You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
dhyānayor muditā 
 
prathamadvitīyadhyānayor muditā | saumanasyatvāt | 
 
anyāni ṣaṭsu 
 
anyāni trīṇi apramāṇāni ṣaṭsu bhūmiṣu |  anāgamye dhyānāntaredhyāneṣu ca |  saprayogamaulagrahaṇāt | 
     
kecit tu pañcasu | 
 
kecit punaḥ anāgamyaṃ hitvā pañcasvetānīcchanti | daśasvity apare |  kāmadhātuṃ sāmantakāni ca prakṣipya samāhitāsamāhitamaulalprayogagrahaṇāt |  yad uktaṃ “vyāpādādivipakṣata” iti kimapramāṇair api kleśagrahaṇaṃ bhavati | 
     
na taiḥ prahāṇaṃ 
 
mauladhyānabhūmikatvād adhimuktimanaskāratvāt sattvālambanatvāc ca |  tatprayogeṇa tu vyāpādādiviṣkambhaṇāttatpratipakṣatvamuktam |  prahāṇa dūrīkaraṇāc ca |  kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante |  tais tānviṣkambhya prahāṇamārgaiḥ prajahāti |  tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt |  balavatpratyayalābhe ’pi tair anādhṛṣyo bhavati |  kathaṃ punar ādikarmiko maitryāṃ prayujyate |  yathā sukhitam ātmānaṃ manyate parān vā śṛṇoti buddhabodhisattvāryaśrāvakāṃs tathā sattvānāṃ tat sukham adhimucyate evaṃ sukhitā vata santu sattvā iti |  na cecchaknoti kleśasyodbhatavṛttitvāt sa mitrapakṣaṃ tridhā bhittvā ’dhimātre tatsukhamadhimucyate |  tato madhye mṛdau ca |  teṣu cetsamāṃ maitrīṃ labhate tata udāsīnapakṣe |  tataḥ śatrūpakṣaṃ tridhā bhittvā mṛdau tat sukhamadhimucyate |  tato madhye ’dhimātre ca |  tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate |  tataḥ krameṇa grāmarāṣṭrasukhādhimokṣo yāvad ekāṃ diśaṃ yāvat sarva lokaṃ maitryā sphurati |  yas tu sarvaguṇagrāhī samaitrīṃ kṣipramutpādayati |  śakyaṃ hi samucchinna kuśalamūle ’pi guṇagrāhiṇā bhavituṃ pratyekabuddhe ca doṣa grāhiṇā pūrvaṃ puṇyāpuṇyaphalasaṃdarśanāt |  evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate amī sattvā bahuvidhavyasanīdhanimagnā apy evaṃ duḥkhādvimucyeran apy evātipramoderann ity adhimucyamāna upekṣāṃ tūdāsīnapakṣād ārabhate |  etāni cāpramāṇāni 
                                       
nṛṣv eva janyante 
 
manuṣyeṣūtpādyante | nānyatra | 
 
kiṃ punar ya ekenāpramāṇena samanvāgataḥ so ’vaśyaṃ sarvaiḥ | kintu 
 
tryanvito dhruvam || 8.31 || 
 
tṛtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati |  tribhis tv apramāṇalābhī nityaṃ samanvāgato bhavati | 
   
aṣṭau vimokṣāḥ 
 
rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ |  adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyaḥ |  śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyaḥ |  catvāra ārupyāḥ | saṃjñāveditanirodhaś cāṣṭamaḥ | teṣāṃ 
       
prathamāv aśubhā 
 
prathamau dvau vimokṣāv aśubhāsvabhāvau |  vinīlakādyākāratvāt |  ata etayor aśubhāvannayo veditavyaḥ | etau ca 
     
dhyānayor dvayoḥ | 
 
prathamadvitīyayor dhyānayor nānyasyāṃ bhūmau |  kāmāvacaraprathamadhyānabhūmikayor varṇarāgayoḥ pratipakṣeṇa yathāsaṃkhyam | 
   
tṛtīyo ’ntye 
 
śubho vimokṣaś caturthadhyāne | 
 
sa cālobhaḥ 
 
so ’py alobhasvabhāvo na tv aśūbhāsvabhāvaḥ | śubhākāratvāt |  saparivārās tv ete pañcaskandhasvabhāvāḥ |  ārupyavimokṣāstu 
     
