You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
aṣṭamaṃ kośasthānam 
 
oṃ namo buddhāya 
 
jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ |  asya svabhāvānāṃ tu kartavya ity ādita eva dhyānānyārabhyante sarvaguṇāśrayatvāt | 
   
dvidhā dhyānāni 
 
samāsato dvividhāni dhyānānyupapattisamāpattidhyānabhedāt | tāni punaḥ 
 
catvāri 
 
prathamaṃ dhyānaṃ yāvaccaturtham | tatra dhyānopapattayaḥ punar na vaktavyāḥ |  lokanirdeśakośasthāne hi 
   
proktās tad upapattayaḥ | 
 
kathaṃ proktāḥ | 
 
“pṛthak pṛthak | 
 
dhyānaṃ tribhūmikaṃ tatra caturtha tvaṣṭabhūmikam” iti | 
 
samāpattidhyānaṃ tu vaktavyam | ata ucyate 
 
samāpattiḥ śubhaikāgyraṃ 
 
abhedena kuśalacittaikāgratā dhyānam | samādhisvabhāvatvāt | 
 
pañcaskandhāstu sānugam || 8.1 || 
 
saparivāraṃ tu pañcaskandhasvabhāvaṃ veditavyam | keyamekāgratā nāma | ekālambanatā |  evaṃ tarhi cittānyevaikālambanāni samādhirna caitasikaṃ dharmāntaram iti prāpnoti |  na cittānyeva samādhiḥ | yena tu tānyekāgrāṇi vartante sa dharmaḥ samādhiḥ |  saiva cittaikāgratā |  nanu ca kṣaṇikatvāt sarvaṃ cittamekāgraṃ dvitīyasya tasmād avikṣepa iti cet |  saṃprayukte samādhivaiyarthyam |  yata eva ca smādhistata eva cittānām ekālambanatvaṃ kiṃ neṣyate |  mahābhūmikatvāc ca samādheḥ sarvacittānām ekāgratāprasaṅgaḥ |  na durbalatvāt samādheḥ | cittānyevaikāgrāṇi samādhiḥ |  tathā hy adhicittaṃ śikṣā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktānītyapare | 
                   
dhyānam iti ko ’rthaḥ | dhyāyanty aneneti | prajānantīty arthaḥ |  samāhitacittasya yathābhūtaprajñānāt |  cintanārtho hy eṣa dhātuḥ | cintanaṃ ca prajñeti siddhāntaḥ |  evaṃ tarhi sarvasamādhidhyānaprasaṅgaḥ |  na | prakarṣayukte tannāmavidhānādbhāskaravat |  kaś ca prakarṣayuktaḥ |  yo ’ṅgasamāyuktaḥ samādhiḥ |  sa hi śamathavipaśyanābhyāṃ yuganddhavāhitvāddṛṣṭadharmasukhavihāra uktaḥ sukhā ca pratipaditi |  sutarāṃ tena dhyāyanti |  kliṣṭasya kathaṃ dhyānatvam | mithyopanidhyānāt | atiprasaṅgaḥ |  na | tatpratirūpa eva tatsaṃjñāvineveśāt pūtibījavat |  uktāni cākuśalāni dhyānāny api bhagavatā | 
                       
kīdṛśaṃ punaḥ kuśalamaikāgyraṃ prathamaṃ dhyānaṃ kīdṛśaṃ yāvaccaturtham |  prathamaṃ tāvat 
   
vicāraprītisukhavat 
 
vicāraprītisukhasaṃyuktaṃ kuśalamaikāgyraṃ tat prathamaṃ dhyānam |  vicāravacanādvitarko ’pyukto bhavati |  sāha caryāddhūmāgnivat |  na hi prītisukhavānvicāro vinā vitarkeṇāsti |  śeṣaṃ punrdhyānatrayaṃ 
         
pūrvapūrvāṅgavarjitam | 
 
śubhaikāgryam iti vartate |  vicāravivarjitaṃ prītisukhavat dvitīyaṃ vicāraprītivarjitaṃ tṛtīyaṃ vicāraprītisukhavarjitaṃ caturtham iti |  yathā dhyānāni 
     
tathārūpyāḥ 
 
kena prakāreṇa | ete ’pi hi dvidhā upapattisamāpattitaḥ |  catvāraś ca eṣām api copapattaya uktāḥ |  samāpattyārupyāsvabhedena kuśalaikāgratāsvabhāvā ityanena prakāreṇa saparivārāḥ 
     
catuskandhāḥ 
 
anuparivartirūpābhāvāt 
 
adhobhūmivivekajāḥ || 8.2 || 
 
caturthadhyānavivekajaṃ hy ākāśānantyāyatanam |  tadvivekajaṃ vijñānānantyāyatanam |  tadvivekajamākiñcanyāyatanam |  tadvivekajaṃ naivasaṃjñānāsamjñāyatanamityevaṃ catvāra ārupyāḥ |  ko ’yaṃ viveko nāma | yena mārgeṇādhastādvimucyate |  vairāgyagamanāt |  ta eva cārupyāḥ 
             
