You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
dvidhā dhyānāni 
 
samāsato dvividhāni dhyānānyupapattisamāpattidhyānabhedāt | tāni punaḥ 
 
catvāri 
 
prathamaṃ dhyānaṃ yāvaccaturtham | tatra dhyānopapattayaḥ punar na vaktavyāḥ |  lokanirdeśakośasthāne hi 
   
proktās tad upapattayaḥ | 
 
kathaṃ proktāḥ | 
 
“pṛthak pṛthak | 
 
dhyānaṃ tribhūmikaṃ tatra caturtha tvaṣṭabhūmikam” iti | 
 
samāpattidhyānaṃ tu vaktavyam | ata ucyate 
 
samāpattiḥ śubhaikāgyraṃ 
 
abhedena kuśalacittaikāgratā dhyānam | samādhisvabhāvatvāt | 
 
pañcaskandhāstu sānugam || 8.1 || 
 
saparivāraṃ tu pañcaskandhasvabhāvaṃ veditavyam | keyamekāgratā nāma | ekālambanatā |  evaṃ tarhi cittānyevaikālambanāni samādhirna caitasikaṃ dharmāntaram iti prāpnoti |  na cittānyeva samādhiḥ | yena tu tānyekāgrāṇi vartante sa dharmaḥ samādhiḥ |  saiva cittaikāgratā |  nanu ca kṣaṇikatvāt sarvaṃ cittamekāgraṃ dvitīyasya tasmād avikṣepa iti cet |  saṃprayukte samādhivaiyarthyam |  yata eva ca smādhistata eva cittānām ekālambanatvaṃ kiṃ neṣyate |  mahābhūmikatvāc ca samādheḥ sarvacittānām ekāgratāprasaṅgaḥ |  na durbalatvāt samādheḥ | cittānyevaikāgrāṇi samādhiḥ |  tathā hy adhicittaṃ śikṣā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktānītyapare | 
                   
dhyānam iti ko ’rthaḥ | dhyāyanty aneneti | prajānantīty arthaḥ |  samāhitacittasya yathābhūtaprajñānāt |  cintanārtho hy eṣa dhātuḥ | cintanaṃ ca prajñeti siddhāntaḥ |  evaṃ tarhi sarvasamādhidhyānaprasaṅgaḥ |  na | prakarṣayukte tannāmavidhānādbhāskaravat |  kaś ca prakarṣayuktaḥ |  yo ’ṅgasamāyuktaḥ samādhiḥ |  sa hi śamathavipaśyanābhyāṃ yuganddhavāhitvāddṛṣṭadharmasukhavihāra uktaḥ sukhā ca pratipaditi |  sutarāṃ tena dhyāyanti |  kliṣṭasya kathaṃ dhyānatvam | mithyopanidhyānāt | atiprasaṅgaḥ |  na | tatpratirūpa eva tatsaṃjñāvineveśāt pūtibījavat |  uktāni cākuśalāni dhyānāny api bhagavatā | 
                       
kīdṛśaṃ punaḥ kuśalamaikāgyraṃ prathamaṃ dhyānaṃ kīdṛśaṃ yāvaccaturtham |  prathamaṃ tāvat 
   
vicāraprītisukhavat 
 
vicāraprītisukhasaṃyuktaṃ kuśalamaikāgyraṃ tat prathamaṃ dhyānam |  vicāravacanādvitarko ’pyukto bhavati |  sāha caryāddhūmāgnivat |  na hi prītisukhavānvicāro vinā vitarkeṇāsti |  śeṣaṃ punrdhyānatrayaṃ 
         
pūrvapūrvāṅgavarjitam | 
 
śubhaikāgryam iti vartate |  vicāravivarjitaṃ prītisukhavat dvitīyaṃ vicāraprītivarjitaṃ tṛtīyaṃ vicāraprītisukhavarjitaṃ caturtham iti |  yathā dhyānāni 
     
