You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
aṣṭāpakṣālamuktatvād āniñjaṃ tu caturthakam | 
 
ke punas te ’pakṣālāḥ | 
 
vitarkacārau śvāsau ca sukhādi ca catuṣṭayam || 8.11 || 
 
vitarkavicārau sukhaduḥkhe saumanasyadaurmanasye śvāsapraśvāsāś ca |  eṣām aṣṭānām eko ’py apakṣālaś caturthe nāsty atas tad āneñjyam uktam |  vitarkavicāraprītisukhair akampanīyatvād āneñjyaṃ caturthaṃ dhyānaṃ sūtre nirvāta pradīpanidarśanādity apare | 
     
dvayor dhyānayoḥ saumanasyamuktaṃ prītivacanāt | tṛtīye sukhaṃ caturthe upekṣā |  taskiṃ yā dhyānasamāpattiṣu vedanās tā eva dhyānopapattiṣu |  nety āha | kiṃ tarhi | 
     
saumanasyasukhopekṣā upekṣāsumanaskate |
sukhhopekṣe upekṣā pravido dhyānopapattiṣu
|| 8.12 || 
 
prathamadhyānotpanno tisro vedanāḥ |  sukhaṃ trivijñānakāyikaṃ saumanasyaṃ manobhūmikam |  upekṣā caturvijñānakāyikī |  dvitīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike |  sukhaṃ nāsty asya vijñānakāyābhāvāt |  tṛtīyadhyānopapattī dve vedane |  sukhopekṣe manobhūmike | caturthadhyānopapattāv upekṣaiva | 
             
yadi dvitīyādiṣu dhyāneṣu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca katham te paśyanti yāvat spṛśanti katham cāvijñapti samutthāpayanti |  na vaikeṣūpapannānāṃ cakṣurvijñānādayona santi |  na tu svabhūmikāḥ | kiṃ tarhi | 
     
kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat |
dvitīyādau tadādyāptaṃ
 
 
prathamadhyānabhūmikaṃ cakṣuḥśrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṣu ca dhyāneṣu saṃmukhīkurvanti |  nirmāṇacittavadyena te paśyanti yāvad vijñapti samutthāpayanti | 
   
akliṣṭāvyākṛtaṃ ca tat || 8.13 || 
 
anivṛtāvyākṛtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yatte saṃmukhīkurvanti |  na kliṣṭaṃ vītarāgatvānna kuśalaṃ hīnatvād iti |  avasitaṃ dhyānakāryam |  atha śuddhakādīnāṃ dhyānārupyāṇāṃ kathaṃ lābhaḥ | 
       
atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ | 
 
asamanvāgatastena śuddhakaṃ dhayanam ārupyaṃ vā pratilabhate | adhobhūmivairāgyādvā |  adhobhūmyupapattito vā | anyatra bhavāgrāt | na hi tasyopapattito lābhaḥ |  atadvāniti kimartha samanvāgataḥ |  śuddhakena prayogato ’pi nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate parihāṇito vā hānabhāgīyam |  ata evocyate “syāc chuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta vairāgyeṇa vijahyāt |  evaṃ parihāṇyā copapattyā ca |  syād dhānabhāgīyaṃ prathamaṃ dhayānam | taddhi kāmavairāgyeṇa labhyate |  brahmalokavairāgyeṇa tyajyate |  brahmalokavairāgyaparihāṇyā labhyate | kāmavairāgyaprahāṇyā tyajyate |  upariṣṭādbrahmaloka utpadyamāno labhate |  tasmāt punaḥ kāmadhātāvupapapadyamāno vijahātīti | 
                     
anāsravaṃ tu vairāgyāt 
 
atadvān labhate iti vartate |  tadvāṃstu kṣayajñānato ’pyaśaikṣaṃ labhate indriyasaṃcārato ’pi śaikṣaśaikṣam |  nanu ca niyāmā vakrāntito ’pyanāsravaṃ prathamato labhate |  nāvaśyamānupūrvikeṇālābhāt | yathā tvavaśyaṃ labhate tathoktam | 
       
kliṣṭaṃ hānyupapattitaḥ || 8.14 || 
 
atadvān labhata ityevānuvartate |  parihāṇito yadi tadvairāgyāt parihīyate |  upapattito yady uparibhūmer adharāyām upapadyate | 
     