vibhūtarūpasaṃjñākhyāḥ saha sāmantakaistribhiḥ | 
 
ākāśānantyāyatanasāmantakaṃ caturthadhyānālambanatvād vibhūtarūpasaṃjñākhyāṃ na labhate |  na hi tatra rūpasaṃjñā vibhūtā na vigatetyarthaḥ |  yad uktaṃ “catuskandhā” iti sādhyaṃ tāvad etadārupyeṣu rūpaṃ nāstīti |  yadi hi syāt kathamārupyā ucyeran |  īṣadrūpatvā dāpiṅgalavat |  kīdṛśaṃ tāvad īṣadrūpaṃ tatreṣyate |  yadi kāyavāk saṃvaramātraṃ kathaṃ tadabhāve tatsaṃvarau bhaviṣyataḥ |  na cāsati bhūte bhautikaṃ yujyate |  anāsravasaṃvaravaccet | sāsravabhūtasadbhāvāt | smāpattāv api tatpratiṣedha uktaḥ |  atha kāyo ’pyastīndriyāṇy api rūpīṇi | kathaṃ tadīṣadrūpā iṣyante |  parimāṇālpatvāccet |  udakajantukeṣv apy adṛśyarupeṣu prasaṅgaḥ | acchatvāccet |  antarābhavarūpāvacareṣv api prasaṅgaḥ |  yato nācchataraṃ cet | bhavāgramevārupyaṃ syāt |  samāpattivattadupapattiviśeṣāt |  dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kas tatra viśeṣaḥ |  dvayoranvarthā saṃjñā nārupyadhātoriti cet | kā ’tra yuktiḥ |  āyuruṣmaṇoḥ saṃsṛṣṭavacanānnaḍakalāpīdvayavannāmarūpayoranyonyaniśritavacanā “dvijñānapratyayaṃ nāmarūpam” iti vacanāt anyatrarūpādyāvat saṃskārebhyo vijñānasyāgatigatipratiṣedhāccārūpyeṣu rūpāstitvasiddhiriti cet |  na |  saṃpradhāryaṃ tāvad etadyadidamāyuruṣmaṇoḥ saṃsṛṣṭatvamuktam |  kimidaṃ kāmāvacaramāyuḥ saṃdhāyoktamāhosvitsarvam iti |  yac ca nāmarūpayoranyonyāśritatvamuktaṃ kimidaṃ kāmarūpāvacaraṃ nāma saṃdhāyoktamāhosvitsarvam iti |  yac ca vijñānapratyayaṃ nāmarūpamuktaṃ kim atra sarva vijñānaṃ nāmarūpasya pratyayamuktamāhosvitsarve nāmarūpaṃ vijñānapratyayam iti |  yaccānyatra rūpādibhyo vijñānasyāgatipratiṣedhaḥ |  kim atra sarvair eva tairvinā tatpratiṣedha āhosvit ekenāpīti |  aviśeṣavacanānna saṃpradhāryam iti cet |  atiprasaṅgaḥ |  bāhyasyāpi hy aṣmaṇa āyuṣā binā bhāvo na prāpnoti |  bāhyasyāpi ca rūpasya nāmāśritatvamaviśeṣavacanāt |  caturvijñānasthitivaccāhāracatuṣkavacanādrūpārupyadhātvor api kavaḍīkārāhāraprasaṅgaḥ |  “atikramya devān kavaḍīkārā hārabhakṣān” iti vacanāt prītyāhāravacanāccāprasaṅga iti cet |  ārupyeṣv api rūpasyāprasaṅgaḥ |  “rūpāṇāṃ niḥsaraṇamārupyāḥ” |  “ye te śāntā vimokṣā atikramya rūpāṇyārupyāḥ” |  “arupiṇaḥ santi sattvāḥ sarvaśo rūpasaṃjñānāṃ samatikramād” iti vacanāt |  sati hi rupe svaṃ rūpamavaśyaṃ saṃjānīranniti |  audārikamadhobhūmikaṃ rūpamabhisaṃdhāyoktam iti cet |  kavaḍīkāre ’pi tulyam |  dhyānānām api cādhobhūminiḥsaraṇatvād ārupya prasaṅgaḥ |  vedanādiniḥsaraṇaṃ ca kiṃ noktāḥ |  adhobhūmikavedanāniḥsaraṇāt | rūpajātiṃ tu kutsnāmatikrāntā na vedanādijātim |  ato rūpāṇāṃ niḥsaraṇamuktāḥ |  bhavena bhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇādasarvānatyanta niḥsaraṇāc ca |  dhyānesu coktaṃ bhagavatā “yattatra bhavati rūpagataṃ vā yāvad vijñānagataṃ veti |  ārupyeṣu tūktaṃ “yattatra bhavati vedanāgataṃ vā yāvad vijñānagataṃ veti” |  satyāṃ tesu rūpajātau kasmād rūpagataṃ veti nāvakṣyat |  tasmāt 
                                                                                             
nārupye rūpasadbhāvaḥ 
 
katham idānīm analpakalpocchinnād rūpāt punar api rūpotpattis tataḥ pracyutānām | 
 
rūpotpattistu cittataḥ || 8.3 || 
 
rūpasya cittādevotpattistadvipākahetuparibhāvitāllabdhavṛttitaḥ |  kathamanāśritya rūpaṃ cittaṃ vartate |  kasmān na vartitavyam | ihaivam adarśanāt |  kavaḍīkārāntareṇā ’pi vinā rūpadhātau na vartitavyam |  kiṃ kāraṇam | ihaivamadarśanāt |  uktaṃ ca pūrvaṃ yathā vartate |  gatam etad idaṃ vaktavyam | 
             
kim eṣām ākāśānantyāyatanādīnām ākāśādaya evālambanaṃ yata evaṃ samākhyāyate |  na hi | kathaṃ tarhi | trayas tāvat | 
   
ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ |
tathāprayogāt
 
 
anantamākāśamanantaṃ vijñānaṃ nāsti kiñcidityeva manasikurvāṇasteṣu prayujyante yathāsaṃkhyam |  ata eṣām etāḥ saṃjñā iti | 
   
māndyāt tu nasaṃjñānāpy_asaṃjñakaḥ || 8.4 || 
 
mṛdutvāt tu saṃjñāyā naivasaṃjñānāsaṃjñāyatanamuktam |  na hi sā paṭvī saṃjñā na ca punar naiva saṃjñeti |  “yady api tatrāpyevaṃ prayujyante saṃjñārogaḥ saṃjñāgaṇdaḥ saṃjñāśalyaḥ āsaṃjñikasaṃmohaḥ etacchāntametatpraṇītaṃ yaduta naivasaṃjñānāsaṃjñāyatanam iti |  kasmāt tu tais tadevaṃ gṛhyata ityavaśyamidaṃ vaktavyaṃ jāyate | mṛdutvātsaṃjñāmityetadevoktam | 
       
iti maulaṃ samāpattidravyamaṣṭavidhaṃ 
 
ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni catvāra ārupyā iti |  teṣāṃ punaḥ 
   
tridhā |
sapta
 
 
bhavāgrādanyāni sapta trividhāni | 
 
āsvādanāvacchūddhānāsravāṇi 
 
āsvādanāsaṃprayuktāni śuddhakānyanāsravāṇi ca | 
 
aṣṭamaṃ dvidhā || 8.5 || 
 
bhavāgramāsvādanāsaṃprayuktaṃ śuddhakaṃ ca | anāsrava nāsti | tatra punaḥ 
 
āsvādanāsaṃprayuktaṃ satṛṣṇaṃ 
 
tṛṣṇā hy āsvādanā | 
 
laukikaṃ śubham |
śuddhakaṃ
 
 
laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamuccayate ’lobhādi śuddhadharmayogāt |  kiṃ punas tenāsvādanāsaṃprayuktenāsvādyate | 
   
tat tad āsvādyaṃ 
 
tacchuddhakaṃ samāpattidravyaṃ tenāsvādyate samanantarātītam |  yadāsvādayati tasmād vyutthito yenāsvādayati tatsamāpannaḥ | 
   
lokottaram anāsravam || 8.6 || 
 
yal lokottaraṃ samāpattidravyaṃ tadanāsravam |  eṣāṃ ca samāpattidravyāṇāṃ dhyānānyeva bhavanti nārupyāḥ |  tatra 
     
pañcādye 
 
prathame bhāge pañcāṅgāni | 
 
tarkacārau ca prītisaukhyasamādhayaḥ | 
 
vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā cetyetāni pañcāṅgāni samādhiḥ kilāṅgaṃ dhyānaṃ ca |  śeṣāṇyaṅgānīti |  yathā caturaṅgā senā evaṃ pañcāṅgaṃ dhyānam | 
     
prītyādayaḥ prasādaś ca dvitīye ’ṅgacatuṣṭayam || 8.7 || 
 
dvitīye dhyāne catvāryaṅgāni |  adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittekāgratā ca | 
   
tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ | 
 
tṛtīye tu dhyāne pañcāṅgāni | upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ smādhiś ca |  samādhiparyāyo hi sthitiḥ | “samyaksamādhiḥ katamaḥ |  yā cittasya sthitir iti sūtre vacanāt | 
     
catvāry ante ’sukhāduḥkhopekṣāsmṛtisamādhayaḥ || 8.8 || 
 
caturthaṃ dhyānamantyam | tatra catvāryaṅgāni |  aduḥkhāsukhā vedanā upekṣāpariśuddhiḥ smṛtipariśuddhiḥ samādhiś ca |  tānyetānyaṣṭādaśa dhyānāṅgāni bhavanti |  prathamatṛtīyayoḥ pañcāṅgatvāt | dvitīyacaturthayoś caturaṅgatvāt |  nāmata evam | 
         
