You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ | 
 
maulānāṃ kuśalārūpyāṇām adhobhūmikaṃ sāsravaṃ vastu nālambanaṃ svordhvabhūmyālambanatvāt |  anāsravaṃ tv ālambanam |  sarvānvayajñānapakṣyo na dharmajñānapakṣo nādhobhūminirodhaḥ |  sāmantakānantaryamārgāṇāṃ tv adharā bhūmir ālambanam |  eṣāṃ ca punas trividhānāṃ dhyānānāṃ rūpyārūpyāṇām 
         
anāsraveṇa hīyante kleśāḥ 
 
na śuddhakena | kuta eva kliṣṭena | vītarāgatvānnādhaḥ |  tasyaiva tadapratipakṣatvānna svabhūmau |  viśiṣṭataratvān nordhvam iti | 
     
samantakena ca || 8.21 || 
 
dhyānārūpyasāmantakena ca kleśāḥ prahīyante śuddhakena_ api | adhobhūmipratipakṣatvāt |  kati punaḥ sāmantakāni | 
   
aṣṭau sāmantakāny eṣāṃ 
 
ekaikasyaikaikaṃ yena tatpraveśaḥ | kiṃ tāny api trividhāni tathaiva ca teṣu vedanā |  nety ucyate | 
   
śuddhāduḥkhāsukhāni hi | 
 
śuddhakāni ca tāny upekṣendriyasaṃprayuktāni ca yantabāhyatvād adhobhūmyudvegānapagamāt vairāgyapathatvāc ca nāsvādanāsaṃprayuktāni | 
 
āryaṃ cādyaṃ 
 
ādyaṃ sāmantakamanāgamyaṃ tacchuddhakaṃ cānāsravaṃ ca yady api sāmantakacittena pratisaṃdhibandhaḥ kliṣṭo bhavati |  samāhitasya tu kliṣṭatvaṃ pratiṣidhyate | 
   
tridhā kecit 
 
kecit punar icchanti |  āsvādanāsaṃprayuktam apy anāgamyaṃ sāmantakaṃ cocyate dhyānāntaraṃ ca |  kim idam ekārtham āhosvin nānārtham | sāmantakaṃ hi vairāgyamārgaḥ | 
     
atarka dhyānamantaram || 8.22 || 
 
dhyānam eva hi vitarkāsaṃprayuktaṃ dhyānāntaraṃ dhyānaviśeṣatvāt |  ata eva dvitīyādiṣu dhyāneṣu na vyayasthāpyate viśeṣābhāvāditi |  tat punar dhyānāntaraṃ 
     
tridhā 
 
āsvādanāsaṃprayuktam śuddhakamanāsravaṃ ca | 
 
aduḥkhāsukhaṃ tac ca 
 
nātra sukhaṃ duḥkham ity aduḥkhāsukham upekṣendriyasaṃprayuktam ity arthaḥ |  na prītisaṃprayuktaṃ sābhisaṃskāravāhitvāt |  ata eva duḥkhā pratipat |  tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ |  taddhi 
         
mahābrahmaphalaṃ ca tat | 
 
tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati |  punaḥ sarvasamādhīn saṃkalayya trayaḥ samādhayaḥ uktāḥ sūtre |  savitarkaḥ savicāraḥ samādhiḥ | avitarko vicāramātraḥ |  avitarko ’vicāra iti |  tatra dhyānāntaraṃ tāvad avitarko vicāramātraḥ samādhhiriti jñāpitam |  vitarkamātrapratiṣedhāt | tataḥ 
           
savitarkavicāro ’dhaḥsamādhiḥ 
 
tasmād dhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ | prathamaṃ dhyānamanāgamyaṃ ca | 
 
parato ’dvayaḥ || 8.23 || 
 
nātra dvayam astīty advayaḥ | pareṇa tu dhyānāntarātsamādhiravitarko ’vicāraḥ |  dvitīyadhyānasāmantakādyāvat bhavāgram |  punas trayaḥ uktāḥ |  śūnyatāsamādhirapraṇihita ānimittaś ca |  tatra 
         
ānimittaḥ samākāraiḥ 
 
nirodhasatyākāraiḥ saṃprayuktaḥ samādhirānimittaś caturākāraḥ |  nirvāṇaṃ hi daśanimittāpagatatvād animittam |  tadālambanaḥ samādhirānimittaḥ |  pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa | 
       
śūnyatānātmaśunyataḥ |
pravartate
 
 
anātmaśūnyatākārābhyāṃ saṃprayuktaḥ śūnyatāsamādhidvaryākāraḥ | 
 
apraṇihitaḥ satyākārairataḥ paraiḥ || 8.24 || 
 
paraiḥ śeṣaiḥ satyākāraiḥ saṃprayuktaḥ samādhipraṇihito daśākāraḥ |  anityaduḥkhataddhetubhya udvegāt mārgasya ca kolopamatayā ’vaśyatyājyatvāt tadākāraḥ samādhirapraṇihitaḥ |  tadatikramābhimukhatvāt śūnyatānātmatābhyāṃ tu nodvego nirvāṇasāmānyāt |  ta ete trayaḥ samādhayo dvividhāḥ | 
       
