You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
aṣṭāpakṣālamuktatvād āniñjaṃ tu caturthakam | 
 
ke punas te ’pakṣālāḥ | 
 
vitarkacārau śvāsau ca sukhādi ca catuṣṭayam || 8.11 || 
 
vitarkavicārau sukhaduḥkhe saumanasyadaurmanasye śvāsapraśvāsāś ca |  eṣām aṣṭānām eko ’py apakṣālaś caturthe nāsty atas tad āneñjyam uktam |  vitarkavicāraprītisukhair akampanīyatvād āneñjyaṃ caturthaṃ dhyānaṃ sūtre nirvāta pradīpanidarśanādity apare | 
     
dvayor dhyānayoḥ saumanasyamuktaṃ prītivacanāt | tṛtīye sukhaṃ caturthe upekṣā |  taskiṃ yā dhyānasamāpattiṣu vedanās tā eva dhyānopapattiṣu |  nety āha | kiṃ tarhi | 
     
saumanasyasukhopekṣā upekṣāsumanaskate |
sukhhopekṣe upekṣā pravido dhyānopapattiṣu
|| 8.12 || 
 
prathamadhyānotpanno tisro vedanāḥ |  sukhaṃ trivijñānakāyikaṃ saumanasyaṃ manobhūmikam |  upekṣā caturvijñānakāyikī |  dvitīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike |  sukhaṃ nāsty asya vijñānakāyābhāvāt |  tṛtīyadhyānopapattī dve vedane |  sukhopekṣe manobhūmike | caturthadhyānopapattāv upekṣaiva | 
             
yadi dvitīyādiṣu dhyāneṣu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca katham te paśyanti yāvat spṛśanti katham cāvijñapti samutthāpayanti |  na vaikeṣūpapannānāṃ cakṣurvijñānādayona santi |  na tu svabhūmikāḥ | kiṃ tarhi | 
     
kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat |
dvitīyādau tadādyāptaṃ
 
 
prathamadhyānabhūmikaṃ cakṣuḥśrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṣu ca dhyāneṣu saṃmukhīkurvanti |  nirmāṇacittavadyena te paśyanti yāvad vijñapti samutthāpayanti | 
   
akliṣṭāvyākṛtaṃ ca tat || 8.13 || 
 
anivṛtāvyākṛtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yatte saṃmukhīkurvanti |  na kliṣṭaṃ vītarāgatvānna kuśalaṃ hīnatvād iti |  avasitaṃ dhyānakāryam |  atha śuddhakādīnāṃ dhyānārupyāṇāṃ kathaṃ lābhaḥ | 
       
atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ | 
 
asamanvāgatastena śuddhakaṃ dhayanam ārupyaṃ vā pratilabhate | adhobhūmivairāgyādvā |  adhobhūmyupapattito vā | anyatra bhavāgrāt | na hi tasyopapattito lābhaḥ |  atadvāniti kimartha samanvāgataḥ |  śuddhakena prayogato ’pi nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate parihāṇito vā hānabhāgīyam |  ata evocyate “syāc chuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta vairāgyeṇa vijahyāt |  evaṃ parihāṇyā copapattyā ca |  syād dhānabhāgīyaṃ prathamaṃ dhayānam | taddhi kāmavairāgyeṇa labhyate |  brahmalokavairāgyeṇa tyajyate |  brahmalokavairāgyaparihāṇyā labhyate | kāmavairāgyaprahāṇyā tyajyate |  upariṣṭādbrahmaloka utpadyamāno labhate |  tasmāt punaḥ kāmadhātāvupapapadyamāno vijahātīti | 
                     
anāsravaṃ tu vairāgyāt 
 
atadvān labhate iti vartate |  tadvāṃstu kṣayajñānato ’pyaśaikṣaṃ labhate indriyasaṃcārato ’pi śaikṣaśaikṣam |  nanu ca niyāmā vakrāntito ’pyanāsravaṃ prathamato labhate |  nāvaśyamānupūrvikeṇālābhāt | yathā tvavaśyaṃ labhate tathoktam | 
       
kliṣṭaṃ hānyupapattitaḥ || 8.14 || 
 
atadvān labhata ityevānuvartate |  parihāṇito yadi tadvairāgyāt parihīyate |  upapattito yady uparibhūmer adharāyām upapadyate | 
     