dravyato daśa caikaṃ ca 
 
dravyata etānyekādaśa bhavanti | prāthamadhyānikāni pañca |  dvitīye ’dhyātmasaṃprasādo vardhate |  tṛtīye upekṣāsmṛtisaṃprajñānasukhāni | caturthe ’duḥkhāsukhā vedaneti |  ata evocyate yānyaṅgāni prathame dhyāne dvitīye ’pi tānīti catuṣkoṭikam |  prathamā koṭirvitarkavicārau |  dvitīyā adhyātmasaṃprasādaḥ |  tṛtīyā prītiḥ sukhaṃ cittaikāgratā ca |  caturthī koṭiruktanirmuktā dharmā iti |  evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni |  kasmāt | tṛtīye dhyāne sukhaṃ dravyāntaram ucyate |  yasmāt tadvedanāsukhaṃ dhyānayostu 
                     
prasrabdhisukhamādyayoḥ | 
 
pratham advitīyayos tu dhyānayoḥ prasrabdhisukham ity uktam |  iha prasrabdhisukhaṃ tatra vedanāsukham iti kuta etat |  dvayor dhyānasamāpattyoḥ sukhendriyāyogāt |  na hi tattayoḥ kāyikaṃ yujyate | samāpannasya vijñānakāyābhāvāt |  nāpi caitasikaṃ prītivacanāt |  prītir hi saumanasyam |  na ca sukhasaumanasyayoryaugapadyamasti |  na cāpi tayoḥ paryāyeṇa dhyāne vṛttiryuktā pañcāṅgavacanāditi |  apare punar āhuḥ |  nāsty eva caitasikaṃ sukhendriyaṃ triṣv api hi dhyāneṣu |  kāyikameva sukhamaṅgaṃ vyavasthāpitam iti |  yat tarhi sutra uktaṃ “sukhendriyaṃ katamat |  yatsukhavedanīyena sparśena spṛṣṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatamidam ucyate sukhendriyam ” iti |  adhyāropita eṣa pāṭhaḥ |  kena_ api sarvanikāyāntareṣu kāyikamityeva pāṭhāt |  “sukhaṃ ca kāyena pratisaṃvedayata” iti svaśabdena vacanāc ca |  manaskāyeneticet | evam uktvā ko guṇaḥ |  caturthe dhyāne prasrabdhibhūyastve ’pi sukhāvacanāc ca |  sukhavedanānukūlā prasrabdhiḥ sukham iti cet |  tṛtīye prasrabdhisukhāvacanaṃ kasmāt | upekṣopahatatvād iti cet |  na upekṣayaiva tadvṛddhiḥ |  pūrvikābhyastādviśeṣāt |  “yasminsamaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtvopasaṃpadya viharatīty” atra sūtre prasrabdhisukhayoḥ pṛthagvacanānna prasrabdhir eva sukham |  samāpannasya katham kāyavijñānam iti cet |  samādhiviśeṣajena prasrabdhisaṃjñakena sukhavedanīyena vāyunā kāyasphuraṇāt |  bahirvikṣepāssamādhibraṃśa iti cet |  na |  samādhijasyāntaḥkāyasaṃbhūtasya kāyasukhasya samādhyanukūlatvāt |  kāyavijñā nakāle vyutthitaḥ syād iti cet |  na | ata eva |  kāmāvacareṇa kāyendriyeṇa rūpāvacaraspraṣṭavyavijñānānutpattir iti cet |  na | prasrabdhivijñānasyotpatteḥ |  anāsrave api spraṣṭavyakāyavijñāne syāt ām |  mā bhūtkiñcidaṅgaṃ sāsravaṃ kiñcidanāsravam iti cet |  kāyikaprasrabdhivodhyaṅga vacanāt | iṣṭe bodhyaṅgānukūlatvād iti cet |  anāsravatvamapyevam | “sāsravā dharmāḥ katame |  cakṣuryāvadeva spraṣṭavyam” ity asya sūtrasya virodhād iti cet |  na | anyaspraṣṭavya kāyavijñānābhisaṃdhivacanāt |  na cānāsrave kiñcidaṅgaṃ sāsravaṃ kicidanāsravaṃ syād iti cet |  ayaugapadyātko doṣaḥ sukhaprītyasamavadhānānna pañcāṅgaṃ syād iti cet |  na saṃbhavaṃ pratyupadeśāndvitarkavicāravat |  sādhyam iti cet |  siddhaṃ cittasyaudārikasūkṣmatayor virodhāt doṣāvacanāc ca |  tasmād yānyeva prathamadhyāne pañcāṅgāni teṣāṃ dvitricaturaṅgāpakarṣeṇa dvitīyādidhyānavyavasthānam |  ata eva ca prathame dhyāne pañcānām aṅgatvam uktam |  tadapakarṣeṇottaradhyānavyavasthāpanāt | na tu saṃjñādīnām aṅgatvam uktam |  kimartha vā pañcānām evāṅgatvam uktam | upakārakatvād iti cet | na |  vitarkavicārābhyāṃ smṛtiprajñayor apakārakataratvāt |  asty eṣa ekeṣāṃ vādaḥ |  naiva tu pūrvācāryā evaṃ nirdiśanti sma yāvantaḥ prajñāntam |  tasmād vicāryam etat |  adhyātmasaṃprasādo nāma ka eṣa dharmaḥ |  vitarkavicārakṣobhavirahāt praśāntavāhitā saṃtater adhyātmasaṃprasādaḥ |  sormikeva hi nadī vitarkavicārakṣobhitā saṃtatir aprasannā vartate iti |  na tarhi sa dravyāntaram iti kathaṃ dravyata ekādaśāṅgāni bhavanti |  tasmāt tarhi 
                                                                                                               
śraddhā prasādaḥ 
 
tasya hi dvitīyadhyānalātsamāhibhūminihsaraṇe saṃpratyaya utpadyate |  so ’tradhyātmasaṃprasāda iti |  naiva hi vitarkavicārasamādhayo nāpy adhātmasaṃprasādo dravyāntarāṇītyapare |  kathamasati dravyāntaratve caitasikatvaṃ siddhyati |  avasthāviseso hi nāma cetasaścetasiko bhavati |  natveṣa śastrasiddhāntaḥ | yad uktaṃ “prītirhi saumanasyam” iti |  katham idaṃ gamyate | kimanyat bhavatu |  yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ  saumanasyaṃ tu triṣv api dhyāneṣu sukham iti |  yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ saumanasyaṃ tu triṣv api dhyānesu sukham iti |  na vai sukhaṃ dhyāneṣu saumanasyaṃ yujyate | 
                     
prītis tu saumanasyaṃ dvidhāgamāt || 8.9 || 
 
uktaṃ hi bhagavatā aviparītakasūtre tṛtīyaṃ dhyānamuktvā “atrāsyotpannaṃ saumanasyendriyam apariśeṣaṃ nirudhyata iti |  caturthe ca dhyāne sukhendriyaṃ nirudhyata” ity uktam |  punaś coktaṃ “sukhasya ca prahāṇāt duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astaṅgamād” ity ato ’pi na tṛtīye dhyāne saumanasyendriyam asti |  tasmāt prītir eva saumansyaṃ na sukham | 
       
kiṃ punaḥ kliṣṭeṣv api dhyāneṣu yathā vihitāny aṅgāni bhavanti |  na hi kiṃ teṣu na vidyate | 
   
