You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
tathā paramatojñānaṃ nirmalaṃ 
 
anāsravaṃ paracittajñānaṃ tatheva | svasatyākāratvāccuturākāraṃ mārgajñānatvāt | 
 
samalaṃ punaḥ |
jñeyasvalakṣaṇākāraṃ
 
 
sāsravaṃ paracittajñānaṃ jñeyānāṃ cittacaittānāṃ yat svalakṣaṇam tadākārayati |  svalakṣaṇagrāhakatvāt | labhayam api tu 
   
ekaikadravyagocaram || 7.11 || 
 
yadā cittaṃ gṛhlāti na tadā cittānāṃ yadā vedanāṃ na tadā saṃjñāmityevamādi |  yat tarhi bhagavatīktam “sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānātīty” evamādi |  na tayor dugapadgrahaṇam | vastramalāyugāpadgrahaṇavat |  sarāgaṃ cittam iti dvidhā sarāgatā |  saṃsṛṣṭasarāgatā saṃyoiga sarāgatā ca |  tatra sarāgaṃ saṃprayuktaṃ cittaṃ dvābhyāṃ sarāgaṃ tato ’nyatsāsravaṃ saṃyogasarāgatayā sarāgam |  atra tu sūtre rāgasaṃprayuktaṃ sarāgaṃ rāgapratipakṣī vigatarāgam ity eke |  yadi hi rāgeṇāsaṃprayuktaṃ vigatarāgaṃ syād anyakleśasamprayuktam api syāt |  evaṃ tarhi tadapratipakṣaḥ sāsravaṃ cittamakliṣṭaṃ naiva sarāgaṃ na vigatarāgaṃ syād ityevamādi |  tasmād rāgasaṃprayuktatayā ’pi sarāgaṃ cittamatreṣṭavyamity apare |  evaṃ yāvat samohaṃ vigatamohaṃ ca veditavyam |  saṃkṣiptaṃ kuśalamālambanābhisaṃkṣepāt |  vikṣiptaṃ kliṣṭaṃ vikṣepasaṃprayogāt |  saṃkṣiptaṃ middhasaṃprayuktaṃ vikṣiptamanyata kliṣṭam iti pāścāttyāḥ |  tadetanna varṇayanti | tadeva hi cittaṃ saṃkṣiptavikṣiptaṃ syāt kliṣṭamiddhasaṃprayīgāt |  śāstravirodhaś ca syāt | “saṃkṣiptaṃ cittaṃ yathābhūtaṃ prajānāti |  tajjñānaṃ catvāri jñānāni dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ mārgajñānam” iti |  līnaṃ cittaṃ kliṣṭaṃ kauśīdyasaṃprayogāt | pragṛhītaṃ kuśalaṃ vīryasaṃprayogāt |  parītāṃ kliṣṭaṃ vyavadānaparīttairniṣevitatvāt |  mahadgataṃ kuśalaṃ tadviparyayāt |  mūlamūlyaparivārānuparivartakavalālpavahutvāc ca |  kliṣṭacittaṃ dvābhyāmakuśalamūlābhyāṃ samulam |  kuśalaṃ tribhiḥ kuśalamūlaiḥ | kliṣṭamalpamūlyamayatna-sādhyatvāt |  kuśalaṃ bhumūlyaṃ vahābhisaṃskārasādhyatvāt |  kliṣṭaṃ tajjātīyānāgatabhāvanā ’bhāvānna mahāparivāraṃ tribhiś ca skandhaiḥ sānuparivartam |  kuśalaṃ tu mahāparivāraṃ caturbhiś ca skandhaiḥ sānuparivartam |  alpabalaṃ khalv api kliṣṭaṃ bahubalaṃ kuśalam |  ekayā hi duḥkhe dharmajñānakṣāntyā daśānuśayātyantasamudghātaḥ kriyate |  tasmād api kliṣṭam parīttaṃ kuśalaṃ mahadgatam | uddhataṃ kliṣṭamauddhatyasaṃprayogāt |  anuddhataṃ kukśalaṃ tatpratipakṣatvāt | evam abyupaśāntṃ vyupaśāntaṃ ca |  asamāhitaṃ kliṣṭaṃ vikṣepasaṃprayogāt |  samāhitaṃ kuśalaṃ tatpratipakṣatvāt |  abhāvitaṃ kliṣṭaṃ pratilambhatiṣevaṇabhāvanābhyāmabhāvitatvāt |  bhāvitaṃ kuśalaṃ tābhyāṃ bhāvitatvāt vimuktaṃ kliṣṭaṃ svabhāvasaṃtānavimuktibhyāmavimuktatvāt |  vimuktaṃ kuśalaṃ tābhayaṃ vimuktatvād iti vaibhāṣikāḥ | evaṃ tu sūtraṃ nānulomitaṃ bhavati |  eṣāṃ ca padānāṃ nārthaviśeṣa ukto bhavati |  sūtra uktaṃ “kathaṃ cittamadhyātmaṃ saṃkṣiptaṃ bhavati |  yaccittam styānamiddhasahagatamadhyātmaṃ saṃnirodhasahagataṃ no tu vipaśyanayā samanvāgatam |  kathaṃ vahirvikṣiptaṃ bhavati |  yaccittaṃ pañcasu kāmaguṇeṣv anuvikṣiptaṃ bhavaty anuvisṛtam” iti |  nanu coktaṃ tadeva cittaṃ saṃkṣiptaṃ syād vikṣiptaṃ ceti |  uktamidamayuktaṃ tūktaṃ viddhasahagatasya kliṣṭasya vikṣiptatvāpratijñānāt |  nanu coktaṃ śāstravirodhaḥ syād iti |  varaṃ śāstravirodho na sūtravirīdhaḥ |  kathameṣāṃ padānāṃ nārthaviśeṣa ukto bhavati |  vikṣiptalilinoddhatāvyupaśāntāsamāhitābhāvitāvimuktānāṃ cittānām abhinnalakṣaṇavacanāt saṃkṣiptapragṛhītādīnāṃ ca |  na vai noktaḥ padānām arthaviśeṣo bhavati |  kliṣṭasāmānye ’pi taddoṣasaṃdarśanāt |  ityapyetat kliṣṭaṃ cittaṃ vikṣiptaṃ līnam iti vistaraḥ |  evaṃ kuśalasyāpi guṇaviśeṣasaṃdarśanādukta evarthaviśeṣo bhavati |  sūtravirodhasyāparihārānnaiṣa eṣāṃ padānām arthaḥ |  yadi ca sūtre tadeva līnaṃ cittaṃ tadevoddhatamityabhipretaṃ syāt idaṃ noktaṃ syāt |  “yasminsamaye līnaṃ cittaṃ bhavati layābhir śaṅka vā akālastasminsamaye prasrabdhisamādhyupekṣāsaṃvodhyaṅgānāṃ bhāvanāyāḥ |  yasminsagaye uddhātaṃ cittaṃ bhavati auddhatyābhiś aṅki vā akālastasminsamaye dharmavicayavīryaprītisaṃvodhyaṅgānāṃ bhāvanāyā” iti |  kiṃ punar vodhyaṅgānāṃ vyagrā bhāvanā |  manasikaraṇaṃ teṣāṃ bhāvaneṣṭā na saṃmukhībhāva ityadoṣa eṣaḥ |  kauśīdyādhikamatra cittaṃ līnam ity uktam |  auddhatyādhikaṃ coddhatamityavirodhaḥ |  tayostu sahabhāvāttadeva cittaṃ līnaṃ tadevoddhatam iti brūmaḥ |  nābhiprayikaṃ vacanaṃ vāryate |  sūtre tu nāyamabhiprāya iti brūmaḥ |  yattūktaṃ “sarvameva rāgasaṃprayuktaṃ cittaṃ sarāgam” iti |  katamac cittaṃ rāgasaṃprayuktam | rāgaprāptisahitaṃ cet |  asāsravam iti sarāgaṃ prāpnoti śaikṣacittam |  rāgālambanaṃ cet | arhato ’pi sāsravaṃ cittaṃ sarāgam iti gṛhlīyāt |  rāgālambanatvāt kathaṃ vā tatsāsravam |  sāmānya kleśālambanatvād iti cet |  evam api samohaṃ gṛhlīyānmohālambanatvāt |  na ca paracittajñānaṃ prāptyālambanaṃ nāpi taccittālambanaṃ rāgālambanam |  tasmān na rāgasaṃprayogātsarāgaṃ cittamatreṣṭam |  kiṃ tarhi |  rāgasaṃprayuktaṃ cittaṃ sarāgamasaṃprayuktaṃ vigatarāgam iti sūtrābhigrāyo dṛśyate |  yat tūktaṃ “vigatarāgamasya taccittaṃ bhavati vigatadveṣaṃ vigatamohamanāvarttikadharmi kāmabhave rūpabhave ārupyabhave” iti |  tatra tatpraptivigamaṃ saṃdhāyoktam |  nanu coktam anyakleśasaṃprayuktam api cittaṃ rāgaviprayuktatvād vigatarāgaṃ syād ” iti |  etenābhisaṃdhinā na doṣaḥ |  na tu tadvigatarāgam iti kṛtvā gṛhyate |  kiṃ tarhi | sadveṣaṃ samohamityevamādi |  alaṃ prasaṅgena siddhānto varṇyatām | 
                                                                                                                                                             
kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti |  na gṛhlāti ākāralambananirapekṣaṃṃ hi tadraktamidaṃ cittam iti jānāti natvamuṣmin rupe raktam iti jānāti |  anyathā hi tadrūpālambanam api syāt tadālambanaṃ ca paracittaṃ gṛhlataḥ svabhāvagrahaṇaṃ prāpnuyāt |  sarvaṃ ca paracittajñānaṃ dravyasvalakṣaṇacittacaittapratyutpannaparasaṃtatikāmarūpapratisaṃyuktāpratisaṃyuktaviṣayaṃ darśanamārgapratiṣiddhaṃ bhāvanāmārga upalabhyate |  śūnyatā ’nimittasamādhi viprayuktaṃ kṣayānutpādajñānāsaṃgṛhītamānantaryamārga pratiṣiddhaṃ ca vedittavyam |  uktaṃ paracittajñānam | 
           
śeṣe caturdaśākāre śūnyānātmavivarjite | 
 
kṣayānutpādajñāne śeṣe te caturdaśākāre śūnyānātmakārau varjayitvā |  pāramārthikayor api saṃvṛtibhajanāt śīṇā me jātirnāparamasmādbhavaṃ prajānāmīti tadvalānuvyavahārataḥ | 
   
kim anāsravaḥ svalakṣaṇākāro ’styatha na | kāśmīrāṇāṃ tāvat 
 
nāmalaḥ ṣoḍaśabhyo ’nya ākāraḥ 
 
nāsty anāsravākāraḥ ṣoḍaśākāranirmuktaḥ | 
 
anye ’sti śāstrataḥ || 7.12 || 
 
śranye punar astītyāhurvahirdeśakāḥ | kathaṃ gamyate | śāstrataḥ iti |  śāstre hy evamāha |  “syādapratisaṃyuktena cittena kāmapratisaṃyuktāndharmānvijānīyāt |  anityato duḥkhataḥ śūnyato ’nātmataḥ hetutaḥ samudayataḥ prabhavataḥ pratyayataḥ |  astyetasthānamasty etadvastviti |  yogavihitatī vijānoyād” iti |  nāsyāyamartho yadastyetatsthānamasty etadvastvityevaṃ vijānīyāditi api tvastyetat sthānamasty etadvastu yadanity ādito vijānīyāditi cet |  na | anyatrāvacanāt |  eṣa cecchāstrārtho ’bhaviṣyat |  yad idaṃ paṭhacyate “syāddarśanaprahātavyena cittena kāmapratisaṃyuktāndharmānvijānīyāditi |  āha | vijānīyāt |  ātmata ātmīyata ucchedataḥ śāśvatataḥ ahetuto ’kriyāto ’pavādato ’grataḥ śreṣṭhato viśiṣṭataḥ paramataḥ śuddhito muktito nairyāṇikataḥ kāṅkṣāto vimatito vicikitsātaḥ |  rajyeta dviṣyānmanyeta muhyedayogavihitato vijānīyād” iti |  atrāpyevaṃ pāṭho ’bhaviṣyat |  astyetat sthānamasty etadvastviti |  na tvevaṃ paṭhacyate | tasmānnāsyāyamarthaḥ | 
                               
kiṃ punar ime ṣoḍaśākārā nāmata āhosvit dravyataḥ |  sapta dravyato nāmataḥ ṣoḍaśetyeke |  duḥkhakārāś catvāraḥ samudayanirodhamārgākārāṇām ekakadravyatvāt |  evaṃ tu varṇayanti | 
       