śuddhāmalāḥ 
 
śuddhakāś cānāsravāś ca | laukikalokottaratvāt | laukikā ekādaśasu bhūmiṣu |  lokottarā yatra mārgaḥ | 
   
nirmalās tu te vimokṣamukhatrayam | 
 
anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhāny ucyante |  śūnyatā vimokṣamukhamapraṇihitamānimittaṃ vimokṣamukham iti |  mokṣadvāratvāt | punaś cocyante | 
     
śūnyatāśūnyatādyākhyāstrayo ’parasamādhayaḥ || 8.25 || 
 
śūnyatāśūnyatā apraṇihitāpraṇihitaḥ ānimittānimittaś ca |  śūnyatādyālambanatvāt tannāma |  teṣāṃ punaḥ 
     
ālambete akṣaikṣaṃ dvau śūnyataś cāpy anityataḥ | 
 
aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete |  śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyatākāreṇa |  apraṇihitāpraṇihito ’pyaśaikṣamapraṇihitamanityākāreṇa |  na duḥkhato na hetvādito ’nāsravasyātallakṣaṇatvānna mārgākāraiḥ dūṣaṇīyatvāt | 
       
ānimittānimittastu śāntato ’saṃkhyayā kṣayam || 8.26 || 
 
ānimittānimittastu samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate |  śāntākāreṇa | anāsravasya pratisaṃkhayānirodhābhāvāt |  na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvād avyākṛtatvā davisaṃyogāc ca |  ekāntena caite parasamādhayaḥ 
       
sāsravāḥ 
 
āryamārgadveṣitvāt na hy evamanāsravā iti | kutrotpadyante | 
 
nṛṣu 
 
manuṣyeṣv eva na deveṣu | kasyotpadyante | 
 
akopyasya 
 
nānyasyārhataḥ | katibhūmikāḥ | 
 
saptasāmantavarjitāḥ | 
 
sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṣu |  kāmadhātvanāgamyadhyānāntaradhyānārupyeṣu |  punaś catasraḥ samādhibhāvanā ucyante |  asti samādhibhāvanā āsevitā bhāvitā vahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate” iti vistaraḥ |  tatra 
         
samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi || 8.27 || 
 
kuśalaṃ prathamaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā |  tadādikatvād anyāny api jñeyāni |  nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapannaparinirvṛtānāṃ tadabhāvāt | 
     
darśanāyākṣyabhijñeṣṭā 
 
divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā | 
 
dhībhedāya prayogajāḥ | 
 
prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā | 
 
vajropamo ’ntye yo dhyāne sāsravakṣayabhāvanā || 8.28 || 
 
yaś caturthadhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā |  ātmopanāyikī kilaiṣā bhagavato dharmadeśanā |  ataś caturbhya evāha |  kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ | 
       
idānīṃ samādhisaṃniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante 
 
apramāṇāni catvāri 
 
maitrī karuṇā muditopekṣā ca | apramāṇasattvālambanatvāt | kimarthaṃ catvāryeva | 
 
vyāpādādivipakṣataḥ | 
 
vyāpādaviṃhisā ’ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam |  aśubhopekṣayoḥ kāmarāgapratipakṣatve ko viśeṣaḥ |  varṇarāgasyāśubhā maithunarāgasyopekṣeti vaibhāṣikāḥ |  evaṃ tu yujyate |  maithūnarāgasyāśubhā mātāpitṛputrajñātirāgasyopekṣeti |  tatra 
           
maitryadveṣaḥ 
 
adveṣasvabhāvā maitrī 
 
api karuṇā 
 
karuṇāpy evam | 
 
muditā sumanaskatā || 8.29 || 
 
saumanasyasvabhāvā muditā | 
 
upekṣā ’lobhaḥ 
 
alobhātmikopekṣā | kathaṃ vyāpādapratipakṣaḥ | tasya lobhākṛṣṭatvāt |  ubhayasvabhāvā tvasau yujyate |  eṣāṃ tu maitryādīnāṃ 
     
ākāraḥ sukhitā duḥkhitā vata |
modantām iti sattvāś ca
 
 
sukhitā vata sattvā iti manasikurvan maitrīṃ samāpadyate |  duḥkhitā vata sattvā iti karuṇāṃ modantāṃ vata sattvā iti muditāṃ sattvā ityeva manasi kurvannupekṣāṃ samāpadyate |  mādhyasthyāt | atadvatāṃ sukhādhimokṣatvāt kathaṃ na viparītatvaṃ bhavati |  santvityabhiprāyāt | āśayasyāviparītatvād vā ’dhimuktisaṃjñānāt |  athavā ka evaṃ viparītatve doṣaḥ |  akuśalatvam iti cet |  na kuśalamūlatvād vyāpādādipratipakṣatvāc ca |  ukta eṣām ākāraḥ | 
               
kāmasattvās tu gocaraḥ || 8.30 || 
 
kāmāvacarāḥ sattvā eṣām ālambanam | tadālambanānāṃ vyāpādādīnāṃ pratipakṣatvāt |  yattūktamekāṃ diśamadhimucyeteti tadbhājanena bhājanagataṃ darśitam |  katibhūmikānyetāni | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login