kliṣṭeṣv asatprītisukhaṃ prasādaḥ saṃpradhīḥ smṛṭiḥ |
upekṣāsmṛtiśuddhiś ca
 
 
prathame dhyāne vivekajaṃ prītisukhaṃ nāsti | kleśāviviktatvāt |  dvitīye dhyāne ’dhyātmasaṃprasādo nāsti |  kleśāvilatvāt | tṛtīye smṛtisaṃprajanyaṃ nāsti |  kliṣṭasukhasaṃbrhamitatvāt | ccaturthe upekṣāsmṛtipariśuddhirnāsti | kleśamalinatvāt |  evaṃ tāvat kecidāhuḥ | 
         
kecit prasrabdhyupekṣaṇe || 8.10 || 
 
kecitpunaḥ prathamadvitīyayoḥ kliṣṭayoḥ prasrabdhirnāsti |  tṛtīyacaturthayorupekṣā nāsti |  kuśalalmahābhūmikatvād anayoriti |  trīṇi ca dhyānāni señjitāni uktāni bhagavatā |  sāpakṣālatvāt | 
         
aṣṭāpakṣālamuktatvād āniñjaṃ tu caturthakam | 
 
ke punas te ’pakṣālāḥ | 
 
vitarkacārau śvāsau ca sukhādi ca catuṣṭayam || 8.11 || 
 
vitarkavicārau sukhaduḥkhe saumanasyadaurmanasye śvāsapraśvāsāś ca |  eṣām aṣṭānām eko ’py apakṣālaś caturthe nāsty atas tad āneñjyam uktam |  vitarkavicāraprītisukhair akampanīyatvād āneñjyaṃ caturthaṃ dhyānaṃ sūtre nirvāta pradīpanidarśanādity apare | 
     
dvayor dhyānayoḥ saumanasyamuktaṃ prītivacanāt | tṛtīye sukhaṃ caturthe upekṣā |  taskiṃ yā dhyānasamāpattiṣu vedanās tā eva dhyānopapattiṣu |  nety āha | kiṃ tarhi | 
     
saumanasyasukhopekṣā upekṣāsumanaskate |
sukhhopekṣe upekṣā pravido dhyānopapattiṣu
|| 8.12 || 
 
prathamadhyānotpanno tisro vedanāḥ |  sukhaṃ trivijñānakāyikaṃ saumanasyaṃ manobhūmikam |  upekṣā caturvijñānakāyikī |  dvitīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike |  sukhaṃ nāsty asya vijñānakāyābhāvāt |  tṛtīyadhyānopapattī dve vedane |  sukhopekṣe manobhūmike | caturthadhyānopapattāv upekṣaiva | 
             
yadi dvitīyādiṣu dhyāneṣu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca katham te paśyanti yāvat spṛśanti katham cāvijñapti samutthāpayanti |  na vaikeṣūpapannānāṃ cakṣurvijñānādayona santi |  na tu svabhūmikāḥ | kiṃ tarhi | 
     
kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat |
dvitīyādau tadādyāptaṃ
 
 
prathamadhyānabhūmikaṃ cakṣuḥśrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṣu ca dhyāneṣu saṃmukhīkurvanti |  nirmāṇacittavadyena te paśyanti yāvad vijñapti samutthāpayanti | 
   
akliṣṭāvyākṛtaṃ ca tat || 8.13 || 
 
anivṛtāvyākṛtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yatte saṃmukhīkurvanti |  na kliṣṭaṃ vītarāgatvānna kuśalaṃ hīnatvād iti |  avasitaṃ dhyānakāryam |  atha śuddhakādīnāṃ dhyānārupyāṇāṃ kathaṃ lābhaḥ | 
       
atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ | 
 
asamanvāgatastena śuddhakaṃ dhayanam ārupyaṃ vā pratilabhate | adhobhūmivairāgyādvā |  adhobhūmyupapattito vā | anyatra bhavāgrāt | na hi tasyopapattito lābhaḥ |  atadvāniti kimartha samanvāgataḥ |  śuddhakena prayogato ’pi nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate parihāṇito vā hānabhāgīyam |  ata evocyate “syāc chuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta vairāgyeṇa vijahyāt |  evaṃ parihāṇyā copapattyā ca |  syād dhānabhāgīyaṃ prathamaṃ dhayānam | taddhi kāmavairāgyeṇa labhyate |  brahmalokavairāgyeṇa tyajyate |  brahmalokavairāgyaparihāṇyā labhyate | kāmavairāgyaprahāṇyā tyajyate |  upariṣṭādbrahmaloka utpadyamāno labhate |  tasmāt punaḥ kāmadhātāvupapapadyamāno vijahātīti | 
                     
anāsravaṃ tu vairāgyāt 
 
atadvān labhate iti vartate |  tadvāṃstu kṣayajñānato ’pyaśaikṣaṃ labhate indriyasaṃcārato ’pi śaikṣaśaikṣam |  nanu ca niyāmā vakrāntito ’pyanāsravaṃ prathamato labhate |  nāvaśyamānupūrvikeṇālābhāt | yathā tvavaśyaṃ labhate tathoktam | 
       
kliṣṭaṃ hānyupapattitaḥ || 8.14 || 
 
atadvān labhata ityevānuvartate |  parihāṇito yadi tadvairāgyāt parihīyate |  upapattito yady uparibhūmer adharāyām upapadyate | 
     
katamasmāt samāpattidravyād anantaraṃ katy upapadyante |  anāsravaprathamadhyānāntaraṃ ṣaḍ utpadyante |  svabhūmike śuddhakānāsrave dvitīyatṛtīyadhyānabhūmike ca |  ākiñcanyāyatanānantaraṃ sapta |  svabhūmike śuddhakānāsrave vijñānākāśānantyāyatanabhūmike ca |  bhavāgraṃ śuddhakam evānāsravābhāvāt | dvitīyadhyānāntaram aṣṭau |  svabhūmike śuddhakānāsrave tṛtīyacaturthaprathamadhyānabhūmike ca |  vijñānānantyāyatanānantaraṃ nava |  svabhūmike dve ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri ākiñcanyāyatanabhavāgrabhūmikāni trīṇīti |  evam anyadhyānārupyānantaraṃ daśa dravyāṇi yojyāni |  eṣa tu saṃkṣepaḥ | 
                     
tṛtīyād yāvad ūrdhvādho ’nāsravānantaraṃ śubham |
utpadyate
 
 
śubhagrahaṇena śuddhamanāsravaṃ ca gṛhyate kuśalatvāt anāsravasya samāpatti dravyasyānantaraṃ svabhūmike ca śuddhānāsrave utpadyete |  ūrdhvādhobhūmike ca tṛtīvādyāvat |  vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante |  anvayajñānānantaraṃ cārupyān samāpadyante na dharmajñānānantaram |  tasyādharāśrayālambanatvād iti |  yathā cānāsravād anantaramuktam veditavyam | 
           
tathā śuddhāt kliṭaṃ cāpi svabhūmikam || 8.15 || 
 
svabhūmikaṃ kliṣṭamadhikaṃ śuddhakādanantaramutpadyate | śeṣaṃ yathaivānāsravāt |  anāsravasya hi samanantaraṃ kliṣṭotpattir nāstīti | 
   