tathārūpyāḥ 
 
kena prakāreṇa | ete ’pi hi dvidhā upapattisamāpattitaḥ |  catvāraś ca eṣām api copapattaya uktāḥ |  samāpattyārupyāsvabhedena kuśalaikāgratāsvabhāvā ityanena prakāreṇa saparivārāḥ 
     
catuskandhāḥ 
 
anuparivartirūpābhāvāt 
 
adhobhūmivivekajāḥ || 8.2 || 
 
caturthadhyānavivekajaṃ hy ākāśānantyāyatanam |  tadvivekajaṃ vijñānānantyāyatanam |  tadvivekajamākiñcanyāyatanam |  tadvivekajaṃ naivasaṃjñānāsamjñāyatanamityevaṃ catvāra ārupyāḥ |  ko ’yaṃ viveko nāma | yena mārgeṇādhastādvimucyate |  vairāgyagamanāt |  ta eva cārupyāḥ 
             
vibhūtarūpasaṃjñākhyāḥ saha sāmantakaistribhiḥ | 
 
ākāśānantyāyatanasāmantakaṃ caturthadhyānālambanatvād vibhūtarūpasaṃjñākhyāṃ na labhate |  na hi tatra rūpasaṃjñā vibhūtā na vigatetyarthaḥ |  yad uktaṃ “catuskandhā” iti sādhyaṃ tāvad etadārupyeṣu rūpaṃ nāstīti |  yadi hi syāt kathamārupyā ucyeran |  īṣadrūpatvā dāpiṅgalavat |  kīdṛśaṃ tāvad īṣadrūpaṃ tatreṣyate |  yadi kāyavāk saṃvaramātraṃ kathaṃ tadabhāve tatsaṃvarau bhaviṣyataḥ |  na cāsati bhūte bhautikaṃ yujyate |  anāsravasaṃvaravaccet | sāsravabhūtasadbhāvāt | smāpattāv api tatpratiṣedha uktaḥ |  atha kāyo ’pyastīndriyāṇy api rūpīṇi | kathaṃ tadīṣadrūpā iṣyante |  parimāṇālpatvāccet |  udakajantukeṣv apy adṛśyarupeṣu prasaṅgaḥ | acchatvāccet |  antarābhavarūpāvacareṣv api prasaṅgaḥ |  yato nācchataraṃ cet | bhavāgramevārupyaṃ syāt |  samāpattivattadupapattiviśeṣāt |  dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kas tatra viśeṣaḥ |  dvayoranvarthā saṃjñā nārupyadhātoriti cet | kā ’tra yuktiḥ |  āyuruṣmaṇoḥ saṃsṛṣṭavacanānnaḍakalāpīdvayavannāmarūpayoranyonyaniśritavacanā “dvijñānapratyayaṃ nāmarūpam” iti vacanāt anyatrarūpādyāvat saṃskārebhyo vijñānasyāgatigatipratiṣedhāccārūpyeṣu rūpāstitvasiddhiriti cet |  na |  saṃpradhāryaṃ tāvad etadyadidamāyuruṣmaṇoḥ saṃsṛṣṭatvamuktam |  kimidaṃ kāmāvacaramāyuḥ saṃdhāyoktamāhosvitsarvam iti |  yac ca nāmarūpayoranyonyāśritatvamuktaṃ kimidaṃ kāmarūpāvacaraṃ nāma saṃdhāyoktamāhosvitsarvam iti |  yac ca vijñānapratyayaṃ nāmarūpamuktaṃ kim atra sarva vijñānaṃ nāmarūpasya pratyayamuktamāhosvitsarve nāmarūpaṃ vijñānapratyayam iti |  yaccānyatra rūpādibhyo vijñānasyāgatipratiṣedhaḥ |  kim atra sarvair eva tairvinā tatpratiṣedha āhosvit ekenāpīti |  aviśeṣavacanānna saṃpradhāryam iti cet |  atiprasaṅgaḥ |  bāhyasyāpi hy aṣmaṇa āyuṣā binā bhāvo na prāpnoti |  bāhyasyāpi ca rūpasya nāmāśritatvamaviśeṣavacanāt |  caturvijñānasthitivaccāhāracatuṣkavacanādrūpārupyadhātvor api kavaḍīkārāhāraprasaṅgaḥ |  “atikramya devān kavaḍīkārā hārabhakṣān” iti vacanāt prītyāhāravacanāccāprasaṅga iti cet |  ārupyeṣv api rūpasyāprasaṅgaḥ |  “rūpāṇāṃ niḥsaraṇamārupyāḥ” |  “ye te śāntā vimokṣā atikramya rūpāṇyārupyāḥ” |  “arupiṇaḥ santi sattvāḥ sarvaśo rūpasaṃjñānāṃ samatikramād” iti vacanāt |  sati hi rupe svaṃ rūpamavaśyaṃ saṃjānīranniti |  audārikamadhobhūmikaṃ rūpamabhisaṃdhāyoktam iti cet |  kavaḍīkāre ’pi tulyam |  dhyānānām api cādhobhūminiḥsaraṇatvād ārupya prasaṅgaḥ |  vedanādiniḥsaraṇaṃ ca kiṃ noktāḥ |  adhobhūmikavedanāniḥsaraṇāt | rūpajātiṃ tu kutsnāmatikrāntā na vedanādijātim |  ato rūpāṇāṃ niḥsaraṇamuktāḥ |  bhavena bhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇādasarvānatyanta niḥsaraṇāc ca |  dhyānesu coktaṃ bhagavatā “yattatra bhavati rūpagataṃ vā yāvad vijñānagataṃ veti |  ārupyeṣu tūktaṃ “yattatra bhavati vedanāgataṃ vā yāvad vijñānagataṃ veti” |  satyāṃ tesu rūpajātau kasmād rūpagataṃ veti nāvakṣyat |  tasmāt 
                                                                                             
