You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
svabhūmikena nirmāṇaṃ 
 
nānyabhūmikena nirmāṇacittenānyabhūmikaṃ nirmāṇaṃ nirmīyate | 
 
bhāṣaṇaṃ tv adhareṇa ca | 
 
svabhūmikena ceti caśabdaḥ |  kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣyate |  ūrdhvabhūmikastu prathamadhyānabhūmikena |  ūrdhvaṃ vijñaptisamutthāpakābhāvāt |  vahūnāṃ nirmitānāṃ bhāṣaṇaṃ 
         
nirmātraiva sahāśāstuḥ 
 
buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate |  yadā ca vahavo nirmitā bhavanti tadā yugapat bhāṣante | 
   
“ekasya bhāṣamāṇasya bhāṣante saha nirmitāḥ |
ekasya tūṣṇīṃbhūtasya sarvetūṣṇīṃ bhavanti ta” iti gāthā | 
 
buddhasya pūrva paścād vā yathecchaṃ nirmitā bhāṣante |  yadā bhāṣaṇacittaṃ tadā nirmāṇacittābhāvo nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti | 
   
adhiṣṭhāyānyavarttanāt || 7.51 || 
 
nirmāṇamadhiṣṭhāyāvasthānakāmatayā ’nyena manasā vācaṃ pravartayanti |  kiṃ jīvita evādhiṣṭhānamanuvartate atha mṛtaścāpi | 
   
mṛtasyāpy asty adhiṣṭhānaṃ 
 
āryamahākaśyapādhiṣṭhānena tadasthisaṃkalāvasthānāt | tattu 
 
nāsthirasya 
 
asthirasya tu bhāvasya nāsty adhiṣṭhānam | āryakāśyapena māṃsādīnām adhiṣṭhānāt | 
 
apare tu na | 
 
apare punar āhur nāsti mṛtasyādhiṣṭhānam |  asthiśaṅkalāvasthānaṃ tu devatānubhāvāditi |  kimekena cittenaikameva nirmita nirmiṇoti | 
     
ādāvekamanekena jitāyāṃ tu viparyayāt || 7.52 || 
 
ādita ekaṃ nirmitamanekena nirmāṇacittena nirmiṇoti |  jitāyāṃ tvabhijñāyāmekena cittenānekaṃ nirmiṇoti yāvannirmātumiṣṭaṃ bhavati |  atha kiṃ sarvanirmāṇacittamavyākṛtaṃ bhavati | 
     
avyākṛtaṃ bhāvanājaṃ 
 
yadbhāvanāphalaṃ tadavaśyamavyākṛtaṃ bhavati | 
 
trividhaṃ tūpapattijam | 
 
upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalamavyākṛtaṃ bhavati devanāgapiśācādīnām |  tatkṛtaṃ ca svaparaśarīranirmāṇaṃ navāyatanikaṃ bhavaty aśabdarupyāyatanatvād indriyāvinirbhūtatvāt |  na tv indriyaṃ nirmīyate |  kimeṣaiva dvividharddhibhāvanāmayī copapattilābhikā ca |  eṣā ca dvividhā 
         
ṛddhirmantrauṣadhābhyāṃ ca karmajā ceti pañcadhā || 7.53 || 
 
samāstaḥ pañcavidhāmṛddhhiṃ varṇayanti |  bhāvanāphalam upapattilābhikaṃ mantrajāmauṣadhajāṃ karmajāṃ ca |  yathā māndhāturantarābhavikānāṃ ca | 
     
yad idaṃ divyaśrotram uktaṃ cakṣuś ca |  kim ete divye eva āhosvit divye eva divye |  yathā bodhisattvacakravartigṛhapatiratnānām | 
     
divyaśrotrākṣiṇī 
 
yasmāt te 
 
rūpaprasādau dhyānabhūmikau | 
 
dhyānasamāpannasya śabdālokābhogaprayogeṇa dhyānabhūmikāni bhūtānyupādāya rūpaprasādau nirvartete cakṣuḥśrotrasāmantake rūpaśabdyordarśanaśravaṇahetū iti dhyānabhūmikatvāt divye eva te cakṣuḥśrotre |  te ca punaḥ 
   
sabhāgāvikale nityaṃ dūrasūkṣmādigocare || 7.54 || 
 
nāsti divyaṃ cakṣuḥ śrotraṃ ca tatsabhāgaṃ nityaṃ vijñānasahitatvāt nāpi vikalaṃ kāṇavibrāntābhāvāt |  rūpāvacarasattvavat |  dūrasūkṣmavatāny api rūpāṇi śabdhāś ca tayiorviṣyaḥ | 
     
āha cātra  dūrasthamāvṛtaṃ sūkṣmaṃ sarvataś ca na paśyati |
māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate || 
   
kiyad dūraṃ punar divyena cakṣuṣā paśyati | yasya yādṛśaṃ cakṣurbhavati |  śrāvakapratyekabuddhabuddhāstvanabhhisaṃskāreṇa sāhasradvisāhasratrisāhasrakān lokadhātūn yathāsaṃkhyaṃ paśyanti |  abhisaṃskāreṇa tu 
     
dvitrisāhasrakāsaṃkhyadṛśo ’rhatkhaṅgavaiśikāḥ | 
 
sarvābhhisaṃskāreṇa saha śrāvako ’pi dvisāhasra lokadhātuṃ divyena cakṣuṣā paśyati |  trisāhasraṃ khaṅgaviṣāṇakalpaḥ |  buddhastu bhagavānasaṃkhyeyān lokahātūn paśyati yāvad evecchati | 
     
kim ṛddhir evopapattilābhikā bhavaty arhān yad api | 
 
anyad apy upapattyāptaṃ 
 
divyaśrotrādikam api catuṣṭayam upapattipratilabhyam asti |  na tūpapattyāptaṃ kiñcidabhijñākhyāṃ labhate |  yattūpapattipratilambhikaṃ divyaṃ cakṣuḥ 
     
taddṛśyo nāntarībhavaḥ || 7.55 || 
 
abhijñācakṣuṣaiva hy antarābhavo dṛśyate | nopapattipratilabdhena | 
 
cetojñānaṃ tu tat tredhā 
 
upapattyāptam iti vartate |  paracittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākṛtam | 
   
tarkavidyākṛtaṃ ca yat | 
 
yac cāpi tārkikaṃ paracittajñānaṃ naimittikānāṃ yac ca vidyākṛtaṃ tad api trividhaṃ veditavyam |  na yathā bhāvanāphalaṃ kuśalameva |  upapattipratilambhikābhyāṃ tu paracittajñānapūrvanivāsānusmṛtibhyāṃ 
     
jānate nārakā ādau 
 
yāvan na duḥkhavedanābhyāhatā bhavanti | anyagatisthā nityaṃ jānate | 
 
nṛṇāṃ notpattilābhikam || 7.56 || 
 
mānuṣyāṇām etad yathoktam ṛddhacyādikaṃ nāsty upapattiprātilambhikam |  yat tarhi prakṛtijātismarā bhavanti |  karmaviśeṣajā ’sau teṣām |  trividhā hi pūrvanivāsānusmṛtirbhāvanāphalam upapattilabdhā karmajā ceti || 
       
||*|| abhidharmakośabhāṣye jñānanirdeśo nāma saptamaṃ kośasthānam ||* || yadidaṃ sthaviraśrīlāmāvākasya yadatra puṇyam | 
 
aṣṭamaṃ kośasthānam 
 
oṃ namo buddhāya 
 
jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ |  asya svabhāvānāṃ tu kartavya ity ādita eva dhyānānyārabhyante sarvaguṇāśrayatvāt | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login