You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
aṣṭamaṃ kośasthānam 
 
oṃ namo buddhāya 
 
jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ |  asya svabhāvānāṃ tu kartavya ity ādita eva dhyānānyārabhyante sarvaguṇāśrayatvāt | 
   
dvidhā dhyānāni 
 
samāsato dvividhāni dhyānānyupapattisamāpattidhyānabhedāt | tāni punaḥ 
 
catvāri 
 
prathamaṃ dhyānaṃ yāvaccaturtham | tatra dhyānopapattayaḥ punar na vaktavyāḥ |  lokanirdeśakośasthāne hi 
   
proktās tad upapattayaḥ | 
 
kathaṃ proktāḥ | 
 
“pṛthak pṛthak | 
 
dhyānaṃ tribhūmikaṃ tatra caturtha tvaṣṭabhūmikam” iti | 
 
samāpattidhyānaṃ tu vaktavyam | ata ucyate 
 
samāpattiḥ śubhaikāgyraṃ 
 
abhedena kuśalacittaikāgratā dhyānam | samādhisvabhāvatvāt | 
 
pañcaskandhāstu sānugam || 8.1 || 
 
saparivāraṃ tu pañcaskandhasvabhāvaṃ veditavyam | keyamekāgratā nāma | ekālambanatā |  evaṃ tarhi cittānyevaikālambanāni samādhirna caitasikaṃ dharmāntaram iti prāpnoti |  na cittānyeva samādhiḥ | yena tu tānyekāgrāṇi vartante sa dharmaḥ samādhiḥ |  saiva cittaikāgratā |  nanu ca kṣaṇikatvāt sarvaṃ cittamekāgraṃ dvitīyasya tasmād avikṣepa iti cet |  saṃprayukte samādhivaiyarthyam |  yata eva ca smādhistata eva cittānām ekālambanatvaṃ kiṃ neṣyate |  mahābhūmikatvāc ca samādheḥ sarvacittānām ekāgratāprasaṅgaḥ |  na durbalatvāt samādheḥ | cittānyevaikāgrāṇi samādhiḥ |  tathā hy adhicittaṃ śikṣā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktānītyapare | 
                   
dhyānam iti ko ’rthaḥ | dhyāyanty aneneti | prajānantīty arthaḥ |  samāhitacittasya yathābhūtaprajñānāt |  cintanārtho hy eṣa dhātuḥ | cintanaṃ ca prajñeti siddhāntaḥ |  evaṃ tarhi sarvasamādhidhyānaprasaṅgaḥ |  na | prakarṣayukte tannāmavidhānādbhāskaravat |  kaś ca prakarṣayuktaḥ |  yo ’ṅgasamāyuktaḥ samādhiḥ |  sa hi śamathavipaśyanābhyāṃ yuganddhavāhitvāddṛṣṭadharmasukhavihāra uktaḥ sukhā ca pratipaditi |  sutarāṃ tena dhyāyanti |  kliṣṭasya kathaṃ dhyānatvam | mithyopanidhyānāt | atiprasaṅgaḥ |  na | tatpratirūpa eva tatsaṃjñāvineveśāt pūtibījavat |  uktāni cākuśalāni dhyānāny api bhagavatā | 
                       
kīdṛśaṃ punaḥ kuśalamaikāgyraṃ prathamaṃ dhyānaṃ kīdṛśaṃ yāvaccaturtham |  prathamaṃ tāvat 
   
vicāraprītisukhavat 
 
vicāraprītisukhasaṃyuktaṃ kuśalamaikāgyraṃ tat prathamaṃ dhyānam |  vicāravacanādvitarko ’pyukto bhavati |  sāha caryāddhūmāgnivat |  na hi prītisukhavānvicāro vinā vitarkeṇāsti |  śeṣaṃ punrdhyānatrayaṃ 
         
pūrvapūrvāṅgavarjitam | 
 
śubhaikāgryam iti vartate |  vicāravivarjitaṃ prītisukhavat dvitīyaṃ vicāraprītivarjitaṃ tṛtīyaṃ vicāraprītisukhavarjitaṃ caturtham iti |  yathā dhyānāni 
     
tathārūpyāḥ 
 
kena prakāreṇa | ete ’pi hi dvidhā upapattisamāpattitaḥ |  catvāraś ca eṣām api copapattaya uktāḥ |  samāpattyārupyāsvabhedena kuśalaikāgratāsvabhāvā ityanena prakāreṇa saparivārāḥ 
     
catuskandhāḥ 
 
anuparivartirūpābhāvāt 
 
adhobhūmivivekajāḥ || 8.2 || 
 
caturthadhyānavivekajaṃ hy ākāśānantyāyatanam |  tadvivekajaṃ vijñānānantyāyatanam |  tadvivekajamākiñcanyāyatanam |  tadvivekajaṃ naivasaṃjñānāsamjñāyatanamityevaṃ catvāra ārupyāḥ |  ko ’yaṃ viveko nāma | yena mārgeṇādhastādvimucyate |  vairāgyagamanāt |  ta eva cārupyāḥ 
             
