You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
saptamaṃ kośasthānam 
 
namo buddhāya 
 
kṣāntayaś cocyante jñānāni ca samyagdṛṣṭiḥ samyagjñānaṃ ca |  kiṃ punaḥ kṣāntayo na jñānaṃ samyagjñānaṃ ca na dṛṣṭiḥ | 
   
nāmalā kṣāntayo jñānaṃ 
 
tatpraheyasya vicikitsā ’nuśayasyāgrahīṇatvāt |  dṛṣṭayastu tā santiraṇātmakattvāt yathā ca kṣāntayo dṛṣṭirna jñānamevaṃ punaḥ 
   
kṣayānutpādadhīr na dṛk | 
 
kṣayānamanutpādajñānaṃ ca na dṛṣṭirasantīraṇāparimārgaṇāśayatvāt | 
 
tadanyobhayathāryā dhīḥ 
 
kṣāntikṣayānutpādajñānebhyo ’nyā ’nāsravā prajñā dṛṣṭiḥ jñānaṃ ca | 
 
anyā jñānaṃ 
 
laukikī prajñā sarvaiva jñānam | 
 
dṛśaś ca ṣaṭ || 7.1 || 
 
pañca dṛṣṭayo laukikī ca samyagdṛṣṭiḥ |  eṣā ṣaḍvidhā laukikī prajñādṛṣṭiḥ anyā na dṛṣṭiḥ |  jñānaṃ tveṣā cānyā ca | kiyatā sarvajñānasaṃgrahaḥ | daśabhir jñānaiḥ |  samāsena tu 
       
sāsravānāsravaṃ jñānaṃ 
 
tayoḥ punaḥ 
 
ādyaṃ saṃvṛtijñāpakam | 
 
yat sāsravaṃ tat saṃvṛtijñānam | prāyeṇa ghaṭapaṭastrīpuruṣādisaṃvṛtigrahāt |  ajñānasaṃvṛtatvāt ity apare | 
   
anāsravaṃ dvidhā dharmajñānamanvayameva ca || 7.2 || 
 
anāsrvaṃ jñānaṃ dvidhā bhidyate | dharmajñānamanvayajñānaṃ ca |  evagete dve jñāne trīṇi bhavanti |  saṃvṛtijñānaṃ dharmajñānaṃ ca | tatra 
     
sāṃvṛtaṃ sarvaviṣayaṃ 
 
saṃvṛtijñānasya sarvadharmāḥ saṣkṛtāsaṃskṛtā ālambanaṃ saṃbhavataḥ | 
 
kāmaduḥkhādigocaram |
dharmākhyam
 
 
dharmajñānasya kāmāvacaraṃ dukhaṃ tatsamudayanirodhapratipakṣāścālambanam | 
 
anvayajñānaṃ tūrdhvaduḥkhādigocaram || 7.3 || 
 
anvayajñānasya rūpārupyāvacaraṃ duḥkhaṃ tatsamudayanirodhapratipakṣāścālambanam | 
 
te eva satyabhedena catvāri 
 
te eva dharmajñānānvayajñāne satyabhedena punaś catvāri jñānāni bhavanti |  duḥkhasamudayanirodhamārgajñānāni |  tadālambanatvāt | 
     
ete caturvidhe |
anutpādakṣayajñāne
 
 
ete eva dharmajñānānvayajñāne caturvidhe adṛṣṭisvabhāve kṣayajñānamanutpādajñānaṃ cocyate | 
 
te punaḥ prathamodite || 7.4 ||
duḥkhahetvanvayajñāne 
 
prathamotpanne tu kṣayajñānānutpādajñāne duḥkhasamudayānvayajñāne duḥkhasamudayākārairbhāvāgrikaskandhālambanatvāt |  kim khalu vajropamo ’pi tābhyāmekālamvano ’sti |  yadi duḥkhasamudayālamvano bhavati | atha nirodhamārgālambano naikālambanaḥ | 
     
caturbhyaḥ paracittavit | 
 
vettīti vit jñānam | paracittajñānaṃ caturbhyo jñānebhyo draṣṭavyam |  dharmānvayajñānamārgaḥ saṃvṛtijñānebhyaḥ |  tasya punar ayaṃ niyamaḥ 
     
bhūmyakṣapudgalotkrāntam naṣṭājātaṃ na veti tat || 7.5 || 
 
bhūmyatikrāntaṃ na jānātīti |  adharadhyānabhūmikenottaradhyānabhūmikamindriyātikrāntaṃ na jānāti |  śraddhādhimuktasamayamuktamārgeṇa dṛṣṭiprāptāsamayavimuktārga pudgalotkrāntaṃ na jānāti |  anāgāmyahañcchāvaka pratyekabuddhabuddhamārggaṇāmadhareṇottaraṃ naṣṭājātaṃ na jānāti |  atītānāgataṃ vartamānapara cittacaittaviṣayatvāt |  kiṃ ca bhūyaḥ 
           
na dharmānvayadhīpakṣyamanyo ’nyaṃ 
 
dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti |  anvayajñānapakṣyaṃ ca dharmajñānapakṣyaṃ na jānāti |  kāmadhāturdhvadhātupratikṣālambanatvāt tayoḥ |  darśanamārge paracittajñānaṃ nāsti |  tadālambanaṃ tvasti |  tatra paracittajñānena darjñanamārga jñātukāmaḥ prayogaṃ kṛtvā prathamau 
           
darśanakṣaṇau |
śrāvako vetti khaṅgastrīn sarvānbuddho ’prayogataḥ
|| 7.6 || 
 
śrāvako darśanamārgāt paracittajñānena dvau kṣaṇau jānāti |  duḥkhe dharmajñānakṣāntiṃ dharmajñānaṃ ca |  anvayajñānapakṣālambanasyānyaprayogasādhyatvāt |  yāvac ca sa tatra prayogamāra mate tāvad ayaṃ ṣoḍaśacittamanuprāpto bhavatītyantarā na jānāti |  pratyekabuddhastrīn kṣaṇān |  prathamau ca dvāvaṣṭamaṃ ca samudayānvayajñānaṃ mṛduprayogatvāt |  prathamadvitīyapañcadaśānity apare |  buddhastu sarvāneva darśanamārgakṣaṇānaprayogeṇa jānāti | 
               
atha kṣayajñānānutpādajñānayoḥ ko viśeṣaḥ | 
 
kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ |
na parijñeyamity ādiranutpādamatirmatā
|| 7.7 || 
 
kṣayajñānaṃ katamat | duḥkhaṃ me parijñātam iti jānāti |  samudayaḥ prahīṇo nirodhaḥ sākṣātakṛto mārgo bhāvita iti jānāti |  tadupādāya yat jñānaṃ darśanaṃ vidyā buddhirbodhiḥ prajñā āloko ’bhisamayamidam ucyate kṣayajñānam |  anutpādajñānaṃ katamat |  duḥkhaṃ me parijñātaṃ na pounaḥ parijñeyam iti jānāti yāvat mārgo bhāvito na punar bhāvayitavya iti |  tadupādāyeti” vistareṇoktaṃ śāstre |  kathamanāsraveṇa jñānenaivaṃ jānāti |  tatpṛṣṭhalabdhena vyutthita evaṃ jānāti |  atastadviśeṣeṇa tayor viśeṣaḥ |  śāstre jñāpiota iti kāśmīrāḥ |  anāsraveṇāpyevaṃ jānātītyapare darśanavacanaṃ tu bhāṣyākṣepāt |  jpratyakṣavṛttitvādvā |  ata evoktaṃ “yāvat jñānaṃ darśanam api tad” iti |  ityetāni daśa jñānāni bhavanti yaduta dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ duḥkhajñānaṃ samudayañṇyānaṃ nirodhajñānaṃ mārgajñānaṃ paracittajñānaṃ kṣayajñānamanutpādajñānaṃ ca |  tatra saṃvṛtijñānamekaṃ jñānamekasya ca bhāgaḥ |  dharmajñānamekaṃ jñānaṃ saptānāṃ ca bhāgaḥ |  duḥkhasamudayanirodhamārga kṣayānutpādaparacittajñānānām |  evam anvayajñānam |  duḥkhajñānamekaṃ jñānaṃ caturṇā ca bhāgaḥ |  dharmānvayakṣayānutpādajñānānām | evaṃ samudayanirodhajñāne caturṇāṃ bhāgaḥ |  mārgajñānamekaṃ jñānaṃ pañcānāṃ ca bhāgaḥ | caturṇāmanantaroktānāṃ paracittasya ca |  paracittajñanamekaṃ jñānaṃ caturṇāṃ ca bhāgaḥ | dharmānvayamārga saṃvṛtijñānānām |  kṣayajñānamekaṃ jñānaṃ ṣaṇṇāṃ ca bhāgaḥ | dharmānvayaduḥkhasamudayanirodhamārgajñānānām |  evam anutpādajñānam | 
                                               
kasmāt punar etāni vīṇi santi daśa vyavasthāpyante | 
 
svabhāvapratipakṣānyāmākārākāragocarāt |
prayogakṛtakṛtyatvahetūpacayoto daśa
|| 7.8 || 
 
saptabhiḥ kila kāraṇairdaśa jñānāni vyavasthāpyante |  svabhāvataḥ saṃvṛtijñānamaparamārthajñānatvāt |  pratipakṣato dharmānvayajñāne | kāmathāturdhvadhātupratipakṣatvāt |  ākārato duḥkhasamudayajñāne | ālambanābhedāt |  ākārālambanato nirodhamārgajñāne |  ākārālambanabhedāt | prayogataḥ paracittajñānam | na hi tena caittā na jñāyate |  cittajñānārthe tu prayuktasyābhiniṣpatteḥ paracittajñānamuktam |  kṛtakṛtyataḥ kṣayajñānaṃ kṛtakṛtyasaṃtānotpatteḥ |  prathamataḥ hetūpacayato ’nutpādajñānaṃ sarvānāsravahetukatvād iti | 
                 
sakalasya sakalapratipakṣatvāt kāmadhātupratīpakṣo dharmajñānam ity uktam |  api tu 
   
dharmajñānanirodhe yanmārge vā bhāvanāpathe |
tridhātupratipakṣastat
 
 
nirodhamārgajñāne bhāvanāmārgasaṃgṛhīte tridhātupratipakṣaḥ | 
 
kāmadhātos tu nānvayam || 7.9 || 
 
anvayajñānam tu sarvathā nāsti kāmadhātuporatipakṣaḥ 
 
eṣāṃ daśānāṃ jñānānāṃ 
 
dharmajñānānvayajñānaṃ ṣoḍḍaśākāram 
 
tān purastād upadekṣyāmaḥ | 
 
anyathā |
tathā ca sāṃvṛtaṃ
 
 
saṃvṛtijñānaṃ ṣoḍaśākāramanyathākāraṃ ca sarvadharmāṇāṃ svasāmānyalakṣaṇādigrahaṇāt | 
 
svaiḥ svaiḥ satyākāraiś catuṣṭayam || 7.10 || 
 
duḥkhasamudayanirodhamārga jñānāni svaiḥ svaiḥ satyākāraiḥ pravartanta ityekaikaṃ caturākāraṃ bhavanti | 
 
