You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ | 
 
maulānāṃ kuśalārūpyāṇām adhobhūmikaṃ sāsravaṃ vastu nālambanaṃ svordhvabhūmyālambanatvāt |  anāsravaṃ tv ālambanam |  sarvānvayajñānapakṣyo na dharmajñānapakṣo nādhobhūminirodhaḥ |  sāmantakānantaryamārgāṇāṃ tv adharā bhūmir ālambanam |  eṣāṃ ca punas trividhānāṃ dhyānānāṃ rūpyārūpyāṇām 
         
anāsraveṇa hīyante kleśāḥ 
 
na śuddhakena | kuta eva kliṣṭena | vītarāgatvānnādhaḥ |  tasyaiva tadapratipakṣatvānna svabhūmau |  viśiṣṭataratvān nordhvam iti | 
     
samantakena ca || 8.21 || 
 
dhyānārūpyasāmantakena ca kleśāḥ prahīyante śuddhakena_ api | adhobhūmipratipakṣatvāt |  kati punaḥ sāmantakāni | 
   
aṣṭau sāmantakāny eṣāṃ 
 
ekaikasyaikaikaṃ yena tatpraveśaḥ | kiṃ tāny api trividhāni tathaiva ca teṣu vedanā |  nety ucyate | 
   
śuddhāduḥkhāsukhāni hi | 
 
śuddhakāni ca tāny upekṣendriyasaṃprayuktāni ca yantabāhyatvād adhobhūmyudvegānapagamāt vairāgyapathatvāc ca nāsvādanāsaṃprayuktāni | 
 
āryaṃ cādyaṃ 
 
ādyaṃ sāmantakamanāgamyaṃ tacchuddhakaṃ cānāsravaṃ ca yady api sāmantakacittena pratisaṃdhibandhaḥ kliṣṭo bhavati |  samāhitasya tu kliṣṭatvaṃ pratiṣidhyate | 
   
tridhā kecit 
 
kecit punar icchanti |  āsvādanāsaṃprayuktam apy anāgamyaṃ sāmantakaṃ cocyate dhyānāntaraṃ ca |  kim idam ekārtham āhosvin nānārtham | sāmantakaṃ hi vairāgyamārgaḥ | 
     
atarka dhyānamantaram || 8.22 || 
 
dhyānam eva hi vitarkāsaṃprayuktaṃ dhyānāntaraṃ dhyānaviśeṣatvāt |  ata eva dvitīyādiṣu dhyāneṣu na vyayasthāpyate viśeṣābhāvāditi |  tat punar dhyānāntaraṃ 
     
tridhā 
 
āsvādanāsaṃprayuktam śuddhakamanāsravaṃ ca | 
 
aduḥkhāsukhaṃ tac ca 
 
nātra sukhaṃ duḥkham ity aduḥkhāsukham upekṣendriyasaṃprayuktam ity arthaḥ |  na prītisaṃprayuktaṃ sābhisaṃskāravāhitvāt |  ata eva duḥkhā pratipat |  tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ |  taddhi 
         
mahābrahmaphalaṃ ca tat | 
 
tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati |  punaḥ sarvasamādhīn saṃkalayya trayaḥ samādhayaḥ uktāḥ sūtre |  savitarkaḥ savicāraḥ samādhiḥ | avitarko vicāramātraḥ |  avitarko ’vicāra iti |  tatra dhyānāntaraṃ tāvad avitarko vicāramātraḥ samādhhiriti jñāpitam |  vitarkamātrapratiṣedhāt | tataḥ 
           
savitarkavicāro ’dhaḥsamādhiḥ 
 
tasmād dhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ | prathamaṃ dhyānamanāgamyaṃ ca | 
 
parato ’dvayaḥ || 8.23 || 
 
nātra dvayam astīty advayaḥ | pareṇa tu dhyānāntarātsamādhiravitarko ’vicāraḥ |  dvitīyadhyānasāmantakādyāvat bhavāgram |  punas trayaḥ uktāḥ |  śūnyatāsamādhirapraṇihita ānimittaś ca |  tatra 
         
ānimittaḥ samākāraiḥ 
 
nirodhasatyākāraiḥ saṃprayuktaḥ samādhirānimittaś caturākāraḥ |  nirvāṇaṃ hi daśanimittāpagatatvād animittam |  tadālambanaḥ samādhirānimittaḥ |  pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa | 
       
śūnyatānātmaśunyataḥ |
pravartate
 
 
anātmaśūnyatākārābhyāṃ saṃprayuktaḥ śūnyatāsamādhidvaryākāraḥ | 
 
apraṇihitaḥ satyākārairataḥ paraiḥ || 8.24 || 
 
paraiḥ śeṣaiḥ satyākāraiḥ saṃprayuktaḥ samādhipraṇihito daśākāraḥ |  anityaduḥkhataddhetubhya udvegāt mārgasya ca kolopamatayā ’vaśyatyājyatvāt tadākāraḥ samādhirapraṇihitaḥ |  tadatikramābhimukhatvāt śūnyatānātmatābhyāṃ tu nodvego nirvāṇasāmānyāt |  ta ete trayaḥ samādhayo dvividhāḥ | 
       