vibhūtarūpasaṃjñākhyāḥ saha sāmantakaistribhiḥ | 
 
ākāśānantyāyatanasāmantakaṃ caturthadhyānālambanatvād vibhūtarūpasaṃjñākhyāṃ na labhate |  na hi tatra rūpasaṃjñā vibhūtā na vigatetyarthaḥ |  yad uktaṃ “catuskandhā” iti sādhyaṃ tāvad etadārupyeṣu rūpaṃ nāstīti |  yadi hi syāt kathamārupyā ucyeran |  īṣadrūpatvā dāpiṅgalavat |  kīdṛśaṃ tāvad īṣadrūpaṃ tatreṣyate |  yadi kāyavāk saṃvaramātraṃ kathaṃ tadabhāve tatsaṃvarau bhaviṣyataḥ |  na cāsati bhūte bhautikaṃ yujyate |  anāsravasaṃvaravaccet | sāsravabhūtasadbhāvāt | smāpattāv api tatpratiṣedha uktaḥ |  atha kāyo ’pyastīndriyāṇy api rūpīṇi | kathaṃ tadīṣadrūpā iṣyante |  parimāṇālpatvāccet |  udakajantukeṣv apy adṛśyarupeṣu prasaṅgaḥ | acchatvāccet |  antarābhavarūpāvacareṣv api prasaṅgaḥ |  yato nācchataraṃ cet | bhavāgramevārupyaṃ syāt |  samāpattivattadupapattiviśeṣāt |  dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kas tatra viśeṣaḥ |  dvayoranvarthā saṃjñā nārupyadhātoriti cet | kā ’tra yuktiḥ |  āyuruṣmaṇoḥ saṃsṛṣṭavacanānnaḍakalāpīdvayavannāmarūpayoranyonyaniśritavacanā “dvijñānapratyayaṃ nāmarūpam” iti vacanāt anyatrarūpādyāvat saṃskārebhyo vijñānasyāgatigatipratiṣedhāccārūpyeṣu rūpāstitvasiddhiriti cet |  na |  saṃpradhāryaṃ tāvad etadyadidamāyuruṣmaṇoḥ saṃsṛṣṭatvamuktam |  kimidaṃ kāmāvacaramāyuḥ saṃdhāyoktamāhosvitsarvam iti |  yac ca nāmarūpayoranyonyāśritatvamuktaṃ kimidaṃ kāmarūpāvacaraṃ nāma saṃdhāyoktamāhosvitsarvam iti |  yac ca vijñānapratyayaṃ nāmarūpamuktaṃ kim atra sarva vijñānaṃ nāmarūpasya pratyayamuktamāhosvitsarve nāmarūpaṃ vijñānapratyayam iti |  yaccānyatra rūpādibhyo vijñānasyāgatipratiṣedhaḥ |  kim atra sarvair eva tairvinā tatpratiṣedha āhosvit ekenāpīti |  aviśeṣavacanānna saṃpradhāryam iti cet |  atiprasaṅgaḥ |  bāhyasyāpi hy aṣmaṇa āyuṣā binā bhāvo na prāpnoti |  bāhyasyāpi ca rūpasya nāmāśritatvamaviśeṣavacanāt |  caturvijñānasthitivaccāhāracatuṣkavacanādrūpārupyadhātvor api kavaḍīkārāhāraprasaṅgaḥ |  “atikramya devān kavaḍīkārā hārabhakṣān” iti vacanāt prītyāhāravacanāccāprasaṅga iti cet |  ārupyeṣv api rūpasyāprasaṅgaḥ |  “rūpāṇāṃ niḥsaraṇamārupyāḥ” |  “ye te śāntā vimokṣā atikramya rūpāṇyārupyāḥ” |  “arupiṇaḥ santi sattvāḥ sarvaśo rūpasaṃjñānāṃ samatikramād” iti vacanāt |  sati hi rupe svaṃ rūpamavaśyaṃ saṃjānīranniti |  audārikamadhobhūmikaṃ rūpamabhisaṃdhāyoktam iti cet |  kavaḍīkāre ’pi tulyam |  dhyānānām api cādhobhūminiḥsaraṇatvād ārupya prasaṅgaḥ |  vedanādiniḥsaraṇaṃ ca kiṃ noktāḥ |  adhobhūmikavedanāniḥsaraṇāt | rūpajātiṃ tu kutsnāmatikrāntā na vedanādijātim |  ato rūpāṇāṃ niḥsaraṇamuktāḥ |  bhavena bhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇādasarvānatyanta niḥsaraṇāc ca |  dhyānesu coktaṃ bhagavatā “yattatra bhavati rūpagataṃ vā yāvad vijñānagataṃ veti |  ārupyeṣu tūktaṃ “yattatra bhavati vedanāgataṃ vā yāvad vijñānagataṃ veti” |  satyāṃ tesu rūpajātau kasmād rūpagataṃ veti nāvakṣyat |  tasmāt 
                                                                                             
nārupye rūpasadbhāvaḥ 
 
katham idānīm analpakalpocchinnād rūpāt punar api rūpotpattis tataḥ pracyutānām | 
 
rūpotpattistu cittataḥ || 8.3 || 
 
rūpasya cittādevotpattistadvipākahetuparibhāvitāllabdhavṛttitaḥ |  kathamanāśritya rūpaṃ cittaṃ vartate |  kasmān na vartitavyam | ihaivam adarśanāt |  kavaḍīkārāntareṇā ’pi vinā rūpadhātau na vartitavyam |  kiṃ kāraṇam | ihaivamadarśanāt |  uktaṃ ca pūrvaṃ yathā vartate |  gatam etad idaṃ vaktavyam | 
             
kim eṣām ākāśānantyāyatanādīnām ākāśādaya evālambanaṃ yata evaṃ samākhyāyate |  na hi | kathaṃ tarhi | trayas tāvat | 
   
ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ |
tathāprayogāt
 
 
anantamākāśamanantaṃ vijñānaṃ nāsti kiñcidityeva manasikurvāṇasteṣu prayujyante yathāsaṃkhyam |  ata eṣām etāḥ saṃjñā iti | 
   
māndyāt tu nasaṃjñānāpy_asaṃjñakaḥ || 8.4 || 
 
mṛdutvāt tu saṃjñāyā naivasaṃjñānāsaṃjñāyatanamuktam |  na hi sā paṭvī saṃjñā na ca punar naiva saṃjñeti |  “yady api tatrāpyevaṃ prayujyante saṃjñārogaḥ saṃjñāgaṇdaḥ saṃjñāśalyaḥ āsaṃjñikasaṃmohaḥ etacchāntametatpraṇītaṃ yaduta naivasaṃjñānāsaṃjñāyatanam iti |  kasmāt tu tais tadevaṃ gṛhyata ityavaśyamidaṃ vaktavyaṃ jāyate | mṛdutvātsaṃjñāmityetadevoktam | 
       
iti maulaṃ samāpattidravyamaṣṭavidhaṃ 
 
ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni catvāra ārupyā iti |  teṣāṃ punaḥ 
   
tridhā |
sapta
 
 
bhavāgrādanyāni sapta trividhāni | 
 
āsvādanāvacchūddhānāsravāṇi 
 
āsvādanāsaṃprayuktāni śuddhakānyanāsravāṇi ca | 
 
aṣṭamaṃ dvidhā || 8.5 || 
 
bhavāgramāsvādanāsaṃprayuktaṃ śuddhakaṃ ca | anāsrava nāsti | tatra punaḥ 
 
āsvādanāsaṃprayuktaṃ satṛṣṇaṃ 
 
tṛṣṇā hy āsvādanā | 
 
laukikaṃ śubham |
śuddhakaṃ
 
 
laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamuccayate ’lobhādi śuddhadharmayogāt |  kiṃ punas tenāsvādanāsaṃprayuktenāsvādyate | 
   
tat tad āsvādyaṃ 
 
tacchuddhakaṃ samāpattidravyaṃ tenāsvādyate samanantarātītam |  yadāsvādayati tasmād vyutthito yenāsvādayati tatsamāpannaḥ | 
   
lokottaram anāsravam || 8.6 || 
 
yal lokottaraṃ samāpattidravyaṃ tadanāsravam |  eṣāṃ ca samāpattidravyāṇāṃ dhyānānyeva bhavanti nārupyāḥ |  tatra 
     
pañcādye 
 
prathame bhāge pañcāṅgāni | 
 
tarkacārau ca prītisaukhyasamādhayaḥ | 
 
vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā cetyetāni pañcāṅgāni samādhiḥ kilāṅgaṃ dhyānaṃ ca |  śeṣāṇyaṅgānīti |  yathā caturaṅgā senā evaṃ pañcāṅgaṃ dhyānam | 
     
prītyādayaḥ prasādaś ca dvitīye ’ṅgacatuṣṭayam || 8.7 || 
 
dvitīye dhyāne catvāryaṅgāni |  adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittekāgratā ca | 
   
tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ | 
 
tṛtīye tu dhyāne pañcāṅgāni | upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ smādhiś ca |  samādhiparyāyo hi sthitiḥ | “samyaksamādhiḥ katamaḥ |  yā cittasya sthitir iti sūtre vacanāt | 
     
catvāry ante ’sukhāduḥkhopekṣāsmṛtisamādhayaḥ || 8.8 || 
 
caturthaṃ dhyānamantyam | tatra catvāryaṅgāni |  aduḥkhāsukhā vedanā upekṣāpariśuddhiḥ smṛtipariśuddhiḥ samādhiś ca |  tānyetānyaṣṭādaśa dhyānāṅgāni bhavanti |  prathamatṛtīyayoḥ pañcāṅgatvāt | dvitīyacaturthayoś caturaṅgatvāt |  nāmata evam | 
         