katamasmāt samāpattidravyād anantaraṃ katy upapadyante |  anāsravaprathamadhyānāntaraṃ ṣaḍ utpadyante |  svabhūmike śuddhakānāsrave dvitīyatṛtīyadhyānabhūmike ca |  ākiñcanyāyatanānantaraṃ sapta |  svabhūmike śuddhakānāsrave vijñānākāśānantyāyatanabhūmike ca |  bhavāgraṃ śuddhakam evānāsravābhāvāt | dvitīyadhyānāntaram aṣṭau |  svabhūmike śuddhakānāsrave tṛtīyacaturthaprathamadhyānabhūmike ca |  vijñānānantyāyatanānantaraṃ nava |  svabhūmike dve ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri ākiñcanyāyatanabhavāgrabhūmikāni trīṇīti |  evam anyadhyānārupyānantaraṃ daśa dravyāṇi yojyāni |  eṣa tu saṃkṣepaḥ | 
                     
tṛtīyād yāvad ūrdhvādho ’nāsravānantaraṃ śubham |
utpadyate
 
 
śubhagrahaṇena śuddhamanāsravaṃ ca gṛhyate kuśalatvāt anāsravasya samāpatti dravyasyānantaraṃ svabhūmike ca śuddhānāsrave utpadyete |  ūrdhvādhobhūmike ca tṛtīvādyāvat |  vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante |  anvayajñānānantaraṃ cārupyān samāpadyante na dharmajñānānantaram |  tasyādharāśrayālambanatvād iti |  yathā cānāsravād anantaramuktam veditavyam | 
           
tathā śuddhāt kliṭaṃ cāpi svabhūmikam || 8.15 || 
 
svabhūmikaṃ kliṣṭamadhikaṃ śuddhakādanantaramutpadyate | śeṣaṃ yathaivānāsravāt |  anāsravasya hi samanantaraṃ kliṣṭotpattir nāstīti | 
   
kliṣṭāt svaṃ śuddhakaṃ kliṣṭaṃ 
 
kliṣṭātsamāpattidravyādanantaraṃ svabhūmike śuddhakakliṣṭe utpadyete | 
 
evaṃ cādharaśuddhakam | 
 
kleśotpīḍito hy adharam api samāpattiṃ śuddhakaṃ bahu manyate |  yadi kliṣṭaṃ paricchidyādhaḥ saṃcarati |  kuśalāt saṃcarito bhavati na kliṣṭāt | athāparicchidya kathaṃ saṃcarati |  pūrvāvedhāt pūrvaṃ hi sa evaṅkāmo bhavati varamadhastāt śuddhakaṃ nopariṣṭāt kliṣṭam iti |  pūrvābhiprāyaṃ ca saṃtatiranuvartate sattvānām |  praṇidhāya suptasyābhipretakālaprabodhavat |  anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate |  samāpattikālaṃ pratyetad uktam |  śuddhakāt kliṣṭāc ca samanantaraṃ svabhūmikameva kliṣṭamutpadyate nānyabhūmikam iti | 
                 
cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ 
 
cyutikāle tu upapattilābhikāc chuddhakād anantaraṃ sarvabhūmikaṃ kliṣṭam utpadyate | 
 
kliṣṭāt tu nottaram || 8.16 || 
 
kliṣṭāt tu dhyānārūpyād anantaraṃ cyutikāle svādharabhūmikaṃ kliṣṭam utpadyate | 
 
nordhvabhūmikam |  na ca sarvasmāc chuddhakādanāśravaṃ samāpattidravyam utpadyate |  kiṃ tarhi | 
     
caturdhā śuddhakaṃ hānabhāgīyādi 
 
hānabhāgīyaṃ viśeṣabhāgīyaṃ sthitibhāgīyaṃ nirvedhabhāgīyamciti caturvidhaṃ śuddhakam |  bhavāgraṃ tu trividhamcanyatra viśeṣabhāgīyāt | kimcasya lakṣaṇam | 
   
yathākramam |
kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat
|| 8.17 || 
 
kleśotpattyanuguṇaṃ hānabhāgīyaṃ svabhūmyanuguṇaṃ sthitibhāgīyamūrdhnabhūmyanuguṇaṃ viśeṣabhāgīyam anāsravānuguṇaṃ nirvedhabhāgīyam |  tasmād anāsravam utpadyate | 
   