tathā paramatojñānaṃ nirmalaṃ 
 
anāsravaṃ paracittajñānaṃ tatheva | svasatyākāratvāccuturākāraṃ mārgajñānatvāt | 
 
samalaṃ punaḥ |
jñeyasvalakṣaṇākāraṃ
 
 
sāsravaṃ paracittajñānaṃ jñeyānāṃ cittacaittānāṃ yat svalakṣaṇam tadākārayati |  svalakṣaṇagrāhakatvāt | labhayam api tu 
   
ekaikadravyagocaram || 7.11 || 
 
yadā cittaṃ gṛhlāti na tadā cittānāṃ yadā vedanāṃ na tadā saṃjñāmityevamādi |  yat tarhi bhagavatīktam “sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānātīty” evamādi |  na tayor dugapadgrahaṇam | vastramalāyugāpadgrahaṇavat |  sarāgaṃ cittam iti dvidhā sarāgatā |  saṃsṛṣṭasarāgatā saṃyoiga sarāgatā ca |  tatra sarāgaṃ saṃprayuktaṃ cittaṃ dvābhyāṃ sarāgaṃ tato ’nyatsāsravaṃ saṃyogasarāgatayā sarāgam |  atra tu sūtre rāgasaṃprayuktaṃ sarāgaṃ rāgapratipakṣī vigatarāgam ity eke |  yadi hi rāgeṇāsaṃprayuktaṃ vigatarāgaṃ syād anyakleśasamprayuktam api syāt |  evaṃ tarhi tadapratipakṣaḥ sāsravaṃ cittamakliṣṭaṃ naiva sarāgaṃ na vigatarāgaṃ syād ityevamādi |  tasmād rāgasaṃprayuktatayā ’pi sarāgaṃ cittamatreṣṭavyamity apare |  evaṃ yāvat samohaṃ vigatamohaṃ ca veditavyam |  saṃkṣiptaṃ kuśalamālambanābhisaṃkṣepāt |  vikṣiptaṃ kliṣṭaṃ vikṣepasaṃprayogāt |  saṃkṣiptaṃ middhasaṃprayuktaṃ vikṣiptamanyata kliṣṭam iti pāścāttyāḥ |  tadetanna varṇayanti | tadeva hi cittaṃ saṃkṣiptavikṣiptaṃ syāt kliṣṭamiddhasaṃprayīgāt |  śāstravirodhaś ca syāt | “saṃkṣiptaṃ cittaṃ yathābhūtaṃ prajānāti |  tajjñānaṃ catvāri jñānāni dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ mārgajñānam” iti |  līnaṃ cittaṃ kliṣṭaṃ kauśīdyasaṃprayogāt | pragṛhītaṃ kuśalaṃ vīryasaṃprayogāt |  parītāṃ kliṣṭaṃ vyavadānaparīttairniṣevitatvāt |  mahadgataṃ kuśalaṃ tadviparyayāt |  mūlamūlyaparivārānuparivartakavalālpavahutvāc ca |  kliṣṭacittaṃ dvābhyāmakuśalamūlābhyāṃ samulam |  kuśalaṃ tribhiḥ kuśalamūlaiḥ | kliṣṭamalpamūlyamayatna-sādhyatvāt |  kuśalaṃ bhumūlyaṃ vahābhisaṃskārasādhyatvāt |  kliṣṭaṃ tajjātīyānāgatabhāvanā ’bhāvānna mahāparivāraṃ tribhiś ca skandhaiḥ sānuparivartam |  kuśalaṃ tu mahāparivāraṃ caturbhiś ca skandhaiḥ sānuparivartam |  alpabalaṃ khalv api kliṣṭaṃ bahubalaṃ kuśalam |  ekayā hi duḥkhe dharmajñānakṣāntyā daśānuśayātyantasamudghātaḥ kriyate |  tasmād api kliṣṭam parīttaṃ kuśalaṃ mahadgatam | uddhataṃ kliṣṭamauddhatyasaṃprayogāt |  anuddhataṃ kukśalaṃ tatpratipakṣatvāt | evam abyupaśāntṃ vyupaśāntaṃ ca |  asamāhitaṃ kliṣṭaṃ vikṣepasaṃprayogāt |  samāhitaṃ kuśalaṃ tatpratipakṣatvāt |  abhāvitaṃ kliṣṭaṃ pratilambhatiṣevaṇabhāvanābhyāmabhāvitatvāt |  bhāvitaṃ kuśalaṃ tābhyāṃ bhāvitatvāt vimuktaṃ kliṣṭaṃ svabhāvasaṃtānavimuktibhyāmavimuktatvāt |  vimuktaṃ kuśalaṃ tābhayaṃ vimuktatvād iti vaibhāṣikāḥ | evaṃ tu sūtraṃ nānulomitaṃ bhavati |  eṣāṃ ca padānāṃ nārthaviśeṣa ukto bhavati |  sūtra uktaṃ “kathaṃ cittamadhyātmaṃ saṃkṣiptaṃ bhavati |  yaccittam styānamiddhasahagatamadhyātmaṃ saṃnirodhasahagataṃ no tu vipaśyanayā samanvāgatam |  kathaṃ vahirvikṣiptaṃ bhavati |  yaccittaṃ pañcasu kāmaguṇeṣv anuvikṣiptaṃ bhavaty anuvisṛtam” iti |  nanu coktaṃ tadeva cittaṃ saṃkṣiptaṃ syād vikṣiptaṃ ceti |  uktamidamayuktaṃ tūktaṃ viddhasahagatasya kliṣṭasya vikṣiptatvāpratijñānāt |  nanu coktaṃ śāstravirodhaḥ syād iti |  varaṃ śāstravirodho na sūtravirīdhaḥ |  kathameṣāṃ padānāṃ nārthaviśeṣa ukto bhavati |  vikṣiptalilinoddhatāvyupaśāntāsamāhitābhāvitāvimuktānāṃ cittānām abhinnalakṣaṇavacanāt saṃkṣiptapragṛhītādīnāṃ ca |  na vai noktaḥ padānām arthaviśeṣo bhavati |  kliṣṭasāmānye ’pi taddoṣasaṃdarśanāt |  ityapyetat kliṣṭaṃ cittaṃ vikṣiptaṃ līnam iti vistaraḥ |  evaṃ kuśalasyāpi guṇaviśeṣasaṃdarśanādukta evarthaviśeṣo bhavati |  sūtravirodhasyāparihārānnaiṣa eṣāṃ padānām arthaḥ |  yadi ca sūtre tadeva līnaṃ cittaṃ tadevoddhatamityabhipretaṃ syāt idaṃ noktaṃ syāt |  “yasminsamaye līnaṃ cittaṃ bhavati layābhir śaṅka vā akālastasminsamaye prasrabdhisamādhyupekṣāsaṃvodhyaṅgānāṃ bhāvanāyāḥ |  yasminsagaye uddhātaṃ cittaṃ bhavati auddhatyābhiś aṅki vā akālastasminsamaye dharmavicayavīryaprītisaṃvodhyaṅgānāṃ bhāvanāyā” iti |  kiṃ punar vodhyaṅgānāṃ vyagrā bhāvanā |  manasikaraṇaṃ teṣāṃ bhāvaneṣṭā na saṃmukhībhāva ityadoṣa eṣaḥ |  kauśīdyādhikamatra cittaṃ līnam ity uktam |  auddhatyādhikaṃ coddhatamityavirodhaḥ |  tayostu sahabhāvāttadeva cittaṃ līnaṃ tadevoddhatam iti brūmaḥ |  nābhiprayikaṃ vacanaṃ vāryate |  sūtre tu nāyamabhiprāya iti brūmaḥ |  yattūktaṃ “sarvameva rāgasaṃprayuktaṃ cittaṃ sarāgam” iti |  katamac cittaṃ rāgasaṃprayuktam | rāgaprāptisahitaṃ cet |  asāsravam iti sarāgaṃ prāpnoti śaikṣacittam |  rāgālambanaṃ cet | arhato ’pi sāsravaṃ cittaṃ sarāgam iti gṛhlīyāt |  rāgālambanatvāt kathaṃ vā tatsāsravam |  sāmānya kleśālambanatvād iti cet |  evam api samohaṃ gṛhlīyānmohālambanatvāt |  na ca paracittajñānaṃ prāptyālambanaṃ nāpi taccittālambanaṃ rāgālambanam |  tasmān na rāgasaṃprayogātsarāgaṃ cittamatreṣṭam |  kiṃ tarhi |  rāgasaṃprayuktaṃ cittaṃ sarāgamasaṃprayuktaṃ vigatarāgam iti sūtrābhigrāyo dṛśyate |  yat tūktaṃ “vigatarāgamasya taccittaṃ bhavati vigatadveṣaṃ vigatamohamanāvarttikadharmi kāmabhave rūpabhave ārupyabhave” iti |  tatra tatpraptivigamaṃ saṃdhāyoktam |  nanu coktam anyakleśasaṃprayuktam api cittaṃ rāgaviprayuktatvād vigatarāgaṃ syād ” iti |  etenābhisaṃdhinā na doṣaḥ |  na tu tadvigatarāgam iti kṛtvā gṛhyate |  kiṃ tarhi | sadveṣaṃ samohamityevamādi |  alaṃ prasaṅgena siddhānto varṇyatām | 
                                                                                                                                                             
kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti |  na gṛhlāti ākāralambananirapekṣaṃṃ hi tadraktamidaṃ cittam iti jānāti natvamuṣmin rupe raktam iti jānāti |  anyathā hi tadrūpālambanam api syāt tadālambanaṃ ca paracittaṃ gṛhlataḥ svabhāvagrahaṇaṃ prāpnuyāt |  sarvaṃ ca paracittajñānaṃ dravyasvalakṣaṇacittacaittapratyutpannaparasaṃtatikāmarūpapratisaṃyuktāpratisaṃyuktaviṣayaṃ darśanamārgapratiṣiddhaṃ bhāvanāmārga upalabhyate |  śūnyatā ’nimittasamādhi viprayuktaṃ kṣayānutpādajñānāsaṃgṛhītamānantaryamārga pratiṣiddhaṃ ca vedittavyam |  uktaṃ paracittajñānam | 
           