kliṣṭāt svaṃ śuddhakaṃ kliṣṭaṃ 
 
kliṣṭātsamāpattidravyādanantaraṃ svabhūmike śuddhakakliṣṭe utpadyete | 
 
evaṃ cādharaśuddhakam | 
 
kleśotpīḍito hy adharam api samāpattiṃ śuddhakaṃ bahu manyate |  yadi kliṣṭaṃ paricchidyādhaḥ saṃcarati |  kuśalāt saṃcarito bhavati na kliṣṭāt | athāparicchidya kathaṃ saṃcarati |  pūrvāvedhāt pūrvaṃ hi sa evaṅkāmo bhavati varamadhastāt śuddhakaṃ nopariṣṭāt kliṣṭam iti |  pūrvābhiprāyaṃ ca saṃtatiranuvartate sattvānām |  praṇidhāya suptasyābhipretakālaprabodhavat |  anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate |  samāpattikālaṃ pratyetad uktam |  śuddhakāt kliṣṭāc ca samanantaraṃ svabhūmikameva kliṣṭamutpadyate nānyabhūmikam iti | 
                 
cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ 
 
cyutikāle tu upapattilābhikāc chuddhakād anantaraṃ sarvabhūmikaṃ kliṣṭam utpadyate | 
 
kliṣṭāt tu nottaram || 8.16 || 
 
kliṣṭāt tu dhyānārūpyād anantaraṃ cyutikāle svādharabhūmikaṃ kliṣṭam utpadyate | 
 
nordhvabhūmikam |  na ca sarvasmāc chuddhakādanāśravaṃ samāpattidravyam utpadyate |  kiṃ tarhi | 
     
caturdhā śuddhakaṃ hānabhāgīyādi 
 
hānabhāgīyaṃ viśeṣabhāgīyaṃ sthitibhāgīyaṃ nirvedhabhāgīyamciti caturvidhaṃ śuddhakam |  bhavāgraṃ tu trividhamcanyatra viśeṣabhāgīyāt | kimcasya lakṣaṇam | 
   
yathākramam |
kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat
|| 8.17 || 
 
kleśotpattyanuguṇaṃ hānabhāgīyaṃ svabhūmyanuguṇaṃ sthitibhāgīyamūrdhnabhūmyanuguṇaṃ viśeṣabhāgīyam anāsravānuguṇaṃ nirvedhabhāgīyam |  tasmād anāsravam utpadyate | 
   
athaiṣāṃ caturṇā kati kasmād anantaram utpadyante | 
 
dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram | 
 
hānabhāgīyaṃ hānabhāk | tasmād anantaraṃ dve utpadyete | hānisthitibhāgīye |  sthitibhāgīyānantaraṃ trīṇy anyatra nirvedhabhāgīyāt |  viśeṣabhāgīyād anantaraṃ trīṇy anyatra hānabhāgīyāt nirvedhabhāgīyād anantaraṃ tad evaikam iti | 
     
kathaṃ vyutkrāntakasamāpattir utpadyate | 
 
gatvāgamya dvidhā bhūmīraṣṭau śliṣṭaikalaṅghitāḥ || 8.18 ||
vyutkrāntakasamāpattirvisabhāgatṛtīyagā | 
 
gatvety anulomaṃ samāpadya | āgamyeti pratilomaṃ samāpadya |  dvidheti sāsravānāsravā bhūmīḥ |  aṣṭāv iti dhyānārupyasamāpattīḥ | śliṣṭā ity anukrameṇa |  ekalaṅghitā ity ekām ekām utkramya |  sāsravā aṣṭau bhūmir anulomapratilomasamāpattito nirjitya anāsravāś ca sapta |  paścāt sāsravāt prathamād dhyānāt sāsravaṃ tṛtīyaṃ samāpadyate |  tasmād ākāśānantyāyatanaṃ tasmād ākiṃcanyāyatanam |  evaṃ punaḥ pratilomaṃ nirjitya anāsravā apy ekalaṅghitā anulomapratilomaṃ ca samāpadyate |  ayaṃ prayogo vyutkrāntakasamāpatteḥ |  yadā tu prathamātsāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmāt sāsravamākāśānantyāyatanaṃ tasmād anāsravamākiñcanyāyatanam |  evaṃ punaḥ pratilomam | tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati |  ativiprakṛṣṭatvān na caturthī samāpadyate |  tāṃ ca triṣu dvīpeṣu asamayavimukta evārhann utpādayati |  niḥkleśatvāt samādhivaśitvāc ca |  dṛṣṭiprāptasya yady api tīkṣṇendriyatvāt samādhau vaśitvaṃ na tu niṣkleśaḥ |  samayavimukto yady api niḥkleśo natvasya samādhau vaśitvam iti | 
                               
kenāśrayeṇa kati dhyānārupyāḥ saṃmukhīkriyante | 
 
svādhobhūmyāśrayā eva 
 
dhyānāśrayā eva 
 
dhyānārūpyāḥ 
 
bhavāgraṃ bhavāgre ca saṃmukhīkriyate adhaś ca yāvat kāmadhātau |  śeṣāṇi svasyāṃ bhūmāv adhaś ceti |  kiṃ kāraṇam ūrdhvopapanno nādharāṃ samāpatti saṃmukhīkaroti |  tasmāt tasya 
       
vṛthā ’dharam || 8.19 || 
 
na hi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate |  nihīnatvāt |  utsarga kṛtvā ’pavādaṃ karoti 
     
āryākiñcanyasāṃmukhyāt bhavāgre tv āsravakṣayaḥ | 
 
bhavāgre tūpapannasyānāsravākiñcanyāyatanasaṃmukhībhāvādāsravakṣayo bhavati |  kathaṃ tatropapannasya tatsaṃmukhībhāvaḥ |  svasyābhāvāttasya cābhyāsāt | 
     
athaiṣāṃ dhyānārūpyāṇāṃ kim ālambanam | 
 
satṛṣṇāḥ svabhavālambāḥ 
 
āsvādanāsaṃprayuktāḥ svabhūmikaṃ bhavam ālambante | bhavagrahaṇena sāsravaṃ vastu gṛhyate |  nādharamālambante vītarāgatvān nottaraṃ tṛṣṇāparichinnatvāt bhūmīnām |  nānāsravaṃ kuśalatvaprasaṅgāditi | 
     
dhyānaṃ sadviṣayaṃ śubham || 8.20 || 
 
kuśalaṃ dhyānaṃ śubhakamanāsravaṃ ca | tat sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā | 
 
na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ | 
 
maulānāṃ kuśalārūpyāṇām adhobhūmikaṃ sāsravaṃ vastu nālambanaṃ svordhvabhūmyālambanatvāt |  anāsravaṃ tv ālambanam |  sarvānvayajñānapakṣyo na dharmajñānapakṣo nādhobhūminirodhaḥ |  sāmantakānantaryamārgāṇāṃ tv adharā bhūmir ālambanam |  eṣāṃ ca punas trividhānāṃ dhyānānāṃ rūpyārūpyāṇām 
         
anāsraveṇa hīyante kleśāḥ 
 
na śuddhakena | kuta eva kliṣṭena | vītarāgatvānnādhaḥ |  tasyaiva tadapratipakṣatvānna svabhūmau |  viśiṣṭataratvān nordhvam iti | 
     
samantakena ca || 8.21 || 
 
dhyānārūpyasāmantakena ca kleśāḥ prahīyante śuddhakena_ api | adhobhūmipratipakṣatvāt |  kati punaḥ sāmantakāni | 
   
aṣṭau sāmantakāny eṣāṃ 
 
ekaikasyaikaikaṃ yena tatpraveśaḥ | kiṃ tāny api trividhāni tathaiva ca teṣu vedanā |  nety ucyate | 
   