nārupye rūpasadbhāvaḥ 
 
katham idānīm analpakalpocchinnād rūpāt punar api rūpotpattis tataḥ pracyutānām | 
 
rūpotpattistu cittataḥ || 8.3 || 
 
rūpasya cittādevotpattistadvipākahetuparibhāvitāllabdhavṛttitaḥ |  kathamanāśritya rūpaṃ cittaṃ vartate |  kasmān na vartitavyam | ihaivam adarśanāt |  kavaḍīkārāntareṇā ’pi vinā rūpadhātau na vartitavyam |  kiṃ kāraṇam | ihaivamadarśanāt |  uktaṃ ca pūrvaṃ yathā vartate |  gatam etad idaṃ vaktavyam | 
             
kim eṣām ākāśānantyāyatanādīnām ākāśādaya evālambanaṃ yata evaṃ samākhyāyate |  na hi | kathaṃ tarhi | trayas tāvat | 
   
ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ |
tathāprayogāt
 
 
anantamākāśamanantaṃ vijñānaṃ nāsti kiñcidityeva manasikurvāṇasteṣu prayujyante yathāsaṃkhyam |  ata eṣām etāḥ saṃjñā iti | 
   
māndyāt tu nasaṃjñānāpy_asaṃjñakaḥ || 8.4 || 
 
mṛdutvāt tu saṃjñāyā naivasaṃjñānāsaṃjñāyatanamuktam |  na hi sā paṭvī saṃjñā na ca punar naiva saṃjñeti |  “yady api tatrāpyevaṃ prayujyante saṃjñārogaḥ saṃjñāgaṇdaḥ saṃjñāśalyaḥ āsaṃjñikasaṃmohaḥ etacchāntametatpraṇītaṃ yaduta naivasaṃjñānāsaṃjñāyatanam iti |  kasmāt tu tais tadevaṃ gṛhyata ityavaśyamidaṃ vaktavyaṃ jāyate | mṛdutvātsaṃjñāmityetadevoktam | 
       