dravyato daśa caikaṃ ca 
 
dravyata etānyekādaśa bhavanti | prāthamadhyānikāni pañca |  dvitīye ’dhyātmasaṃprasādo vardhate |  tṛtīye upekṣāsmṛtisaṃprajñānasukhāni | caturthe ’duḥkhāsukhā vedaneti |  ata evocyate yānyaṅgāni prathame dhyāne dvitīye ’pi tānīti catuṣkoṭikam |  prathamā koṭirvitarkavicārau |  dvitīyā adhyātmasaṃprasādaḥ |  tṛtīyā prītiḥ sukhaṃ cittaikāgratā ca |  caturthī koṭiruktanirmuktā dharmā iti |  evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni |  kasmāt | tṛtīye dhyāne sukhaṃ dravyāntaram ucyate |  yasmāt tadvedanāsukhaṃ dhyānayostu 
                     
prasrabdhisukhamādyayoḥ | 
 
pratham advitīyayos tu dhyānayoḥ prasrabdhisukham ity uktam |  iha prasrabdhisukhaṃ tatra vedanāsukham iti kuta etat |  dvayor dhyānasamāpattyoḥ sukhendriyāyogāt |  na hi tattayoḥ kāyikaṃ yujyate | samāpannasya vijñānakāyābhāvāt |  nāpi caitasikaṃ prītivacanāt |  prītir hi saumanasyam |  na ca sukhasaumanasyayoryaugapadyamasti |  na cāpi tayoḥ paryāyeṇa dhyāne vṛttiryuktā pañcāṅgavacanāditi |  apare punar āhuḥ |  nāsty eva caitasikaṃ sukhendriyaṃ triṣv api hi dhyāneṣu |  kāyikameva sukhamaṅgaṃ vyavasthāpitam iti |  yat tarhi sutra uktaṃ “sukhendriyaṃ katamat |  yatsukhavedanīyena sparśena spṛṣṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatamidam ucyate sukhendriyam ” iti |  adhyāropita eṣa pāṭhaḥ |  kena_ api sarvanikāyāntareṣu kāyikamityeva pāṭhāt |  “sukhaṃ ca kāyena pratisaṃvedayata” iti svaśabdena vacanāc ca |  manaskāyeneticet | evam uktvā ko guṇaḥ |  caturthe dhyāne prasrabdhibhūyastve ’pi sukhāvacanāc ca |  sukhavedanānukūlā prasrabdhiḥ sukham iti cet |  tṛtīye prasrabdhisukhāvacanaṃ kasmāt | upekṣopahatatvād iti cet |  na upekṣayaiva tadvṛddhiḥ |  pūrvikābhyastādviśeṣāt |  “yasminsamaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtvopasaṃpadya viharatīty” atra sūtre prasrabdhisukhayoḥ pṛthagvacanānna prasrabdhir eva sukham |  samāpannasya katham kāyavijñānam iti cet |  samādhiviśeṣajena prasrabdhisaṃjñakena sukhavedanīyena vāyunā kāyasphuraṇāt |  bahirvikṣepāssamādhibraṃśa iti cet |  na |  samādhijasyāntaḥkāyasaṃbhūtasya kāyasukhasya samādhyanukūlatvāt |  kāyavijñā nakāle vyutthitaḥ syād iti cet |  na | ata eva |  kāmāvacareṇa kāyendriyeṇa rūpāvacaraspraṣṭavyavijñānānutpattir iti cet |  na | prasrabdhivijñānasyotpatteḥ |  anāsrave api spraṣṭavyakāyavijñāne syāt ām |  mā bhūtkiñcidaṅgaṃ sāsravaṃ kiñcidanāsravam iti cet |  kāyikaprasrabdhivodhyaṅga vacanāt | iṣṭe bodhyaṅgānukūlatvād iti cet |  anāsravatvamapyevam | “sāsravā dharmāḥ katame |  cakṣuryāvadeva spraṣṭavyam” ity asya sūtrasya virodhād iti cet |  na | anyaspraṣṭavya kāyavijñānābhisaṃdhivacanāt |  na cānāsrave kiñcidaṅgaṃ sāsravaṃ kicidanāsravaṃ syād iti cet |  ayaugapadyātko doṣaḥ sukhaprītyasamavadhānānna pañcāṅgaṃ syād iti cet |  na saṃbhavaṃ pratyupadeśāndvitarkavicāravat |  sādhyam iti cet |  siddhaṃ cittasyaudārikasūkṣmatayor virodhāt doṣāvacanāc ca |  tasmād yānyeva prathamadhyāne pañcāṅgāni teṣāṃ dvitricaturaṅgāpakarṣeṇa dvitīyādidhyānavyavasthānam |  ata eva ca prathame dhyāne pañcānām aṅgatvam uktam |  tadapakarṣeṇottaradhyānavyavasthāpanāt | na tu saṃjñādīnām aṅgatvam uktam |  kimartha vā pañcānām evāṅgatvam uktam | upakārakatvād iti cet | na |  vitarkavicārābhyāṃ smṛtiprajñayor apakārakataratvāt |  asty eṣa ekeṣāṃ vādaḥ |  naiva tu pūrvācāryā evaṃ nirdiśanti sma yāvantaḥ prajñāntam |  tasmād vicāryam etat |  adhyātmasaṃprasādo nāma ka eṣa dharmaḥ |  vitarkavicārakṣobhavirahāt praśāntavāhitā saṃtater adhyātmasaṃprasādaḥ |  sormikeva hi nadī vitarkavicārakṣobhitā saṃtatir aprasannā vartate iti |  na tarhi sa dravyāntaram iti kathaṃ dravyata ekādaśāṅgāni bhavanti |  tasmāt tarhi 
                                                                                                               
śraddhā prasādaḥ 
 
tasya hi dvitīyadhyānalātsamāhibhūminihsaraṇe saṃpratyaya utpadyate |  so ’tradhyātmasaṃprasāda iti |  naiva hi vitarkavicārasamādhayo nāpy adhātmasaṃprasādo dravyāntarāṇītyapare |  kathamasati dravyāntaratve caitasikatvaṃ siddhyati |  avasthāviseso hi nāma cetasaścetasiko bhavati |  natveṣa śastrasiddhāntaḥ | yad uktaṃ “prītirhi saumanasyam” iti |  katham idaṃ gamyate | kimanyat bhavatu |  yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ  saumanasyaṃ tu triṣv api dhyāneṣu sukham iti |  yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ saumanasyaṃ tu triṣv api dhyānesu sukham iti |  na vai sukhaṃ dhyāneṣu saumanasyaṃ yujyate | 
                     
prītis tu saumanasyaṃ dvidhāgamāt || 8.9 || 
 
uktaṃ hi bhagavatā aviparītakasūtre tṛtīyaṃ dhyānamuktvā “atrāsyotpannaṃ saumanasyendriyam apariśeṣaṃ nirudhyata iti |  caturthe ca dhyāne sukhendriyaṃ nirudhyata” ity uktam |  punaś coktaṃ “sukhasya ca prahāṇāt duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astaṅgamād” ity ato ’pi na tṛtīye dhyāne saumanasyendriyam asti |  tasmāt prītir eva saumansyaṃ na sukham | 
       
kiṃ punaḥ kliṣṭeṣv api dhyāneṣu yathā vihitāny aṅgāni bhavanti |  na hi kiṃ teṣu na vidyate | 
   