śuddhāduḥkhāsukhāni hi | 
 
śuddhakāni ca tāny upekṣendriyasaṃprayuktāni ca yantabāhyatvād adhobhūmyudvegānapagamāt vairāgyapathatvāc ca nāsvādanāsaṃprayuktāni | 
 
āryaṃ cādyaṃ 
 
ādyaṃ sāmantakamanāgamyaṃ tacchuddhakaṃ cānāsravaṃ ca yady api sāmantakacittena pratisaṃdhibandhaḥ kliṣṭo bhavati |  samāhitasya tu kliṣṭatvaṃ pratiṣidhyate | 
   
tridhā kecit 
 
kecit punar icchanti |  āsvādanāsaṃprayuktam apy anāgamyaṃ sāmantakaṃ cocyate dhyānāntaraṃ ca |  kim idam ekārtham āhosvin nānārtham | sāmantakaṃ hi vairāgyamārgaḥ | 
     
atarka dhyānamantaram || 8.22 || 
 
dhyānam eva hi vitarkāsaṃprayuktaṃ dhyānāntaraṃ dhyānaviśeṣatvāt |  ata eva dvitīyādiṣu dhyāneṣu na vyayasthāpyate viśeṣābhāvāditi |  tat punar dhyānāntaraṃ 
     
tridhā 
 
āsvādanāsaṃprayuktam śuddhakamanāsravaṃ ca | 
 
aduḥkhāsukhaṃ tac ca 
 
nātra sukhaṃ duḥkham ity aduḥkhāsukham upekṣendriyasaṃprayuktam ity arthaḥ |  na prītisaṃprayuktaṃ sābhisaṃskāravāhitvāt |  ata eva duḥkhā pratipat |  tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ |  taddhi 
         
mahābrahmaphalaṃ ca tat | 
 
tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati |  punaḥ sarvasamādhīn saṃkalayya trayaḥ samādhayaḥ uktāḥ sūtre |  savitarkaḥ savicāraḥ samādhiḥ | avitarko vicāramātraḥ |  avitarko ’vicāra iti |  tatra dhyānāntaraṃ tāvad avitarko vicāramātraḥ samādhhiriti jñāpitam |  vitarkamātrapratiṣedhāt | tataḥ 
           
savitarkavicāro ’dhaḥsamādhiḥ 
 
tasmād dhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ | prathamaṃ dhyānamanāgamyaṃ ca | 
 
parato ’dvayaḥ || 8.23 || 
 
nātra dvayam astīty advayaḥ | pareṇa tu dhyānāntarātsamādhiravitarko ’vicāraḥ |  dvitīyadhyānasāmantakādyāvat bhavāgram |  punas trayaḥ uktāḥ |  śūnyatāsamādhirapraṇihita ānimittaś ca |  tatra 
         
ānimittaḥ samākāraiḥ 
 
nirodhasatyākāraiḥ saṃprayuktaḥ samādhirānimittaś caturākāraḥ |  nirvāṇaṃ hi daśanimittāpagatatvād animittam |  tadālambanaḥ samādhirānimittaḥ |  pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa | 
       
śūnyatānātmaśunyataḥ |
pravartate
 
 
anātmaśūnyatākārābhyāṃ saṃprayuktaḥ śūnyatāsamādhidvaryākāraḥ | 
 
apraṇihitaḥ satyākārairataḥ paraiḥ || 8.24 || 
 
paraiḥ śeṣaiḥ satyākāraiḥ saṃprayuktaḥ samādhipraṇihito daśākāraḥ |  anityaduḥkhataddhetubhya udvegāt mārgasya ca kolopamatayā ’vaśyatyājyatvāt tadākāraḥ samādhirapraṇihitaḥ |  tadatikramābhimukhatvāt śūnyatānātmatābhyāṃ tu nodvego nirvāṇasāmānyāt |  ta ete trayaḥ samādhayo dvividhāḥ | 
       
śuddhāmalāḥ 
 
śuddhakāś cānāsravāś ca | laukikalokottaratvāt | laukikā ekādaśasu bhūmiṣu |  lokottarā yatra mārgaḥ | 
   
nirmalās tu te vimokṣamukhatrayam | 
 
anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhāny ucyante |  śūnyatā vimokṣamukhamapraṇihitamānimittaṃ vimokṣamukham iti |  mokṣadvāratvāt | punaś cocyante | 
     
śūnyatāśūnyatādyākhyāstrayo ’parasamādhayaḥ || 8.25 || 
 
śūnyatāśūnyatā apraṇihitāpraṇihitaḥ ānimittānimittaś ca |  śūnyatādyālambanatvāt tannāma |  teṣāṃ punaḥ 
     
ālambete akṣaikṣaṃ dvau śūnyataś cāpy anityataḥ | 
 
aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete |  śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyatākāreṇa |  apraṇihitāpraṇihito ’pyaśaikṣamapraṇihitamanityākāreṇa |  na duḥkhato na hetvādito ’nāsravasyātallakṣaṇatvānna mārgākāraiḥ dūṣaṇīyatvāt | 
       
ānimittānimittastu śāntato ’saṃkhyayā kṣayam || 8.26 || 
 
ānimittānimittastu samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate |  śāntākāreṇa | anāsravasya pratisaṃkhayānirodhābhāvāt |  na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvād avyākṛtatvā davisaṃyogāc ca |  ekāntena caite parasamādhayaḥ 
       
sāsravāḥ 
 
āryamārgadveṣitvāt na hy evamanāsravā iti | kutrotpadyante | 
 
nṛṣu 
 
manuṣyeṣv eva na deveṣu | kasyotpadyante | 
 
akopyasya 
 
nānyasyārhataḥ | katibhūmikāḥ | 
 
saptasāmantavarjitāḥ | 
 
sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṣu |  kāmadhātvanāgamyadhyānāntaradhyānārupyeṣu |  punaś catasraḥ samādhibhāvanā ucyante |  asti samādhibhāvanā āsevitā bhāvitā vahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate” iti vistaraḥ |  tatra 
         
samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi || 8.27 || 
 
kuśalaṃ prathamaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā |  tadādikatvād anyāny api jñeyāni |  nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapannaparinirvṛtānāṃ tadabhāvāt | 
     
darśanāyākṣyabhijñeṣṭā 
 
divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā | 
 
dhībhedāya prayogajāḥ | 
 
prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā | 
 
vajropamo ’ntye yo dhyāne sāsravakṣayabhāvanā || 8.28 || 
 
yaś caturthadhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā |  ātmopanāyikī kilaiṣā bhagavato dharmadeśanā |  ataś caturbhya evāha |  kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ | 
       
idānīṃ samādhisaṃniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante 
 
apramāṇāni catvāri 
 
maitrī karuṇā muditopekṣā ca | apramāṇasattvālambanatvāt | kimarthaṃ catvāryeva | 
 
vyāpādādivipakṣataḥ | 
 
vyāpādaviṃhisā ’ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam |  aśubhopekṣayoḥ kāmarāgapratipakṣatve ko viśeṣaḥ |  varṇarāgasyāśubhā maithunarāgasyopekṣeti vaibhāṣikāḥ |  evaṃ tu yujyate |  maithūnarāgasyāśubhā mātāpitṛputrajñātirāgasyopekṣeti |  tatra 
           
maitryadveṣaḥ 
 
adveṣasvabhāvā maitrī 
 
api karuṇā 
 
karuṇāpy evam | 
 
muditā sumanaskatā || 8.29 || 
 
saumanasyasvabhāvā muditā | 
 
upekṣā ’lobhaḥ 
 
alobhātmikopekṣā | kathaṃ vyāpādapratipakṣaḥ | tasya lobhākṛṣṭatvāt |  ubhayasvabhāvā tvasau yujyate |  eṣāṃ tu maitryādīnāṃ 
     