iti maulaṃ samāpattidravyamaṣṭavidhaṃ 
 
ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni catvāra ārupyā iti |  teṣāṃ punaḥ 
   
tridhā |
sapta
 
 
bhavāgrādanyāni sapta trividhāni | 
 
āsvādanāvacchūddhānāsravāṇi 
 
āsvādanāsaṃprayuktāni śuddhakānyanāsravāṇi ca | 
 
aṣṭamaṃ dvidhā || 8.5 || 
 
bhavāgramāsvādanāsaṃprayuktaṃ śuddhakaṃ ca | anāsrava nāsti | tatra punaḥ 
 
āsvādanāsaṃprayuktaṃ satṛṣṇaṃ 
 
tṛṣṇā hy āsvādanā | 
 
laukikaṃ śubham |
śuddhakaṃ
 
 
laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamuccayate ’lobhādi śuddhadharmayogāt |  kiṃ punas tenāsvādanāsaṃprayuktenāsvādyate | 
   
tat tad āsvādyaṃ 
 
tacchuddhakaṃ samāpattidravyaṃ tenāsvādyate samanantarātītam |  yadāsvādayati tasmād vyutthito yenāsvādayati tatsamāpannaḥ | 
   
lokottaram anāsravam || 8.6 || 
 
yal lokottaraṃ samāpattidravyaṃ tadanāsravam |  eṣāṃ ca samāpattidravyāṇāṃ dhyānānyeva bhavanti nārupyāḥ |  tatra 
     
pañcādye 
 
prathame bhāge pañcāṅgāni | 
 
tarkacārau ca prītisaukhyasamādhayaḥ | 
 
vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā cetyetāni pañcāṅgāni samādhiḥ kilāṅgaṃ dhyānaṃ ca |  śeṣāṇyaṅgānīti |  yathā caturaṅgā senā evaṃ pañcāṅgaṃ dhyānam | 
     
prītyādayaḥ prasādaś ca dvitīye ’ṅgacatuṣṭayam || 8.7 || 
 
dvitīye dhyāne catvāryaṅgāni |  adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittekāgratā ca | 
   
tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ | 
 
tṛtīye tu dhyāne pañcāṅgāni | upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ smādhiś ca |  samādhiparyāyo hi sthitiḥ | “samyaksamādhiḥ katamaḥ |  yā cittasya sthitir iti sūtre vacanāt | 
     
catvāry ante ’sukhāduḥkhopekṣāsmṛtisamādhayaḥ || 8.8 || 
 
caturthaṃ dhyānamantyam | tatra catvāryaṅgāni |  aduḥkhāsukhā vedanā upekṣāpariśuddhiḥ smṛtipariśuddhiḥ samādhiś ca |  tānyetānyaṣṭādaśa dhyānāṅgāni bhavanti |  prathamatṛtīyayoḥ pañcāṅgatvāt | dvitīyacaturthayoś caturaṅgatvāt |  nāmata evam | 
         
dravyato daśa caikaṃ ca 
 
dravyata etānyekādaśa bhavanti | prāthamadhyānikāni pañca |  dvitīye ’dhyātmasaṃprasādo vardhate |  tṛtīye upekṣāsmṛtisaṃprajñānasukhāni | caturthe ’duḥkhāsukhā vedaneti |  ata evocyate yānyaṅgāni prathame dhyāne dvitīye ’pi tānīti catuṣkoṭikam |  prathamā koṭirvitarkavicārau |  dvitīyā adhyātmasaṃprasādaḥ |  tṛtīyā prītiḥ sukhaṃ cittaikāgratā ca |  caturthī koṭiruktanirmuktā dharmā iti |  evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni |  kasmāt | tṛtīye dhyāne sukhaṃ dravyāntaram ucyate |  yasmāt tadvedanāsukhaṃ dhyānayostu 
                     