śeṣe caturdaśākāre śūnyānātmavivarjite | 
 
kṣayānutpādajñāne śeṣe te caturdaśākāre śūnyānātmakārau varjayitvā |  pāramārthikayor api saṃvṛtibhajanāt śīṇā me jātirnāparamasmādbhavaṃ prajānāmīti tadvalānuvyavahārataḥ | 
   
kim anāsravaḥ svalakṣaṇākāro ’styatha na | kāśmīrāṇāṃ tāvat 
 
nāmalaḥ ṣoḍaśabhyo ’nya ākāraḥ 
 
nāsty anāsravākāraḥ ṣoḍaśākāranirmuktaḥ | 
 
anye ’sti śāstrataḥ || 7.12 || 
 
śranye punar astītyāhurvahirdeśakāḥ | kathaṃ gamyate | śāstrataḥ iti |  śāstre hy evamāha |  “syādapratisaṃyuktena cittena kāmapratisaṃyuktāndharmānvijānīyāt |  anityato duḥkhataḥ śūnyato ’nātmataḥ hetutaḥ samudayataḥ prabhavataḥ pratyayataḥ |  astyetasthānamasty etadvastviti |  yogavihitatī vijānoyād” iti |  nāsyāyamartho yadastyetatsthānamasty etadvastvityevaṃ vijānīyāditi api tvastyetat sthānamasty etadvastu yadanity ādito vijānīyāditi cet |  na | anyatrāvacanāt |  eṣa cecchāstrārtho ’bhaviṣyat |  yad idaṃ paṭhacyate “syāddarśanaprahātavyena cittena kāmapratisaṃyuktāndharmānvijānīyāditi |  āha | vijānīyāt |  ātmata ātmīyata ucchedataḥ śāśvatataḥ ahetuto ’kriyāto ’pavādato ’grataḥ śreṣṭhato viśiṣṭataḥ paramataḥ śuddhito muktito nairyāṇikataḥ kāṅkṣāto vimatito vicikitsātaḥ |  rajyeta dviṣyānmanyeta muhyedayogavihitato vijānīyād” iti |  atrāpyevaṃ pāṭho ’bhaviṣyat |  astyetat sthānamasty etadvastviti |  na tvevaṃ paṭhacyate | tasmānnāsyāyamarthaḥ | 
                               
kiṃ punar ime ṣoḍaśākārā nāmata āhosvit dravyataḥ |  sapta dravyato nāmataḥ ṣoḍaśetyeke |  duḥkhakārāś catvāraḥ samudayanirodhamārgākārāṇām ekakadravyatvāt |  evaṃ tu varṇayanti | 
       
draṣyataḥ ṣoḍaśākārāḥ 
 
tatpratyayādhīnatvāt anityam | ṣīḍātmakatvāt duḥkham |  ātmīyadṛṣṭivipakṣeṇa śūnyam |  ātmadṛṣṭivipakṣeṇānātmā | heturvījadharmayogena |  samudayaḥ prādurbhāvayoigena |  prabhavaḥ prabandhayogena |  abhiniṣpādanārthena pratyayaḥ |  tadyathā mṛtpiṇdadaṇdacatrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati tadvaditi |  akndhoparamatvāt nirodhaḥ | agninirvāṣaṇāt śāntaḥ |  nirūpadravtvāt praṇītaḥ |  sarvāpakṣālavimuktatvānniḥ saraṇam iti | gamanārthena mārgaḥ |  yogayuktatvānnyāyaḥ |  samyakpratipādanārthena pratipat | atyantasamatikramaṇānnairyāṇika iti |  athavā anātyantikatvād anityam | abhinyāsabhūtatvāt duḥkham |  antarvyāpārapuruṣaparahitattvācchūnyam |  akāmakāritvādanātmā |  heturāgamanayogena |  samudaya unmajjanayogena |  prabhavaḥ prasaraṇayogena | pratisaraṇārghena pratyaya iti |  asaṃbandhaḥ saṃbandhoparamatvānnirodhaḥ |  trisaṃskṛtalakṣaṇavimuktatvācchāntaḥ |  kuśalatvāt praṇītaḥ |  paramāśvāsatvānniḥ saraṇam iti | kumārgavipakṣeṇa mārgaḥ |  anyāyavipakṣeṇa nyāyaḥ |  nirvāṇapurāvirodhanārthena pratipat | sarvabhavapratipakṣatvānnairyāṇikaḥ |  ityeṣāṃ vyākhyānamanekaparyāyaḥ | yathābhipretaṃ pravakṣyāmaḥ | udayavyayatvād anityam |  pratikūlabhāvāt | duḥkham | ātmarahitatvācchūnyam | svayamanātmatvād anātma |  hetusamudayaprabhavapratyayatvaṃ tu yadeva sūtra uktam |  “ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavā” iti |  prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ śāstre |  kaḥ punar eṣāṃ viśeṣaḥ | caturvidho hi cchandaḥ |  asmītyabhedenātmabhāvcchandaḥ | syāmityabhedena punar bhavacchandaḥ |  ityaṃ syām iti bhedena punar bhavacchandaḥ |  pratisaṃdhivandhacchandaś caturthaḥ | karmābhisaṃskāracchando vā |  tatra prathomo duḥkhasyādikāraṇatvānmūlahetuḥ | phalasyeva bījam |  dvitīyaḥ samudayastena tatsamudāgamātphalasyevāṅkurādiprasavaḥ |  tṛtīyastajjātīyaduḥkhapratyayaḥ |  phalasyeva kṣotrodakapāśyādikam |  kṣetrādivaśena hi phalasya gandharasavīryavipākaprabhāvabhedā bhavanti caturthaḥ prabhavastataḥ eva tatsaṃbhavāt phalasyeva puṣpāvasānam iti |  athavā |  tṛṣṇāvicaritānāṃ dvau pañcakau dvau catuṣkau catvāraśchandāḥ |  “asmīti bhikṣavaḥ sāti itthamasmīti bhavati evam asmīti bhavati anyathā ’smīti sadasmīti asadasmīti |  bhaviṣyāmīty asya bhavati na bhaviṣyāmi itthaṃ bhaviṣyāmi evaṃ bhaviṣyāmi evaṃ bhaviṣyāmi śranyathā bhaviṣyāmi |  syām ity asya bhavati itthaṃ syām evaṃ syām anyathā syām apitu syām apītthaṃ syām apy evaṃ syām apy anyathā syām ity asya bhavati |  pravṛttyuparamatvān nirodhaḥ | nirduḥkhatvāc chantaḥ |  “iti hi bhikṣavo duḥkhāḥ saṃskārāḥ śāntaṃ nirvāṇam” iti vacanāta |  niruttaratvāt praṇītaḥ |  apunarāvṛttitvān niḥsaraṇam |  pathibhūtatvān mārgaḥ | yathābhūtapravṛttatvān nyāyaḥ |  pratiniyatatvāt pratipat |  yathoktam 
                                                                                                   
“eṣa mārgo hi nāsty anyo darśanasya viśuddhaya” iti 
 
atyantaniryāṇān nairyāṇikaḥ |  atha vā nityasukhātmīyātmadṛṣṭicaritānāṃ pratipakṣeṇānityaduḥkhaśunyānātmākārāḥ |  ahetvekahetupariṇāmabuddhipūrvakadṛṣṭicaritānāṃ pratipakṣeṇa hetusamudayaprabhavapratyayākārāḥ |  nāsti mokṣa iti dṛṣṭicaritānāṃ nirodhākāraḥ |  duḥkho mokṣa iti dṛṣṭicaritānāṃ śāntākāraḥ |  dhyānasukhapraṇītadṛṣṭicaritānāṃ praṇītākāraḥ |  punaḥ punaḥ parihāṇito nātyantiko mokṣa iti dṛṣṭicaritānāṃ niḥsaraṇākāraḥ |  nāsti mārgaḥ kumārgo ’yamanyo mārgaḥ punar āvartī mārga iti dṛṣṭicaritānāṃ mārganyāyapratipannairyāṇikākārā iti | 
               
ākāro nāma ka eṣa dharmaḥ | 
 
prajñākāraḥ 
 
evaṃ tarhi prajñā sākārā na bhaviṣyati | prajñāntarāsaṃyogāt | evaṃ tu yuktaṃ syāt |  sarveṣāṃ cittacaittānām ālambanagrahaṇaprakāra ākāra iti |  atha kiṃ prajñaivākārayati nety āha | kiṃ tarhi | 
     
tayā saha |
ākāraynti sālambāḥ
 
 
prajñā cānye ca sarve sālambanā dharmā ākārayanti | 
 
sarvam ākāryate tu sat || 7.13 || 
 
yat kiñcid asti sarvam ākāryate |  tad evaṃ kṛtvā siddhaṃ bhavati prajñā ākāraś cākārayati cākāryante ca |  ālambanā ākāryanta eveti | 
     
ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirvekṣyāmaḥ | 
 
tridhādyaṃ kuśalāny anyāni 
 
saṃvṛtijñānaṃ ślokādau bhavatvād ādyam | tattrividham |  kuśalākuśalāvyākṛtam |  anyāni nava jñānāni kuśalānyeva | 
     
ādyaṃ sarvāsu bhūmiṣu | 
 
kāmadhātau yāvad bhavāgre | 
 
dharmākhyaṃ ṣaṭsu 
 
dharmajñānaṃ caturṣu dhyāneṣv anāgamye dhyānāntare ca | 
 
navasu tv anvayākhyaṃ 
 
anvayajñānaṃ tāsveva ca ṣaṭsu bhūmiṣvārupyatraye ca | 
 
tathaiva ṣaṭ || 7.14 || 
 
duḥkhasamudayanirodhamārgakṣayānutpādajñānāny apy etāsv eva navasu bhūmiṣv abhedena |  bhedena punrdharmajñānasaṃgṛhītāni ṣaṭsu anvayajñāna saṃgṛhītāni navasu | 
   
dhyāneṣv anyamanojñānaṃ 
 
paracittajñānaṃ caturṣv eva dhyāneṣu nānyatra | 
 
kāmarūpāśrayaṃ ca tat | 
 
kāmarūpadhātvoś ca tat paracittajñānaṃ saṃmukhīkriyate | 
 
kāmāśrayaṃ tu dharmāruyam 
 
dharmajñānaṃ tu kāmadhātvāśrayameva | na rūpārupyadhātvoḥ saṃmukhīkriyate | 
 
anyattraidhātukāśrayam || 7.15 || 
 
kiṃ punar anyat | paracittajñānaṃ dharmajñānanirmuktam | kṛto bhūmyaśrayanirdeśaḥ | 
 
smṛtyupasthānasaṃgraho vaktavyaḥ | so ’yam ucyate | 
 
smṛtyupasthānam ekaṃ dhīr nirodhe 
 
dhīḥ prajñā jñānam iti paryāyāḥ | nirodhajñānamekaṃ dharmasmṛtyupasthānam | 
 
paracittadhīḥ |
trīṇi
 
 
paracittajñānaṃ trīṇi vedanācittadharmasmṛtyupasthānāni | 
 
catvāri śeṣāṇi 
 
nirodhaparacittajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni 
 
katamasya jñānasya kati jñānānyālambanam | 
 
dharmadhīgocaro nava || 7.16 || 
 
dharmajñānasya nava jñānānyālambanamanyatrānvayajñānāt | 
 
nava mārgānvayadiyoḥ 
 
anvayajñānasyāpi nava jñānānyālambanamanyatra dharmajñānāt |  mārgajñānasyāpi nava jñānānyālambanamanyatra saṃvṛtijñānāt | 
   