katamasmāt samāpattidravyād anantaraṃ katy upapadyante |  anāsravaprathamadhyānāntaraṃ ṣaḍ utpadyante |  svabhūmike śuddhakānāsrave dvitīyatṛtīyadhyānabhūmike ca |  ākiñcanyāyatanānantaraṃ sapta |  svabhūmike śuddhakānāsrave vijñānākāśānantyāyatanabhūmike ca |  bhavāgraṃ śuddhakam evānāsravābhāvāt | dvitīyadhyānāntaram aṣṭau |  svabhūmike śuddhakānāsrave tṛtīyacaturthaprathamadhyānabhūmike ca |  vijñānānantyāyatanānantaraṃ nava |  svabhūmike dve ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri ākiñcanyāyatanabhavāgrabhūmikāni trīṇīti |  evam anyadhyānārupyānantaraṃ daśa dravyāṇi yojyāni |  eṣa tu saṃkṣepaḥ | 
                     
tṛtīyād yāvad ūrdhvādho ’nāsravānantaraṃ śubham |
utpadyate
 
 
śubhagrahaṇena śuddhamanāsravaṃ ca gṛhyate kuśalatvāt anāsravasya samāpatti dravyasyānantaraṃ svabhūmike ca śuddhānāsrave utpadyete |  ūrdhvādhobhūmike ca tṛtīvādyāvat |  vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante |  anvayajñānānantaraṃ cārupyān samāpadyante na dharmajñānānantaram |  tasyādharāśrayālambanatvād iti |  yathā cānāsravād anantaramuktam veditavyam | 
           
tathā śuddhāt kliṭaṃ cāpi svabhūmikam || 8.15 || 
 
svabhūmikaṃ kliṣṭamadhikaṃ śuddhakādanantaramutpadyate | śeṣaṃ yathaivānāsravāt |  anāsravasya hi samanantaraṃ kliṣṭotpattir nāstīti | 
   
kliṣṭāt svaṃ śuddhakaṃ kliṣṭaṃ 
 
kliṣṭātsamāpattidravyādanantaraṃ svabhūmike śuddhakakliṣṭe utpadyete | 
 
evaṃ cādharaśuddhakam | 
 
kleśotpīḍito hy adharam api samāpattiṃ śuddhakaṃ bahu manyate |  yadi kliṣṭaṃ paricchidyādhaḥ saṃcarati |  kuśalāt saṃcarito bhavati na kliṣṭāt | athāparicchidya kathaṃ saṃcarati |  pūrvāvedhāt pūrvaṃ hi sa evaṅkāmo bhavati varamadhastāt śuddhakaṃ nopariṣṭāt kliṣṭam iti |  pūrvābhiprāyaṃ ca saṃtatiranuvartate sattvānām |  praṇidhāya suptasyābhipretakālaprabodhavat |  anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate |  samāpattikālaṃ pratyetad uktam |  śuddhakāt kliṣṭāc ca samanantaraṃ svabhūmikameva kliṣṭamutpadyate nānyabhūmikam iti | 
                 
cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ 
 
cyutikāle tu upapattilābhikāc chuddhakād anantaraṃ sarvabhūmikaṃ kliṣṭam utpadyate | 
 
kliṣṭāt tu nottaram || 8.16 || 
 
kliṣṭāt tu dhyānārūpyād anantaraṃ cyutikāle svādharabhūmikaṃ kliṣṭam utpadyate | 
 
nordhvabhūmikam |  na ca sarvasmāc chuddhakādanāśravaṃ samāpattidravyam utpadyate |  kiṃ tarhi | 
     
caturdhā śuddhakaṃ hānabhāgīyādi 
 
hānabhāgīyaṃ viśeṣabhāgīyaṃ sthitibhāgīyaṃ nirvedhabhāgīyamciti caturvidhaṃ śuddhakam |  bhavāgraṃ tu trividhamcanyatra viśeṣabhāgīyāt | kimcasya lakṣaṇam | 
   
yathākramam |
kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat
|| 8.17 || 
 
kleśotpattyanuguṇaṃ hānabhāgīyaṃ svabhūmyanuguṇaṃ sthitibhāgīyamūrdhnabhūmyanuguṇaṃ viśeṣabhāgīyam anāsravānuguṇaṃ nirvedhabhāgīyam |  tasmād anāsravam utpadyate | 
   