draṣyataḥ ṣoḍaśākārāḥ 
 
tatpratyayādhīnatvāt anityam | ṣīḍātmakatvāt duḥkham |  ātmīyadṛṣṭivipakṣeṇa śūnyam |  ātmadṛṣṭivipakṣeṇānātmā | heturvījadharmayogena |  samudayaḥ prādurbhāvayoigena |  prabhavaḥ prabandhayogena |  abhiniṣpādanārthena pratyayaḥ |  tadyathā mṛtpiṇdadaṇdacatrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati tadvaditi |  akndhoparamatvāt nirodhaḥ | agninirvāṣaṇāt śāntaḥ |  nirūpadravtvāt praṇītaḥ |  sarvāpakṣālavimuktatvānniḥ saraṇam iti | gamanārthena mārgaḥ |  yogayuktatvānnyāyaḥ |  samyakpratipādanārthena pratipat | atyantasamatikramaṇānnairyāṇika iti |  athavā anātyantikatvād anityam | abhinyāsabhūtatvāt duḥkham |  antarvyāpārapuruṣaparahitattvācchūnyam |  akāmakāritvādanātmā |  heturāgamanayogena |  samudaya unmajjanayogena |  prabhavaḥ prasaraṇayogena | pratisaraṇārghena pratyaya iti |  asaṃbandhaḥ saṃbandhoparamatvānnirodhaḥ |  trisaṃskṛtalakṣaṇavimuktatvācchāntaḥ |  kuśalatvāt praṇītaḥ |  paramāśvāsatvānniḥ saraṇam iti | kumārgavipakṣeṇa mārgaḥ |  anyāyavipakṣeṇa nyāyaḥ |  nirvāṇapurāvirodhanārthena pratipat | sarvabhavapratipakṣatvānnairyāṇikaḥ |  ityeṣāṃ vyākhyānamanekaparyāyaḥ | yathābhipretaṃ pravakṣyāmaḥ | udayavyayatvād anityam |  pratikūlabhāvāt | duḥkham | ātmarahitatvācchūnyam | svayamanātmatvād anātma |  hetusamudayaprabhavapratyayatvaṃ tu yadeva sūtra uktam |  “ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavā” iti |  prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ śāstre |  kaḥ punar eṣāṃ viśeṣaḥ | caturvidho hi cchandaḥ |  asmītyabhedenātmabhāvcchandaḥ | syāmityabhedena punar bhavacchandaḥ |  ityaṃ syām iti bhedena punar bhavacchandaḥ |  pratisaṃdhivandhacchandaś caturthaḥ | karmābhisaṃskāracchando vā |  tatra prathomo duḥkhasyādikāraṇatvānmūlahetuḥ | phalasyeva bījam |  dvitīyaḥ samudayastena tatsamudāgamātphalasyevāṅkurādiprasavaḥ |  tṛtīyastajjātīyaduḥkhapratyayaḥ |  phalasyeva kṣotrodakapāśyādikam |  kṣetrādivaśena hi phalasya gandharasavīryavipākaprabhāvabhedā bhavanti caturthaḥ prabhavastataḥ eva tatsaṃbhavāt phalasyeva puṣpāvasānam iti |  athavā |  tṛṣṇāvicaritānāṃ dvau pañcakau dvau catuṣkau catvāraśchandāḥ |  “asmīti bhikṣavaḥ sāti itthamasmīti bhavati evam asmīti bhavati anyathā ’smīti sadasmīti asadasmīti |  bhaviṣyāmīty asya bhavati na bhaviṣyāmi itthaṃ bhaviṣyāmi evaṃ bhaviṣyāmi evaṃ bhaviṣyāmi śranyathā bhaviṣyāmi |  syām ity asya bhavati itthaṃ syām evaṃ syām anyathā syām apitu syām apītthaṃ syām apy evaṃ syām apy anyathā syām ity asya bhavati |  pravṛttyuparamatvān nirodhaḥ | nirduḥkhatvāc chantaḥ |  “iti hi bhikṣavo duḥkhāḥ saṃskārāḥ śāntaṃ nirvāṇam” iti vacanāta |  niruttaratvāt praṇītaḥ |  apunarāvṛttitvān niḥsaraṇam |  pathibhūtatvān mārgaḥ | yathābhūtapravṛttatvān nyāyaḥ |  pratiniyatatvāt pratipat |  yathoktam 
                                                                                                   