duḥkhahetudhiyor dvayam | 
 
duḥkhasamudayajñānayordve saṃvṛtiparacitajñāne ālambanam | 
 
caturṇāṃ daśa  saṃvṛtiparacittakṣayānutpādajñānānāṃ daśa jñānānyālambanam | 
   
naikasya 
 
ekasya nirodhajñānasya naiva jñānamālambanam | 
 
yojyā dharmāḥ punar daśa || 7.17 || 
 
katame daśa | 
 
traidhātu kāmalā dharmā akṛtāś ca dvidhā dvidhā | 
 
saṃskṛtā dharmā aṣṭadhā kriyante |  kāmarūpārupyāvacarānāsravāṇāṃ saṃprayuktaviprayuktabhedāt |  asaṃskṛtā dvidhā kriyante | kuśalāvyākṛtabhedāt |  ime daśa dharmāḥ kathaṃ yojyāḥ kasya jñānasya katyālambanam iti |  tatra saṃvṛtijñānasya sarve daśa dharmā ālambanam |  dharmajñānasya pañca | kāmāvacarānāsravāś catvāraḥ kuśalaṃ cāsaṃskṛtam |  anvayajñānasya sapta | rūpārupyāvacarānāsravāḥ ṣaṭ kuśalaṃ cāsaṃskṛtam |  duḥkhasamudayajñānayoḥ kāmarūpārupyāvacarāḥ ṣaṭ |  nirodhajñānasyaikaḥ |  kuśalamevāsaṃskṛtam |  mārgajñānasya dvāvanāsravau | paracittajñānasya trayaḥ |  kāmarūpāvacarānāsravāḥ saṃprayuktāḥ |  kṣayānutpādajñānayoḥ nava dharmā ālambanamavyākṛtamasaṃskṛtaṃ muktvā | 
                         
syād ekena jñānena sarvadharmān jānīyāt | na syāt | api tu 
 
sāṃvṛtaṃ svakalāpānyadekaṃ vidyādanātmataḥ || 7.18 || 
 
saṃvṛtijñānaṃ svasmātkalāpādanyān sarvadharmānanātvato jānīyāt sarvadharmā anātmāna iti |  svabhāvastatsahabhuvaś ca dharmāstasya svakalāpaḥ |  teṣām agrahaṇaṃ viṣayaviṣayibhedādekālambanatvād iti |  saṃnikṛṣṭatvāc ca |  tacca kāmāvacaraṃ śrutacintāmayaṃ rūpāvacaraṃ śrutamayam bhāvanāmayam |  tasya vyavacchinnabhūmyālambanatvāt |  anyathā hi yugapatsarvato vairāgyaṃ syāt | gatametat | 
             
idaṃ tu vaktavyam | kaḥ katibhir jñānaiḥ samanvāgata iti |  pṛthagjanas tāvad ekena samanvāgataḥ |  saṃvṛtijñānena | vītarāgastu paracittajñānena_ api | āryaḥ punaḥ | 
     
ekajñānānvito rāgīprathame ’nāsravakṣaṇe | 
 
kāmāvītarāgo duḥkhadharmajñānakṣāntavekenaiva saṃvṛtijñānena samanvāgato bhavati | 
 
dvitīye tribhiḥ 
 
duḥkhadharmajñāne tribhiḥ saṃvṛtijñānadharmajñānaduḥkhajñānaiḥ | 
 
ūrdhvas tu catuṣrv ekaikavṛddhimān || 7.19 || 
 
ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā |  duḥkhe ’nvayajñāne ’nvayajñānaṃ vardhate |  samudayanirodhamārgadharmajñāneṣu samudayanirodhamārgajñānāni vardhanta iti mārgadharmajñāne saptabhir jñānaiḥ samanvāgato bhavati |  vītarāgastu sarvatrādhikena paracittajñānena samanvāgato veditavyaḥ | 
       
atha kasyāmavasthāyāṃ kati jñānāni bhavyante | 
 
yathotpannāni bhāvyante kṣāntijñānāni darśane |
anāgatāni
 
 
darśanamārge yadyadevotpadyate kṣāntirjñānaṃ vā tajjātīyamanāgataṃ bhāvanāṃ gacchati tadākārā eva catvāraḥ |  kasmād darśanamārge sabhāgajñānākārabhāvanaiva gotrāṇām aporatilabdhatvāt | 
   
tatraiva sāṃvṛtaṃ cānvayatraye || 7.20 || 
 
tatraiva darśanamārge saṃvṛtijñānaṃ cāpi bhāvyate triṣu duḥkhasamudayanirodhānvayajñāneṣu |  na dharmajñāneṣv akṛtsnasatyābhisamayāt | 
   
ato ’bhisamayāntyākhyaṃ 
 
ata eva tadābhisamayāntikaṃ saṃvṛtijñānam ākhyāyate |  ekaikasatyābhisamayānte bhāvanāt |  kasmānna mārgānvayajñāne bhāvanāṃ gacchati |  mārgasatyasya pūrva laukikena mārgeṇānabhisamitatvāt akṛtsnābhisamayāc ca |  kṛtsnaṃ hi duḥkhaṃ śakyate parijñātuṃ samudayaḥ prahātuṃ nirodhaḥ sākṣātkartu na tu mārgaḥ śakyate kṛtsno bhāvayitum ityabhisamayāntābhāvānna tasminnābhisamayāntikaṃ bhāvyate |  samudayo ’pi na tadā sarvaḥ prahīṇo bhavatīti na syād ābhisamayāntikam |  na |  tatsatyadarśanaheyaḥ sarvaḥ prahīṇno bhavati |  mārgastaddarśanaheyapratipakṣo na sarvaḥ śakyate bhāvayituṃ vahugotratvāt ityasti mahānviśeṣaḥ |  darśanamārgaparivāratvād ity apare |  tad idaṃ sādhyatvād ajñāpakam |  kiṃ punas tadābhisamayāntikaṃ samvṛtijñānaṃ kadācitsaṃmukhīkriyate |  na kadācit ekāntena hi 
                         
tadānutpattidharmakam | 
 
kathaṃ punas tadbhāvitaṃ bhavati |  alabdhalābhāt katham idānīṃ tatpratilabdhaṃ yadi naiva saṃmukhīkartu śakyate |  prāptitaḥ |  yasmāllabdhaṃ tasmāllabdhamityapūrvaiṣā nirdeśajātiḥ |  tasmān naivaṃ bhāvanā sidhyati |  evaṃ tu sidhyati yad āhuḥ pūrvācāryāḥ |  kathaṃ ca pūrvācāryā āhuḥ |  lokottaramārga-sāmarthyāt saṃvṛtijñānaṃ bhāvyate yad vyutthitaḥ satyālambanam viśiṣṭataraṃ laukikaṃ jñānaṃ saṃmukhīkaroti |  eṣa eva ca tasya lābho yat-tat-saṃmukhībhāva-samarthāśrayalābhaḥ |  gotre hi labdhe labdhaṃ gautrikaṃ bhavati | eva tu necchanti vaibhāṣikāḥ | 
                   
katibhūmikaṃ punas tatsaṃvṛtijñānaṃ bhāvyate | darśanamārgasya 
 
svadhobhūmi 
 
yadbhūmiko darśanamārgo bhavati tadbhūmikam cāvarabhūmikaṃ ca saṃvṛtijñānaṃ bhāvyate |  ānāgamyabhūmikaścedbhavati dvibhūmikaṃ bāvyate | anāgamyabhūmikaṃ kāmāvacaraṃ ca |  evaṃ yāvaccaturthadhyānabhūmike darśanamārge saptabhūmikaṃ saṃvṛtijñānaṃ bhāṣyate | 
     
tatra punaḥ kati smṛtyupasthānāni | 
 
nirodhe ’ntyaṃ 
 
nirodhe ’bhisamite yat saṃvṛtijñānaṃ tadantyaṃ smṛtyupasthānaṃ dharmasmṛtyupasthānam |  ekasya parisaṃkhyānātsiddhaṃ bhavati śeṣaṃ catvāri smṛtyupasthānānīti |  taccaitadābhisamayāntikaṃ saṃvṛtijñānaṃ 
     
svasatyākāraṃ 
 
yat satyābhisamayāllabhyate tatsatyākārameva |  tadākāravacanādālambanasya tadeva satyam ity uktaṃ bhavati |  darśanamārgalabhyatvāc ca tat | 
     
yatnikam || 7.21 || 
 
prāyogikam ity arthaḥ |  saparivāragrahaṇātkāmarūpāvacārāṇi catuṣpañcaskandhasvabhāvāni | 
   
ṣoḍaśe ṣaṭ sarāgasya 
 
bhāvyanta iti vartate |  avītarāgasya ṣoḍaśe mārgānvayajñānakṣaṇe dve jñāne pratyutpanne |  mārgajñānamārgānvayajñāne | purāgatāni ṣaṭ bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgajñānāni | 
       
vītarāgasya sapta tu | 
 
vītarāgasya paracittajñānaṃ saptamaṃ bhāvyate | 
 
sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā || 7.22 || 
 
ṣoḍaśāt kṣaṇādurdhvaṃ bhāvanāmārge yāvanna vītarāgo bhavati tāvat sarveṣu prayogāntaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgasaṃvṛtijñānāni |  laukikaścet bhāvanāmārgaḥ saṃvṛtijñānaṃ pratyutpannam |  lokottaraścet caturṇāṃ dharmajñānānām anyatamat | 
       
saptabhūmijayā ’bhijñākopyāptyākīrṇabhāvite |
ānanataryapatheṣūrdhvaṃ muktimārgāṣṭake ’pi ca
|| 7.23 || 
 
saptajñānāni bhāvyante iti vartate |  sapta bhūmayaḥ catvāri dhyānāni trayaścārupyāḥ |  tāsāṃ jayaḥ vairāgyaṃ tasmin saptabhūmike vairāgye pañcasu cābhijñāsu akopyaprativedhe ca vyavakīrṇabhāvite ca dhyāne śaikṣasya yāvantaḥ ānantaryamārgāsteṣv api sarveṣu sapta jñānāni bhāvyante tāny eva |  laukikeścet bhāvnāmārgaḥ saṃvṛtijñānaṃ pratyutpannam |  lokottaraśceccaturṇāmanvajñānānāṃ dvayoś ca dharmajñānayoranyatamat |  akopyaprativedhe tu saṃvṛtijñānaṃ na bhāvyate |  bhavāgrāprati pakṣatvāt |  tatra jayajñānaṃ saptamaṃ veditavyam |  saptabhūmivairāgyād api cordhvaṃbhavāgravairāgye vimuktimārgeṣv aṣṭāsu saptaiva jñānāni bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgaparacittajñānāni |  saṃvṛtijñānaṃ na bhāvyate | bhavāgrāpratipakṣatvāt |  pratyutpannaṃ tu caturṇāmanvayajñānānāṃ dvayoś ca dharmajñānayoranyatamat | 
                       
śaikṣottāpanam uktau vā ṣaṭsaptajñānabhāvanā | 
 
śaikṣasyendriyottāpanāyāṃ vimuktimārge sarāgasya ṣaṇṇāṃ bhāvanā dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ vitarāgasya saptānāṃ paracittajñānaṃ prakṣipya |  saṃvṛtijñānasyāpyubhayoriti kecit | tatra matavikalpajñāpanārtho vāśabdhaḥ |  prayogamārge tu tayoḥ saṃvṛtijñānasyāpi bhāvanā | 
     