kliṣṭeṣv asatprītisukhaṃ prasādaḥ saṃpradhīḥ smṛṭiḥ |
upekṣāsmṛtiśuddhiś ca
 
 
prathame dhyāne vivekajaṃ prītisukhaṃ nāsti | kleśāviviktatvāt |  dvitīye dhyāne ’dhyātmasaṃprasādo nāsti |  kleśāvilatvāt | tṛtīye smṛtisaṃprajanyaṃ nāsti |  kliṣṭasukhasaṃbrhamitatvāt | ccaturthe upekṣāsmṛtipariśuddhirnāsti | kleśamalinatvāt |  evaṃ tāvat kecidāhuḥ | 
         
kecit prasrabdhyupekṣaṇe || 8.10 || 
 
kecitpunaḥ prathamadvitīyayoḥ kliṣṭayoḥ prasrabdhirnāsti |  tṛtīyacaturthayorupekṣā nāsti |  kuśalalmahābhūmikatvād anayoriti |  trīṇi ca dhyānāni señjitāni uktāni bhagavatā |  sāpakṣālatvāt | 
         
aṣṭāpakṣālamuktatvād āniñjaṃ tu caturthakam | 
 
ke punas te ’pakṣālāḥ | 
 
vitarkacārau śvāsau ca sukhādi ca catuṣṭayam || 8.11 || 
 
vitarkavicārau sukhaduḥkhe saumanasyadaurmanasye śvāsapraśvāsāś ca |  eṣām aṣṭānām eko ’py apakṣālaś caturthe nāsty atas tad āneñjyam uktam |  vitarkavicāraprītisukhair akampanīyatvād āneñjyaṃ caturthaṃ dhyānaṃ sūtre nirvāta pradīpanidarśanādity apare | 
     
dvayor dhyānayoḥ saumanasyamuktaṃ prītivacanāt | tṛtīye sukhaṃ caturthe upekṣā |  taskiṃ yā dhyānasamāpattiṣu vedanās tā eva dhyānopapattiṣu |  nety āha | kiṃ tarhi | 
     
saumanasyasukhopekṣā upekṣāsumanaskate |
sukhhopekṣe upekṣā pravido dhyānopapattiṣu
|| 8.12 || 
 
prathamadhyānotpanno tisro vedanāḥ |  sukhaṃ trivijñānakāyikaṃ saumanasyaṃ manobhūmikam |  upekṣā caturvijñānakāyikī |  dvitīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike |  sukhaṃ nāsty asya vijñānakāyābhāvāt |  tṛtīyadhyānopapattī dve vedane |  sukhopekṣe manobhūmike | caturthadhyānopapattāv upekṣaiva | 
             
yadi dvitīyādiṣu dhyāneṣu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca katham te paśyanti yāvat spṛśanti katham cāvijñapti samutthāpayanti |  na vaikeṣūpapannānāṃ cakṣurvijñānādayona santi |  na tu svabhūmikāḥ | kiṃ tarhi | 
     
kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat |
dvitīyādau tadādyāptaṃ
 
 
prathamadhyānabhūmikaṃ cakṣuḥśrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṣu ca dhyāneṣu saṃmukhīkurvanti |  nirmāṇacittavadyena te paśyanti yāvad vijñapti samutthāpayanti | 
   
akliṣṭāvyākṛtaṃ ca tat || 8.13 || 
 
anivṛtāvyākṛtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yatte saṃmukhīkurvanti |  na kliṣṭaṃ vītarāgatvānna kuśalaṃ hīnatvād iti |  avasitaṃ dhyānakāryam |  atha śuddhakādīnāṃ dhyānārupyāṇāṃ kathaṃ lābhaḥ | 
       
atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ | 
 
asamanvāgatastena śuddhakaṃ dhayanam ārupyaṃ vā pratilabhate | adhobhūmivairāgyādvā |  adhobhūmyupapattito vā | anyatra bhavāgrāt | na hi tasyopapattito lābhaḥ |  atadvāniti kimartha samanvāgataḥ |  śuddhakena prayogato ’pi nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate parihāṇito vā hānabhāgīyam |  ata evocyate “syāc chuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta vairāgyeṇa vijahyāt |  evaṃ parihāṇyā copapattyā ca |  syād dhānabhāgīyaṃ prathamaṃ dhayānam | taddhi kāmavairāgyeṇa labhyate |  brahmalokavairāgyeṇa tyajyate |  brahmalokavairāgyaparihāṇyā labhyate | kāmavairāgyaprahāṇyā tyajyate |  upariṣṭādbrahmaloka utpadyamāno labhate |  tasmāt punaḥ kāmadhātāvupapapadyamāno vijahātīti | 
                     
anāsravaṃ tu vairāgyāt 
 
atadvān labhate iti vartate |  tadvāṃstu kṣayajñānato ’pyaśaikṣaṃ labhate indriyasaṃcārato ’pi śaikṣaśaikṣam |  nanu ca niyāmā vakrāntito ’pyanāsravaṃ prathamato labhate |  nāvaśyamānupūrvikeṇālābhāt | yathā tvavaśyaṃ labhate tathoktam | 
       
kliṣṭaṃ hānyupapattitaḥ || 8.14 || 
 
atadvān labhata ityevānuvartate |  parihāṇito yadi tadvairāgyāt parihīyate |  upapattito yady uparibhūmer adharāyām upapadyate | 
     
katamasmāt samāpattidravyād anantaraṃ katy upapadyante |  anāsravaprathamadhyānāntaraṃ ṣaḍ utpadyante |  svabhūmike śuddhakānāsrave dvitīyatṛtīyadhyānabhūmike ca |  ākiñcanyāyatanānantaraṃ sapta |  svabhūmike śuddhakānāsrave vijñānākāśānantyāyatanabhūmike ca |  bhavāgraṃ śuddhakam evānāsravābhāvāt | dvitīyadhyānāntaram aṣṭau |  svabhūmike śuddhakānāsrave tṛtīyacaturthaprathamadhyānabhūmike ca |  vijñānānantyāyatanānantaraṃ nava |  svabhūmike dve ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri ākiñcanyāyatanabhavāgrabhūmikāni trīṇīti |  evam anyadhyānārupyānantaraṃ daśa dravyāṇi yojyāni |  eṣa tu saṃkṣepaḥ | 
                     
tṛtīyād yāvad ūrdhvādho ’nāsravānantaraṃ śubham |
utpadyate
 
 
śubhagrahaṇena śuddhamanāsravaṃ ca gṛhyate kuśalatvāt anāsravasya samāpatti dravyasyānantaraṃ svabhūmike ca śuddhānāsrave utpadyete |  ūrdhvādhobhūmike ca tṛtīvādyāvat |  vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante |  anvayajñānānantaraṃ cārupyān samāpadyante na dharmajñānānantaram |  tasyādharāśrayālambanatvād iti |  yathā cānāsravād anantaramuktam veditavyam | 
           
tathā śuddhāt kliṭaṃ cāpi svabhūmikam || 8.15 || 
 
svabhūmikaṃ kliṣṭamadhikaṃ śuddhakādanantaramutpadyate | śeṣaṃ yathaivānāsravāt |  anāsravasya hi samanantaraṃ kliṣṭotpattir nāstīti | 
   
