You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
nāmalā kṣāntayo jñānaṃ 
 
tatpraheyasya vicikitsā ’nuśayasyāgrahīṇatvāt |  dṛṣṭayastu tā santiraṇātmakattvāt yathā ca kṣāntayo dṛṣṭirna jñānamevaṃ punaḥ 
   
kṣayānutpādadhīr na dṛk | 
 
kṣayānamanutpādajñānaṃ ca na dṛṣṭirasantīraṇāparimārgaṇāśayatvāt | 
 
tadanyobhayathāryā dhīḥ 
 
kṣāntikṣayānutpādajñānebhyo ’nyā ’nāsravā prajñā dṛṣṭiḥ jñānaṃ ca | 
 
anyā jñānaṃ 
 
laukikī prajñā sarvaiva jñānam | 
 
dṛśaś ca ṣaṭ || 7.1 || 
 
pañca dṛṣṭayo laukikī ca samyagdṛṣṭiḥ |  eṣā ṣaḍvidhā laukikī prajñādṛṣṭiḥ anyā na dṛṣṭiḥ |  jñānaṃ tveṣā cānyā ca | kiyatā sarvajñānasaṃgrahaḥ | daśabhir jñānaiḥ |  samāsena tu 
       
sāsravānāsravaṃ jñānaṃ 
 
tayoḥ punaḥ 
 
ādyaṃ saṃvṛtijñāpakam | 
 
yat sāsravaṃ tat saṃvṛtijñānam | prāyeṇa ghaṭapaṭastrīpuruṣādisaṃvṛtigrahāt |  ajñānasaṃvṛtatvāt ity apare | 
   
anāsravaṃ dvidhā dharmajñānamanvayameva ca || 7.2 || 
 
anāsrvaṃ jñānaṃ dvidhā bhidyate | dharmajñānamanvayajñānaṃ ca |  evagete dve jñāne trīṇi bhavanti |  saṃvṛtijñānaṃ dharmajñānaṃ ca | tatra 
     
sāṃvṛtaṃ sarvaviṣayaṃ 
 
saṃvṛtijñānasya sarvadharmāḥ saṣkṛtāsaṃskṛtā ālambanaṃ saṃbhavataḥ | 
 
kāmaduḥkhādigocaram |
dharmākhyam
 
 
dharmajñānasya kāmāvacaraṃ dukhaṃ tatsamudayanirodhapratipakṣāścālambanam | 
 
anvayajñānaṃ tūrdhvaduḥkhādigocaram || 7.3 || 
 
anvayajñānasya rūpārupyāvacaraṃ duḥkhaṃ tatsamudayanirodhapratipakṣāścālambanam | 
 
te eva satyabhedena catvāri 
 
te eva dharmajñānānvayajñāne satyabhedena punaś catvāri jñānāni bhavanti |  duḥkhasamudayanirodhamārgajñānāni |  tadālambanatvāt | 
     
ete caturvidhe |
anutpādakṣayajñāne
 
 
ete eva dharmajñānānvayajñāne caturvidhe adṛṣṭisvabhāve kṣayajñānamanutpādajñānaṃ cocyate | 
 
te punaḥ prathamodite || 7.4 ||
duḥkhahetvanvayajñāne 
 
prathamotpanne tu kṣayajñānānutpādajñāne duḥkhasamudayānvayajñāne duḥkhasamudayākārairbhāvāgrikaskandhālambanatvāt |  kim khalu vajropamo ’pi tābhyāmekālamvano ’sti |  yadi duḥkhasamudayālamvano bhavati | atha nirodhamārgālambano naikālambanaḥ | 
     
caturbhyaḥ paracittavit | 
 
vettīti vit jñānam | paracittajñānaṃ caturbhyo jñānebhyo draṣṭavyam |  dharmānvayajñānamārgaḥ saṃvṛtijñānebhyaḥ |  tasya punar ayaṃ niyamaḥ 
     
bhūmyakṣapudgalotkrāntam naṣṭājātaṃ na veti tat || 7.5 || 
 
bhūmyatikrāntaṃ na jānātīti |  adharadhyānabhūmikenottaradhyānabhūmikamindriyātikrāntaṃ na jānāti |  śraddhādhimuktasamayamuktamārgeṇa dṛṣṭiprāptāsamayavimuktārga pudgalotkrāntaṃ na jānāti |  anāgāmyahañcchāvaka pratyekabuddhabuddhamārggaṇāmadhareṇottaraṃ naṣṭājātaṃ na jānāti |  atītānāgataṃ vartamānapara cittacaittaviṣayatvāt |  kiṃ ca bhūyaḥ 
           
na dharmānvayadhīpakṣyamanyo ’nyaṃ 
 
dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti |  anvayajñānapakṣyaṃ ca dharmajñānapakṣyaṃ na jānāti |  kāmadhāturdhvadhātupratikṣālambanatvāt tayoḥ |  darśanamārge paracittajñānaṃ nāsti |  tadālambanaṃ tvasti |  tatra paracittajñānena darjñanamārga jñātukāmaḥ prayogaṃ kṛtvā prathamau 
           
darśanakṣaṇau |
śrāvako vetti khaṅgastrīn sarvānbuddho ’prayogataḥ
|| 7.6 || 
 
śrāvako darśanamārgāt paracittajñānena dvau kṣaṇau jānāti |  duḥkhe dharmajñānakṣāntiṃ dharmajñānaṃ ca |  anvayajñānapakṣālambanasyānyaprayogasādhyatvāt |  yāvac ca sa tatra prayogamāra mate tāvad ayaṃ ṣoḍaśacittamanuprāpto bhavatītyantarā na jānāti |  pratyekabuddhastrīn kṣaṇān |  prathamau ca dvāvaṣṭamaṃ ca samudayānvayajñānaṃ mṛduprayogatvāt |  prathamadvitīyapañcadaśānity apare |  buddhastu sarvāneva darśanamārgakṣaṇānaprayogeṇa jānāti | 
               
atha kṣayajñānānutpādajñānayoḥ ko viśeṣaḥ | 
 
kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ |
na parijñeyamity ādiranutpādamatirmatā
|| 7.7 || 
 
kṣayajñānaṃ katamat | duḥkhaṃ me parijñātam iti jānāti |  samudayaḥ prahīṇo nirodhaḥ sākṣātakṛto mārgo bhāvita iti jānāti |  tadupādāya yat jñānaṃ darśanaṃ vidyā buddhirbodhiḥ prajñā āloko ’bhisamayamidam ucyate kṣayajñānam |  anutpādajñānaṃ katamat |  duḥkhaṃ me parijñātaṃ na pounaḥ parijñeyam iti jānāti yāvat mārgo bhāvito na punar bhāvayitavya iti |  tadupādāyeti” vistareṇoktaṃ śāstre |  kathamanāsraveṇa jñānenaivaṃ jānāti |  tatpṛṣṭhalabdhena vyutthita evaṃ jānāti |  atastadviśeṣeṇa tayor viśeṣaḥ |  śāstre jñāpiota iti kāśmīrāḥ |  anāsraveṇāpyevaṃ jānātītyapare darśanavacanaṃ tu bhāṣyākṣepāt |  jpratyakṣavṛttitvādvā |  ata evoktaṃ “yāvat jñānaṃ darśanam api tad” iti |  ityetāni daśa jñānāni bhavanti yaduta dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ duḥkhajñānaṃ samudayañṇyānaṃ nirodhajñānaṃ mārgajñānaṃ paracittajñānaṃ kṣayajñānamanutpādajñānaṃ ca |  tatra saṃvṛtijñānamekaṃ jñānamekasya ca bhāgaḥ |  dharmajñānamekaṃ jñānaṃ saptānāṃ ca bhāgaḥ |  duḥkhasamudayanirodhamārga kṣayānutpādaparacittajñānānām |  evam anvayajñānam |  duḥkhajñānamekaṃ jñānaṃ caturṇā ca bhāgaḥ |  dharmānvayakṣayānutpādajñānānām | evaṃ samudayanirodhajñāne caturṇāṃ bhāgaḥ |  mārgajñānamekaṃ jñānaṃ pañcānāṃ ca bhāgaḥ | caturṇāmanantaroktānāṃ paracittasya ca |  paracittajñanamekaṃ jñānaṃ caturṇāṃ ca bhāgaḥ | dharmānvayamārga saṃvṛtijñānānām |  kṣayajñānamekaṃ jñānaṃ ṣaṇṇāṃ ca bhāgaḥ | dharmānvayaduḥkhasamudayanirodhamārgajñānānām |  evam anutpādajñānam | 
                                               
kasmāt punar etāni vīṇi santi daśa vyavasthāpyante | 
 
svabhāvapratipakṣānyāmākārākāragocarāt |
prayogakṛtakṛtyatvahetūpacayoto daśa
|| 7.8 || 
 
saptabhiḥ kila kāraṇairdaśa jñānāni vyavasthāpyante |  svabhāvataḥ saṃvṛtijñānamaparamārthajñānatvāt |  pratipakṣato dharmānvayajñāne | kāmathāturdhvadhātupratipakṣatvāt |  ākārato duḥkhasamudayajñāne | ālambanābhedāt |  ākārālambanato nirodhamārgajñāne |  ākārālambanabhedāt | prayogataḥ paracittajñānam | na hi tena caittā na jñāyate |  cittajñānārthe tu prayuktasyābhiniṣpatteḥ paracittajñānamuktam |  kṛtakṛtyataḥ kṣayajñānaṃ kṛtakṛtyasaṃtānotpatteḥ |  prathamataḥ hetūpacayato ’nutpādajñānaṃ sarvānāsravahetukatvād iti | 
                 
sakalasya sakalapratipakṣatvāt kāmadhātupratīpakṣo dharmajñānam ity uktam |  api tu 
   
dharmajñānanirodhe yanmārge vā bhāvanāpathe |
tridhātupratipakṣastat
 
 
nirodhamārgajñāne bhāvanāmārgasaṃgṛhīte tridhātupratipakṣaḥ | 
 
kāmadhātos tu nānvayam || 7.9 || 
 
anvayajñānam tu sarvathā nāsti kāmadhātuporatipakṣaḥ 
 
eṣāṃ daśānāṃ jñānānāṃ 
 
dharmajñānānvayajñānaṃ ṣoḍḍaśākāram 
 
tān purastād upadekṣyāmaḥ | 
 
anyathā |
tathā ca sāṃvṛtaṃ
 
 
saṃvṛtijñānaṃ ṣoḍaśākāramanyathākāraṃ ca sarvadharmāṇāṃ svasāmānyalakṣaṇādigrahaṇāt | 
 
svaiḥ svaiḥ satyākāraiś catuṣṭayam || 7.10 || 
 
duḥkhasamudayanirodhamārga jñānāni svaiḥ svaiḥ satyākāraiḥ pravartanta ityekaikaṃ caturākāraṃ bhavanti | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login