ānantaryapatha ṣaṇṇāṃ 
 
vītarāgasyāvītarāgasya vā śaikṣasyendriyottāpanāyāmānantaryamārge ṣaṇṇāṃ bhāvanā pūrvavat |  na saṃvṛtijñānasya | darśanamārga sādṛśyāt |  na paracittajñānasya | sarvānantaryamārga pratipiddhatvāt | kimartha pratipidhyate |  apratipakṣatvāt | 
       
bhavāgravijaye tathā || 7.24 || 
 
bhavāgravairāgye ’pyānantaryamārgeṣu ṣaṇṇāṃ bhāvanā tathaiva | 
 
navānāṃ tu kṣayajñāne 
 
bhavāgravairāgye navamo vimuktimārgaḥ kṣayajñānam |  tatra navānāṃ jñānānāṃ bhāvanā anyatrānutpādajñānāt | 
   
akopyasya daśa bhāvanā | 
 
yas tv akopyadharmā bhavati tasya daśānāṃ jñānānāṃ bhāvanā |  anutpādajñānalābhāt | 
   
tatsaṃcare ’ntyamuktau ca 
 
yo ’py akopyatāṃ saṃcarati tasyāpy antye vimuktimārge daśānāṃ bhāvanā | 
 
proktaśeṣe ’ṣṭabhāvanā || 7.25 || 
 
kiṃ punaḥ śeṣam |  kāmavairāgye navamo vimuktimārgaḥ saptabhūmivairāgyābhijñāvyavakīrṇabhāviteṣu vimuktimārgaḥ akopyaprativedho ’ṣṭau vimuktimārgāḥ sarve ca vītarāgasya prayogaviśeṣamārgāḥ |  teṣu sarveṣv aṣṭau jñānāni bhāvyante |  anāgatabhāvanayā kṣayānutpādajñāne hitvā | śaikṣasyaivam |  aśaikṣasya punar abhijñādiprayogavimuktaviśeṣamārgeṣu nava jñānāni daśa vā |  abhijñāvyavakīrṇabhāvitānantaryavimuktimārgeṣu tvaṣṭau nava vā dvayostvabhhijñāvimuktimārgayoravyākṛtatvānna kicidanāgate bhāvyate |  pṛthagjanasya tu kāmatridhyānavairāgyāntyavimuktimārgeṣu dhyānabhūmikeṣu ca prayogābhijñātrayavimuktimārgāpramāṇādiguṇābhinirhāreṣu saṃvṛtijñānamanāgataṃ bhāvyate paracittajñānaṃ cānyatra nirvedhabhāgīyebhyaḥ |  teṣu hi paracittajñānaṃ na bhāvyate | darśanamārgaparivāratvāt |  anyatrāpūrvamārgalābhe saṃvāṛtijñānamevānāgataṃ bhāvyate | 
                 
atha kasmin mārge katibhūmikaṃ jñānaṃ bhāvyate |  saṃvṛtijñānaṃ tāvad yadbhūmiko mārgo yāṃ ca prathamato bhūmi labhate tadbhūmikamanāgataṃ bhāvyate |  anāsravaṃ tu na kevalaṃ yadbhūmiko mārgaḥ |  kiṃ tarhi | 
       
yad vairāgyāya yal lābhas tatra cādhaś ca bhāvyate | 
 
yadbhūmivairāgyāyāpi hi dvividho ’pi mārgo bhavati prayogamārgādiḥ yāṃ ca bhūmi labhate vairāgyatastdbhūmikānyadhobhūmikāni cānāsravāṇi jñānāni bhāvanāṃ gacchanti | 
 
sāsravāś ca kṣayajñāne 
 
kṣayajñāne tu sarvabhūmikāḥ sāsravā api guṇāḥ kṣayajñānalābhikā bhāvanāṃ gacchanti a4ubhānāpānasmṛtismṛtyupasthānāpramāṇavimokṣādayaḥ rajjucchedāducchvasantīva peḍāsādharmyeṇa |  svacittādhirājyaprāptasya prāptibhiḥ sarvakuśaladharmapratyudgamanādādhirājyaporaptau prābhṛtena viṣayapratyudgamanavat |  yat kicillabhyate tatsarva bhāvyate | yadapūrva labhyate tat bhāvyate | 
     
labdhapūrva na bhāvyate || 7.26 || 
 
yad vihīnaṃ punar labhyate na tat bhāvyate | bhāvitotsṛṣṭatvāt | 
 
kiṃ khalu pratilambha eva bhāvanā nety ucyate | caturvidhā hi bhāvanā |  pratilambhabhāvanā niṣevaṇabhāvanā pratipakṣabhāvanā vinirdhāvanabhāvanā ca | tatra 
   
pratilambhaniṣevākhye śubhasaṃskṛtabhāvane |
pratipakṣavinirdhavabhāvane sāsravasya tu
|| 7.27 || 
 
pratilambhaniṣevaṇabhāvane kujñalasaṃskṛtānāṃ dharmāṇām anāgatānām ekā pratyutpannānām ubhe |  pratipakṣavinirdhāvanabhāvane sāsravāṇāṃ dharmāṇām |  tadevaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti |  anāsravāṇāṃ dve kliṣṭāvyākṛtānāṃ ca |  bāhyābhidharmikāṇāṃ ṣaṭ bhāvnāḥ |  etāś catasraḥ saṃvarabhāvanā vibhāvana ca |  indriyāṇāṃ pūrvī kāyasyottarā |  “ṣaḍigānīndriyāṇi sudāntāni yāvat subhāvitāni tathā santyasminkāye kleśā” iti vistaraḥ |  te tu pratipakṣanirdhāvabhāvanāntarbhūte iti kāśmīrāḥ |  sāmānyena sarveṣāṃ pudgalānāṃ kṣayajñāne guṇabhāvanoktā | 
                   
aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ | 
 
ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti nānyasya | katame ’ṣṭādaśa |  daśa balāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni mahākaruṇā ca |  asādhāraṇaṃ hy āveṇikam ity ucyate |  tatra 
       
sthānāsthāne daśa jñānāni 
 
sthānāsthānajñānabalaṃ daśa jñānāni | 
 
aṣṭau karmaphale 
 
kamavipākajñānabalamaṣṭī jñānāni | nirodhamārgajñāne hitvā | 
 
nava || 7.28 ||
dhyānādyakṣādhhimokṣeṣu dhātau ca 
 
dhyānavimokṣasamādhisamāpattijñānabalaṃ nava jñānāni | nirodha jñānaṃ hitvā |  evam indriyaparāparajñāna balaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ veditavyam | 
   
pratipatsu tu |
daśa vā
 
 
nava veti matavikalpā ’rtho vāśabdaḥ | yadi saphalā pratipat gṛhyate |  sarvatragāminī pratipajjñānabalaṃ daśa jñānāni |  na cennava | anyatra nirodhajñānāt | 
     
saṃvṛtijñānaṃ dvayoḥ 
 
pūrvanivāsānusmṛtijñānabalaṃ ca saṃvṛtijñānam | 
 
ṣaṭ daśa vā kṣaye || 7.29 || 
 
āsravakṣayajñānabalaṃ saḍ jñānāni dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāniṃ |  yadi nirodhajñānamevāsravakṣayajñānam |  atha kṣīṇasravasaṃtāne jñānamāsravakṣayajñānaṃ tato daśa jñānāni | 
     
uktaḥ svabhāvo bhūmir idānīm ucyate | 
 
prāṅinavisacyutotpādabaladhyāneṣu 
 
cyutir eva cyutam | pūrvanivāsacyutyupapatījñānaṃ balaṃ caturdhyānabhūmikam | 
 
śeṣitam |
sarvabhūmiṣu
 
 
śeṣaṃ balaṃ sarvabhūmisaṃgṛhītam | tāḥ punar ekādaśa |  kāmadhāturanāgamya dhyānāntaraṃ dhyānārupyāś ca |  sarvāṇi | jambūdvīpapuruṣāśrayāṇi | anyatra buddhānutpādāt |  tadetaddaśavidhaṃ jñānamanyasya balaṃ nocyate |  buddhasyaiva balam iti | 
         
kenāsya balamavyāhatam yataḥ || 7.30 || 
 
yasmād asya sarvatra jñeye jñānabhavyāhataṃ vartate tasmād valam |  aneṣāṃ tu vyāhanyate |  jñānaṃ vavacidicchatām apy apravṛtter iti nārhati tadbalādhyāṃ labdhum |  sthaviraśāriputreṇa pravrajyāpekṣapuruṣapratyākhyānaṃ śyenopadrutasya pakṣiṇa upapattyādīparyantājñānaṃ cātrodāharaṇam |  evaṃ tāvad avyāhatajñānatvād buddhānāṃ jñeyavadanantaṃ mānasaṃ balam | 
         
nārāyaṇabalaṃ kāye 
 
kāye punar buddhasya nārāyaṇaṃ balaṃ varṇayati 
 
saṃdhiṣv anye 
 
sandhau sandhau nārāyaṇabalamity apare |  mānasavat kāyikamapyasyāna taṃ balam iti bhadantaḥ |  anyathā hy ananatajñānabalasahiṣṇu naṃ syād iti |  nāgagrandhiśaṅkalāśaṅkusaṃdhayaś ca budhapratyekabuddhacakravartinaḥ | 
       
kiṃ punar nārāyaṇasya balasya pramāṇam | 
 
daśādhikam |
hastyādisaptakabalam
 
 
yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ |  evaṃ mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ daśottaravṛddhirvattavyā |  prākṛtagandhahastimahānagnapraskandināṃ daśāttaravṛddhacyārdhanārāyaṇaṃ balaṃ tat dviguṇaṃ nārāyaṇa mity apare |  yathā tu vahutara tathā yujyate | 
       
spraṣṭavyāyatanaṃ ca tat || 7.31 || 
 
taccatatkāyikaṃ balaṃ sarvasyaiva spraṣṭavyāyatanasvabhāvaṃ mahābhūtaviśeṣa eva |  upādāyarūpaṃ saptabhyo ’rthāntaramity apare | uktāni valāni | 
   
vaiśāradhyaṃ caturdhā tu 
 
yathāsūtram | etāni punaś catvāri vaiśāradyāni 
 
yathādyadaśame bale |
dvitīyasaptame caiva |
 
 
yathā sthānāsthānajñānabalamevaṃ samyaksaṃbuddhasya vata me sate ityetadvaiśāradyaṃ veditavyam |  yathāsravakṣayajñānabalamevaṃ kṣīṇāsravasya vata me sata ityetadvaiśāradyam |  yathā karmasvakajñānavalamevaṃ ye vā punar mayā śrāvakāṇām antarāyikā dharmā ādhyātā ityetadvaiśāradyam |  yathā sarvatragāminī pratipajjñānaṃ valamevaṃ yo va punar mayā śrāvakāṇāṃ niryāṇāya mārga ādhyāta ityetadvaiśāradyaṃ veditavyam |  kathaṃ na jñānameva vaiśārdyam |  nirbhayatā hi vaiśāradyam |  ebhiś ca nirbhayo bhavati |  jñānakṛtaṃ vaiśāradyaṃ yujyate | na jñānameva | 
               
