You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ato ’bhisamayāntyākhyaṃ 
 
ata eva tadābhisamayāntikaṃ saṃvṛtijñānam ākhyāyate |  ekaikasatyābhisamayānte bhāvanāt |  kasmānna mārgānvayajñāne bhāvanāṃ gacchati |  mārgasatyasya pūrva laukikena mārgeṇānabhisamitatvāt akṛtsnābhisamayāc ca |  kṛtsnaṃ hi duḥkhaṃ śakyate parijñātuṃ samudayaḥ prahātuṃ nirodhaḥ sākṣātkartu na tu mārgaḥ śakyate kṛtsno bhāvayitum ityabhisamayāntābhāvānna tasminnābhisamayāntikaṃ bhāvyate |  samudayo ’pi na tadā sarvaḥ prahīṇo bhavatīti na syād ābhisamayāntikam |  na |  tatsatyadarśanaheyaḥ sarvaḥ prahīṇno bhavati |  mārgastaddarśanaheyapratipakṣo na sarvaḥ śakyate bhāvayituṃ vahugotratvāt ityasti mahānviśeṣaḥ |  darśanamārgaparivāratvād ity apare |  tad idaṃ sādhyatvād ajñāpakam |  kiṃ punas tadābhisamayāntikaṃ samvṛtijñānaṃ kadācitsaṃmukhīkriyate |  na kadācit ekāntena hi 
                         
tadānutpattidharmakam | 
 
kathaṃ punas tadbhāvitaṃ bhavati |  alabdhalābhāt katham idānīṃ tatpratilabdhaṃ yadi naiva saṃmukhīkartu śakyate |  prāptitaḥ |  yasmāllabdhaṃ tasmāllabdhamityapūrvaiṣā nirdeśajātiḥ |  tasmān naivaṃ bhāvanā sidhyati |  evaṃ tu sidhyati yad āhuḥ pūrvācāryāḥ |  kathaṃ ca pūrvācāryā āhuḥ |  lokottaramārga-sāmarthyāt saṃvṛtijñānaṃ bhāvyate yad vyutthitaḥ satyālambanam viśiṣṭataraṃ laukikaṃ jñānaṃ saṃmukhīkaroti |  eṣa eva ca tasya lābho yat-tat-saṃmukhībhāva-samarthāśrayalābhaḥ |  gotre hi labdhe labdhaṃ gautrikaṃ bhavati | eva tu necchanti vaibhāṣikāḥ | 
                   
katibhūmikaṃ punas tatsaṃvṛtijñānaṃ bhāvyate | darśanamārgasya 
 
svadhobhūmi 
 
yadbhūmiko darśanamārgo bhavati tadbhūmikam cāvarabhūmikaṃ ca saṃvṛtijñānaṃ bhāvyate |  ānāgamyabhūmikaścedbhavati dvibhūmikaṃ bāvyate | anāgamyabhūmikaṃ kāmāvacaraṃ ca |  evaṃ yāvaccaturthadhyānabhūmike darśanamārge saptabhūmikaṃ saṃvṛtijñānaṃ bhāṣyate | 
     
tatra punaḥ kati smṛtyupasthānāni | 
 
nirodhe ’ntyaṃ 
 
nirodhe ’bhisamite yat saṃvṛtijñānaṃ tadantyaṃ smṛtyupasthānaṃ dharmasmṛtyupasthānam |  ekasya parisaṃkhyānātsiddhaṃ bhavati śeṣaṃ catvāri smṛtyupasthānānīti |  taccaitadābhisamayāntikaṃ saṃvṛtijñānaṃ 
     
svasatyākāraṃ 
 
yat satyābhisamayāllabhyate tatsatyākārameva |  tadākāravacanādālambanasya tadeva satyam ity uktaṃ bhavati |  darśanamārgalabhyatvāc ca tat | 
     
yatnikam || 7.21 || 
 
prāyogikam ity arthaḥ |  saparivāragrahaṇātkāmarūpāvacārāṇi catuṣpañcaskandhasvabhāvāni | 
   