ākāraḥ sukhitā duḥkhitā vata |
modantām iti sattvāś ca
 
 
sukhitā vata sattvā iti manasikurvan maitrīṃ samāpadyate |  duḥkhitā vata sattvā iti karuṇāṃ modantāṃ vata sattvā iti muditāṃ sattvā ityeva manasi kurvannupekṣāṃ samāpadyate |  mādhyasthyāt | atadvatāṃ sukhādhimokṣatvāt kathaṃ na viparītatvaṃ bhavati |  santvityabhiprāyāt | āśayasyāviparītatvād vā ’dhimuktisaṃjñānāt |  athavā ka evaṃ viparītatve doṣaḥ |  akuśalatvam iti cet |  na kuśalamūlatvād vyāpādādipratipakṣatvāc ca |  ukta eṣām ākāraḥ | 
               
kāmasattvās tu gocaraḥ || 8.30 || 
 
kāmāvacarāḥ sattvā eṣām ālambanam | tadālambanānāṃ vyāpādādīnāṃ pratipakṣatvāt |  yattūktamekāṃ diśamadhimucyeteti tadbhājanena bhājanagataṃ darśitam |  katibhūmikānyetāni | 
     
dhyānayor muditā 
 
prathamadvitīyadhyānayor muditā | saumanasyatvāt | 
 
anyāni ṣaṭsu 
 
anyāni trīṇi apramāṇāni ṣaṭsu bhūmiṣu |  anāgamye dhyānāntaredhyāneṣu ca |  saprayogamaulagrahaṇāt | 
     
kecit tu pañcasu | 
 
kecit punaḥ anāgamyaṃ hitvā pañcasvetānīcchanti | daśasvity apare |  kāmadhātuṃ sāmantakāni ca prakṣipya samāhitāsamāhitamaulalprayogagrahaṇāt |  yad uktaṃ “vyāpādādivipakṣata” iti kimapramāṇair api kleśagrahaṇaṃ bhavati | 
     
na taiḥ prahāṇaṃ 
 
mauladhyānabhūmikatvād adhimuktimanaskāratvāt sattvālambanatvāc ca |  tatprayogeṇa tu vyāpādādiviṣkambhaṇāttatpratipakṣatvamuktam |  prahāṇa dūrīkaraṇāc ca |  kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante |  tais tānviṣkambhya prahāṇamārgaiḥ prajahāti |  tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt |  balavatpratyayalābhe ’pi tair anādhṛṣyo bhavati |  kathaṃ punar ādikarmiko maitryāṃ prayujyate |  yathā sukhitam ātmānaṃ manyate parān vā śṛṇoti buddhabodhisattvāryaśrāvakāṃs tathā sattvānāṃ tat sukham adhimucyate evaṃ sukhitā vata santu sattvā iti |  na cecchaknoti kleśasyodbhatavṛttitvāt sa mitrapakṣaṃ tridhā bhittvā ’dhimātre tatsukhamadhimucyate |  tato madhye mṛdau ca |  teṣu cetsamāṃ maitrīṃ labhate tata udāsīnapakṣe |  tataḥ śatrūpakṣaṃ tridhā bhittvā mṛdau tat sukhamadhimucyate |  tato madhye ’dhimātre ca |  tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate |  tataḥ krameṇa grāmarāṣṭrasukhādhimokṣo yāvad ekāṃ diśaṃ yāvat sarva lokaṃ maitryā sphurati |  yas tu sarvaguṇagrāhī samaitrīṃ kṣipramutpādayati |  śakyaṃ hi samucchinna kuśalamūle ’pi guṇagrāhiṇā bhavituṃ pratyekabuddhe ca doṣa grāhiṇā pūrvaṃ puṇyāpuṇyaphalasaṃdarśanāt |  evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate amī sattvā bahuvidhavyasanīdhanimagnā apy evaṃ duḥkhādvimucyeran apy evātipramoderann ity adhimucyamāna upekṣāṃ tūdāsīnapakṣād ārabhate |  etāni cāpramāṇāni 
                                       
nṛṣv eva janyante 
 
manuṣyeṣūtpādyante | nānyatra | 
 
kiṃ punar ya ekenāpramāṇena samanvāgataḥ so ’vaśyaṃ sarvaiḥ | kintu 
 
tryanvito dhruvam || 8.31 || 
 
tṛtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati |  tribhis tv apramāṇalābhī nityaṃ samanvāgato bhavati | 
   
aṣṭau vimokṣāḥ 
 
rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ |  adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyaḥ |  śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyaḥ |  catvāra ārupyāḥ | saṃjñāveditanirodhaś cāṣṭamaḥ | teṣāṃ 
       
prathamāv aśubhā 
 
prathamau dvau vimokṣāv aśubhāsvabhāvau |  vinīlakādyākāratvāt |  ata etayor aśubhāvannayo veditavyaḥ | etau ca 
     
dhyānayor dvayoḥ | 
 
prathamadvitīyayor dhyānayor nānyasyāṃ bhūmau |  kāmāvacaraprathamadhyānabhūmikayor varṇarāgayoḥ pratipakṣeṇa yathāsaṃkhyam | 
   
tṛtīyo ’ntye 
 
śubho vimokṣaś caturthadhyāne | 
 
sa cālobhaḥ 
 
so ’py alobhasvabhāvo na tv aśūbhāsvabhāvaḥ | śubhākāratvāt |  saparivārās tv ete pañcaskandhasvabhāvāḥ |  ārupyavimokṣāstu 
     
śubhārupyāḥ samāhitāḥ || 8.32 || 
 
kuśalāḥ samāhitā eva cārūpyavimokṣākhyāṃ labhante na kliṣṭā nāpy asamāhitāstadyathāmaraṇabhave |  anyadāpyasamāhitāḥ santītyapare |  sāmantakavimukti mārgā api vimokṣākhyāṃ labhante |  nānantaryamārgā adharālambanatvāt |  vaimukhyārtho hi vimokṣārtha iti | 
         
nirodhas tu samāpattiḥ 
 
saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ | sā ca pūrva nirdiṣṭā |  saṃjñāveditavaimukhyātsarvasaṃskṛtādvā | samāpattyāvaraṇavimokṣaṇādvimokṣa ity apare |  tāṃ tu samāpadyante | 
     
sūkṣmasūkṣmād anantaram | 
 
bhavāgraṃ hi saṃjñā sūkṣmaṃ tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante | samāpannānāṃ tu 
 
svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ || 8.33 || 
 
bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavaty ākiñcanyāyatana bhūmikena vā sāsraveṇa |  tadevaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati sāsravānāntarya tu vyutthānacittam iti |  eṣāṃ ca vimokṣāṇāṃ 
     
kāmāptadṛśyaviṣayāḥ prathamāḥ 
 
kāmāvacarameṣāṃ rūpāyatanamālambanamamanojñaṃ manojñaṃ ca yathāyogam | 
 
ye tv arūpiṇaḥ |
te ’nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ
|| 8.34 || 
 