athaiṣāṃ caturṇā kati kasmād anantaram utpadyante | 
 
dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram | 
 
hānabhāgīyaṃ hānabhāk | tasmād anantaraṃ dve utpadyete | hānisthitibhāgīye |  sthitibhāgīyānantaraṃ trīṇy anyatra nirvedhabhāgīyāt |  viśeṣabhāgīyād anantaraṃ trīṇy anyatra hānabhāgīyāt nirvedhabhāgīyād anantaraṃ tad evaikam iti | 
     
kathaṃ vyutkrāntakasamāpattir utpadyate | 
 
gatvāgamya dvidhā bhūmīraṣṭau śliṣṭaikalaṅghitāḥ || 8.18 ||
vyutkrāntakasamāpattirvisabhāgatṛtīyagā | 
 
gatvety anulomaṃ samāpadya | āgamyeti pratilomaṃ samāpadya |  dvidheti sāsravānāsravā bhūmīḥ |  aṣṭāv iti dhyānārupyasamāpattīḥ | śliṣṭā ity anukrameṇa |  ekalaṅghitā ity ekām ekām utkramya |  sāsravā aṣṭau bhūmir anulomapratilomasamāpattito nirjitya anāsravāś ca sapta |  paścāt sāsravāt prathamād dhyānāt sāsravaṃ tṛtīyaṃ samāpadyate |  tasmād ākāśānantyāyatanaṃ tasmād ākiṃcanyāyatanam |  evaṃ punaḥ pratilomaṃ nirjitya anāsravā apy ekalaṅghitā anulomapratilomaṃ ca samāpadyate |  ayaṃ prayogo vyutkrāntakasamāpatteḥ |  yadā tu prathamātsāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmāt sāsravamākāśānantyāyatanaṃ tasmād anāsravamākiñcanyāyatanam |  evaṃ punaḥ pratilomam | tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati |  ativiprakṛṣṭatvān na caturthī samāpadyate |  tāṃ ca triṣu dvīpeṣu asamayavimukta evārhann utpādayati |  niḥkleśatvāt samādhivaśitvāc ca |  dṛṣṭiprāptasya yady api tīkṣṇendriyatvāt samādhau vaśitvaṃ na tu niṣkleśaḥ |  samayavimukto yady api niḥkleśo natvasya samādhau vaśitvam iti | 
                               
kenāśrayeṇa kati dhyānārupyāḥ saṃmukhīkriyante | 
 
svādhobhūmyāśrayā eva 
 
dhyānāśrayā eva 
 
dhyānārūpyāḥ 
 
bhavāgraṃ bhavāgre ca saṃmukhīkriyate adhaś ca yāvat kāmadhātau |  śeṣāṇi svasyāṃ bhūmāv adhaś ceti |  kiṃ kāraṇam ūrdhvopapanno nādharāṃ samāpatti saṃmukhīkaroti |  tasmāt tasya 
       
vṛthā ’dharam || 8.19 || 
 
na hi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate |  nihīnatvāt |  utsarga kṛtvā ’pavādaṃ karoti 
     
āryākiñcanyasāṃmukhyāt bhavāgre tv āsravakṣayaḥ | 
 
bhavāgre tūpapannasyānāsravākiñcanyāyatanasaṃmukhībhāvādāsravakṣayo bhavati |  kathaṃ tatropapannasya tatsaṃmukhībhāvaḥ |  svasyābhāvāttasya cābhyāsāt | 
     
athaiṣāṃ dhyānārūpyāṇāṃ kim ālambanam | 
 
satṛṣṇāḥ svabhavālambāḥ 
 
āsvādanāsaṃprayuktāḥ svabhūmikaṃ bhavam ālambante | bhavagrahaṇena sāsravaṃ vastu gṛhyate |  nādharamālambante vītarāgatvān nottaraṃ tṛṣṇāparichinnatvāt bhūmīnām |  nānāsravaṃ kuśalatvaprasaṅgāditi | 
     
dhyānaṃ sadviṣayaṃ śubham || 8.20 || 
 
kuśalaṃ dhyānaṃ śubhakamanāsravaṃ ca | tat sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login