trīṇi smṛtyupasthānāni parṣadbhedāt bhavanti yathāsūtram | tattvetat 
 
smṛtiprajñātmakaṃ trayam || 7.32 || 
 
smṛtisaṃprajñānasvabhāvānyetāni trīṇi smṛtyupasthānāni |  yadā śrāvakasyāpi śuśrūṣamāṇāśuśrūpamāṇobhayeṣvānandī na bhavaty āghāto vā | 
   
kasmād ete āveṇikā buddhadharmā ucyante | savāsanaprahāṇāt |  atha vā yasya śrāvakās tasya cacchūśrūṣamāṇāśuśrūṣamāṇobhayeṣu saumanasyādyavakāśaḥ sutarāṃ na tathā ’nyasyeti tasyaiva tān utpādād āścaryaṃ vyavasthāpyate nānyasyeti |  mahākaruṇedānīṃ vaktavyā | seyam ucyate | 
     
mahākṛpā saṃvṛtidhīḥ 
 
saṃvṛtijñānātmikā mahākaruṇā |  anyathā hi na sarvasattvālambanā sidhyet na ca triduḥkhatākārā |  karuṇāvat | kasmād iyaṃ mahākaruṇety ucyate | 
     
saṃbhārākāragocaraiḥ |
samatvād ādhimātryāc ca
 
 
sabhāreṇa mahāpuṇyajñānasaṃbhārasamudāgamāt | ākāreṇa triduḥkhatākaraṇāt |  ālambanena tridhātukālambanāt | samatyena sarvasattveṣu samavṛttitvāt |  abhimātratvena sarvasttveṣu samavṛttitvāt |  adhimātratvena tato ’dhimātratarābhāvāt | 
       
karuṇāmahākaruṇayoḥ kiṃ nānākaraṇam | 
 
nānākaraṇamaṣṭdhā || 7.33 || 
 
svabhāvato ’dveṣāmohasvabhāvatvāt |  ākārata ekatriduḥkhatākāratvāt |  ālambanata ekatridhātvālambanatvāt |  bhūmitaś caturdhyānacaturthadhyānabhūmikatvāt |  saṃtānataḥ śrāvakādibuddhasaṃtānajatvāt |  lābhataḥ kāmadhātubhavāgravairāgyalabhyatvāt |  aparitrāṇaparitrāṇataḥ atulyakaruṇāyanāc ca | 
             
kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti | nety āha | 
 
saṃbhāradharmakāyābhyāṃ jagataś cārthacaryayā |
samatā sarvabuddhānāṃ nāyurjātipramāṇataḥ
|| 7.34 || 
 
tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām |  sarvapuṇyajñānasaṃbhārasamudāgamataḥ dharmakāyapariniṣpattitaḥ arthacaryayā ca lokasya |  āyurjātigotrapramāṇakṛtastu bhedo bhavati |  cirālpatarajīvanāt kṣatriyavrāhmaṇajātibhedāt kāśyapagautamādigotrabhedāt alpānalpapramāṇabhedāc ca yathakālam iti |  etāmeva ca trividhāṃ saṃpadaṃ manasikurvāṇena viduṣā śakyaṃ buddhānāṃ bhagavatāmantike tīvraprema gauravaṃ cotpādayituṃ yaduta hetusaṃpadaṃ phalasaṃpadam upakārasaṃpadaṃ ca |  tatra caturdhā hetusaṃpat |  sarvapuṇyajñānasaṃbhārābhyāso dīrghakālābhyāso nirantarābhyāsaḥ satkṛtyābhyāsaś ca |  caturvidhā phalasaṃpat |  jñānasaṃpat prahāṇasaṃpat prabhāvasaṃpadrūpakayasaṃpacva | caturvidhopakārasaṃpat |  apāyatrayasaṃsāraduḥkhātyantanirmokṣasaṃpat yānatrayasugati pratiṣṭhāpanasaṃpadvā |  jñānasaṃpat punaś caturvidhā |  anupadiṣṭajñānaṃ sarvatrajñāna sarvathājñānamayatnajñānaṃ ca |  caturvidhā prahāṇasaṃpat |  sarvakleśaprahāṇam atyantaprahāṇaṃ savāsanaprahāṇaṃ sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca caturvidhā prabhāvasaṃpat |  bāhyaviṣayanirmāṇapariṇāmanā dhiṣṭhānavaśityasaṃpat āyurutptargādhiṣṭhānavaśitvasaṃpat āvṛtākāśadūrakṣīpragamanālpavahutvapraveśana vaśitvasaṃpat vividhanijāś caryadharmasaṃpac ca |  caturvidhā rūpakāyasaṃpat |  lakṣaṇasaṃpat anuvyañjanasaṃpat balasaṃpat vajrasārāsthisaṃpat |  ity etat sāmāsikaṃ buddhānāṃ māhātmyam | anantaprabhedaṃ tu tadbhidyamānaṃ jāyate |  tacca punar buddhā eva sakalaṃ jñātuṃ baktuṃ ca samarthāḥ yadyanekāsaṃkhyeyaṃ kalpaṃ jīvitamadhitiṣṭheyuḥ |  evaṃ ca tāvad anantādbhūtaguṇajñānaprabhāvopakāramāharatnākarāstathāgatāḥ |  atha ca punar bālāḥ svaguṇadāridracyahatādhimokṣāḥ śruṇvanto ’pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante tasya ca dharmam |  paṇḍitāstu punar majjābhir api taṃ bhagavantam abhiprapadyante tasya ca dharmam |  te he śraddhāmātrakeṇāpyekāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante |  ata eva tathāgatā anuttaraṃ puṇyakṣetramucyante |  avandhyeṣṭhaporakṛṣṭāśusvantaphalatvāt | uktaṃ hi bhagavatā 
                                                 
“ye ’nyān api jine kārānkariṣyanti vināyake |
vicitraṃ svargamāgamya te lapsyante ’mṛtaṃ padam” iti | 
 
ime tāvad aṣṭādaśa buddhānām āveṇikā dharmā ucyante || 
 
śiṣyasādhāraṇā anye dharmāḥ 
 
śrāvakasādhāraṇāstvanye guṇā buddhānām | 
 
kecit pṛthagjanaiḥ | 
 
ke punas ta iti yathāyogam 
 
araṇāpraṇidhijñānapratisaṃvidguṇādayaḥ || 7.35 || 
 
araṇapraṇidhijñānapratisaṃvidabhijñādhyānārupyāṃpramāṇavimokṣābhibhvāyatanakṛtsnāyatanādayaḥ |  tatrāraṇā nāma kaścid evārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditvātmānaṃ ca dakṣiṇīyaviśeṣaṃ pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati bhena pareṣāṃ sarvathā ’pi raṇaṃ notpādayati |  na kasyacittadālambano rāga utpadyate dveṣo māno vā |  naiṣā pratipat kañcideva raṇayatītyaraṇā | sā punar eṣā 
       
saṃvṛtijñānamaraṇā 
 
ayamasyā svabhāvaḥ | 
 
dhyāne ’ntye 
 
caturthadhyāna bhūmikā sukhapratipadāmagratvāt | 
 
akopyadharmaṇaḥ | 
 
nānyasyārhataḥ |  anyo hi svasaṃtānād api kadācit kleśaraṇaṃ parihartu na śaknoti | 
   
nṛjā 
 
manuṣyeṣvevotpadyate triṣu dvīpeṣu | 
 
anutpannakāmāptasavastukleśagocarāḥ || 7.36 || 
 
anāgatāḥ kāmāvacarāḥ savastukāḥ kleśāḥ asyā ālambanaṃ nāpareṣāṃ kleśa udapādītyevaṃ pravṛttatvāt |  avastukāstu kleśā na śakyāḥ parihartuṃ sarvatragāṇāṃ sakalasvabhūmyālambanatvāt |  yathā cāraṇoktā 
     
tathaiva praṇidhijñānaṃ 
 
tad api hi saṃvṛtijñānaṃ dhyāne ’ntye ’kopyadharmaṇaḥ manuṣyāśrayaṃ ca 
 
sarvālambaṃ tu tat 
 
sarvadharmālambanaṃ tu praṇidhijñānamityeva viśeṣaḥ |  ārupyāstu na sākṣāt prāṇidhijñānena jñāyante |  kiṃ tarhi | niṣpannacaritaviśeṣāt |  karṣakanidarśanaṃ cātreti vaibhāṣikāḥ |  praṇidhipūrvakaṃ jñānaṃ praṇidhijñānaṃ yad dhi praṇidhāya prāntakoṭikaṃ caturtha dhyānaṃ samāpadyate |  idaṃ jānīyām iti tadyathābhūtaṃ jānāti | sarvastatsamādhiviṣayaḥ 
           
tathā |
dharmārthayorniruktau ca pratibhāne ca saṃvidaḥ
|| 7.37 || 
 
catasro hi pratisaṃvidaḥ |  dharmapratisaṃvidarthapratisaṃvinniruktipratisaṃvitpratibhānapratisaṃvicca |  tā api dharmārthaniruktipratibhānapratisaṃvidastathaiva yathā ’raṇā |  kimāsāṃ tathaiva akopyadharmamanuṣyāśrayatvam |  ālambanabhūmisvabhāvaviśeṣastvāsāṃ pṛthagucyate | 
         
tisro nāmathavāgjñānamavivartya yathākramam | 
 
nāmapadavyañjanakāyeṣv arthavācitā avivartyajñānaṃ dharmāthaṃniruktipratisaṃvido yathākramam | 
 
caturthīyuktomuktābhilāpamārgavaśitvayoḥ || 7.38 || 
 
avivartyaṃ jñānam iti vartate |  yuktamutābhilāpitāyāṃ samādhivaśisaṃprakyāne cāvivartyaṃ jñānaṃ pratibhānasaṃvit | 
   
vāṅmārgālambanā cāsau 
 
vāk ca mārgaś ca tasyāḥ ālmvanam | 
 
nava jñānāni 
 
navajñānasvabhāvā pratibhānapratisaṃvidanyatra nirodhajñānāt | 
 
sarvabhūḥ | 
 
sarvabhūmikā cāsau kāmadhātau yāvat bhavāgre vāṅmārgayoranyatarālambanāt | 
 
daśa ṣaḍvā ’rthasaṃvit 
 
arthapratibhānasaṃvit sarvadharmāśccedarthā daśa jñānāni |  nirvāṇaṃ cedarthaḥ ṣaṭ jñānāni |  dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni | 
     
sā sarvatra 
 
sā punar eṣā ’rthapratisaṃvit sarvabhūmikā | 
 
anye tu sāṃvṛtam || 7.39 || 
 
anye tu dve dharmaniruktipratisavidau saṃvṛtijñānasvabhāve nāmakāyādivāgālambanasvabhāvatvāt | 
 