prasrabdhisukhamādyayoḥ | 
 
pratham advitīyayos tu dhyānayoḥ prasrabdhisukham ity uktam |  iha prasrabdhisukhaṃ tatra vedanāsukham iti kuta etat |  dvayor dhyānasamāpattyoḥ sukhendriyāyogāt |  na hi tattayoḥ kāyikaṃ yujyate | samāpannasya vijñānakāyābhāvāt |  nāpi caitasikaṃ prītivacanāt |  prītir hi saumanasyam |  na ca sukhasaumanasyayoryaugapadyamasti |  na cāpi tayoḥ paryāyeṇa dhyāne vṛttiryuktā pañcāṅgavacanāditi |  apare punar āhuḥ |  nāsty eva caitasikaṃ sukhendriyaṃ triṣv api hi dhyāneṣu |  kāyikameva sukhamaṅgaṃ vyavasthāpitam iti |  yat tarhi sutra uktaṃ “sukhendriyaṃ katamat |  yatsukhavedanīyena sparśena spṛṣṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatamidam ucyate sukhendriyam ” iti |  adhyāropita eṣa pāṭhaḥ |  kena_ api sarvanikāyāntareṣu kāyikamityeva pāṭhāt |  “sukhaṃ ca kāyena pratisaṃvedayata” iti svaśabdena vacanāc ca |  manaskāyeneticet | evam uktvā ko guṇaḥ |  caturthe dhyāne prasrabdhibhūyastve ’pi sukhāvacanāc ca |  sukhavedanānukūlā prasrabdhiḥ sukham iti cet |  tṛtīye prasrabdhisukhāvacanaṃ kasmāt | upekṣopahatatvād iti cet |  na upekṣayaiva tadvṛddhiḥ |  pūrvikābhyastādviśeṣāt |  “yasminsamaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtvopasaṃpadya viharatīty” atra sūtre prasrabdhisukhayoḥ pṛthagvacanānna prasrabdhir eva sukham |  samāpannasya katham kāyavijñānam iti cet |  samādhiviśeṣajena prasrabdhisaṃjñakena sukhavedanīyena vāyunā kāyasphuraṇāt |  bahirvikṣepāssamādhibraṃśa iti cet |  na |  samādhijasyāntaḥkāyasaṃbhūtasya kāyasukhasya samādhyanukūlatvāt |  kāyavijñā nakāle vyutthitaḥ syād iti cet |  na | ata eva |  kāmāvacareṇa kāyendriyeṇa rūpāvacaraspraṣṭavyavijñānānutpattir iti cet |  na | prasrabdhivijñānasyotpatteḥ |  anāsrave api spraṣṭavyakāyavijñāne syāt ām |  mā bhūtkiñcidaṅgaṃ sāsravaṃ kiñcidanāsravam iti cet |  kāyikaprasrabdhivodhyaṅga vacanāt | iṣṭe bodhyaṅgānukūlatvād iti cet |  anāsravatvamapyevam | “sāsravā dharmāḥ katame |  cakṣuryāvadeva spraṣṭavyam” ity asya sūtrasya virodhād iti cet |  na | anyaspraṣṭavya kāyavijñānābhisaṃdhivacanāt |  na cānāsrave kiñcidaṅgaṃ sāsravaṃ kicidanāsravaṃ syād iti cet |  ayaugapadyātko doṣaḥ sukhaprītyasamavadhānānna pañcāṅgaṃ syād iti cet |  na saṃbhavaṃ pratyupadeśāndvitarkavicāravat |  sādhyam iti cet |  siddhaṃ cittasyaudārikasūkṣmatayor virodhāt doṣāvacanāc ca |  tasmād yānyeva prathamadhyāne pañcāṅgāni teṣāṃ dvitricaturaṅgāpakarṣeṇa dvitīyādidhyānavyavasthānam |  ata eva ca prathame dhyāne pañcānām aṅgatvam uktam |  tadapakarṣeṇottaradhyānavyavasthāpanāt | na tu saṃjñādīnām aṅgatvam uktam |  kimartha vā pañcānām evāṅgatvam uktam | upakārakatvād iti cet | na |  vitarkavicārābhyāṃ smṛtiprajñayor apakārakataratvāt |  asty eṣa ekeṣāṃ vādaḥ |  naiva tu pūrvācāryā evaṃ nirdiśanti sma yāvantaḥ prajñāntam |  tasmād vicāryam etat |  adhyātmasaṃprasādo nāma ka eṣa dharmaḥ |  vitarkavicārakṣobhavirahāt praśāntavāhitā saṃtater adhyātmasaṃprasādaḥ |  sormikeva hi nadī vitarkavicārakṣobhitā saṃtatir aprasannā vartate iti |  na tarhi sa dravyāntaram iti kathaṃ dravyata ekādaśāṅgāni bhavanti |  tasmāt tarhi 
                                                                                                               
