You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
tatṣaḍivadhaṃ 
 
tad api prāntakoṭikaṃ caturtha dhyānaṃ ṣaḍātmakam |  araṇāpraṇidhijñānaṃ tisraḥ pratisaṃvidaḥ |  tad eva prantakoṭikam |  niruktipratisaṃvidastadvalena lābho na tu sā caturthadhyānabhūmikā | 
       
kiṃ punar idaṃ prāntakoṭikaṃ nāma |  dhyānamantyaṃ caturthaṃ dhyānam | 
   
sarvabhūmyanulomitam |
vṛddhikāṣṭāgataṃ tac ca
 
 
kathaṃ sarvabhūmyanulomitam | kāmāvacarāccittātprathamaṃ dhyānaṃ samāpadyate |  tato dvitīyamevaṃ krameṇa yāvannaivasaṃjñānāsaṃjñāyatanam |  pratilomaṃ punar yāvat kāmāvacaraṃ cittaṃ tataḥ punar anulomaṃ yāvaccaturthadhyānamevaṃ sarvabhūmyanulomitam |  katham vṛddhikāṣṭāgatam |  tathābhāvitānmṛduno madhyaṃ madhyādadhimātraṃ samāpadyate |  vṛddhiprakarṣo hi vṛddhikāṣṭā |  idamīdṛśaṃ prāntakoṭikaṃ pragatā ’nta koṭirasyeti kṛtvā |  koṭiḥ punar atra vṛddhiḥ prakāro vā |  catuṣkoṭikavat | 
                 
ete punaḥ buddhatuṇāḥ 
 
buddhānyasya prayogajāḥ || 7.41 || 
 
buddhādanyasya prāyogikā na vairāgyalābhikāḥ | buddhasya nāsti kiñcit prāyogikam |  tasya sarvadharmeśvaratvād icchāmātra pratibadhaḥ sarvaguṇasaṃpatsaṃmukhībhāvaḥ |  ime tāvacchrādakasādhāraṇaguṇā abhijñādayaḥ pṛthagjanair api | 
     
keyam abhijñā nāma | 
 
ṛddhhiśrotramanaḥpūrvajanmacyutyudayakṣaye |
jñānasākṣīkriyā ’bhijñā ṣaḍvidhā
 
 
ṛddhiviṣaye jñānasākṣātkriyā abhijñā |  divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyutpapādāsravakṣayajñānasākṣātkriyā abhijñāḥ |  etāḥ ṣaḍabhijñā |  āsāṃ pañca pṛthagjanaiḥ sādhāraṇāḥ |  sarvāstvetāḥ 
         
muktimārgadhīḥ || 7.42 || 
 
vimuktimārgaprajñāsvabhāvāḥ | śrāmaṇyaphalavat | 
 
catasraḥ saṃvṛtijñānaṃ 
 
cetaḥparyāyāsravakṣayajñānābhijñe hitvā | 
 
cetasi jñānapañcakam | 
 
cetaḥparyāyābhijñā pañca dharmānvayamārgasaṃvṛtiparacittajñānāni | 
 
kṣayābhijñā balaṃ yadvat 
 
yathāsravakṣayajñānavalamuktaṃ tathā veditavyā | ṣaḍ daśa jñānānīti |  sarvabhūmikā ’pyeṣā tathaiva jñātvyā |  śeṣās tu 
     
pañca dhyānacatuṣṭaye || 7.43 || 
 
pañcābhijñāḥ caturthadhyānabhūmikāḥ | kasmād ārupyabhūmikā na santi |  tisrastāvanna santi |  rūpālambanatvāt |  cetaḥparyāyābhhijñāpi nāsti rūpatīrthābhiniṣpādyatvāt |  pūrvanivāsasmṛtirapyanupūrvāvasthāntaramaraṇābhiniṣpatteḥ |  sthānagotrādyālambanatvāc ca |  paracittaṃ hi jñātukāma ātmanaḥ kāyacittayor nimittamudgṛhlāti |  kīdṛśe ’pi me kāye kīdṛśaṃ cittam bhavaty evaṃ pareṣām apy ābhujataścittajñānādabhiniṣpannā bhavati |  abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti |  pūrvanivāsaṃ samanusmartukāmaḥ samanantaraniruddhamanovijñāno nimittamudgṛhya tatsamanantaraprātilomyenāvasthāntarāṇi manasikaroti |  yāvat saṃdhicittam |  tato ’ntarābhavasyaikakṣaṇaṃ maraṇe ’pi niṣpanno bhavati |  evaṃ parasyāpi smarati |  abhiniṣpannāyāṃ vilaṅghyāpi smaraṇam |  anubhūtapūrvasyaiva smaraṇam |  śuddhāvāsānāṃ katham smaraṇam | śravaṇenānubhūtatvāt |  ārupyacyutasyehopapannasya parasaṃtatyadhiṣṭhānenotpādanam |  anyeṣāṃ svasaṃtatyadhiṣṭhānena |  ṛddhyādīnāṃ tu laghatvaśabdālokamanasikaraṇaṃ prayogaḥ |  tāḥ punar etāḥ pañcābhijñāḥ 
                                       