“eṣa mārgo hi nāsty anyo darśanasya viśuddhaya” iti 
 
atyantaniryāṇān nairyāṇikaḥ |  atha vā nityasukhātmīyātmadṛṣṭicaritānāṃ pratipakṣeṇānityaduḥkhaśunyānātmākārāḥ |  ahetvekahetupariṇāmabuddhipūrvakadṛṣṭicaritānāṃ pratipakṣeṇa hetusamudayaprabhavapratyayākārāḥ |  nāsti mokṣa iti dṛṣṭicaritānāṃ nirodhākāraḥ |  duḥkho mokṣa iti dṛṣṭicaritānāṃ śāntākāraḥ |  dhyānasukhapraṇītadṛṣṭicaritānāṃ praṇītākāraḥ |  punaḥ punaḥ parihāṇito nātyantiko mokṣa iti dṛṣṭicaritānāṃ niḥsaraṇākāraḥ |  nāsti mārgaḥ kumārgo ’yamanyo mārgaḥ punar āvartī mārga iti dṛṣṭicaritānāṃ mārganyāyapratipannairyāṇikākārā iti | 
               
ākāro nāma ka eṣa dharmaḥ | 
 
prajñākāraḥ 
 
evaṃ tarhi prajñā sākārā na bhaviṣyati | prajñāntarāsaṃyogāt | evaṃ tu yuktaṃ syāt |  sarveṣāṃ cittacaittānām ālambanagrahaṇaprakāra ākāra iti |  atha kiṃ prajñaivākārayati nety āha | kiṃ tarhi | 
     
tayā saha |
ākāraynti sālambāḥ
 
 
prajñā cānye ca sarve sālambanā dharmā ākārayanti | 
 
sarvam ākāryate tu sat || 7.13 || 
 
yat kiñcid asti sarvam ākāryate |  tad evaṃ kṛtvā siddhaṃ bhavati prajñā ākāraś cākārayati cākāryante ca |  ālambanā ākāryanta eveti | 
     
ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirvekṣyāmaḥ | 
 
tridhādyaṃ kuśalāny anyāni 
 
saṃvṛtijñānaṃ ślokādau bhavatvād ādyam | tattrividham |  kuśalākuśalāvyākṛtam |  anyāni nava jñānāni kuśalānyeva | 
     
ādyaṃ sarvāsu bhūmiṣu | 
 
kāmadhātau yāvad bhavāgre | 
 
dharmākhyaṃ ṣaṭsu 
 
dharmajñānaṃ caturṣu dhyāneṣv anāgamye dhyānāntare ca | 
 
navasu tv anvayākhyaṃ 
 
anvayajñānaṃ tāsveva ca ṣaṭsu bhūmiṣvārupyatraye ca | 
 
tathaiva ṣaṭ || 7.14 || 
 
duḥkhasamudayanirodhamārgakṣayānutpādajñānāny apy etāsv eva navasu bhūmiṣv abhedena |  bhedena punrdharmajñānasaṃgṛhītāni ṣaṭsu anvayajñāna saṃgṛhītāni navasu | 
   
dhyāneṣv anyamanojñānaṃ 
 
paracittajñānaṃ caturṣv eva dhyāneṣu nānyatra | 
 
kāmarūpāśrayaṃ ca tat | 
 
kāmarūpadhātvoś ca tat paracittajñānaṃ saṃmukhīkriyate | 
 
kāmāśrayaṃ tu dharmāruyam 
 
dharmajñānaṃ tu kāmadhātvāśrayameva | na rūpārupyadhātvoḥ saṃmukhīkriyate | 
 
anyattraidhātukāśrayam || 7.15 || 
 
kiṃ punar anyat | paracittajñānaṃ dharmajñānanirmuktam | kṛto bhūmyaśrayanirdeśaḥ | 
 
smṛtyupasthānasaṃgraho vaktavyaḥ | so ’yam ucyate | 
 
smṛtyupasthānam ekaṃ dhīr nirodhe 
 
dhīḥ prajñā jñānam iti paryāyāḥ | nirodhajñānamekaṃ dharmasmṛtyupasthānam | 
 
paracittadhīḥ |
trīṇi
 
 
paracittajñānaṃ trīṇi vedanācittadharmasmṛtyupasthānāni | 
 
catvāri śeṣāṇi 
 
nirodhaparacittajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni 
 
katamasya jñānasya kati jñānānyālambanam | 
 
dharmadhīgocaro nava || 7.16 || 
 
dharmajñānasya nava jñānānyālambanamanyatrānvayajñānāt | 
 
nava mārgānvayadiyoḥ 
 
anvayajñānasyāpi nava jñānānyālambanamanyatra dharmajñānāt |  mārgajñānasyāpi nava jñānānyālambanamanyatra saṃvṛtijñānāt | 
   