kliṣṭāt svaṃ śuddhakaṃ kliṣṭaṃ 
 
kliṣṭātsamāpattidravyādanantaraṃ svabhūmike śuddhakakliṣṭe utpadyete | 
 
evaṃ cādharaśuddhakam | 
 
kleśotpīḍito hy adharam api samāpattiṃ śuddhakaṃ bahu manyate |  yadi kliṣṭaṃ paricchidyādhaḥ saṃcarati |  kuśalāt saṃcarito bhavati na kliṣṭāt | athāparicchidya kathaṃ saṃcarati |  pūrvāvedhāt pūrvaṃ hi sa evaṅkāmo bhavati varamadhastāt śuddhakaṃ nopariṣṭāt kliṣṭam iti |  pūrvābhiprāyaṃ ca saṃtatiranuvartate sattvānām |  praṇidhāya suptasyābhipretakālaprabodhavat |  anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate |  samāpattikālaṃ pratyetad uktam |  śuddhakāt kliṣṭāc ca samanantaraṃ svabhūmikameva kliṣṭamutpadyate nānyabhūmikam iti | 
                 
cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ 
 
cyutikāle tu upapattilābhikāc chuddhakād anantaraṃ sarvabhūmikaṃ kliṣṭam utpadyate | 
 
kliṣṭāt tu nottaram || 8.16 || 
 
kliṣṭāt tu dhyānārūpyād anantaraṃ cyutikāle svādharabhūmikaṃ kliṣṭam utpadyate | 
 
nordhvabhūmikam |  na ca sarvasmāc chuddhakādanāśravaṃ samāpattidravyam utpadyate |  kiṃ tarhi | 
     
caturdhā śuddhakaṃ hānabhāgīyādi 
 
hānabhāgīyaṃ viśeṣabhāgīyaṃ sthitibhāgīyaṃ nirvedhabhāgīyamciti caturvidhaṃ śuddhakam |  bhavāgraṃ tu trividhamcanyatra viśeṣabhāgīyāt | kimcasya lakṣaṇam | 
   
yathākramam |
kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat
|| 8.17 || 
 
kleśotpattyanuguṇaṃ hānabhāgīyaṃ svabhūmyanuguṇaṃ sthitibhāgīyamūrdhnabhūmyanuguṇaṃ viśeṣabhāgīyam anāsravānuguṇaṃ nirvedhabhāgīyam |  tasmād anāsravam utpadyate | 
   
athaiṣāṃ caturṇā kati kasmād anantaram utpadyante | 
 
dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram | 
 
hānabhāgīyaṃ hānabhāk | tasmād anantaraṃ dve utpadyete | hānisthitibhāgīye |  sthitibhāgīyānantaraṃ trīṇy anyatra nirvedhabhāgīyāt |  viśeṣabhāgīyād anantaraṃ trīṇy anyatra hānabhāgīyāt nirvedhabhāgīyād anantaraṃ tad evaikam iti | 
     
kathaṃ vyutkrāntakasamāpattir utpadyate | 
 
gatvāgamya dvidhā bhūmīraṣṭau śliṣṭaikalaṅghitāḥ || 8.18 ||
vyutkrāntakasamāpattirvisabhāgatṛtīyagā | 
 
gatvety anulomaṃ samāpadya | āgamyeti pratilomaṃ samāpadya |  dvidheti sāsravānāsravā bhūmīḥ |  aṣṭāv iti dhyānārupyasamāpattīḥ | śliṣṭā ity anukrameṇa |  ekalaṅghitā ity ekām ekām utkramya |  sāsravā aṣṭau bhūmir anulomapratilomasamāpattito nirjitya anāsravāś ca sapta |  paścāt sāsravāt prathamād dhyānāt sāsravaṃ tṛtīyaṃ samāpadyate |  tasmād ākāśānantyāyatanaṃ tasmād ākiṃcanyāyatanam |  evaṃ punaḥ pratilomaṃ nirjitya anāsravā apy ekalaṅghitā anulomapratilomaṃ ca samāpadyate |  ayaṃ prayogo vyutkrāntakasamāpatteḥ |  yadā tu prathamātsāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmāt sāsravamākāśānantyāyatanaṃ tasmād anāsravamākiñcanyāyatanam |  evaṃ punaḥ pratilomam | tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati |  ativiprakṛṣṭatvān na caturthī samāpadyate |  tāṃ ca triṣu dvīpeṣu asamayavimukta evārhann utpādayati |  niḥkleśatvāt samādhivaśitvāc ca |  dṛṣṭiprāptasya yady api tīkṣṇendriyatvāt samādhau vaśitvaṃ na tu niṣkleśaḥ |  samayavimukto yady api niḥkleśo natvasya samādhau vaśitvam iti | 
                               
kenāśrayeṇa kati dhyānārupyāḥ saṃmukhīkriyante | 
 
svādhobhūmyāśrayā eva 
 
dhyānāśrayā eva 
 
dhyānārūpyāḥ 
 
bhavāgraṃ bhavāgre ca saṃmukhīkriyate adhaś ca yāvat kāmadhātau |  śeṣāṇi svasyāṃ bhūmāv adhaś ceti |  kiṃ kāraṇam ūrdhvopapanno nādharāṃ samāpatti saṃmukhīkaroti |  tasmāt tasya 
       
vṛthā ’dharam || 8.19 || 
 
na hi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate |  nihīnatvāt |  utsarga kṛtvā ’pavādaṃ karoti 
     
āryākiñcanyasāṃmukhyāt bhavāgre tv āsravakṣayaḥ | 
 
bhavāgre tūpapannasyānāsravākiñcanyāyatanasaṃmukhībhāvādāsravakṣayo bhavati |  kathaṃ tatropapannasya tatsaṃmukhībhāvaḥ |  svasyābhāvāttasya cābhyāsāt | 
     
athaiṣāṃ dhyānārūpyāṇāṃ kim ālambanam | 
 
satṛṣṇāḥ svabhavālambāḥ 
 
āsvādanāsaṃprayuktāḥ svabhūmikaṃ bhavam ālambante | bhavagrahaṇena sāsravaṃ vastu gṛhyate |  nādharamālambante vītarāgatvān nottaraṃ tṛṣṇāparichinnatvāt bhūmīnām |  nānāsravaṃ kuśalatvaprasaṅgāditi | 
     
dhyānaṃ sadviṣayaṃ śubham || 8.20 || 
 
kuśalaṃ dhyānaṃ śubhakamanāsravaṃ ca | tat sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā | 
 
na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ | 
 
maulānāṃ kuśalārūpyāṇām adhobhūmikaṃ sāsravaṃ vastu nālambanaṃ svordhvabhūmyālambanatvāt |  anāsravaṃ tv ālambanam |  sarvānvayajñānapakṣyo na dharmajñānapakṣo nādhobhūminirodhaḥ |  sāmantakānantaryamārgāṇāṃ tv adharā bhūmir ālambanam |  eṣāṃ ca punas trividhānāṃ dhyānānāṃ rūpyārūpyāṇām 
         
anāsraveṇa hīyante kleśāḥ 
 
na śuddhakena | kuta eva kliṣṭena | vītarāgatvānnādhaḥ |  tasyaiva tadapratipakṣatvānna svabhūmau |  viśiṣṭataratvān nordhvam iti | 
     
samantakena ca || 8.21 || 
 
dhyānārūpyasāmantakena ca kleśāḥ prahīyante śuddhakena_ api | adhobhūmipratipakṣatvāt |  kati punaḥ sāmantakāni | 
   
aṣṭau sāmantakāny eṣāṃ 
 
ekaikasyaikaikaṃ yena tatpraveśaḥ | kiṃ tāny api trividhāni tathaiva ca teṣu vedanā |  nety ucyate | 
   
