You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
idaṃ tu vaktavyam |  kati bodhipakṣā dharmāḥ sāsravā iti katyanāsravā iti | 
   
anāsravāṇi bodhyaṅgamārgāṅgāni 
 
bhāvanādarśanamārga yostadvacyavasthāpanāt |  laukikā api hi samyagdṛṣṭacyādayaḥ santi |  te tu nāryamārgaśabdaṃ labhante | 
     
dvidhetare | 
 
anye bodhipakṣāḥ sāsravāḥ | kasyāṃ bhūmau kati bodhipakṣāḥ | 
 
sakalāḥ prathame dhyāne 
 
sarve saptatriṃśatprathame dhyāne | 
 
anāgamye prītivarjitāḥ || 6.71 || 
 
kasmād anāgamye prītyabhāvaḥ | 
 
sāmantakānāṃ balavāhanīyatvād adharabhūmisāśaṅkatvāc ca | 
 
dvitīye ’nyatra saṃkalpāt 
 
dvitīye dhyāne samyaksaṃkalpavarjyāḥ ṣaṭtriṃśadeva | tatra vitarkābhāvāt | 
 
dvayos taddvayavarjitāḥ | 
 
tṛtīyacaturthayordhyānayoḥ prītisaṃkalpābhyāṃ varjitāḥ pañcatriṃśat | 
 
dhyānāntare ca 
 
tābhyām eva dvābhyāṃ varjitāḥ pañcatriṃśad eva | 
 
śīlāṅgaistābhyāṃ ca triṣvarupiṣu || 6.72 || 
 
varjitā iti vartate |  ārupyesu samyagvākkarmāntājīvaiḥ prītisaṃkalpābhyāṃ ca varjitā dvātriṃśat | 
   
kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ | 
 
dvārviśatirbodhipakṣyāstayor anāsravamārgābhāvāt | 
 
bodhipakṣeṣu vartamānasya kasyāmavasthāyāmavetyaprasādalābho veditavyaḥ | 
 
trisatyadarśane śīladharmāvetyaprasādayoḥ || 6.73 ||lābho mārgābhisamaye buddhatatsaṃghayior api | 
 
duḥkhasamudayanirodhasatyānyabhisamayan dharme cāvetyaprasādamāryakāntāni ca śīlāni pratilabhate |  mārgasatyamabhisamayan buddhe tasya ca śrāvakasaṃghe ’vetyaprasādaṃ pratilabhete |  yo hi tayoḥ prasādaḥ so ’śaikṣyeṣu buddhakarakeṣu dharmeṣu śaikṣāyāśaikṣeṣu ca saṃghakarakeṣu prasādaḥ |  api śabdācchīladharmāvetyaprasādau ca pratilabhate | 
       
ko ’yamiha dharmo ’bhipretaḥ | 
 
dharmaḥ satyatrayaṃ bodhisattvapratyekabuddhayoḥ || 6.74 ||
mārgaś ca 
 
ataś catvāry api satyāny abhisamayato dharmāvetyaprasādalābhaḥ |  ta ete śraddhādhiṣṭhānabhedānnāmataś catvāro ’vetyaprasādā ucyante | 
   
dravyatas tu dve śraddhā śīlaṃ ca 
 
buddhadharmasaṃghāvetyaprasādāḥ śraddhāsvabhāvāḥ āryakāntāni ca śīlāni śīlam iti dve dravye bhavataḥ |  kiṃ punar ete sāsravānāsravā ekāntenāvetyaprasādāḥ | 
   
nirmalā | 
 
avetyaprasādā iti ko ’rthaḥ | yathābhūtasatyānyavabudhya saṃpratyayo ’vetyaprasādaḥ |  yathā ca vyutthitaḥ saṃmukhīkaroti tathaiṣām ānupūrvīm |  kathaṃ vyutthitaḥ saṃmukhī karoti |  samyaksaṃbuddho vata bhagavān svākhyāto ’sya dharmavinayaḥ supratipanno ’sya śrāvakasaṃgha iti vaidyabhaiṣajyopasthāpakabhūtatvāt |  cittaprasādakṛtaś ca śīlaprasāda ity ucyate caturtha uktaḥ |  evaṃ prasannasyaiṣā pratipattiriti |  ārogyabhūtatvād vā deśika mārga sārthikayānavadvā |  sūtra uktam ”aṣṭābhir aṅgai samanvāgataḥ śaikṣo darśabhir aṅgaiḥ samanvāgato ’śaikṣa” iti |  kasmācchaikṣasya samyak vimuktiḥ samyagjñānaṃ ca noktam | 
                 
noktā vimuktiḥ śaikṣāṅga baddhatvāt | 
 
baddho hi śaikṣaḥ kleśabandhanairadyāpīti |  kathaṃ baddhasyaiva sato vimuktirvyavasthāpyeta |  na hi bandhanaikadeśānmukto mukta ity ucyate |  binā ca vimuktacyā kathaṃ vimuktijñānam vyavasthāpyate |  aśaikṣastu sarvakleśabandhanātyantanirmokṣādvimuktitatpratyātmajñānābhyāṃ prabhāvita iti tasyaiva tadvacanaṃ nyāyyam |  keyaṃ vimuktirnāma | 
           
sā punar dvidhā || 6.75 || 
 
saṃskṛtā cāsaṃskṛtā ca | tatra | 
 
asaṃskṛtā kleśahānamadhimuktastu saṃskṛtā | 
 
kleśaprahāṇamasaṃskṛtā vimuktiḥ | aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ | 
 