duḥkhahetudhiyor dvayam | 
 
duḥkhasamudayajñānayordve saṃvṛtiparacitajñāne ālambanam | 
 
caturṇāṃ daśa  saṃvṛtiparacittakṣayānutpādajñānānāṃ daśa jñānānyālambanam | 
   
naikasya 
 
ekasya nirodhajñānasya naiva jñānamālambanam | 
 
yojyā dharmāḥ punar daśa || 7.17 || 
 
katame daśa | 
 
traidhātu kāmalā dharmā akṛtāś ca dvidhā dvidhā | 
 
saṃskṛtā dharmā aṣṭadhā kriyante |  kāmarūpārupyāvacarānāsravāṇāṃ saṃprayuktaviprayuktabhedāt |  asaṃskṛtā dvidhā kriyante | kuśalāvyākṛtabhedāt |  ime daśa dharmāḥ kathaṃ yojyāḥ kasya jñānasya katyālambanam iti |  tatra saṃvṛtijñānasya sarve daśa dharmā ālambanam |  dharmajñānasya pañca | kāmāvacarānāsravāś catvāraḥ kuśalaṃ cāsaṃskṛtam |  anvayajñānasya sapta | rūpārupyāvacarānāsravāḥ ṣaṭ kuśalaṃ cāsaṃskṛtam |  duḥkhasamudayajñānayoḥ kāmarūpārupyāvacarāḥ ṣaṭ |  nirodhajñānasyaikaḥ |  kuśalamevāsaṃskṛtam |  mārgajñānasya dvāvanāsravau | paracittajñānasya trayaḥ |  kāmarūpāvacarānāsravāḥ saṃprayuktāḥ |  kṣayānutpādajñānayoḥ nava dharmā ālambanamavyākṛtamasaṃskṛtaṃ muktvā | 
                         
syād ekena jñānena sarvadharmān jānīyāt | na syāt | api tu 
 
sāṃvṛtaṃ svakalāpānyadekaṃ vidyādanātmataḥ || 7.18 || 
 
saṃvṛtijñānaṃ svasmātkalāpādanyān sarvadharmānanātvato jānīyāt sarvadharmā anātmāna iti |  svabhāvastatsahabhuvaś ca dharmāstasya svakalāpaḥ |  teṣām agrahaṇaṃ viṣayaviṣayibhedādekālambanatvād iti |  saṃnikṛṣṭatvāc ca |  tacca kāmāvacaraṃ śrutacintāmayaṃ rūpāvacaraṃ śrutamayam bhāvanāmayam |  tasya vyavacchinnabhūmyālambanatvāt |  anyathā hi yugapatsarvato vairāgyaṃ syāt | gatametat | 
             
idaṃ tu vaktavyam | kaḥ katibhir jñānaiḥ samanvāgata iti |  pṛthagjanas tāvad ekena samanvāgataḥ |  saṃvṛtijñānena | vītarāgastu paracittajñānena_ api | āryaḥ punaḥ | 
     
ekajñānānvito rāgīprathame ’nāsravakṣaṇe | 
 
kāmāvītarāgo duḥkhadharmajñānakṣāntavekenaiva saṃvṛtijñānena samanvāgato bhavati | 
 
dvitīye tribhiḥ 
 
duḥkhadharmajñāne tribhiḥ saṃvṛtijñānadharmajñānaduḥkhajñānaiḥ | 
 
ūrdhvas tu catuṣrv ekaikavṛddhimān || 7.19 || 
 
ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā |  duḥkhe ’nvayajñāne ’nvayajñānaṃ vardhate |  samudayanirodhamārgadharmajñāneṣu samudayanirodhamārgajñānāni vardhanta iti mārgadharmajñāne saptabhir jñānaiḥ samanvāgato bhavati |  vītarāgastu sarvatrādhikena paracittajñānena samanvāgato veditavyaḥ | 
       
atha kasyāmavasthāyāṃ kati jñānāni bhavyante | 
 
yathotpannāni bhāvyante kṣāntijñānāni darśane |
anāgatāni
 
 
darśanamārge yadyadevotpadyate kṣāntirjñānaṃ vā tajjātīyamanāgataṃ bhāvanāṃ gacchati tadākārā eva catvāraḥ |  kasmād darśanamārge sabhāgajñānākārabhāvanaiva gotrāṇām aporatilabdhatvāt | 
   
tatraiva sāṃvṛtaṃ cānvayatraye || 7.20 || 
 
tatraiva darśanamārge saṃvṛtijñānaṃ cāpi bhāvyate triṣu duḥkhasamudayanirodhānvayajñāneṣu |  na dharmajñāneṣv akṛtsnasatyābhisamayāt | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login