śraddhā prasādaḥ 
 
tasya hi dvitīyadhyānalātsamāhibhūminihsaraṇe saṃpratyaya utpadyate |  so ’tradhyātmasaṃprasāda iti |  naiva hi vitarkavicārasamādhayo nāpy adhātmasaṃprasādo dravyāntarāṇītyapare |  kathamasati dravyāntaratve caitasikatvaṃ siddhyati |  avasthāviseso hi nāma cetasaścetasiko bhavati |  natveṣa śastrasiddhāntaḥ | yad uktaṃ “prītirhi saumanasyam” iti |  katham idaṃ gamyate | kimanyat bhavatu |  yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ  saumanasyaṃ tu triṣv api dhyāneṣu sukham iti |  yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ saumanasyaṃ tu triṣv api dhyānesu sukham iti |  na vai sukhaṃ dhyāneṣu saumanasyaṃ yujyate | 
                     
prītis tu saumanasyaṃ dvidhāgamāt || 8.9 || 
 
uktaṃ hi bhagavatā aviparītakasūtre tṛtīyaṃ dhyānamuktvā “atrāsyotpannaṃ saumanasyendriyam apariśeṣaṃ nirudhyata iti |  caturthe ca dhyāne sukhendriyaṃ nirudhyata” ity uktam |  punaś coktaṃ “sukhasya ca prahāṇāt duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astaṅgamād” ity ato ’pi na tṛtīye dhyāne saumanasyendriyam asti |  tasmāt prītir eva saumansyaṃ na sukham | 
       
kiṃ punaḥ kliṣṭeṣv api dhyāneṣu yathā vihitāny aṅgāni bhavanti |  na hi kiṃ teṣu na vidyate | 
   
kliṣṭeṣv asatprītisukhaṃ prasādaḥ saṃpradhīḥ smṛṭiḥ |
upekṣāsmṛtiśuddhiś ca
 
 
prathame dhyāne vivekajaṃ prītisukhaṃ nāsti | kleśāviviktatvāt |  dvitīye dhyāne ’dhyātmasaṃprasādo nāsti |  kleśāvilatvāt | tṛtīye smṛtisaṃprajanyaṃ nāsti |  kliṣṭasukhasaṃbrhamitatvāt | ccaturthe upekṣāsmṛtipariśuddhirnāsti | kleśamalinatvāt |  evaṃ tāvat kecidāhuḥ | 
         
kecit prasrabdhyupekṣaṇe || 8.10 || 
 
kecitpunaḥ prathamadvitīyayoḥ kliṣṭayoḥ prasrabdhirnāsti |  tṛtīyacaturthayorupekṣā nāsti |  kuśalalmahābhūmikatvād anayoriti |  trīṇi ca dhyānāni señjitāni uktāni bhagavatā |  sāpakṣālatvāt | 
         
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login