You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
nārāyaṇabalaṃ kāye 
 
kāye punar buddhasya nārāyaṇaṃ balaṃ varṇayati 
 
saṃdhiṣv anye 
 
sandhau sandhau nārāyaṇabalamity apare |  mānasavat kāyikamapyasyāna taṃ balam iti bhadantaḥ |  anyathā hy ananatajñānabalasahiṣṇu naṃ syād iti |  nāgagrandhiśaṅkalāśaṅkusaṃdhayaś ca budhapratyekabuddhacakravartinaḥ | 
       
kiṃ punar nārāyaṇasya balasya pramāṇam | 
 
daśādhikam |
hastyādisaptakabalam
 
 
yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ |  evaṃ mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ daśottaravṛddhirvattavyā |  prākṛtagandhahastimahānagnapraskandināṃ daśāttaravṛddhacyārdhanārāyaṇaṃ balaṃ tat dviguṇaṃ nārāyaṇa mity apare |  yathā tu vahutara tathā yujyate | 
       
spraṣṭavyāyatanaṃ ca tat || 7.31 || 
 
taccatatkāyikaṃ balaṃ sarvasyaiva spraṣṭavyāyatanasvabhāvaṃ mahābhūtaviśeṣa eva |  upādāyarūpaṃ saptabhyo ’rthāntaramity apare | uktāni valāni | 
   
vaiśāradhyaṃ caturdhā tu 
 
yathāsūtram | etāni punaś catvāri vaiśāradyāni 
 
yathādyadaśame bale |
dvitīyasaptame caiva |
 
 
yathā sthānāsthānajñānabalamevaṃ samyaksaṃbuddhasya vata me sate ityetadvaiśāradyaṃ veditavyam |  yathāsravakṣayajñānabalamevaṃ kṣīṇāsravasya vata me sata ityetadvaiśāradyam |  yathā karmasvakajñānavalamevaṃ ye vā punar mayā śrāvakāṇām antarāyikā dharmā ādhyātā ityetadvaiśāradyam |  yathā sarvatragāminī pratipajjñānaṃ valamevaṃ yo va punar mayā śrāvakāṇāṃ niryāṇāya mārga ādhyāta ityetadvaiśāradyaṃ veditavyam |  kathaṃ na jñānameva vaiśārdyam |  nirbhayatā hi vaiśāradyam |  ebhiś ca nirbhayo bhavati |  jñānakṛtaṃ vaiśāradyaṃ yujyate | na jñānameva | 
               
trīṇi smṛtyupasthānāni parṣadbhedāt bhavanti yathāsūtram | tattvetat 
 
smṛtiprajñātmakaṃ trayam || 7.32 || 
 
smṛtisaṃprajñānasvabhāvānyetāni trīṇi smṛtyupasthānāni |  yadā śrāvakasyāpi śuśrūṣamāṇāśuśrūpamāṇobhayeṣvānandī na bhavaty āghāto vā | 
   
kasmād ete āveṇikā buddhadharmā ucyante | savāsanaprahāṇāt |  atha vā yasya śrāvakās tasya cacchūśrūṣamāṇāśuśrūṣamāṇobhayeṣu saumanasyādyavakāśaḥ sutarāṃ na tathā ’nyasyeti tasyaiva tān utpādād āścaryaṃ vyavasthāpyate nānyasyeti |  mahākaruṇedānīṃ vaktavyā | seyam ucyate | 
     
mahākṛpā saṃvṛtidhīḥ 
 
saṃvṛtijñānātmikā mahākaruṇā |  anyathā hi na sarvasattvālambanā sidhyet na ca triduḥkhatākārā |  karuṇāvat | kasmād iyaṃ mahākaruṇety ucyate | 
     
saṃbhārākāragocaraiḥ |
samatvād ādhimātryāc ca
 
 
sabhāreṇa mahāpuṇyajñānasaṃbhārasamudāgamāt | ākāreṇa triduḥkhatākaraṇāt |  ālambanena tridhātukālambanāt | samatyena sarvasattveṣu samavṛttitvāt |  abhimātratvena sarvasttveṣu samavṛttitvāt |  adhimātratvena tato ’dhimātratarābhāvāt | 
       
karuṇāmahākaruṇayoḥ kiṃ nānākaraṇam | 
 
nānākaraṇamaṣṭdhā || 7.33 || 
 
svabhāvato ’dveṣāmohasvabhāvatvāt |  ākārata ekatriduḥkhatākāratvāt |  ālambanata ekatridhātvālambanatvāt |  bhūmitaś caturdhyānacaturthadhyānabhūmikatvāt |  saṃtānataḥ śrāvakādibuddhasaṃtānajatvāt |  lābhataḥ kāmadhātubhavāgravairāgyalabhyatvāt |  aparitrāṇaparitrāṇataḥ atulyakaruṇāyanāc ca | 
             
kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti | nety āha | 
 
saṃbhāradharmakāyābhyāṃ jagataś cārthacaryayā |
samatā sarvabuddhānāṃ nāyurjātipramāṇataḥ
|| 7.34 || 
 
tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām |  sarvapuṇyajñānasaṃbhārasamudāgamataḥ dharmakāyapariniṣpattitaḥ arthacaryayā ca lokasya |  āyurjātigotrapramāṇakṛtastu bhedo bhavati |  cirālpatarajīvanāt kṣatriyavrāhmaṇajātibhedāt kāśyapagautamādigotrabhedāt alpānalpapramāṇabhedāc ca yathakālam iti |  etāmeva ca trividhāṃ saṃpadaṃ manasikurvāṇena viduṣā śakyaṃ buddhānāṃ bhagavatāmantike tīvraprema gauravaṃ cotpādayituṃ yaduta hetusaṃpadaṃ phalasaṃpadam upakārasaṃpadaṃ ca |  tatra caturdhā hetusaṃpat |  sarvapuṇyajñānasaṃbhārābhyāso dīrghakālābhyāso nirantarābhyāsaḥ satkṛtyābhyāsaś ca |  caturvidhā phalasaṃpat |  jñānasaṃpat prahāṇasaṃpat prabhāvasaṃpadrūpakayasaṃpacva | caturvidhopakārasaṃpat |  apāyatrayasaṃsāraduḥkhātyantanirmokṣasaṃpat yānatrayasugati pratiṣṭhāpanasaṃpadvā |  jñānasaṃpat punaś caturvidhā |  anupadiṣṭajñānaṃ sarvatrajñāna sarvathājñānamayatnajñānaṃ ca |  caturvidhā prahāṇasaṃpat |  sarvakleśaprahāṇam atyantaprahāṇaṃ savāsanaprahāṇaṃ sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca caturvidhā prabhāvasaṃpat |  bāhyaviṣayanirmāṇapariṇāmanā dhiṣṭhānavaśityasaṃpat āyurutptargādhiṣṭhānavaśitvasaṃpat āvṛtākāśadūrakṣīpragamanālpavahutvapraveśana vaśitvasaṃpat vividhanijāś caryadharmasaṃpac ca |  caturvidhā rūpakāyasaṃpat |  lakṣaṇasaṃpat anuvyañjanasaṃpat balasaṃpat vajrasārāsthisaṃpat |  ity etat sāmāsikaṃ buddhānāṃ māhātmyam | anantaprabhedaṃ tu tadbhidyamānaṃ jāyate |  tacca punar buddhā eva sakalaṃ jñātuṃ baktuṃ ca samarthāḥ yadyanekāsaṃkhyeyaṃ kalpaṃ jīvitamadhitiṣṭheyuḥ |  evaṃ ca tāvad anantādbhūtaguṇajñānaprabhāvopakāramāharatnākarāstathāgatāḥ |  atha ca punar bālāḥ svaguṇadāridracyahatādhimokṣāḥ śruṇvanto ’pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante tasya ca dharmam |  paṇḍitāstu punar majjābhir api taṃ bhagavantam abhiprapadyante tasya ca dharmam |  te he śraddhāmātrakeṇāpyekāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante |  ata eva tathāgatā anuttaraṃ puṇyakṣetramucyante |  avandhyeṣṭhaporakṛṣṭāśusvantaphalatvāt | uktaṃ hi bhagavatā 
                                                 
“ye ’nyān api jine kārānkariṣyanti vināyake |
vicitraṃ svargamāgamya te lapsyante ’mṛtaṃ padam” iti | 
 
ime tāvad aṣṭādaśa buddhānām āveṇikā dharmā ucyante || 
 
śiṣyasādhāraṇā anye dharmāḥ 
 
śrāvakasādhāraṇāstvanye guṇā buddhānām | 
 
kecit pṛthagjanaiḥ | 
 
ke punas ta iti yathāyogam 
 
araṇāpraṇidhijñānapratisaṃvidguṇādayaḥ || 7.35 || 
 
araṇapraṇidhijñānapratisaṃvidabhijñādhyānārupyāṃpramāṇavimokṣābhibhvāyatanakṛtsnāyatanādayaḥ |  tatrāraṇā nāma kaścid evārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditvātmānaṃ ca dakṣiṇīyaviśeṣaṃ pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati bhena pareṣāṃ sarvathā ’pi raṇaṃ notpādayati |  na kasyacittadālambano rāga utpadyate dveṣo māno vā |  naiṣā pratipat kañcideva raṇayatītyaraṇā | sā punar eṣā 
       
saṃvṛtijñānamaraṇā 
 
ayamasyā svabhāvaḥ | 
 
dhyāne ’ntye 
 
caturthadhyāna bhūmikā sukhapratipadāmagratvāt | 
 
akopyadharmaṇaḥ | 
 
nānyasyārhataḥ |  anyo hi svasaṃtānād api kadācit kleśaraṇaṃ parihartu na śaknoti | 
   