śubhārupyāḥ samāhitāḥ || 8.32 || 
 
kuśalāḥ samāhitā eva cārūpyavimokṣākhyāṃ labhante na kliṣṭā nāpy asamāhitāstadyathāmaraṇabhave |  anyadāpyasamāhitāḥ santītyapare |  sāmantakavimukti mārgā api vimokṣākhyāṃ labhante |  nānantaryamārgā adharālambanatvāt |  vaimukhyārtho hi vimokṣārtha iti | 
         
nirodhas tu samāpattiḥ 
 
saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ | sā ca pūrva nirdiṣṭā |  saṃjñāveditavaimukhyātsarvasaṃskṛtādvā | samāpattyāvaraṇavimokṣaṇādvimokṣa ity apare |  tāṃ tu samāpadyante | 
     
sūkṣmasūkṣmād anantaram | 
 
bhavāgraṃ hi saṃjñā sūkṣmaṃ tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante | samāpannānāṃ tu 
 
svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ || 8.33 || 
 
bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavaty ākiñcanyāyatana bhūmikena vā sāsraveṇa |  tadevaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati sāsravānāntarya tu vyutthānacittam iti |  eṣāṃ ca vimokṣāṇāṃ 
     
kāmāptadṛśyaviṣayāḥ prathamāḥ 
 
kāmāvacarameṣāṃ rūpāyatanamālambanamamanojñaṃ manojñaṃ ca yathāyogam | 
 
ye tv arūpiṇaḥ |
te ’nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ
|| 8.34 || 
 
ārūpyavimokṣāṇāṃ svabhūmikordhvabhūmikaṃ duḥkhaṃ taddhetunirodhau cālambanaṃ sarvaścānvayajñānapakṣo mārgaḥ |  apratisaṃkhyānirodhaśceti vaktavyamākāśaṃ caikasyeti |  kasmānna tṛtīye dhyāne vimokṣaḥ |  dvitīyadhyānabhūmikavarṇarāgābhāvāt sukhamaṇḍeñjitatvāc ca |  tasmācchubhaṃ vimokṣamutpādayati |  aśubhayā līnaṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ vā |  kaccidaśubhāvimokṣau niṣpannāviti |  evaṃ ca punas tau niṣpannau bhavato yadi śubhato ’pi manasi kurvataḥ kleśo notpadyata iti |  dvābhyāṃ hi kāraṇābhyāṃ yogino vimokṣādīnutpādayanti |  kleśadūrīkaraṇārthaṃ samāpattivaśitvārthaṃ ca |  araṇādiguṇābhinirhārāya āryāyāśca rddheḥ |  sā punar yayā vastupariṇāmādhiṣṭhānāyurutsargādīni kriyante |  kasmāt tṛtīyāṣṭamayoreva sākṣātkaraṇamuktaṃ nānyeṣām |  pradhānatvād dhātubhūmiparyantāvasthitatvāc ca | 
                           
abhibhvāyatanāny aṣṭau 
 
adhyātmaṃ rūpasaṃjñī vahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni tāni khalu rūpāṇyabhibhūyajānātyabhibhūya paśyatītyevaṃsaṃjñī bhavatīdaṃ prathamamabhibhvāyatanam |  evam adhimātrāṇi | adhyātmamarūpasaṃjñyevam eva | ity etāni catvāri |  adhyātmam arūpasaṃjñyeva punar nīlapītalohitāvadātāni paśyatīty aṣṭau bhavanti |  teṣāṃ 
       