ārūpyavimokṣāṇāṃ svabhūmikordhvabhūmikaṃ duḥkhaṃ taddhetunirodhau cālambanaṃ sarvaścānvayajñānapakṣo mārgaḥ |  apratisaṃkhyānirodhaśceti vaktavyamākāśaṃ caikasyeti |  kasmānna tṛtīye dhyāne vimokṣaḥ |  dvitīyadhyānabhūmikavarṇarāgābhāvāt sukhamaṇḍeñjitatvāc ca |  tasmācchubhaṃ vimokṣamutpādayati |  aśubhayā līnaṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ vā |  kaccidaśubhāvimokṣau niṣpannāviti |  evaṃ ca punas tau niṣpannau bhavato yadi śubhato ’pi manasi kurvataḥ kleśo notpadyata iti |  dvābhyāṃ hi kāraṇābhyāṃ yogino vimokṣādīnutpādayanti |  kleśadūrīkaraṇārthaṃ samāpattivaśitvārthaṃ ca |  araṇādiguṇābhinirhārāya āryāyāśca rddheḥ |  sā punar yayā vastupariṇāmādhiṣṭhānāyurutsargādīni kriyante |  kasmāt tṛtīyāṣṭamayoreva sākṣātkaraṇamuktaṃ nānyeṣām |  pradhānatvād dhātubhūmiparyantāvasthitatvāc ca | 
                           
abhibhvāyatanāny aṣṭau 
 
adhyātmaṃ rūpasaṃjñī vahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni tāni khalu rūpāṇyabhibhūyajānātyabhibhūya paśyatītyevaṃsaṃjñī bhavatīdaṃ prathamamabhibhvāyatanam |  evam adhimātrāṇi | adhyātmamarūpasaṃjñyevam eva | ity etāni catvāri |  adhyātmam arūpasaṃjñyeva punar nīlapītalohitāvadātāni paśyatīty aṣṭau bhavanti |  teṣāṃ 
       
dvayam ādyavimokṣavat | 
 
yathā prathamo vimokṣa evaṃ dve abhibhvāyatane prathamadvitīye | 
 
dve dvitīyavat 
 
yathā dvitīyo vimokṣa evaṃ dve abhibhvāyatane tṛtīyacaturthe | 
 
anyāni punaḥ śubhavimokṣavat || 8.35 || 
 
yathā śubho vimokṣa evam anyāni catvāri | ayaṃ tu viśeṣaḥ tairvaimukhyamātram |  ebhistvālambanābhibhavanaṃ yathecchamadhimokṣāt kleśānutpādāc ca | 
   
daśa kṛtsnāni 
 
daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt |  pṛthivyaptejovāyunīlapītalohi tāvad ātakṛtsnāni |  ākāśavijñānānantyāyatanakṛtsne ca | teṣām 
     
alobhāṣṭau 
 
prathamāny aṣṭāv alobhasvabhāvāni 
 
dhyāne ’ntye 
 
caturtha eva dhyāne | 
 
gocaraḥ punaḥ |
kāmāḥ
 
 
kāmāvacararūpāyatanam eṣām ālambanam | vāyoḥ spraṣṭavyāyatanam ity eke | 
 
dve śuddhakārūpye 
 
dve paścime kṛtsne śuddhakārūpyasvabhāve | 
 
svacatuḥskandhagocare || 8.36 || 
 
svabhūmikāś catvāraḥ skandhā anyorālambanam |  vimokṣaprāveśikānyabhibhvāyatanāni |  abhibhvāyatanaprāveśikāni kṛtsnāyatanāni | uttarottaraviśiṣṭatvāt |  sarvāṇi caitāni vimokṣādīni pṛthagjanāryasāṃtānikāni sthāpayitvā nirodhavimokṣam | 
       
nirodha uktaḥ 
 
nirodhavimokṣaḥ pūrvam evoktaḥ sarvaiḥ prakāraiḥ | 
 
vairāgyaprayogāptaṃ tu śeṣitam | 
 
nirodhād anyāni vimokṣādīni vairāgyalābhikāni prāyogikāṇi ca |  ucitānucitatvāt | 
   
tridhātvāśrayam ārūpyasaṃjñaṃ śeṣaṃ manuṣyajam || 8.37 || 
 
ārupyavimokṣā ārupyakṛtsne ca traidhātukāśrayāṇi śeṣaṃ manuṣyāśrayam eva |  upadeśasāmarthyenotpādanāt | kathaṃ rūpārupyadhātvorārūpyadhyānaviśeṣotpādanam |  tribhiḥ kāraṇairdhyānārūpyasamāpattīnām upapattir hetukarmadharmatābalaiḥ | tatra 
     
hetukarmabalād dhātvor ārūpyotpādanaṃ dvayoḥ | 
 
dvayo rūpārūpyadhātvor ārūpyasamāpattyutpādanam |  hetubalād āsannābhīkṣṇābhyāsāt karmabalāc cordhvabhūmikasyāparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt |  na hy adhastād avīta rāgeṇordhva śakyam utpattum iti | 
     
dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca || 8.38 || 
 
rūpadhātau dhyānotpādanam etābhyāṃ hetukarmabalābhyāṃ dharmatayā ca saṃvartanīkāle |  tadānīṃ hi sarvasttvā evādharabhūmikāstaddhyānamutpādayanti |  kṛtsnānāṃ dharmāṇām udbhūtavṛttitvāt |  kiyacciraṃ punar ayaṃ saddharmaḥ sthāsyati |  yatreme īdṛśānām dharmāṇāṃ prakārāḥ prajñāyante | 
         
saddharmo dvividhaḥ śāstur āgamādhigamātmakaḥ | 
 
tatrāgamaḥ sūtravinayābhidharmā adhigamo bodhipakṣyā ity eṣa dvividhaḥ saddharmaḥ | 
 
dhātāras tasya vaktāraḥ pratipattāra eva ca || 8.39 || 
 
āgamasya hi dhārayitāro vaktāraḥ | adhigamasya pratipattāraḥ |  ato yāvad ete sthāsyanti tāvat saddharma iti veditavyam |  teṣāṃ tu varṣasahasram avasthānam āhuḥ |  adhigamasyaivam | āgamasya tu bhūyāṃsaṃ kālam ity apare | 
       
yo ’yam iha śāstre ’bhidharma uktaḥ kimeṣa eva śāstrābhidharmo deśitaḥ | 
 
kāśmīravaibhāṣikanīti siddhaḥ
prāyo mayā ’yaṃ kathito ’bhidharmaḥ |
yaddurgṛhītaṃ tad ihāsmadāgaḥ
saddharmanītau manayaḥ pramāṇam
|| 8.40 || 
 
prāyeṇa hi kāśmīravaibhāṣikāṇāṃ nītyādisiddha eṣo ’smābhir abidharma ākhyātaḥ |  yad atrāsmābhir durgṛhītaṃ so ’smākam aparādhaḥ |  saddharmanītau tu punar buddhā eva pramāṇaṃ buddhaputrāś ca | 
     
nimīlite śāstari lokacakṣuṣi
kṣayaṃ gate sākṣijane ca bhūyasā |
adṛṣṭatattvairniravagrahaiḥ kṛtaṃ
kutārkikaiḥ śāsanametadākulam
|| 8.41 || 
 
gate ’tha śāntiṃ paramāṃ svayaṃbhuvi
svayaṃbhuvaḥ śāsanadhurdhareṣu ca |
jagaty anāthe gunaghātibhir mataiḥ
niraṅkuśaiḥ svairamihādya caryate
|| 8.42 || 
 
iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ | balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ || 8.43 || 
 
|| abhidharmakośabhāṣye samāpattinirdeśo nāmāṣṭamakośasthānam iti || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login