athaiṣāṃ caturṇā kati kasmād anantaram utpadyante | 
 
dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram | 
 
hānabhāgīyaṃ hānabhāk | tasmād anantaraṃ dve utpadyete | hānisthitibhāgīye |  sthitibhāgīyānantaraṃ trīṇy anyatra nirvedhabhāgīyāt |  viśeṣabhāgīyād anantaraṃ trīṇy anyatra hānabhāgīyāt nirvedhabhāgīyād anantaraṃ tad evaikam iti | 
     
kathaṃ vyutkrāntakasamāpattir utpadyate | 
 
gatvāgamya dvidhā bhūmīraṣṭau śliṣṭaikalaṅghitāḥ || 8.18 ||
vyutkrāntakasamāpattirvisabhāgatṛtīyagā | 
 
gatvety anulomaṃ samāpadya | āgamyeti pratilomaṃ samāpadya |  dvidheti sāsravānāsravā bhūmīḥ |  aṣṭāv iti dhyānārupyasamāpattīḥ | śliṣṭā ity anukrameṇa |  ekalaṅghitā ity ekām ekām utkramya |  sāsravā aṣṭau bhūmir anulomapratilomasamāpattito nirjitya anāsravāś ca sapta |  paścāt sāsravāt prathamād dhyānāt sāsravaṃ tṛtīyaṃ samāpadyate |  tasmād ākāśānantyāyatanaṃ tasmād ākiṃcanyāyatanam |  evaṃ punaḥ pratilomaṃ nirjitya anāsravā apy ekalaṅghitā anulomapratilomaṃ ca samāpadyate |  ayaṃ prayogo vyutkrāntakasamāpatteḥ |  yadā tu prathamātsāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmāt sāsravamākāśānantyāyatanaṃ tasmād anāsravamākiñcanyāyatanam |  evaṃ punaḥ pratilomam | tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati |  ativiprakṛṣṭatvān na caturthī samāpadyate |  tāṃ ca triṣu dvīpeṣu asamayavimukta evārhann utpādayati |  niḥkleśatvāt samādhivaśitvāc ca |  dṛṣṭiprāptasya yady api tīkṣṇendriyatvāt samādhau vaśitvaṃ na tu niṣkleśaḥ |  samayavimukto yady api niḥkleśo natvasya samādhau vaśitvam iti | 
                               
kenāśrayeṇa kati dhyānārupyāḥ saṃmukhīkriyante | 
 
svādhobhūmyāśrayā eva 
 
dhyānāśrayā eva 
 
dhyānārūpyāḥ 
 
bhavāgraṃ bhavāgre ca saṃmukhīkriyate adhaś ca yāvat kāmadhātau |  śeṣāṇi svasyāṃ bhūmāv adhaś ceti |  kiṃ kāraṇam ūrdhvopapanno nādharāṃ samāpatti saṃmukhīkaroti |  tasmāt tasya 
       
vṛthā ’dharam || 8.19 || 
 
na hi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate |  nihīnatvāt |  utsarga kṛtvā ’pavādaṃ karoti 
     
āryākiñcanyasāṃmukhyāt bhavāgre tv āsravakṣayaḥ | 
 
bhavāgre tūpapannasyānāsravākiñcanyāyatanasaṃmukhībhāvādāsravakṣayo bhavati |  kathaṃ tatropapannasya tatsaṃmukhībhāvaḥ |  svasyābhāvāttasya cābhyāsāt | 
     
athaiṣāṃ dhyānārūpyāṇāṃ kim ālambanam | 
 
satṛṣṇāḥ svabhavālambāḥ 
 
āsvādanāsaṃprayuktāḥ svabhūmikaṃ bhavam ālambante | bhavagrahaṇena sāsravaṃ vastu gṛhyate |  nādharamālambante vītarāgatvān nottaraṃ tṛṣṇāparichinnatvāt bhūmīnām |  nānāsravaṃ kuśalatvaprasaṅgāditi | 
     
dhyānaṃ sadviṣayaṃ śubham || 8.20 || 
 
kuśalaṃ dhyānaṃ śubhakamanāsravaṃ ca | tat sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login