kāmadhyāneṣu dharme vit 
 
dharmapratisaṃvit pañcabhūmikā kāmadhātucaturthadhyānasaṃgṛhītā ūrdhvaṃ nāmakāyābhāvāt | 
 
vāci prathamakāmayoḥ | 
 
vāṅniruktir ity eko ’rthaḥ |  niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā ūrdhvaṃ vitarkābhāvāt |  prajñaptau tu pratisaṃvidāmeva nirdeśaḥ |  “padavyañjane tasyaivarthe tasyaikadvivahustrīpuruṣādyadhivacane tasyāsaktatāyāmavivartyajñānaṃ dharmāvipratisaṃvida” ityata evāsāṃ kramasiddhiḥ |  nirvacanaṃ niruktiḥ |  yathā rupyate tasmād rūpamityevamādi |  uttarottarapratibhā pratibhānamity apare |  āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavaidyā hetuvidyā ca pūrvaprayogo yathākramam |  nāpy eteṣv akṛtakauśalastā utpādayituṃ śaknotīti |  buddhavacanameva tu sarvāsāṃ prayogaṃ varṇayanti |  yasya caikā tasyāvaśyaṃ catasraḥ pratisaṃvidī bhavanti | 
                     
vikalābhir na tallābhī 
 
na hi vikalābhistābhiḥ pratisaṃvillābhī bhavati | 
 
ye caita upadiṣṭā araṇādayo guṇāḥ | 
 
ṣaḍete prāṇtakoṭikāḥ || 7.40 || 
 
prāntakoṭikadhyānavalenaiṣāṃ lābhaḥ | 
 
tatṣaḍivadhaṃ 
 
tad api prāntakoṭikaṃ caturtha dhyānaṃ ṣaḍātmakam |  araṇāpraṇidhijñānaṃ tisraḥ pratisaṃvidaḥ |  tad eva prantakoṭikam |  niruktipratisaṃvidastadvalena lābho na tu sā caturthadhyānabhūmikā | 
       
kiṃ punar idaṃ prāntakoṭikaṃ nāma |  dhyānamantyaṃ caturthaṃ dhyānam | 
   
sarvabhūmyanulomitam |
vṛddhikāṣṭāgataṃ tac ca
 
 
kathaṃ sarvabhūmyanulomitam | kāmāvacarāccittātprathamaṃ dhyānaṃ samāpadyate |  tato dvitīyamevaṃ krameṇa yāvannaivasaṃjñānāsaṃjñāyatanam |  pratilomaṃ punar yāvat kāmāvacaraṃ cittaṃ tataḥ punar anulomaṃ yāvaccaturthadhyānamevaṃ sarvabhūmyanulomitam |  katham vṛddhikāṣṭāgatam |  tathābhāvitānmṛduno madhyaṃ madhyādadhimātraṃ samāpadyate |  vṛddhiprakarṣo hi vṛddhikāṣṭā |  idamīdṛśaṃ prāntakoṭikaṃ pragatā ’nta koṭirasyeti kṛtvā |  koṭiḥ punar atra vṛddhiḥ prakāro vā |  catuṣkoṭikavat | 
                 
ete punaḥ buddhatuṇāḥ 
 
buddhānyasya prayogajāḥ || 7.41 || 
 
buddhādanyasya prāyogikā na vairāgyalābhikāḥ | buddhasya nāsti kiñcit prāyogikam |  tasya sarvadharmeśvaratvād icchāmātra pratibadhaḥ sarvaguṇasaṃpatsaṃmukhībhāvaḥ |  ime tāvacchrādakasādhāraṇaguṇā abhijñādayaḥ pṛthagjanair api | 
     
keyam abhijñā nāma | 
 
ṛddhhiśrotramanaḥpūrvajanmacyutyudayakṣaye |
jñānasākṣīkriyā ’bhijñā ṣaḍvidhā
 
 
ṛddhiviṣaye jñānasākṣātkriyā abhijñā |  divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyutpapādāsravakṣayajñānasākṣātkriyā abhijñāḥ |  etāḥ ṣaḍabhijñā |  āsāṃ pañca pṛthagjanaiḥ sādhāraṇāḥ |  sarvāstvetāḥ 
         
muktimārgadhīḥ || 7.42 || 
 
vimuktimārgaprajñāsvabhāvāḥ | śrāmaṇyaphalavat | 
 
catasraḥ saṃvṛtijñānaṃ 
 
cetaḥparyāyāsravakṣayajñānābhijñe hitvā | 
 
cetasi jñānapañcakam | 
 
cetaḥparyāyābhijñā pañca dharmānvayamārgasaṃvṛtiparacittajñānāni | 
 
kṣayābhijñā balaṃ yadvat 
 
yathāsravakṣayajñānavalamuktaṃ tathā veditavyā | ṣaḍ daśa jñānānīti |  sarvabhūmikā ’pyeṣā tathaiva jñātvyā |  śeṣās tu 
     
pañca dhyānacatuṣṭaye || 7.43 || 
 
pañcābhijñāḥ caturthadhyānabhūmikāḥ | kasmād ārupyabhūmikā na santi |  tisrastāvanna santi |  rūpālambanatvāt |  cetaḥparyāyābhhijñāpi nāsti rūpatīrthābhiniṣpādyatvāt |  pūrvanivāsasmṛtirapyanupūrvāvasthāntaramaraṇābhiniṣpatteḥ |  sthānagotrādyālambanatvāc ca |  paracittaṃ hi jñātukāma ātmanaḥ kāyacittayor nimittamudgṛhlāti |  kīdṛśe ’pi me kāye kīdṛśaṃ cittam bhavaty evaṃ pareṣām apy ābhujataścittajñānādabhiniṣpannā bhavati |  abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti |  pūrvanivāsaṃ samanusmartukāmaḥ samanantaraniruddhamanovijñāno nimittamudgṛhya tatsamanantaraprātilomyenāvasthāntarāṇi manasikaroti |  yāvat saṃdhicittam |  tato ’ntarābhavasyaikakṣaṇaṃ maraṇe ’pi niṣpanno bhavati |  evaṃ parasyāpi smarati |  abhiniṣpannāyāṃ vilaṅghyāpi smaraṇam |  anubhūtapūrvasyaiva smaraṇam |  śuddhāvāsānāṃ katham smaraṇam | śravaṇenānubhūtatvāt |  ārupyacyutasyehopapannasya parasaṃtatyadhiṣṭhānenotpādanam |  anyeṣāṃ svasaṃtatyadhiṣṭhānena |  ṛddhyādīnāṃ tu laghatvaśabdālokamanasikaraṇaṃ prayogaḥ |  tāḥ punar etāḥ pañcābhijñāḥ 
                                       
svādhobhūviṣayāḥ 
 
yadbhūmikā ṛddhacyabhhijñā bhavati tāṃ bhūmi tayā gacchati |  nirmiṇoti vā adharāṃ noktarām |  evaṃ divyaśrotrābhijñayā svabhūmikameva śabdaṃ śṛṇotyadharabhūmikaṃ vā nordhvabhūmikam |  cetaḥ paryāyābhijñayā nordhvabhūmikaṃ cittaṃ jānāti |  pūrvanivāsānusmṛtyā na smarati |  cyutopapādābhijñayā na paśyati |  ata evārupyabhumikaṃ cittaṃ cetaḥparyāyapūrvanivāsabhijñābhyāṃ na gṛhlātyurdhvabhūmikatvāt | 
             
katham etā labhyante | anucittāḥ prayogataḥ 
 
labhyā ucitāstu virāgataḥ | 
 
janmāntarābhyastā abhijñā vairāgyato labhyante vaiśeṣikyaḥ prayogataḥ |  sarvāsāṃ tu prayogeṇotpādanam | 
   
tṛtīyā trīpyupasthānāni 
 
cetaḥparyāyābhijñā trīṇi vedanācittadharmasmṛtyupasthānāni |  cittacaittālambanatvāt | 
   
ādyaṃ śrotrardvivakṣuṣi || 7.44 || 
 
abhijñeti vartate |  ṛddhidivyaśrotradivyacakṣurabhijñā ādyaṃ smṛtyupasthānam ity arthaḥ |  rūpālambanatvāt | ṛddhiś caturbāhyāyatanālambanā ’nyatra śabdāt |  divyaśrotracakṣurabhijñe śabdarūpāyatanālambane |  kathaṃ tarhi “cyutopapādajñānenaiva jānāti amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ” ity evam ādi |  na tattena jānāti |  abhijñāparivārajñānaṃ tu tadanyadāryāṇām utpadyate yenaivaṃ jānanti |  anirdhāraṇāccheṣe catuḥsmṛtyupasthānasvabhāve iti siddham | 
               
avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ | 
 
divyacakṣuḥśrotrābhijñe avyākṛte | te punaś cakṣuḥśrotravijñānasaṃprayuktaprajñe |  kathaṃ tarhi te caturdhyānabhūmike sidhyataḥ | āśrayavaśena tadbhūminirdeśāt |  tadāśraye hi cakṣuḥśrotre caturdhyānabhūmike |  ānantaryamārgavaśena vā |  anyāś catasraḥ kuśalāḥ |  yat tarhi prakaraṇeṣūktam “abhijñā katamā | kuśalā prajñeti” |  pradhānika eṣa nirdeśo vāhuliko vā |  āsāṃ cābhijñānāṃ 
               
tisro vidyāḥ 
 
pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante |  kasmād etā eva nānyāḥ | 
   
avidyāyāḥ pūrvāntādau nivarttanāt || 7.45 || 
 
etā hi pūrvāparāntamadhyasaṃmohaṃ vyāvartayanti yathākramam | āsāṃ paramārthena 
 
aśaikṣyantyā 
 
āsravakṣayajñānasākṣātkriyaivāśaikṣī vidyā | 
 
tadākhye dve tatsaṃtānasamudbhavāt | 
 
anye dve aśaikṣyasaṃtānasaṃbhūtatvād aśaikṣyāvucyete | naiva tu te śaikṣyo nāśaikṣyau |  kiṃ punar ete abhijñe śaikṣyasya nocyete |  yataḥ śaikṣyau vidye nocyete | 
     
iṣṭe śaikṣsya nokte tu vidye sāvidyasaṃtateḥ || 7.46 || 
 
na hi sāvidyasaṃtāne vidyāvyavasthānaṃ yujyate | punar apy avidyābhibhavāt |  āsāṃ cābhijñānām 
   
ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi 
 
ṛddhicetaḥparyāyāsravakṣayābhijñāstrīṇi prātihāryāṇi yathākramam ṛddhacyādeśanānuśāsanaprātihāryāṇi |  vineyamanasāmādito ’tyartha haraṇāt prātihāryāṇi prātiśabdayorādikarmabṛśārthatvāt |  pratihatamadhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā |  eṣāṃ punaḥ 
       