dvayam ādyavimokṣavat | 
 
yathā prathamo vimokṣa evaṃ dve abhibhvāyatane prathamadvitīye | 
 
dve dvitīyavat 
 
yathā dvitīyo vimokṣa evaṃ dve abhibhvāyatane tṛtīyacaturthe | 
 
anyāni punaḥ śubhavimokṣavat || 8.35 || 
 
yathā śubho vimokṣa evam anyāni catvāri | ayaṃ tu viśeṣaḥ tairvaimukhyamātram |  ebhistvālambanābhibhavanaṃ yathecchamadhimokṣāt kleśānutpādāc ca | 
   
daśa kṛtsnāni 
 
daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt |  pṛthivyaptejovāyunīlapītalohi tāvad ātakṛtsnāni |  ākāśavijñānānantyāyatanakṛtsne ca | teṣām 
     
alobhāṣṭau 
 
prathamāny aṣṭāv alobhasvabhāvāni 
 
dhyāne ’ntye 
 
caturtha eva dhyāne | 
 
gocaraḥ punaḥ |
kāmāḥ
 
 
kāmāvacararūpāyatanam eṣām ālambanam | vāyoḥ spraṣṭavyāyatanam ity eke | 
 
dve śuddhakārūpye 
 
dve paścime kṛtsne śuddhakārūpyasvabhāve | 
 
svacatuḥskandhagocare || 8.36 || 
 
svabhūmikāś catvāraḥ skandhā anyorālambanam |  vimokṣaprāveśikānyabhibhvāyatanāni |  abhibhvāyatanaprāveśikāni kṛtsnāyatanāni | uttarottaraviśiṣṭatvāt |  sarvāṇi caitāni vimokṣādīni pṛthagjanāryasāṃtānikāni sthāpayitvā nirodhavimokṣam | 
       
nirodha uktaḥ 
 
nirodhavimokṣaḥ pūrvam evoktaḥ sarvaiḥ prakāraiḥ | 
 
vairāgyaprayogāptaṃ tu śeṣitam | 
 
nirodhād anyāni vimokṣādīni vairāgyalābhikāni prāyogikāṇi ca |  ucitānucitatvāt | 
   
tridhātvāśrayam ārūpyasaṃjñaṃ śeṣaṃ manuṣyajam || 8.37 || 
 
ārupyavimokṣā ārupyakṛtsne ca traidhātukāśrayāṇi śeṣaṃ manuṣyāśrayam eva |  upadeśasāmarthyenotpādanāt | kathaṃ rūpārupyadhātvorārūpyadhyānaviśeṣotpādanam |  tribhiḥ kāraṇairdhyānārūpyasamāpattīnām upapattir hetukarmadharmatābalaiḥ | tatra 
     
hetukarmabalād dhātvor ārūpyotpādanaṃ dvayoḥ | 
 
dvayo rūpārūpyadhātvor ārūpyasamāpattyutpādanam |  hetubalād āsannābhīkṣṇābhyāsāt karmabalāc cordhvabhūmikasyāparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt |  na hy adhastād avīta rāgeṇordhva śakyam utpattum iti | 
     
dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca || 8.38 || 
 
rūpadhātau dhyānotpādanam etābhyāṃ hetukarmabalābhyāṃ dharmatayā ca saṃvartanīkāle |  tadānīṃ hi sarvasttvā evādharabhūmikāstaddhyānamutpādayanti |  kṛtsnānāṃ dharmāṇām udbhūtavṛttitvāt |  kiyacciraṃ punar ayaṃ saddharmaḥ sthāsyati |  yatreme īdṛśānām dharmāṇāṃ prakārāḥ prajñāyante | 
         
saddharmo dvividhaḥ śāstur āgamādhigamātmakaḥ | 
 
tatrāgamaḥ sūtravinayābhidharmā adhigamo bodhipakṣyā ity eṣa dvividhaḥ saddharmaḥ | 
 
dhātāras tasya vaktāraḥ pratipattāra eva ca || 8.39 || 
 
āgamasya hi dhārayitāro vaktāraḥ | adhigamasya pratipattāraḥ |  ato yāvad ete sthāsyanti tāvat saddharma iti veditavyam |  teṣāṃ tu varṣasahasram avasthānam āhuḥ |  adhigamasyaivam | āgamasya tu bhūyāṃsaṃ kālam ity apare | 
       
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login