ṣoḍaśe ṣaṭ sarāgasya 
 
bhāvyanta iti vartate |  avītarāgasya ṣoḍaśe mārgānvayajñānakṣaṇe dve jñāne pratyutpanne |  mārgajñānamārgānvayajñāne | purāgatāni ṣaṭ bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgajñānāni | 
       
vītarāgasya sapta tu | 
 
vītarāgasya paracittajñānaṃ saptamaṃ bhāvyate | 
 
sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā || 7.22 || 
 
ṣoḍaśāt kṣaṇādurdhvaṃ bhāvanāmārge yāvanna vītarāgo bhavati tāvat sarveṣu prayogāntaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgasaṃvṛtijñānāni |  laukikaścet bhāvanāmārgaḥ saṃvṛtijñānaṃ pratyutpannam |  lokottaraścet caturṇāṃ dharmajñānānām anyatamat | 
       
saptabhūmijayā ’bhijñākopyāptyākīrṇabhāvite |
ānanataryapatheṣūrdhvaṃ muktimārgāṣṭake ’pi ca
|| 7.23 || 
 
saptajñānāni bhāvyante iti vartate |  sapta bhūmayaḥ catvāri dhyānāni trayaścārupyāḥ |  tāsāṃ jayaḥ vairāgyaṃ tasmin saptabhūmike vairāgye pañcasu cābhijñāsu akopyaprativedhe ca vyavakīrṇabhāvite ca dhyāne śaikṣasya yāvantaḥ ānantaryamārgāsteṣv api sarveṣu sapta jñānāni bhāvyante tāny eva |  laukikeścet bhāvnāmārgaḥ saṃvṛtijñānaṃ pratyutpannam |  lokottaraśceccaturṇāmanvajñānānāṃ dvayoś ca dharmajñānayoranyatamat |  akopyaprativedhe tu saṃvṛtijñānaṃ na bhāvyate |  bhavāgrāprati pakṣatvāt |  tatra jayajñānaṃ saptamaṃ veditavyam |  saptabhūmivairāgyād api cordhvaṃbhavāgravairāgye vimuktimārgeṣv aṣṭāsu saptaiva jñānāni bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgaparacittajñānāni |  saṃvṛtijñānaṃ na bhāvyate | bhavāgrāpratipakṣatvāt |  pratyutpannaṃ tu caturṇāmanvayajñānānāṃ dvayoś ca dharmajñānayoranyatamat | 
                       
śaikṣottāpanam uktau vā ṣaṭsaptajñānabhāvanā | 
 
śaikṣasyendriyottāpanāyāṃ vimuktimārge sarāgasya ṣaṇṇāṃ bhāvanā dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ vitarāgasya saptānāṃ paracittajñānaṃ prakṣipya |  saṃvṛtijñānasyāpyubhayoriti kecit | tatra matavikalpajñāpanārtho vāśabdhaḥ |  prayogamārge tu tayoḥ saṃvṛtijñānasyāpi bhāvanā | 
     
ānantaryapatha ṣaṇṇāṃ 
 
vītarāgasyāvītarāgasya vā śaikṣasyendriyottāpanāyāmānantaryamārge ṣaṇṇāṃ bhāvanā pūrvavat |  na saṃvṛtijñānasya | darśanamārga sādṛśyāt |  na paracittajñānasya | sarvānantaryamārga pratipiddhatvāt | kimartha pratipidhyate |  apratipakṣatvāt | 
       
bhavāgravijaye tathā || 7.24 || 
 
bhavāgravairāgye ’pyānantaryamārgeṣu ṣaṇṇāṃ bhāvanā tathaiva | 
 
navānāṃ tu kṣayajñāne 
 
bhavāgravairāgye navamo vimuktimārgaḥ kṣayajñānam |  tatra navānāṃ jñānānāṃ bhāvanā anyatrānutpādajñānāt | 
   