śuddhāmalāḥ 
 
śuddhakāś cānāsravāś ca | laukikalokottaratvāt | laukikā ekādaśasu bhūmiṣu |  lokottarā yatra mārgaḥ | 
   
nirmalās tu te vimokṣamukhatrayam | 
 
anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhāny ucyante |  śūnyatā vimokṣamukhamapraṇihitamānimittaṃ vimokṣamukham iti |  mokṣadvāratvāt | punaś cocyante | 
     
śūnyatāśūnyatādyākhyāstrayo ’parasamādhayaḥ || 8.25 || 
 
śūnyatāśūnyatā apraṇihitāpraṇihitaḥ ānimittānimittaś ca |  śūnyatādyālambanatvāt tannāma |  teṣāṃ punaḥ 
     
ālambete akṣaikṣaṃ dvau śūnyataś cāpy anityataḥ | 
 
aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete |  śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyatākāreṇa |  apraṇihitāpraṇihito ’pyaśaikṣamapraṇihitamanityākāreṇa |  na duḥkhato na hetvādito ’nāsravasyātallakṣaṇatvānna mārgākāraiḥ dūṣaṇīyatvāt | 
       
ānimittānimittastu śāntato ’saṃkhyayā kṣayam || 8.26 || 
 
ānimittānimittastu samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate |  śāntākāreṇa | anāsravasya pratisaṃkhayānirodhābhāvāt |  na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvād avyākṛtatvā davisaṃyogāc ca |  ekāntena caite parasamādhayaḥ 
       
sāsravāḥ 
 
āryamārgadveṣitvāt na hy evamanāsravā iti | kutrotpadyante | 
 
nṛṣu 
 
manuṣyeṣv eva na deveṣu | kasyotpadyante | 
 
akopyasya 
 
nānyasyārhataḥ | katibhūmikāḥ | 
 
saptasāmantavarjitāḥ | 
 
sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṣu |  kāmadhātvanāgamyadhyānāntaradhyānārupyeṣu |  punaś catasraḥ samādhibhāvanā ucyante |  asti samādhibhāvanā āsevitā bhāvitā vahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate” iti vistaraḥ |  tatra 
         
samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi || 8.27 || 
 
kuśalaṃ prathamaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā |  tadādikatvād anyāny api jñeyāni |  nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapannaparinirvṛtānāṃ tadabhāvāt | 
     
darśanāyākṣyabhijñeṣṭā 
 
divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā | 
 
dhībhedāya prayogajāḥ | 
 
prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā | 
 
vajropamo ’ntye yo dhyāne sāsravakṣayabhāvanā || 8.28 || 
 
yaś caturthadhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā |  ātmopanāyikī kilaiṣā bhagavato dharmadeśanā |  ataś caturbhya evāha |  kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ | 
       
idānīṃ samādhisaṃniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante 
 
apramāṇāni catvāri 
 
maitrī karuṇā muditopekṣā ca | apramāṇasattvālambanatvāt | kimarthaṃ catvāryeva | 
 
vyāpādādivipakṣataḥ | 
 
vyāpādaviṃhisā ’ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam |  aśubhopekṣayoḥ kāmarāgapratipakṣatve ko viśeṣaḥ |  varṇarāgasyāśubhā maithunarāgasyopekṣeti vaibhāṣikāḥ |  evaṃ tu yujyate |  maithūnarāgasyāśubhā mātāpitṛputrajñātirāgasyopekṣeti |  tatra 
           
maitryadveṣaḥ 
 
adveṣasvabhāvā maitrī 
 
api karuṇā 
 
karuṇāpy evam | 
 
muditā sumanaskatā || 8.29 || 
 
saumanasyasvabhāvā muditā | 
 
upekṣā ’lobhaḥ 
 
alobhātmikopekṣā | kathaṃ vyāpādapratipakṣaḥ | tasya lobhākṛṣṭatvāt |  ubhayasvabhāvā tvasau yujyate |  eṣāṃ tu maitryādīnāṃ 
     
ākāraḥ sukhitā duḥkhitā vata |
modantām iti sattvāś ca
 
 
sukhitā vata sattvā iti manasikurvan maitrīṃ samāpadyate |  duḥkhitā vata sattvā iti karuṇāṃ modantāṃ vata sattvā iti muditāṃ sattvā ityeva manasi kurvannupekṣāṃ samāpadyate |  mādhyasthyāt | atadvatāṃ sukhādhimokṣatvāt kathaṃ na viparītatvaṃ bhavati |  santvityabhiprāyāt | āśayasyāviparītatvād vā ’dhimuktisaṃjñānāt |  athavā ka evaṃ viparītatve doṣaḥ |  akuśalatvam iti cet |  na kuśalamūlatvād vyāpādādipratipakṣatvāc ca |  ukta eṣām ākāraḥ | 
               
kāmasattvās tu gocaraḥ || 8.30 || 
 
kāmāvacarāḥ sattvā eṣām ālambanam | tadālambanānāṃ vyāpādādīnāṃ pratipakṣatvāt |  yattūktamekāṃ diśamadhimucyeteti tadbhājanena bhājanagataṃ darśitam |  katibhūmikānyetāni | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login