śāsanam |
agryam
 
 
anuśāsanaṃ pratihāryamagryam | 
 
avyabhicāritvād dhiteṣṭaphalayojanāt || 7.47 || 
 
ṛddhacyādeśane hi vidyayā vikeiyete |  asti hi ca gāndhārī nāma vidyā yayāphāśena gacchati īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti |  na tu yathābhūtānuśāsanam anyathā śakyaṃ kartumavybhicāritvāt |  pradhānamāvarjanamātraṃ ca tābhyāmanuśāsanaprātihāryeṇa tu hitena iṣṭenaphalena yogo bhavaty upāyopadeśādityevāvaśyam ṛddhirity ucyate | 
       
keyam ṛddhiḥ | vaibhāṣikanyāyena 
 
ṛddhiḥ samādhiḥ 
 
ṛdhyatyaneneti kṛtvā yojayitavyam | kiṃ tena samṛdhyati | 
 
gamanaṃ nirmāṇaṃ ca 
 
tatas tatra 
 
gatis tridhā | 
 
śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ | 
 
śāstur manojavā 
 
manasa ivāsyā rava iti manojavā gatirbuddhasyaiva nānyasya |  sudūram api deśaṃ cittotpādakālelna gamanāt |  ata evācintyo buddhānāṃ buddhaviṣaya” ity uktaṃ bhagavatā |  itare tu gatī buddhasyānuktasiddhe | 
       
anyeṣāṃ vāhinyapyādhimokṣikī || 7.48 || 
 
śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ | pakṣivatkrameṇa śarīravāhanāt |  ādhimokṣikī ca dūrasyāsannādhimokṣeṇāśugamanāt | nirmāṇaṃ punar dvividham |  kāmāvacaraṃ rūpāvacaraṃ ca | tatra tāvat 
     
kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ 
 
kāmāvacaraṃ nirmāṇaṃ rūparasagandhaspraṣṭavyāyatanasvabhāvam | tat punar 
 
dvidhā | 
 
svaparaśarīrasaṃbaddham | 
 
rūpāptaṃ dve tu 
 
rūpāvacaranirmāṇaṃ dve rūpaspraṣṭavyāyatane | tatra gandharasābhāvāt |  tad api dvividhaṃ tathaiva |  kāmadhātāvidaṃ caturvidhaṃ nirmāṇamevaṃ rūpadhātau-ityaṣṭavidhaṃ samāsato nirmāṇam |  kathaṃ rūpadhātūpapannasya kāmāvacaranirmāṇe gandharasābhyāṃ na samanvāgamo bhavati |  vastrābharaṇavanna samanvāgamaḥ |  dvacyāyātanaṃ nirmiṇotītyapare |  kiṃ khalv abhijñayaiva nirmāṇaṃ nirmīyate | nety ucyate | kiṃ tarhi |  abhijñāphalaiḥ | 
               
nirmāṇacittais tāni caturdaśa || 7.49 || 
 
tāni punaś caturdaśa nirmāṇacittāni 
 
yathākramaṃ dhyānaphalaṃ dve yāvat pañca | 
 
prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte |  dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni |  evaṃ tṛtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni |  svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam | 
       
nordhvajam | 
 
nordhvabhūmikaṃ nirmāṇacittamadharadhyānaphalamasti |  dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikādgatito viśiṣyate | 
   
tallabho dhyānavat 
 
teṣāṃ ca nirmāṇacittānāṃ dhyānavallābhaḥ |  ki khalu nirmāṇacittādeva syāt vyutthānam |  nāsty etat | yasmād utpadyate | 
     
śuddhāt tatsvataś ca 
 
śuddhakāddhacyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittadvā nānyataḥ | 
 
tato ’pi te || 7.50 || 
 
nirmāṇacittād api śuddhakaṃ dhyānaṃ nirmāṇacittaṃ cotpadyate nānyat |  na hi samādhiphalasthitasvāpraviśya punaḥ samādhiṃ tasmāt vyutthānamasti |  sarvasya ca nirmitasya 
     
svabhūmikena nirmāṇaṃ 
 
nānyabhūmikena nirmāṇacittenānyabhūmikaṃ nirmāṇaṃ nirmīyate | 
 
bhāṣaṇaṃ tv adhareṇa ca | 
 
svabhūmikena ceti caśabdaḥ |  kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣyate |  ūrdhvabhūmikastu prathamadhyānabhūmikena |  ūrdhvaṃ vijñaptisamutthāpakābhāvāt |  vahūnāṃ nirmitānāṃ bhāṣaṇaṃ 
         
nirmātraiva sahāśāstuḥ 
 
buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate |  yadā ca vahavo nirmitā bhavanti tadā yugapat bhāṣante | 
   
“ekasya bhāṣamāṇasya bhāṣante saha nirmitāḥ |
ekasya tūṣṇīṃbhūtasya sarvetūṣṇīṃ bhavanti ta” iti gāthā | 
 
buddhasya pūrva paścād vā yathecchaṃ nirmitā bhāṣante |  yadā bhāṣaṇacittaṃ tadā nirmāṇacittābhāvo nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti | 
   
adhiṣṭhāyānyavarttanāt || 7.51 || 
 
nirmāṇamadhiṣṭhāyāvasthānakāmatayā ’nyena manasā vācaṃ pravartayanti |  kiṃ jīvita evādhiṣṭhānamanuvartate atha mṛtaścāpi | 
   
mṛtasyāpy asty adhiṣṭhānaṃ 
 
āryamahākaśyapādhiṣṭhānena tadasthisaṃkalāvasthānāt | tattu 
 
nāsthirasya 
 
asthirasya tu bhāvasya nāsty adhiṣṭhānam | āryakāśyapena māṃsādīnām adhiṣṭhānāt | 
 
apare tu na | 
 
apare punar āhur nāsti mṛtasyādhiṣṭhānam |  asthiśaṅkalāvasthānaṃ tu devatānubhāvāditi |  kimekena cittenaikameva nirmita nirmiṇoti | 
     
ādāvekamanekena jitāyāṃ tu viparyayāt || 7.52 || 
 
ādita ekaṃ nirmitamanekena nirmāṇacittena nirmiṇoti |  jitāyāṃ tvabhijñāyāmekena cittenānekaṃ nirmiṇoti yāvannirmātumiṣṭaṃ bhavati |  atha kiṃ sarvanirmāṇacittamavyākṛtaṃ bhavati | 
     
avyākṛtaṃ bhāvanājaṃ 
 
yadbhāvanāphalaṃ tadavaśyamavyākṛtaṃ bhavati | 
 
trividhaṃ tūpapattijam | 
 
upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalamavyākṛtaṃ bhavati devanāgapiśācādīnām |  tatkṛtaṃ ca svaparaśarīranirmāṇaṃ navāyatanikaṃ bhavaty aśabdarupyāyatanatvād indriyāvinirbhūtatvāt |  na tv indriyaṃ nirmīyate |  kimeṣaiva dvividharddhibhāvanāmayī copapattilābhikā ca |  eṣā ca dvividhā 
         
ṛddhirmantrauṣadhābhyāṃ ca karmajā ceti pañcadhā || 7.53 || 
 
samāstaḥ pañcavidhāmṛddhhiṃ varṇayanti |  bhāvanāphalam upapattilābhikaṃ mantrajāmauṣadhajāṃ karmajāṃ ca |  yathā māndhāturantarābhavikānāṃ ca | 
     
yad idaṃ divyaśrotram uktaṃ cakṣuś ca |  kim ete divye eva āhosvit divye eva divye |  yathā bodhisattvacakravartigṛhapatiratnānām | 
     
divyaśrotrākṣiṇī 
 
yasmāt te 
 
rūpaprasādau dhyānabhūmikau | 
 
dhyānasamāpannasya śabdālokābhogaprayogeṇa dhyānabhūmikāni bhūtānyupādāya rūpaprasādau nirvartete cakṣuḥśrotrasāmantake rūpaśabdyordarśanaśravaṇahetū iti dhyānabhūmikatvāt divye eva te cakṣuḥśrotre |  te ca punaḥ 
   
sabhāgāvikale nityaṃ dūrasūkṣmādigocare || 7.54 || 
 
nāsti divyaṃ cakṣuḥ śrotraṃ ca tatsabhāgaṃ nityaṃ vijñānasahitatvāt nāpi vikalaṃ kāṇavibrāntābhāvāt |  rūpāvacarasattvavat |  dūrasūkṣmavatāny api rūpāṇi śabdhāś ca tayiorviṣyaḥ | 
     
āha cātra  dūrasthamāvṛtaṃ sūkṣmaṃ sarvataś ca na paśyati |
māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate || 
   
kiyad dūraṃ punar divyena cakṣuṣā paśyati | yasya yādṛśaṃ cakṣurbhavati |  śrāvakapratyekabuddhabuddhāstvanabhhisaṃskāreṇa sāhasradvisāhasratrisāhasrakān lokadhātūn yathāsaṃkhyaṃ paśyanti |  abhisaṃskāreṇa tu 
     
dvitrisāhasrakāsaṃkhyadṛśo ’rhatkhaṅgavaiśikāḥ | 
 
sarvābhhisaṃskāreṇa saha śrāvako ’pi dvisāhasra lokadhātuṃ divyena cakṣuṣā paśyati |  trisāhasraṃ khaṅgaviṣāṇakalpaḥ |  buddhastu bhagavānasaṃkhyeyān lokahātūn paśyati yāvad evecchati | 
     
kim ṛddhir evopapattilābhikā bhavaty arhān yad api | 
 
anyad apy upapattyāptaṃ 
 
divyaśrotrādikam api catuṣṭayam upapattipratilabhyam asti |  na tūpapattyāptaṃ kiñcidabhijñākhyāṃ labhate |  yattūpapattipratilambhikaṃ divyaṃ cakṣuḥ 
     
taddṛśyo nāntarībhavaḥ || 7.55 || 
 
abhijñācakṣuṣaiva hy antarābhavo dṛśyate | nopapattipratilabdhena | 
 
cetojñānaṃ tu tat tredhā 
 
upapattyāptam iti vartate |  paracittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākṛtam | 
   
tarkavidyākṛtaṃ ca yat | 
 
yac cāpi tārkikaṃ paracittajñānaṃ naimittikānāṃ yac ca vidyākṛtaṃ tad api trividhaṃ veditavyam |  na yathā bhāvanāphalaṃ kuśalameva |  upapattipratilambhikābhyāṃ tu paracittajñānapūrvanivāsānusmṛtibhyāṃ 
     
jānate nārakā ādau 
 
yāvan na duḥkhavedanābhyāhatā bhavanti | anyagatisthā nityaṃ jānate | 
 
nṛṇāṃ notpattilābhikam || 7.56 || 
 
mānuṣyāṇām etad yathoktam ṛddhacyādikaṃ nāsty upapattiprātilambhikam |  yat tarhi prakṛtijātismarā bhavanti |  karmaviśeṣajā ’sau teṣām |  trividhā hi pūrvanivāsānusmṛtirbhāvanāphalam upapattilabdhā karmajā ceti || 
       
||*|| abhidharmakośabhāṣye jñānanirdeśo nāma saptamaṃ kośasthānam ||* || yadidaṃ sthaviraśrīlāmāvākasya yadatra puṇyam | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login