akopyasya daśa bhāvanā | 
 
yas tv akopyadharmā bhavati tasya daśānāṃ jñānānāṃ bhāvanā |  anutpādajñānalābhāt | 
   
tatsaṃcare ’ntyamuktau ca 
 
yo ’py akopyatāṃ saṃcarati tasyāpy antye vimuktimārge daśānāṃ bhāvanā | 
 
proktaśeṣe ’ṣṭabhāvanā || 7.25 || 
 
kiṃ punaḥ śeṣam |  kāmavairāgye navamo vimuktimārgaḥ saptabhūmivairāgyābhijñāvyavakīrṇabhāviteṣu vimuktimārgaḥ akopyaprativedho ’ṣṭau vimuktimārgāḥ sarve ca vītarāgasya prayogaviśeṣamārgāḥ |  teṣu sarveṣv aṣṭau jñānāni bhāvyante |  anāgatabhāvanayā kṣayānutpādajñāne hitvā | śaikṣasyaivam |  aśaikṣasya punar abhijñādiprayogavimuktaviśeṣamārgeṣu nava jñānāni daśa vā |  abhijñāvyavakīrṇabhāvitānantaryavimuktimārgeṣu tvaṣṭau nava vā dvayostvabhhijñāvimuktimārgayoravyākṛtatvānna kicidanāgate bhāvyate |  pṛthagjanasya tu kāmatridhyānavairāgyāntyavimuktimārgeṣu dhyānabhūmikeṣu ca prayogābhijñātrayavimuktimārgāpramāṇādiguṇābhinirhāreṣu saṃvṛtijñānamanāgataṃ bhāvyate paracittajñānaṃ cānyatra nirvedhabhāgīyebhyaḥ |  teṣu hi paracittajñānaṃ na bhāvyate | darśanamārgaparivāratvāt |  anyatrāpūrvamārgalābhe saṃvāṛtijñānamevānāgataṃ bhāvyate | 
                 
atha kasmin mārge katibhūmikaṃ jñānaṃ bhāvyate |  saṃvṛtijñānaṃ tāvad yadbhūmiko mārgo yāṃ ca prathamato bhūmi labhate tadbhūmikamanāgataṃ bhāvyate |  anāsravaṃ tu na kevalaṃ yadbhūmiko mārgaḥ |  kiṃ tarhi | 
       
yad vairāgyāya yal lābhas tatra cādhaś ca bhāvyate | 
 
yadbhūmivairāgyāyāpi hi dvividho ’pi mārgo bhavati prayogamārgādiḥ yāṃ ca bhūmi labhate vairāgyatastdbhūmikānyadhobhūmikāni cānāsravāṇi jñānāni bhāvanāṃ gacchanti | 
 
sāsravāś ca kṣayajñāne 
 
kṣayajñāne tu sarvabhūmikāḥ sāsravā api guṇāḥ kṣayajñānalābhikā bhāvanāṃ gacchanti a4ubhānāpānasmṛtismṛtyupasthānāpramāṇavimokṣādayaḥ rajjucchedāducchvasantīva peḍāsādharmyeṇa |  svacittādhirājyaprāptasya prāptibhiḥ sarvakuśaladharmapratyudgamanādādhirājyaporaptau prābhṛtena viṣayapratyudgamanavat |  yat kicillabhyate tatsarva bhāvyate | yadapūrva labhyate tat bhāvyate | 
     
labdhapūrva na bhāvyate || 7.26 || 
 
yad vihīnaṃ punar labhyate na tat bhāvyate | bhāvitotsṛṣṭatvāt | 
 
kiṃ khalu pratilambha eva bhāvanā nety ucyate | caturvidhā hi bhāvanā |  pratilambhabhāvanā niṣevaṇabhāvanā pratipakṣabhāvanā vinirdhāvanabhāvanā ca | tatra 
   
pratilambhaniṣevākhye śubhasaṃskṛtabhāvane |
pratipakṣavinirdhavabhāvane sāsravasya tu
|| 7.27 || 
 