śuddhāduḥkhāsukhāni hi | 
 
śuddhakāni ca tāny upekṣendriyasaṃprayuktāni ca yantabāhyatvād adhobhūmyudvegānapagamāt vairāgyapathatvāc ca nāsvādanāsaṃprayuktāni | 
 
āryaṃ cādyaṃ 
 
ādyaṃ sāmantakamanāgamyaṃ tacchuddhakaṃ cānāsravaṃ ca yady api sāmantakacittena pratisaṃdhibandhaḥ kliṣṭo bhavati |  samāhitasya tu kliṣṭatvaṃ pratiṣidhyate | 
   
tridhā kecit 
 
kecit punar icchanti |  āsvādanāsaṃprayuktam apy anāgamyaṃ sāmantakaṃ cocyate dhyānāntaraṃ ca |  kim idam ekārtham āhosvin nānārtham | sāmantakaṃ hi vairāgyamārgaḥ | 
     
atarka dhyānamantaram || 8.22 || 
 
dhyānam eva hi vitarkāsaṃprayuktaṃ dhyānāntaraṃ dhyānaviśeṣatvāt |  ata eva dvitīyādiṣu dhyāneṣu na vyayasthāpyate viśeṣābhāvāditi |  tat punar dhyānāntaraṃ 
     
tridhā 
 
āsvādanāsaṃprayuktam śuddhakamanāsravaṃ ca | 
 
aduḥkhāsukhaṃ tac ca 
 
nātra sukhaṃ duḥkham ity aduḥkhāsukham upekṣendriyasaṃprayuktam ity arthaḥ |  na prītisaṃprayuktaṃ sābhisaṃskāravāhitvāt |  ata eva duḥkhā pratipat |  tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ |  taddhi 
         
mahābrahmaphalaṃ ca tat | 
 
tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati |  punaḥ sarvasamādhīn saṃkalayya trayaḥ samādhayaḥ uktāḥ sūtre |  savitarkaḥ savicāraḥ samādhiḥ | avitarko vicāramātraḥ |  avitarko ’vicāra iti |  tatra dhyānāntaraṃ tāvad avitarko vicāramātraḥ samādhhiriti jñāpitam |  vitarkamātrapratiṣedhāt | tataḥ 
           
savitarkavicāro ’dhaḥsamādhiḥ 
 
tasmād dhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ | prathamaṃ dhyānamanāgamyaṃ ca | 
 
parato ’dvayaḥ || 8.23 || 
 
nātra dvayam astīty advayaḥ | pareṇa tu dhyānāntarātsamādhiravitarko ’vicāraḥ |  dvitīyadhyānasāmantakādyāvat bhavāgram |  punas trayaḥ uktāḥ |  śūnyatāsamādhirapraṇihita ānimittaś ca |  tatra 
         
ānimittaḥ samākāraiḥ 
 
nirodhasatyākāraiḥ saṃprayuktaḥ samādhirānimittaś caturākāraḥ |  nirvāṇaṃ hi daśanimittāpagatatvād animittam |  tadālambanaḥ samādhirānimittaḥ |  pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa | 
       
śūnyatānātmaśunyataḥ |
pravartate
 
 
anātmaśūnyatākārābhyāṃ saṃprayuktaḥ śūnyatāsamādhidvaryākāraḥ | 
 
apraṇihitaḥ satyākārairataḥ paraiḥ || 8.24 || 
 
paraiḥ śeṣaiḥ satyākāraiḥ saṃprayuktaḥ samādhipraṇihito daśākāraḥ |  anityaduḥkhataddhetubhya udvegāt mārgasya ca kolopamatayā ’vaśyatyājyatvāt tadākāraḥ samādhirapraṇihitaḥ |  tadatikramābhimukhatvāt śūnyatānātmatābhyāṃ tu nodvego nirvāṇasāmānyāt |  ta ete trayaḥ samādhayo dvividhāḥ | 
       
śuddhāmalāḥ 
 
śuddhakāś cānāsravāś ca | laukikalokottaratvāt | laukikā ekādaśasu bhūmiṣu |  lokottarā yatra mārgaḥ | 
   
nirmalās tu te vimokṣamukhatrayam | 
 
anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhāny ucyante |  śūnyatā vimokṣamukhamapraṇihitamānimittaṃ vimokṣamukham iti |  mokṣadvāratvāt | punaś cocyante | 
     
śūnyatāśūnyatādyākhyāstrayo ’parasamādhayaḥ || 8.25 || 
 
śūnyatāśūnyatā apraṇihitāpraṇihitaḥ ānimittānimittaś ca |  śūnyatādyālambanatvāt tannāma |  teṣāṃ punaḥ 
     
ālambete akṣaikṣaṃ dvau śūnyataś cāpy anityataḥ | 
 
aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete |  śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyatākāreṇa |  apraṇihitāpraṇihito ’pyaśaikṣamapraṇihitamanityākāreṇa |  na duḥkhato na hetvādito ’nāsravasyātallakṣaṇatvānna mārgākāraiḥ dūṣaṇīyatvāt | 
       
ānimittānimittastu śāntato ’saṃkhyayā kṣayam || 8.26 || 
 
ānimittānimittastu samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate |  śāntākāreṇa | anāsravasya pratisaṃkhayānirodhābhāvāt |  na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvād avyākṛtatvā davisaṃyogāc ca |  ekāntena caite parasamādhayaḥ 
       
sāsravāḥ 
 
āryamārgadveṣitvāt na hy evamanāsravā iti | kutrotpadyante | 
 
nṛṣu 
 
manuṣyeṣv eva na deveṣu | kasyotpadyante | 
 
akopyasya 
 
nānyasyārhataḥ | katibhūmikāḥ | 
 
saptasāmantavarjitāḥ | 
 
sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṣu |  kāmadhātvanāgamyadhyānāntaradhyānārupyeṣu |  punaś catasraḥ samādhibhāvanā ucyante |  asti samādhibhāvanā āsevitā bhāvitā vahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate” iti vistaraḥ |  tatra 
         
samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi || 8.27 || 
 
kuśalaṃ prathamaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā |  tadādikatvād anyāny api jñeyāni |  nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapannaparinirvṛtānāṃ tadabhāvāt | 
     
darśanāyākṣyabhijñeṣṭā 
 
divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā | 
 
dhībhedāya prayogajāḥ | 
 
prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā | 
 
vajropamo ’ntye yo dhyāne sāsravakṣayabhāvanā || 8.28 || 
 
yaś caturthadhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā |  ātmopanāyikī kilaiṣā bhagavato dharmadeśanā |  ataś caturbhya evāha |  kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ | 
       
idānīṃ samādhisaṃniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante 
 
apramāṇāni catvāri 
 
maitrī karuṇā muditopekṣā ca | apramāṇasattvālambanatvāt | kimarthaṃ catvāryeva | 
 
vyāpādādivipakṣataḥ | 
 
vyāpādaviṃhisā ’ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam |  aśubhopekṣayoḥ kāmarāgapratipakṣatve ko viśeṣaḥ |  varṇarāgasyāśubhā maithunarāgasyopekṣeti vaibhāṣikāḥ |  evaṃ tu yujyate |  maithūnarāgasyāśubhā mātāpitṛputrajñātirāgasyopekṣeti |  tatra 
           
maitryadveṣaḥ 
 
adveṣasvabhāvā maitrī 
 
api karuṇā 
 
karuṇāpy evam | 
 
muditā sumanaskatā || 8.29 || 
 
saumanasyasvabhāvā muditā | 
 
upekṣā ’lobhaḥ 
 
alobhātmikopekṣā | kathaṃ vyāpādapratipakṣaḥ | tasya lobhākṛṣṭatvāt |  ubhayasvabhāvā tvasau yujyate |  eṣāṃ tu maitryādīnāṃ 
     
