You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
tathā paramatojñānaṃ nirmalaṃ 
 
anāsravaṃ paracittajñānaṃ tatheva | svasatyākāratvāccuturākāraṃ mārgajñānatvāt | 
 
samalaṃ punaḥ |
jñeyasvalakṣaṇākāraṃ
 
 
sāsravaṃ paracittajñānaṃ jñeyānāṃ cittacaittānāṃ yat svalakṣaṇam tadākārayati |  svalakṣaṇagrāhakatvāt | labhayam api tu 
   
ekaikadravyagocaram || 7.11 || 
 
yadā cittaṃ gṛhlāti na tadā cittānāṃ yadā vedanāṃ na tadā saṃjñāmityevamādi |  yat tarhi bhagavatīktam “sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānātīty” evamādi |  na tayor dugapadgrahaṇam | vastramalāyugāpadgrahaṇavat |  sarāgaṃ cittam iti dvidhā sarāgatā |  saṃsṛṣṭasarāgatā saṃyoiga sarāgatā ca |  tatra sarāgaṃ saṃprayuktaṃ cittaṃ dvābhyāṃ sarāgaṃ tato ’nyatsāsravaṃ saṃyogasarāgatayā sarāgam |  atra tu sūtre rāgasaṃprayuktaṃ sarāgaṃ rāgapratipakṣī vigatarāgam ity eke |  yadi hi rāgeṇāsaṃprayuktaṃ vigatarāgaṃ syād anyakleśasamprayuktam api syāt |  evaṃ tarhi tadapratipakṣaḥ sāsravaṃ cittamakliṣṭaṃ naiva sarāgaṃ na vigatarāgaṃ syād ityevamādi |  tasmād rāgasaṃprayuktatayā ’pi sarāgaṃ cittamatreṣṭavyamity apare |  evaṃ yāvat samohaṃ vigatamohaṃ ca veditavyam |  saṃkṣiptaṃ kuśalamālambanābhisaṃkṣepāt |  vikṣiptaṃ kliṣṭaṃ vikṣepasaṃprayogāt |  saṃkṣiptaṃ middhasaṃprayuktaṃ vikṣiptamanyata kliṣṭam iti pāścāttyāḥ |  tadetanna varṇayanti | tadeva hi cittaṃ saṃkṣiptavikṣiptaṃ syāt kliṣṭamiddhasaṃprayīgāt |  śāstravirodhaś ca syāt | “saṃkṣiptaṃ cittaṃ yathābhūtaṃ prajānāti |  tajjñānaṃ catvāri jñānāni dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ mārgajñānam” iti |  līnaṃ cittaṃ kliṣṭaṃ kauśīdyasaṃprayogāt | pragṛhītaṃ kuśalaṃ vīryasaṃprayogāt |  parītāṃ kliṣṭaṃ vyavadānaparīttairniṣevitatvāt |  mahadgataṃ kuśalaṃ tadviparyayāt |  mūlamūlyaparivārānuparivartakavalālpavahutvāc ca |  kliṣṭacittaṃ dvābhyāmakuśalamūlābhyāṃ samulam |  kuśalaṃ tribhiḥ kuśalamūlaiḥ | kliṣṭamalpamūlyamayatna-sādhyatvāt |  kuśalaṃ bhumūlyaṃ vahābhisaṃskārasādhyatvāt |  kliṣṭaṃ tajjātīyānāgatabhāvanā ’bhāvānna mahāparivāraṃ tribhiś ca skandhaiḥ sānuparivartam |  kuśalaṃ tu mahāparivāraṃ caturbhiś ca skandhaiḥ sānuparivartam |  alpabalaṃ khalv api kliṣṭaṃ bahubalaṃ kuśalam |  ekayā hi duḥkhe dharmajñānakṣāntyā daśānuśayātyantasamudghātaḥ kriyate |  tasmād api kliṣṭam parīttaṃ kuśalaṃ mahadgatam | uddhataṃ kliṣṭamauddhatyasaṃprayogāt |  anuddhataṃ kukśalaṃ tatpratipakṣatvāt | evam abyupaśāntṃ vyupaśāntaṃ ca |  asamāhitaṃ kliṣṭaṃ vikṣepasaṃprayogāt |  samāhitaṃ kuśalaṃ tatpratipakṣatvāt |  abhāvitaṃ kliṣṭaṃ pratilambhatiṣevaṇabhāvanābhyāmabhāvitatvāt |  bhāvitaṃ kuśalaṃ tābhyāṃ bhāvitatvāt vimuktaṃ kliṣṭaṃ svabhāvasaṃtānavimuktibhyāmavimuktatvāt |  vimuktaṃ kuśalaṃ tābhayaṃ vimuktatvād iti vaibhāṣikāḥ | evaṃ tu sūtraṃ nānulomitaṃ bhavati |  eṣāṃ ca padānāṃ nārthaviśeṣa ukto bhavati |  sūtra uktaṃ “kathaṃ cittamadhyātmaṃ saṃkṣiptaṃ bhavati |  yaccittam styānamiddhasahagatamadhyātmaṃ saṃnirodhasahagataṃ no tu vipaśyanayā samanvāgatam |  kathaṃ vahirvikṣiptaṃ bhavati |  yaccittaṃ pañcasu kāmaguṇeṣv anuvikṣiptaṃ bhavaty anuvisṛtam” iti |  nanu coktaṃ tadeva cittaṃ saṃkṣiptaṃ syād vikṣiptaṃ ceti |  uktamidamayuktaṃ tūktaṃ viddhasahagatasya kliṣṭasya vikṣiptatvāpratijñānāt |  nanu coktaṃ śāstravirodhaḥ syād iti |  varaṃ śāstravirodho na sūtravirīdhaḥ |  kathameṣāṃ padānāṃ nārthaviśeṣa ukto bhavati |  vikṣiptalilinoddhatāvyupaśāntāsamāhitābhāvitāvimuktānāṃ cittānām abhinnalakṣaṇavacanāt saṃkṣiptapragṛhītādīnāṃ ca |  na vai noktaḥ padānām arthaviśeṣo bhavati |  kliṣṭasāmānye ’pi taddoṣasaṃdarśanāt |  ityapyetat kliṣṭaṃ cittaṃ vikṣiptaṃ līnam iti vistaraḥ |  evaṃ kuśalasyāpi guṇaviśeṣasaṃdarśanādukta evarthaviśeṣo bhavati |  sūtravirodhasyāparihārānnaiṣa eṣāṃ padānām arthaḥ |  yadi ca sūtre tadeva līnaṃ cittaṃ tadevoddhatamityabhipretaṃ syāt idaṃ noktaṃ syāt |  “yasminsamaye līnaṃ cittaṃ bhavati layābhir śaṅka vā akālastasminsamaye prasrabdhisamādhyupekṣāsaṃvodhyaṅgānāṃ bhāvanāyāḥ |  yasminsagaye uddhātaṃ cittaṃ bhavati auddhatyābhiś aṅki vā akālastasminsamaye dharmavicayavīryaprītisaṃvodhyaṅgānāṃ bhāvanāyā” iti |  kiṃ punar vodhyaṅgānāṃ vyagrā bhāvanā |  manasikaraṇaṃ teṣāṃ bhāvaneṣṭā na saṃmukhībhāva ityadoṣa eṣaḥ |  kauśīdyādhikamatra cittaṃ līnam ity uktam |  auddhatyādhikaṃ coddhatamityavirodhaḥ |  tayostu sahabhāvāttadeva cittaṃ līnaṃ tadevoddhatam iti brūmaḥ |  nābhiprayikaṃ vacanaṃ vāryate |  sūtre tu nāyamabhiprāya iti brūmaḥ |  yattūktaṃ “sarvameva rāgasaṃprayuktaṃ cittaṃ sarāgam” iti |  katamac cittaṃ rāgasaṃprayuktam | rāgaprāptisahitaṃ cet |  asāsravam iti sarāgaṃ prāpnoti śaikṣacittam |  rāgālambanaṃ cet | arhato ’pi sāsravaṃ cittaṃ sarāgam iti gṛhlīyāt |  rāgālambanatvāt kathaṃ vā tatsāsravam |  sāmānya kleśālambanatvād iti cet |  evam api samohaṃ gṛhlīyānmohālambanatvāt |  na ca paracittajñānaṃ prāptyālambanaṃ nāpi taccittālambanaṃ rāgālambanam |  tasmān na rāgasaṃprayogātsarāgaṃ cittamatreṣṭam |  kiṃ tarhi |  rāgasaṃprayuktaṃ cittaṃ sarāgamasaṃprayuktaṃ vigatarāgam iti sūtrābhigrāyo dṛśyate |  yat tūktaṃ “vigatarāgamasya taccittaṃ bhavati vigatadveṣaṃ vigatamohamanāvarttikadharmi kāmabhave rūpabhave ārupyabhave” iti |  tatra tatpraptivigamaṃ saṃdhāyoktam |  nanu coktam anyakleśasaṃprayuktam api cittaṃ rāgaviprayuktatvād vigatarāgaṃ syād ” iti |  etenābhisaṃdhinā na doṣaḥ |  na tu tadvigatarāgam iti kṛtvā gṛhyate |  kiṃ tarhi | sadveṣaṃ samohamityevamādi |  alaṃ prasaṅgena siddhānto varṇyatām | 
                                                                                                                                                             
kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti |  na gṛhlāti ākāralambananirapekṣaṃṃ hi tadraktamidaṃ cittam iti jānāti natvamuṣmin rupe raktam iti jānāti |  anyathā hi tadrūpālambanam api syāt tadālambanaṃ ca paracittaṃ gṛhlataḥ svabhāvagrahaṇaṃ prāpnuyāt |  sarvaṃ ca paracittajñānaṃ dravyasvalakṣaṇacittacaittapratyutpannaparasaṃtatikāmarūpapratisaṃyuktāpratisaṃyuktaviṣayaṃ darśanamārgapratiṣiddhaṃ bhāvanāmārga upalabhyate |  śūnyatā ’nimittasamādhi viprayuktaṃ kṣayānutpādajñānāsaṃgṛhītamānantaryamārga pratiṣiddhaṃ ca vedittavyam |  uktaṃ paracittajñānam | 
           
śeṣe caturdaśākāre śūnyānātmavivarjite | 
 
kṣayānutpādajñāne śeṣe te caturdaśākāre śūnyānātmakārau varjayitvā |  pāramārthikayor api saṃvṛtibhajanāt śīṇā me jātirnāparamasmādbhavaṃ prajānāmīti tadvalānuvyavahārataḥ | 
   
kim anāsravaḥ svalakṣaṇākāro ’styatha na | kāśmīrāṇāṃ tāvat 
 
nāmalaḥ ṣoḍaśabhyo ’nya ākāraḥ 
 
nāsty anāsravākāraḥ ṣoḍaśākāranirmuktaḥ | 
 
anye ’sti śāstrataḥ || 7.12 || 
 
śranye punar astītyāhurvahirdeśakāḥ | kathaṃ gamyate | śāstrataḥ iti |  śāstre hy evamāha |  “syādapratisaṃyuktena cittena kāmapratisaṃyuktāndharmānvijānīyāt |  anityato duḥkhataḥ śūnyato ’nātmataḥ hetutaḥ samudayataḥ prabhavataḥ pratyayataḥ |  astyetasthānamasty etadvastviti |  yogavihitatī vijānoyād” iti |  nāsyāyamartho yadastyetatsthānamasty etadvastvityevaṃ vijānīyāditi api tvastyetat sthānamasty etadvastu yadanity ādito vijānīyāditi cet |  na | anyatrāvacanāt |  eṣa cecchāstrārtho ’bhaviṣyat |  yad idaṃ paṭhacyate “syāddarśanaprahātavyena cittena kāmapratisaṃyuktāndharmānvijānīyāditi |  āha | vijānīyāt |  ātmata ātmīyata ucchedataḥ śāśvatataḥ ahetuto ’kriyāto ’pavādato ’grataḥ śreṣṭhato viśiṣṭataḥ paramataḥ śuddhito muktito nairyāṇikataḥ kāṅkṣāto vimatito vicikitsātaḥ |  rajyeta dviṣyānmanyeta muhyedayogavihitato vijānīyād” iti |  atrāpyevaṃ pāṭho ’bhaviṣyat |  astyetat sthānamasty etadvastviti |  na tvevaṃ paṭhacyate | tasmānnāsyāyamarthaḥ | 
                               
kiṃ punar ime ṣoḍaśākārā nāmata āhosvit dravyataḥ |  sapta dravyato nāmataḥ ṣoḍaśetyeke |  duḥkhakārāś catvāraḥ samudayanirodhamārgākārāṇām ekakadravyatvāt |  evaṃ tu varṇayanti | 
       