pratilambhaniṣevaṇabhāvane kujñalasaṃskṛtānāṃ dharmāṇām anāgatānām ekā pratyutpannānām ubhe |  pratipakṣavinirdhāvanabhāvane sāsravāṇāṃ dharmāṇām |  tadevaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti |  anāsravāṇāṃ dve kliṣṭāvyākṛtānāṃ ca |  bāhyābhidharmikāṇāṃ ṣaṭ bhāvnāḥ |  etāś catasraḥ saṃvarabhāvanā vibhāvana ca |  indriyāṇāṃ pūrvī kāyasyottarā |  “ṣaḍigānīndriyāṇi sudāntāni yāvat subhāvitāni tathā santyasminkāye kleśā” iti vistaraḥ |  te tu pratipakṣanirdhāvabhāvanāntarbhūte iti kāśmīrāḥ |  sāmānyena sarveṣāṃ pudgalānāṃ kṣayajñāne guṇabhāvanoktā | 
                   
aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ | 
 
ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti nānyasya | katame ’ṣṭādaśa |  daśa balāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni mahākaruṇā ca |  asādhāraṇaṃ hy āveṇikam ity ucyate |  tatra 
       
sthānāsthāne daśa jñānāni 
 
sthānāsthānajñānabalaṃ daśa jñānāni | 
 
aṣṭau karmaphale 
 
kamavipākajñānabalamaṣṭī jñānāni | nirodhamārgajñāne hitvā | 
 
nava || 7.28 ||
dhyānādyakṣādhhimokṣeṣu dhātau ca 
 
dhyānavimokṣasamādhisamāpattijñānabalaṃ nava jñānāni | nirodha jñānaṃ hitvā |  evam indriyaparāparajñāna balaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ veditavyam | 
   
pratipatsu tu |
daśa vā
 
 
nava veti matavikalpā ’rtho vāśabdaḥ | yadi saphalā pratipat gṛhyate |  sarvatragāminī pratipajjñānabalaṃ daśa jñānāni |  na cennava | anyatra nirodhajñānāt | 
     
saṃvṛtijñānaṃ dvayoḥ 
 
pūrvanivāsānusmṛtijñānabalaṃ ca saṃvṛtijñānam | 
 
ṣaṭ daśa vā kṣaye || 7.29 || 
 
āsravakṣayajñānabalaṃ saḍ jñānāni dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāniṃ |  yadi nirodhajñānamevāsravakṣayajñānam |  atha kṣīṇasravasaṃtāne jñānamāsravakṣayajñānaṃ tato daśa jñānāni | 
     
uktaḥ svabhāvo bhūmir idānīm ucyate | 
 
prāṅinavisacyutotpādabaladhyāneṣu 
 
cyutir eva cyutam | pūrvanivāsacyutyupapatījñānaṃ balaṃ caturdhyānabhūmikam | 
 
śeṣitam |
sarvabhūmiṣu
 
 
śeṣaṃ balaṃ sarvabhūmisaṃgṛhītam | tāḥ punar ekādaśa |  kāmadhāturanāgamya dhyānāntaraṃ dhyānārupyāś ca |  sarvāṇi | jambūdvīpapuruṣāśrayāṇi | anyatra buddhānutpādāt |  tadetaddaśavidhaṃ jñānamanyasya balaṃ nocyate |  buddhasyaiva balam iti | 
         
kenāsya balamavyāhatam yataḥ || 7.30 || 
 
yasmād asya sarvatra jñeye jñānabhavyāhataṃ vartate tasmād valam |  aneṣāṃ tu vyāhanyate |  jñānaṃ vavacidicchatām apy apravṛtter iti nārhati tadbalādhyāṃ labdhum |  sthaviraśāriputreṇa pravrajyāpekṣapuruṣapratyākhyānaṃ śyenopadrutasya pakṣiṇa upapattyādīparyantājñānaṃ cātrodāharaṇam |  evaṃ tāvad avyāhatajñānatvād buddhānāṃ jñeyavadanantaṃ mānasaṃ balam | 
         
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login