sāṅgaḥ 
 
saivāsaṃskṛtā vimuktiraśaikṣāṅgayuktā | aṅgānāṃ saṃskṛtatvāt | 
 
saiva vimuktī dve 
 
saiva saṃskṛtā vimuktirdve vimuktī sūtra ukte |  ceto vimuktiḥ prajñāvimuktiś ca |  vimuktiskndho ’pi sa eva draṣṭṭavyaḥ |  yat tarhi sūtra uktaṃ “katamacca vyāgrābodhyāyanā vimuktipariśuddhipradhānam |  iha bhikṣavo rāgāccittaṃ viraktaṃ bhavati vimuktaṃ dveṣānmohāccittaṃ viraktaṃ bhavati vimuktamityaparipūrṇasya vā vimuktiskandhasya paripūraye paripūrṇasya cānugrahāya cchandovīryam” iti vistaraḥ |  tasmānādhimokṣa eva vimuktiḥ | kiṃ tarhi |  tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirity apare |  uktā vimuktiḥ | 
               
samyagjñānaṃ tu samyagdṛṣṭiḥ | vyatiriktaṃ katamat | 
 
jñānaṃ bodhiryathoditā || 6.76 || 
 
yaiva hi pūrvaṃ bodhiruktā saiveha samyagjñānaṃ veditavyam |  yaduta kṣayajñānamanutpādajñānaṃ ca | 
   
katamat punaś cittaṃ vimucyate kimatītamanāgataṃ pratyutpannam | 
 
vimucyate jāyamānasaśaikṣaṃ cittam āvṛteḥ | 
 
“anāgataṃ cittamutpadyamānaṃ visucyate aśaikṣamāvaraṇebhya” iti śāstrapāṭhaḥ |  kiṃ punas tasyāvaraṇam | kleśaprāptistadutpattivivandhatvāt |  vajropame hi samādho sa ca prahīyate |  tac cotpadyamānamaśaikṣaṃ cittaṃ vimucyate | sā ca prahīṇā bhavati |  tacāśaikṣaṃ cittam utpannaṃ vimuktaṃ ca | yat tarhi notpadyamānaṃ laukikaṃ ca |  tad api vimucyate |  yattu niyatamutpattau tadevoktam |  laukikaṃ kuto vimucyate |  tata evotpattyāvaraṇāt |  nanu cāmuktasyāpi śaikṣasya laukikamutpadyate na tattādṛśam |  kīdṛśaṃ tat | kleśaprāptisahitam |  kima vastho mārgastadutpattyāvaraṇaṃ prajahāti | 
                       
nirudhyamāno mārgastu prajahāti tadāvṛtim || 6.77 || 
 
vartamāna ity arthaḥ | 
 
yā cāsaṃskṛtā vimuktiruktā ye ca trayodhātava ucyante prahāṇadhāturviṃrāgadhātunirodhadhāturiti |  ka eṣāṃ viśeṣaḥ | 
   
asaṃskṛtaiva dhātvākhyā 
 
saivāsaṃskṛtā vimuktistrayo dhātavaḥ | tatra punaḥ 
 
virāgo rāgasaṃkṣayaḥ | 
 
rāgasya prahāṇaṃ virāgadhātuḥ | 
 
prahāṇadhātur anyeṣāṃ | 
 
saṃkṣaya iti vartate | rāgādanyeṣāṃ kleśānāṃ prahāṇaṃ prahāṇadhātuḥ | 
 
nirodhākhyastu vastunaḥ || 6.78 || 
 
saṃkṣaya ityevānuvartate | kleśanirmuktasya vastunaḥ prahāṇaṃ nirodhadhātuḥ |  yena vastu nirvidyate virajyate ’pi tena vastunā | catuṣkoṭikam | kathaṃ kṛtvā | 
   
nirvidyate duḥkhahetukṣāntijñānaiḥ 
 
duḥkhe samudayakṣāntijñānair eva nirvidyate nānyaiḥ | 
 
virajyate |
sarvair jahāti yaiḥ
 
 
sarvair api duḥkhasamudayanirodhamārga kṣāntijñānair virajyate |  yaiḥ kleśān prajahāti | 
   
evaṃ catuṣkoṭikasaṃbhavaḥ || 6.79 || 
 
evaṃ catuṣkotikaṃ sidhyati | nirvidyata eva duḥkhasamudayakṣāntijñānaiḥ |  kleśān prajahat nirvedavastvālambanatvāt |  virajyata eva nirodhamārgakṣāntijñānaiḥ kleśān prajahat |  prāmodyavastvālambanatvāt |  ubhayaṃ pūrvaiḥ kleśān prajahat |  nobhayamuttaraiḥ kleśānaprajahaditi |  tatra vītarāgaḥ satyāni paśyandharmajñānakṣāntibhiḥ kleśānna prajahāti |  jñānais tu prayogavimuktiviśeṣamārgasaṃgṛhītair na prajahātīti | 
               
abhidharmakośabhāṣye mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptam iti
||śrī lāmāvākasya yadatra puṇyam || 
 
saptamaṃ kośasthānam 
 
namo buddhāya 
 
kṣāntayaś cocyante jñānāni ca samyagdṛṣṭiḥ samyagjñānaṃ ca |  kiṃ punaḥ kṣāntayo na jñānaṃ samyagjñānaṃ ca na dṛṣṭiḥ | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login