draṣyataḥ ṣoḍaśākārāḥ 
 
tatpratyayādhīnatvāt anityam | ṣīḍātmakatvāt duḥkham |  ātmīyadṛṣṭivipakṣeṇa śūnyam |  ātmadṛṣṭivipakṣeṇānātmā | heturvījadharmayogena |  samudayaḥ prādurbhāvayoigena |  prabhavaḥ prabandhayogena |  abhiniṣpādanārthena pratyayaḥ |  tadyathā mṛtpiṇdadaṇdacatrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati tadvaditi |  akndhoparamatvāt nirodhaḥ | agninirvāṣaṇāt śāntaḥ |  nirūpadravtvāt praṇītaḥ |  sarvāpakṣālavimuktatvānniḥ saraṇam iti | gamanārthena mārgaḥ |  yogayuktatvānnyāyaḥ |  samyakpratipādanārthena pratipat | atyantasamatikramaṇānnairyāṇika iti |  athavā anātyantikatvād anityam | abhinyāsabhūtatvāt duḥkham |  antarvyāpārapuruṣaparahitattvācchūnyam |  akāmakāritvādanātmā |  heturāgamanayogena |  samudaya unmajjanayogena |  prabhavaḥ prasaraṇayogena | pratisaraṇārghena pratyaya iti |  asaṃbandhaḥ saṃbandhoparamatvānnirodhaḥ |  trisaṃskṛtalakṣaṇavimuktatvācchāntaḥ |  kuśalatvāt praṇītaḥ |  paramāśvāsatvānniḥ saraṇam iti | kumārgavipakṣeṇa mārgaḥ |  anyāyavipakṣeṇa nyāyaḥ |  nirvāṇapurāvirodhanārthena pratipat | sarvabhavapratipakṣatvānnairyāṇikaḥ |  ityeṣāṃ vyākhyānamanekaparyāyaḥ | yathābhipretaṃ pravakṣyāmaḥ | udayavyayatvād anityam |  pratikūlabhāvāt | duḥkham | ātmarahitatvācchūnyam | svayamanātmatvād anātma |  hetusamudayaprabhavapratyayatvaṃ tu yadeva sūtra uktam |  “ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavā” iti |  prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ śāstre |  kaḥ punar eṣāṃ viśeṣaḥ | caturvidho hi cchandaḥ |  asmītyabhedenātmabhāvcchandaḥ | syāmityabhedena punar bhavacchandaḥ |  ityaṃ syām iti bhedena punar bhavacchandaḥ |  pratisaṃdhivandhacchandaś caturthaḥ | karmābhisaṃskāracchando vā |  tatra prathomo duḥkhasyādikāraṇatvānmūlahetuḥ | phalasyeva bījam |  dvitīyaḥ samudayastena tatsamudāgamātphalasyevāṅkurādiprasavaḥ |  tṛtīyastajjātīyaduḥkhapratyayaḥ |  phalasyeva kṣotrodakapāśyādikam |  kṣetrādivaśena hi phalasya gandharasavīryavipākaprabhāvabhedā bhavanti caturthaḥ prabhavastataḥ eva tatsaṃbhavāt phalasyeva puṣpāvasānam iti |  athavā |  tṛṣṇāvicaritānāṃ dvau pañcakau dvau catuṣkau catvāraśchandāḥ |  “asmīti bhikṣavaḥ sāti itthamasmīti bhavati evam asmīti bhavati anyathā ’smīti sadasmīti asadasmīti |  bhaviṣyāmīty asya bhavati na bhaviṣyāmi itthaṃ bhaviṣyāmi evaṃ bhaviṣyāmi evaṃ bhaviṣyāmi śranyathā bhaviṣyāmi |  syām ity asya bhavati itthaṃ syām evaṃ syām anyathā syām apitu syām apītthaṃ syām apy evaṃ syām apy anyathā syām ity asya bhavati |  pravṛttyuparamatvān nirodhaḥ | nirduḥkhatvāc chantaḥ |  “iti hi bhikṣavo duḥkhāḥ saṃskārāḥ śāntaṃ nirvāṇam” iti vacanāta |  niruttaratvāt praṇītaḥ |  apunarāvṛttitvān niḥsaraṇam |  pathibhūtatvān mārgaḥ | yathābhūtapravṛttatvān nyāyaḥ |  pratiniyatatvāt pratipat |  yathoktam 
                                                                                                   