svādhobhūviṣayāḥ 
 
yadbhūmikā ṛddhacyabhhijñā bhavati tāṃ bhūmi tayā gacchati |  nirmiṇoti vā adharāṃ noktarām |  evaṃ divyaśrotrābhijñayā svabhūmikameva śabdaṃ śṛṇotyadharabhūmikaṃ vā nordhvabhūmikam |  cetaḥ paryāyābhijñayā nordhvabhūmikaṃ cittaṃ jānāti |  pūrvanivāsānusmṛtyā na smarati |  cyutopapādābhijñayā na paśyati |  ata evārupyabhumikaṃ cittaṃ cetaḥparyāyapūrvanivāsabhijñābhyāṃ na gṛhlātyurdhvabhūmikatvāt | 
             
katham etā labhyante | anucittāḥ prayogataḥ 
 
labhyā ucitāstu virāgataḥ | 
 
janmāntarābhyastā abhijñā vairāgyato labhyante vaiśeṣikyaḥ prayogataḥ |  sarvāsāṃ tu prayogeṇotpādanam | 
   
tṛtīyā trīpyupasthānāni 
 
cetaḥparyāyābhijñā trīṇi vedanācittadharmasmṛtyupasthānāni |  cittacaittālambanatvāt | 
   
ādyaṃ śrotrardvivakṣuṣi || 7.44 || 
 
abhijñeti vartate |  ṛddhidivyaśrotradivyacakṣurabhijñā ādyaṃ smṛtyupasthānam ity arthaḥ |  rūpālambanatvāt | ṛddhiś caturbāhyāyatanālambanā ’nyatra śabdāt |  divyaśrotracakṣurabhijñe śabdarūpāyatanālambane |  kathaṃ tarhi “cyutopapādajñānenaiva jānāti amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ” ity evam ādi |  na tattena jānāti |  abhijñāparivārajñānaṃ tu tadanyadāryāṇām utpadyate yenaivaṃ jānanti |  anirdhāraṇāccheṣe catuḥsmṛtyupasthānasvabhāve iti siddham | 
               
avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ | 
 
divyacakṣuḥśrotrābhijñe avyākṛte | te punaś cakṣuḥśrotravijñānasaṃprayuktaprajñe |  kathaṃ tarhi te caturdhyānabhūmike sidhyataḥ | āśrayavaśena tadbhūminirdeśāt |  tadāśraye hi cakṣuḥśrotre caturdhyānabhūmike |  ānantaryamārgavaśena vā |  anyāś catasraḥ kuśalāḥ |  yat tarhi prakaraṇeṣūktam “abhijñā katamā | kuśalā prajñeti” |  pradhānika eṣa nirdeśo vāhuliko vā |  āsāṃ cābhijñānāṃ 
               
tisro vidyāḥ 
 
pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante |  kasmād etā eva nānyāḥ | 
   
avidyāyāḥ pūrvāntādau nivarttanāt || 7.45 || 
 
etā hi pūrvāparāntamadhyasaṃmohaṃ vyāvartayanti yathākramam | āsāṃ paramārthena 
 
aśaikṣyantyā 
 
āsravakṣayajñānasākṣātkriyaivāśaikṣī vidyā | 
 
tadākhye dve tatsaṃtānasamudbhavāt | 
 
anye dve aśaikṣyasaṃtānasaṃbhūtatvād aśaikṣyāvucyete | naiva tu te śaikṣyo nāśaikṣyau |  kiṃ punar ete abhijñe śaikṣyasya nocyete |  yataḥ śaikṣyau vidye nocyete | 
     
iṣṭe śaikṣsya nokte tu vidye sāvidyasaṃtateḥ || 7.46 || 
 
na hi sāvidyasaṃtāne vidyāvyavasthānaṃ yujyate | punar apy avidyābhibhavāt |  āsāṃ cābhijñānām 
   
ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi 
 
ṛddhicetaḥparyāyāsravakṣayābhijñāstrīṇi prātihāryāṇi yathākramam ṛddhacyādeśanānuśāsanaprātihāryāṇi |  vineyamanasāmādito ’tyartha haraṇāt prātihāryāṇi prātiśabdayorādikarmabṛśārthatvāt |  pratihatamadhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā |  eṣāṃ punaḥ 
       
śāsanam |
agryam
 
 
anuśāsanaṃ pratihāryamagryam | 
 
avyabhicāritvād dhiteṣṭaphalayojanāt || 7.47 || 
 
ṛddhacyādeśane hi vidyayā vikeiyete |  asti hi ca gāndhārī nāma vidyā yayāphāśena gacchati īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti |  na tu yathābhūtānuśāsanam anyathā śakyaṃ kartumavybhicāritvāt |  pradhānamāvarjanamātraṃ ca tābhyāmanuśāsanaprātihāryeṇa tu hitena iṣṭenaphalena yogo bhavaty upāyopadeśādityevāvaśyam ṛddhirity ucyate | 
       
keyam ṛddhiḥ | vaibhāṣikanyāyena 
 
ṛddhiḥ samādhiḥ 
 
ṛdhyatyaneneti kṛtvā yojayitavyam | kiṃ tena samṛdhyati | 
 
gamanaṃ nirmāṇaṃ ca 
 
tatas tatra 
 
gatis tridhā | 
 
śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ | 
 
śāstur manojavā 
 
manasa ivāsyā rava iti manojavā gatirbuddhasyaiva nānyasya |  sudūram api deśaṃ cittotpādakālelna gamanāt |  ata evācintyo buddhānāṃ buddhaviṣaya” ity uktaṃ bhagavatā |  itare tu gatī buddhasyānuktasiddhe | 
       
anyeṣāṃ vāhinyapyādhimokṣikī || 7.48 || 
 
śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ | pakṣivatkrameṇa śarīravāhanāt |  ādhimokṣikī ca dūrasyāsannādhimokṣeṇāśugamanāt | nirmāṇaṃ punar dvividham |  kāmāvacaraṃ rūpāvacaraṃ ca | tatra tāvat 
     
kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ 
 
kāmāvacaraṃ nirmāṇaṃ rūparasagandhaspraṣṭavyāyatanasvabhāvam | tat punar 
 
dvidhā | 
 
svaparaśarīrasaṃbaddham | 
 
rūpāptaṃ dve tu 
 
rūpāvacaranirmāṇaṃ dve rūpaspraṣṭavyāyatane | tatra gandharasābhāvāt |  tad api dvividhaṃ tathaiva |  kāmadhātāvidaṃ caturvidhaṃ nirmāṇamevaṃ rūpadhātau-ityaṣṭavidhaṃ samāsato nirmāṇam |  kathaṃ rūpadhātūpapannasya kāmāvacaranirmāṇe gandharasābhyāṃ na samanvāgamo bhavati |  vastrābharaṇavanna samanvāgamaḥ |  dvacyāyātanaṃ nirmiṇotītyapare |  kiṃ khalv abhijñayaiva nirmāṇaṃ nirmīyate | nety ucyate | kiṃ tarhi |  abhijñāphalaiḥ | 
               
nirmāṇacittais tāni caturdaśa || 7.49 || 
 
tāni punaś caturdaśa nirmāṇacittāni 
 
yathākramaṃ dhyānaphalaṃ dve yāvat pañca | 
 
prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte |  dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni |  evaṃ tṛtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni |  svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam | 
       
nordhvajam | 
 
nordhvabhūmikaṃ nirmāṇacittamadharadhyānaphalamasti |  dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikādgatito viśiṣyate | 
   
tallabho dhyānavat 
 
teṣāṃ ca nirmāṇacittānāṃ dhyānavallābhaḥ |  ki khalu nirmāṇacittādeva syāt vyutthānam |  nāsty etat | yasmād utpadyate | 
     
śuddhāt tatsvataś ca 
 
śuddhakāddhacyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittadvā nānyataḥ | 
 
tato ’pi te || 7.50 || 
 
nirmāṇacittād api śuddhakaṃ dhyānaṃ nirmāṇacittaṃ cotpadyate nānyat |  na hi samādhiphalasthitasvāpraviśya punaḥ samādhiṃ tasmāt vyutthānamasti |  sarvasya ca nirmitasya 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login