhāśritānāṃ smarasaṃkalpānāṃ prativinodanāyeti” sūtre vacanāt |  tadvalena vīryasaṃvardhanāc caturvidhakāryasaṃpādanāya samyakcittaṃ pradadhātīti samyakpradhānāni |  tataḥ samādhiviśodhanādṛddhipādāḥ |  samādhisaṃniśrayeṇa lokottaradharmādhipatibhūtāni śraddhādīnīndriyāṇi |  tāny eva ca nirjitavipakṣasamudācārāṇi balāni | darśanamārge bodhyaṅgāni |  prahamato dharmatattvāvalokāt ubhayormārgāṅgāni |  tathā hy uktam “āryāṣṭāṅge khalu mārge bhāvanāparipūri gacchati |  catvāri smṛtyupasthānāni bhāvanāparipūriṃ gacchanti yāvat sapta bodhyaṅgānīti” |  punaś coktaṃ “yathābhūtavacanārocanam iti bhikṣavaś caturṇāmāryasatyānām etadadhivacanaṃ yathāgatena mārgeṇa prakramaṇam iti bhikṣo āryāṣṭāṅgasya mārgasyaitadadhivacanam” iti |  tasmād ubhayorāryāṣṭāṅgo mārga eṣṭavyaḥ |  siddho ’nukramaḥ | 
                                         
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login