ākāraḥ sukhitā duḥkhitā vata |
modantām iti sattvāś ca
 
 
sukhitā vata sattvā iti manasikurvan maitrīṃ samāpadyate |  duḥkhitā vata sattvā iti karuṇāṃ modantāṃ vata sattvā iti muditāṃ sattvā ityeva manasi kurvannupekṣāṃ samāpadyate |  mādhyasthyāt | atadvatāṃ sukhādhimokṣatvāt kathaṃ na viparītatvaṃ bhavati |  santvityabhiprāyāt | āśayasyāviparītatvād vā ’dhimuktisaṃjñānāt |  athavā ka evaṃ viparītatve doṣaḥ |  akuśalatvam iti cet |  na kuśalamūlatvād vyāpādādipratipakṣatvāc ca |  ukta eṣām ākāraḥ | 
               
kāmasattvās tu gocaraḥ || 8.30 || 
 
kāmāvacarāḥ sattvā eṣām ālambanam | tadālambanānāṃ vyāpādādīnāṃ pratipakṣatvāt |  yattūktamekāṃ diśamadhimucyeteti tadbhājanena bhājanagataṃ darśitam |  katibhūmikānyetāni | 
     
dhyānayor muditā 
 
prathamadvitīyadhyānayor muditā | saumanasyatvāt | 
 
anyāni ṣaṭsu 
 
anyāni trīṇi apramāṇāni ṣaṭsu bhūmiṣu |  anāgamye dhyānāntaredhyāneṣu ca |  saprayogamaulagrahaṇāt | 
     
kecit tu pañcasu | 
 
kecit punaḥ anāgamyaṃ hitvā pañcasvetānīcchanti | daśasvity apare |  kāmadhātuṃ sāmantakāni ca prakṣipya samāhitāsamāhitamaulalprayogagrahaṇāt |  yad uktaṃ “vyāpādādivipakṣata” iti kimapramāṇair api kleśagrahaṇaṃ bhavati | 
     
na taiḥ prahāṇaṃ 
 
mauladhyānabhūmikatvād adhimuktimanaskāratvāt sattvālambanatvāc ca |  tatprayogeṇa tu vyāpādādiviṣkambhaṇāttatpratipakṣatvamuktam |  prahāṇa dūrīkaraṇāc ca |  kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante |  tais tānviṣkambhya prahāṇamārgaiḥ prajahāti |  tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt |  balavatpratyayalābhe ’pi tair anādhṛṣyo bhavati |  kathaṃ punar ādikarmiko maitryāṃ prayujyate |  yathā sukhitam ātmānaṃ manyate parān vā śṛṇoti buddhabodhisattvāryaśrāvakāṃs tathā sattvānāṃ tat sukham adhimucyate evaṃ sukhitā vata santu sattvā iti |  na cecchaknoti kleśasyodbhatavṛttitvāt sa mitrapakṣaṃ tridhā bhittvā ’dhimātre tatsukhamadhimucyate |  tato madhye mṛdau ca |  teṣu cetsamāṃ maitrīṃ labhate tata udāsīnapakṣe |  tataḥ śatrūpakṣaṃ tridhā bhittvā mṛdau tat sukhamadhimucyate |  tato madhye ’dhimātre ca |  tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate |  tataḥ krameṇa grāmarāṣṭrasukhādhimokṣo yāvad ekāṃ diśaṃ yāvat sarva lokaṃ maitryā sphurati |  yas tu sarvaguṇagrāhī samaitrīṃ kṣipramutpādayati |  śakyaṃ hi samucchinna kuśalamūle ’pi guṇagrāhiṇā bhavituṃ pratyekabuddhe ca doṣa grāhiṇā pūrvaṃ puṇyāpuṇyaphalasaṃdarśanāt |  evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate amī sattvā bahuvidhavyasanīdhanimagnā apy evaṃ duḥkhādvimucyeran apy evātipramoderann ity adhimucyamāna upekṣāṃ tūdāsīnapakṣād ārabhate |  etāni cāpramāṇāni 
                                       
nṛṣv eva janyante 
 
manuṣyeṣūtpādyante | nānyatra | 
 
kiṃ punar ya ekenāpramāṇena samanvāgataḥ so ’vaśyaṃ sarvaiḥ | kintu 
 
tryanvito dhruvam || 8.31 || 
 
tṛtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati |  tribhis tv apramāṇalābhī nityaṃ samanvāgato bhavati | 
   
aṣṭau vimokṣāḥ 
 
rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ |  adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyaḥ |  śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyaḥ |  catvāra ārupyāḥ | saṃjñāveditanirodhaś cāṣṭamaḥ | teṣāṃ 
       
prathamāv aśubhā 
 
prathamau dvau vimokṣāv aśubhāsvabhāvau |  vinīlakādyākāratvāt |  ata etayor aśubhāvannayo veditavyaḥ | etau ca 
     
dhyānayor dvayoḥ | 
 
prathamadvitīyayor dhyānayor nānyasyāṃ bhūmau |  kāmāvacaraprathamadhyānabhūmikayor varṇarāgayoḥ pratipakṣeṇa yathāsaṃkhyam | 
   
tṛtīyo ’ntye 
 
śubho vimokṣaś caturthadhyāne | 
 
sa cālobhaḥ 
 
so ’py alobhasvabhāvo na tv aśūbhāsvabhāvaḥ | śubhākāratvāt |  saparivārās tv ete pañcaskandhasvabhāvāḥ |  ārupyavimokṣāstu 
     
śubhārupyāḥ samāhitāḥ || 8.32 || 
 
kuśalāḥ samāhitā eva cārūpyavimokṣākhyāṃ labhante na kliṣṭā nāpy asamāhitāstadyathāmaraṇabhave |  anyadāpyasamāhitāḥ santītyapare |  sāmantakavimukti mārgā api vimokṣākhyāṃ labhante |  nānantaryamārgā adharālambanatvāt |  vaimukhyārtho hi vimokṣārtha iti | 
         
nirodhas tu samāpattiḥ 
 
saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ | sā ca pūrva nirdiṣṭā |  saṃjñāveditavaimukhyātsarvasaṃskṛtādvā | samāpattyāvaraṇavimokṣaṇādvimokṣa ity apare |  tāṃ tu samāpadyante | 
     
sūkṣmasūkṣmād anantaram | 
 
bhavāgraṃ hi saṃjñā sūkṣmaṃ tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante | samāpannānāṃ tu 
 
svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ || 8.33 || 
 
bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavaty ākiñcanyāyatana bhūmikena vā sāsraveṇa |  tadevaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati sāsravānāntarya tu vyutthānacittam iti |  eṣāṃ ca vimokṣāṇāṃ 
     
kāmāptadṛśyaviṣayāḥ prathamāḥ 
 
kāmāvacarameṣāṃ rūpāyatanamālambanamamanojñaṃ manojñaṃ ca yathāyogam | 
 
ye tv arūpiṇaḥ |
te ’nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ
|| 8.34 || 
 