nṛjā 
 
manuṣyeṣvevotpadyate triṣu dvīpeṣu | 
 
anutpannakāmāptasavastukleśagocarāḥ || 7.36 || 
 
anāgatāḥ kāmāvacarāḥ savastukāḥ kleśāḥ asyā ālambanaṃ nāpareṣāṃ kleśa udapādītyevaṃ pravṛttatvāt |  avastukāstu kleśā na śakyāḥ parihartuṃ sarvatragāṇāṃ sakalasvabhūmyālambanatvāt |  yathā cāraṇoktā 
     
tathaiva praṇidhijñānaṃ 
 
tad api hi saṃvṛtijñānaṃ dhyāne ’ntye ’kopyadharmaṇaḥ manuṣyāśrayaṃ ca 
 
sarvālambaṃ tu tat 
 
sarvadharmālambanaṃ tu praṇidhijñānamityeva viśeṣaḥ |  ārupyāstu na sākṣāt prāṇidhijñānena jñāyante |  kiṃ tarhi | niṣpannacaritaviśeṣāt |  karṣakanidarśanaṃ cātreti vaibhāṣikāḥ |  praṇidhipūrvakaṃ jñānaṃ praṇidhijñānaṃ yad dhi praṇidhāya prāntakoṭikaṃ caturtha dhyānaṃ samāpadyate |  idaṃ jānīyām iti tadyathābhūtaṃ jānāti | sarvastatsamādhiviṣayaḥ 
           
tathā |
dharmārthayorniruktau ca pratibhāne ca saṃvidaḥ
|| 7.37 || 
 
catasro hi pratisaṃvidaḥ |  dharmapratisaṃvidarthapratisaṃvinniruktipratisaṃvitpratibhānapratisaṃvicca |  tā api dharmārthaniruktipratibhānapratisaṃvidastathaiva yathā ’raṇā |  kimāsāṃ tathaiva akopyadharmamanuṣyāśrayatvam |  ālambanabhūmisvabhāvaviśeṣastvāsāṃ pṛthagucyate | 
         
tisro nāmathavāgjñānamavivartya yathākramam | 
 
nāmapadavyañjanakāyeṣv arthavācitā avivartyajñānaṃ dharmāthaṃniruktipratisaṃvido yathākramam | 
 
caturthīyuktomuktābhilāpamārgavaśitvayoḥ || 7.38 || 
 
avivartyaṃ jñānam iti vartate |  yuktamutābhilāpitāyāṃ samādhivaśisaṃprakyāne cāvivartyaṃ jñānaṃ pratibhānasaṃvit | 
   
vāṅmārgālambanā cāsau 
 
vāk ca mārgaś ca tasyāḥ ālmvanam | 
 
nava jñānāni 
 
navajñānasvabhāvā pratibhānapratisaṃvidanyatra nirodhajñānāt | 
 
sarvabhūḥ | 
 
sarvabhūmikā cāsau kāmadhātau yāvat bhavāgre vāṅmārgayoranyatarālambanāt | 
 
daśa ṣaḍvā ’rthasaṃvit 
 
arthapratibhānasaṃvit sarvadharmāśccedarthā daśa jñānāni |  nirvāṇaṃ cedarthaḥ ṣaṭ jñānāni |  dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni | 
     
sā sarvatra 
 
sā punar eṣā ’rthapratisaṃvit sarvabhūmikā | 
 
anye tu sāṃvṛtam || 7.39 || 
 
anye tu dve dharmaniruktipratisavidau saṃvṛtijñānasvabhāve nāmakāyādivāgālambanasvabhāvatvāt | 
 
kāmadhyāneṣu dharme vit 
 
dharmapratisaṃvit pañcabhūmikā kāmadhātucaturthadhyānasaṃgṛhītā ūrdhvaṃ nāmakāyābhāvāt | 
 
vāci prathamakāmayoḥ | 
 
vāṅniruktir ity eko ’rthaḥ |  niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā ūrdhvaṃ vitarkābhāvāt |  prajñaptau tu pratisaṃvidāmeva nirdeśaḥ |  “padavyañjane tasyaivarthe tasyaikadvivahustrīpuruṣādyadhivacane tasyāsaktatāyāmavivartyajñānaṃ dharmāvipratisaṃvida” ityata evāsāṃ kramasiddhiḥ |  nirvacanaṃ niruktiḥ |  yathā rupyate tasmād rūpamityevamādi |  uttarottarapratibhā pratibhānamity apare |  āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavaidyā hetuvidyā ca pūrvaprayogo yathākramam |  nāpy eteṣv akṛtakauśalastā utpādayituṃ śaknotīti |  buddhavacanameva tu sarvāsāṃ prayogaṃ varṇayanti |  yasya caikā tasyāvaśyaṃ catasraḥ pratisaṃvidī bhavanti | 
                     
vikalābhir na tallābhī 
 
na hi vikalābhistābhiḥ pratisaṃvillābhī bhavati | 
 
ye caita upadiṣṭā araṇādayo guṇāḥ | 
 
ṣaḍete prāṇtakoṭikāḥ || 7.40 || 
 
prāntakoṭikadhyānavalenaiṣāṃ lābhaḥ | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login