“eṣa mārgo hi nāsty anyo darśanasya viśuddhaya” iti 
 
atyantaniryāṇān nairyāṇikaḥ |  atha vā nityasukhātmīyātmadṛṣṭicaritānāṃ pratipakṣeṇānityaduḥkhaśunyānātmākārāḥ |  ahetvekahetupariṇāmabuddhipūrvakadṛṣṭicaritānāṃ pratipakṣeṇa hetusamudayaprabhavapratyayākārāḥ |  nāsti mokṣa iti dṛṣṭicaritānāṃ nirodhākāraḥ |  duḥkho mokṣa iti dṛṣṭicaritānāṃ śāntākāraḥ |  dhyānasukhapraṇītadṛṣṭicaritānāṃ praṇītākāraḥ |  punaḥ punaḥ parihāṇito nātyantiko mokṣa iti dṛṣṭicaritānāṃ niḥsaraṇākāraḥ |  nāsti mārgaḥ kumārgo ’yamanyo mārgaḥ punar āvartī mārga iti dṛṣṭicaritānāṃ mārganyāyapratipannairyāṇikākārā iti | 
               
ākāro nāma ka eṣa dharmaḥ | 
 
prajñākāraḥ 
 
evaṃ tarhi prajñā sākārā na bhaviṣyati | prajñāntarāsaṃyogāt | evaṃ tu yuktaṃ syāt |  sarveṣāṃ cittacaittānām ālambanagrahaṇaprakāra ākāra iti |  atha kiṃ prajñaivākārayati nety āha | kiṃ tarhi | 
     
tayā saha |
ākāraynti sālambāḥ
 
 
prajñā cānye ca sarve sālambanā dharmā ākārayanti | 
 
sarvam ākāryate tu sat || 7.13 || 
 
yat kiñcid asti sarvam ākāryate |  tad evaṃ kṛtvā siddhaṃ bhavati prajñā ākāraś cākārayati cākāryante ca |  ālambanā ākāryanta eveti | 
     
ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirvekṣyāmaḥ | 
 
tridhādyaṃ kuśalāny anyāni 
 
saṃvṛtijñānaṃ ślokādau bhavatvād ādyam | tattrividham |  kuśalākuśalāvyākṛtam |  anyāni nava jñānāni kuśalānyeva | 
     
ādyaṃ sarvāsu bhūmiṣu | 
 
kāmadhātau yāvad bhavāgre | 
 
dharmākhyaṃ ṣaṭsu 
 
dharmajñānaṃ caturṣu dhyāneṣv anāgamye dhyānāntare ca | 
 
navasu tv anvayākhyaṃ 
 
anvayajñānaṃ tāsveva ca ṣaṭsu bhūmiṣvārupyatraye ca | 
 
tathaiva ṣaṭ || 7.14 || 
 
duḥkhasamudayanirodhamārgakṣayānutpādajñānāny apy etāsv eva navasu bhūmiṣv abhedena |  bhedena punrdharmajñānasaṃgṛhītāni ṣaṭsu anvayajñāna saṃgṛhītāni navasu | 
   
dhyāneṣv anyamanojñānaṃ 
 
paracittajñānaṃ caturṣv eva dhyāneṣu nānyatra | 
 
kāmarūpāśrayaṃ ca tat | 
 
kāmarūpadhātvoś ca tat paracittajñānaṃ saṃmukhīkriyate | 
 
kāmāśrayaṃ tu dharmāruyam 
 
dharmajñānaṃ tu kāmadhātvāśrayameva | na rūpārupyadhātvoḥ saṃmukhīkriyate | 
 
anyattraidhātukāśrayam || 7.15 || 
 
kiṃ punar anyat | paracittajñānaṃ dharmajñānanirmuktam | kṛto bhūmyaśrayanirdeśaḥ | 
 
smṛtyupasthānasaṃgraho vaktavyaḥ | so ’yam ucyate | 
 
smṛtyupasthānam ekaṃ dhīr nirodhe 
 
dhīḥ prajñā jñānam iti paryāyāḥ | nirodhajñānamekaṃ dharmasmṛtyupasthānam | 
 
paracittadhīḥ |
trīṇi
 
 
paracittajñānaṃ trīṇi vedanācittadharmasmṛtyupasthānāni | 
 
catvāri śeṣāṇi 
 
nirodhaparacittajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni 
 
katamasya jñānasya kati jñānānyālambanam | 
 
dharmadhīgocaro nava || 7.16 || 
 
dharmajñānasya nava jñānānyālambanamanyatrānvayajñānāt | 
 
nava mārgānvayadiyoḥ 
 
anvayajñānasyāpi nava jñānānyālambanamanyatra dharmajñānāt |  mārgajñānasyāpi nava jñānānyālambanamanyatra saṃvṛtijñānāt | 
   