ārūpyavimokṣāṇāṃ svabhūmikordhvabhūmikaṃ duḥkhaṃ taddhetunirodhau cālambanaṃ sarvaścānvayajñānapakṣo mārgaḥ |  apratisaṃkhyānirodhaśceti vaktavyamākāśaṃ caikasyeti |  kasmānna tṛtīye dhyāne vimokṣaḥ |  dvitīyadhyānabhūmikavarṇarāgābhāvāt sukhamaṇḍeñjitatvāc ca |  tasmācchubhaṃ vimokṣamutpādayati |  aśubhayā līnaṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ vā |  kaccidaśubhāvimokṣau niṣpannāviti |  evaṃ ca punas tau niṣpannau bhavato yadi śubhato ’pi manasi kurvataḥ kleśo notpadyata iti |  dvābhyāṃ hi kāraṇābhyāṃ yogino vimokṣādīnutpādayanti |  kleśadūrīkaraṇārthaṃ samāpattivaśitvārthaṃ ca |  araṇādiguṇābhinirhārāya āryāyāśca rddheḥ |  sā punar yayā vastupariṇāmādhiṣṭhānāyurutsargādīni kriyante |  kasmāt tṛtīyāṣṭamayoreva sākṣātkaraṇamuktaṃ nānyeṣām |  pradhānatvād dhātubhūmiparyantāvasthitatvāc ca | 
                           
abhibhvāyatanāny aṣṭau 
 
adhyātmaṃ rūpasaṃjñī vahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni tāni khalu rūpāṇyabhibhūyajānātyabhibhūya paśyatītyevaṃsaṃjñī bhavatīdaṃ prathamamabhibhvāyatanam |  evam adhimātrāṇi | adhyātmamarūpasaṃjñyevam eva | ity etāni catvāri |  adhyātmam arūpasaṃjñyeva punar nīlapītalohitāvadātāni paśyatīty aṣṭau bhavanti |  teṣāṃ 
       
dvayam ādyavimokṣavat | 
 
yathā prathamo vimokṣa evaṃ dve abhibhvāyatane prathamadvitīye | 
 
dve dvitīyavat 
 
yathā dvitīyo vimokṣa evaṃ dve abhibhvāyatane tṛtīyacaturthe | 
 
anyāni punaḥ śubhavimokṣavat || 8.35 || 
 
yathā śubho vimokṣa evam anyāni catvāri | ayaṃ tu viśeṣaḥ tairvaimukhyamātram |  ebhistvālambanābhibhavanaṃ yathecchamadhimokṣāt kleśānutpādāc ca | 
   
daśa kṛtsnāni 
 
daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt |  pṛthivyaptejovāyunīlapītalohi tāvad ātakṛtsnāni |  ākāśavijñānānantyāyatanakṛtsne ca | teṣām 
     
alobhāṣṭau 
 
prathamāny aṣṭāv alobhasvabhāvāni 
 
dhyāne ’ntye 
 
caturtha eva dhyāne | 
 
gocaraḥ punaḥ |
kāmāḥ
 
 
kāmāvacararūpāyatanam eṣām ālambanam | vāyoḥ spraṣṭavyāyatanam ity eke | 
 
dve śuddhakārūpye 
 
dve paścime kṛtsne śuddhakārūpyasvabhāve | 
 
svacatuḥskandhagocare || 8.36 || 
 
svabhūmikāś catvāraḥ skandhā anyorālambanam |  vimokṣaprāveśikānyabhibhvāyatanāni |  abhibhvāyatanaprāveśikāni kṛtsnāyatanāni | uttarottaraviśiṣṭatvāt |  sarvāṇi caitāni vimokṣādīni pṛthagjanāryasāṃtānikāni sthāpayitvā nirodhavimokṣam | 
       
nirodha uktaḥ 
 
nirodhavimokṣaḥ pūrvam evoktaḥ sarvaiḥ prakāraiḥ | 
 
vairāgyaprayogāptaṃ tu śeṣitam | 
 
nirodhād anyāni vimokṣādīni vairāgyalābhikāni prāyogikāṇi ca |  ucitānucitatvāt | 
   
tridhātvāśrayam ārūpyasaṃjñaṃ śeṣaṃ manuṣyajam || 8.37 || 
 
ārupyavimokṣā ārupyakṛtsne ca traidhātukāśrayāṇi śeṣaṃ manuṣyāśrayam eva |  upadeśasāmarthyenotpādanāt | kathaṃ rūpārupyadhātvorārūpyadhyānaviśeṣotpādanam |  tribhiḥ kāraṇairdhyānārūpyasamāpattīnām upapattir hetukarmadharmatābalaiḥ | tatra 
     
hetukarmabalād dhātvor ārūpyotpādanaṃ dvayoḥ | 
 
dvayo rūpārūpyadhātvor ārūpyasamāpattyutpādanam |  hetubalād āsannābhīkṣṇābhyāsāt karmabalāc cordhvabhūmikasyāparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt |  na hy adhastād avīta rāgeṇordhva śakyam utpattum iti | 
     
dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca || 8.38 || 
 
rūpadhātau dhyānotpādanam etābhyāṃ hetukarmabalābhyāṃ dharmatayā ca saṃvartanīkāle |  tadānīṃ hi sarvasttvā evādharabhūmikāstaddhyānamutpādayanti |  kṛtsnānāṃ dharmāṇām udbhūtavṛttitvāt |  kiyacciraṃ punar ayaṃ saddharmaḥ sthāsyati |  yatreme īdṛśānām dharmāṇāṃ prakārāḥ prajñāyante | 
         
saddharmo dvividhaḥ śāstur āgamādhigamātmakaḥ | 
 
tatrāgamaḥ sūtravinayābhidharmā adhigamo bodhipakṣyā ity eṣa dvividhaḥ saddharmaḥ | 
 
dhātāras tasya vaktāraḥ pratipattāra eva ca || 8.39 || 
 
āgamasya hi dhārayitāro vaktāraḥ | adhigamasya pratipattāraḥ |  ato yāvad ete sthāsyanti tāvat saddharma iti veditavyam |  teṣāṃ tu varṣasahasram avasthānam āhuḥ |  adhigamasyaivam | āgamasya tu bhūyāṃsaṃ kālam ity apare | 
       
yo ’yam iha śāstre ’bhidharma uktaḥ kimeṣa eva śāstrābhidharmo deśitaḥ | 
 
kāśmīravaibhāṣikanīti siddhaḥ
prāyo mayā ’yaṃ kathito ’bhidharmaḥ |
yaddurgṛhītaṃ tad ihāsmadāgaḥ
saddharmanītau manayaḥ pramāṇam
|| 8.40 || 
 
prāyeṇa hi kāśmīravaibhāṣikāṇāṃ nītyādisiddha eṣo ’smābhir abidharma ākhyātaḥ |  yad atrāsmābhir durgṛhītaṃ so ’smākam aparādhaḥ |  saddharmanītau tu punar buddhā eva pramāṇaṃ buddhaputrāś ca | 
     
nimīlite śāstari lokacakṣuṣi
kṣayaṃ gate sākṣijane ca bhūyasā |
adṛṣṭatattvairniravagrahaiḥ kṛtaṃ
kutārkikaiḥ śāsanametadākulam
|| 8.41 || 
 
gate ’tha śāntiṃ paramāṃ svayaṃbhuvi
svayaṃbhuvaḥ śāsanadhurdhareṣu ca |
jagaty anāthe gunaghātibhir mataiḥ
niraṅkuśaiḥ svairamihādya caryate
|| 8.42 || 
 
iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ | balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ || 8.43 || 
 
|| abhidharmakośabhāṣye samāpattinirdeśo nāmāṣṭamakośasthānam iti || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login