duḥkhahetudhiyor dvayam | 
 
duḥkhasamudayajñānayordve saṃvṛtiparacitajñāne ālambanam | 
 
caturṇāṃ daśa  saṃvṛtiparacittakṣayānutpādajñānānāṃ daśa jñānānyālambanam | 
   
naikasya 
 
ekasya nirodhajñānasya naiva jñānamālambanam | 
 
yojyā dharmāḥ punar daśa || 7.17 || 
 
katame daśa | 
 
traidhātu kāmalā dharmā akṛtāś ca dvidhā dvidhā | 
 
saṃskṛtā dharmā aṣṭadhā kriyante |  kāmarūpārupyāvacarānāsravāṇāṃ saṃprayuktaviprayuktabhedāt |  asaṃskṛtā dvidhā kriyante | kuśalāvyākṛtabhedāt |  ime daśa dharmāḥ kathaṃ yojyāḥ kasya jñānasya katyālambanam iti |  tatra saṃvṛtijñānasya sarve daśa dharmā ālambanam |  dharmajñānasya pañca | kāmāvacarānāsravāś catvāraḥ kuśalaṃ cāsaṃskṛtam |  anvayajñānasya sapta | rūpārupyāvacarānāsravāḥ ṣaṭ kuśalaṃ cāsaṃskṛtam |  duḥkhasamudayajñānayoḥ kāmarūpārupyāvacarāḥ ṣaṭ |  nirodhajñānasyaikaḥ |  kuśalamevāsaṃskṛtam |  mārgajñānasya dvāvanāsravau | paracittajñānasya trayaḥ |  kāmarūpāvacarānāsravāḥ saṃprayuktāḥ |  kṣayānutpādajñānayoḥ nava dharmā ālambanamavyākṛtamasaṃskṛtaṃ muktvā | 
                         
syād ekena jñānena sarvadharmān jānīyāt | na syāt | api tu 
 
sāṃvṛtaṃ svakalāpānyadekaṃ vidyādanātmataḥ || 7.18 || 
 
saṃvṛtijñānaṃ svasmātkalāpādanyān sarvadharmānanātvato jānīyāt sarvadharmā anātmāna iti |  svabhāvastatsahabhuvaś ca dharmāstasya svakalāpaḥ |  teṣām agrahaṇaṃ viṣayaviṣayibhedādekālambanatvād iti |  saṃnikṛṣṭatvāc ca |  tacca kāmāvacaraṃ śrutacintāmayaṃ rūpāvacaraṃ śrutamayam bhāvanāmayam |  tasya vyavacchinnabhūmyālambanatvāt |  anyathā hi yugapatsarvato vairāgyaṃ syāt | gatametat | 
             
idaṃ tu vaktavyam | kaḥ katibhir jñānaiḥ samanvāgata iti |  pṛthagjanas tāvad ekena samanvāgataḥ |  saṃvṛtijñānena | vītarāgastu paracittajñānena_ api | āryaḥ punaḥ | 
     
ekajñānānvito rāgīprathame ’nāsravakṣaṇe | 
 
kāmāvītarāgo duḥkhadharmajñānakṣāntavekenaiva saṃvṛtijñānena samanvāgato bhavati | 
 
dvitīye tribhiḥ 
 
duḥkhadharmajñāne tribhiḥ saṃvṛtijñānadharmajñānaduḥkhajñānaiḥ | 
 
ūrdhvas tu catuṣrv ekaikavṛddhimān || 7.19 || 
 
ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā |  duḥkhe ’nvayajñāne ’nvayajñānaṃ vardhate |  samudayanirodhamārgadharmajñāneṣu samudayanirodhamārgajñānāni vardhanta iti mārgadharmajñāne saptabhir jñānaiḥ samanvāgato bhavati |  vītarāgastu sarvatrādhikena paracittajñānena samanvāgato veditavyaḥ | 
       
atha kasyāmavasthāyāṃ kati jñānāni bhavyante | 
 
yathotpannāni bhāvyante kṣāntijñānāni darśane |
anāgatāni
 
 
darśanamārge yadyadevotpadyate kṣāntirjñānaṃ vā tajjātīyamanāgataṃ bhāvanāṃ gacchati tadākārā eva catvāraḥ |  kasmād darśanamārge sabhāgajñānākārabhāvanaiva gotrāṇām aporatilabdhatvāt | 
   
tatraiva sāṃvṛtaṃ cānvayatraye || 7.20 || 
 
tatraiva darśanamārge saṃvṛtijñānaṃ cāpi bhāvyate triṣu duḥkhasamudayanirodhānvayajñāneṣu |  na dharmajñāneṣv akṛtsnasatyābhisamayāt | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login