You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
kaḥ punaḥ pṛthivyādināṃ pṛthivīdhātvādīnāṃ ca viśeṣaḥ | 
復次地等及地界等。異義云何。 
云何地等地等界別。 
| sa la sogs pa daṅ | sa’i khams la sogs pa la bye brag ci [?] yod ce na | 
 
pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā | 
偈曰:說地顯形色,由世立名想。 水火亦復然。 
(3b15)地謂顯形色 隨世想立名(16)水火亦復然 風即界亦爾 
’jig rten gyi ni tha sñad do | | kha dog dbyibs la sa źes brjod | 
 
tathā hi pṛthivīṃ darśayanto varṇaṃ saṃsthānaṃ ca darśayanti | yathā pṛthivī evaṃ 
(4)釋曰。若世人示現他地大。但示顯形色。如示(5)現地大。 
(17)論曰。地謂顯形。色處爲體隨世間想假立(18)此名。由諸世間相示地者。以顯形色而相(19)示故 
| ’di ltar sa ston pa na kha dog daṅ dbyibs ston par (6)byed do | | sa la ji lta ba de bźin du | 
 
āpas tejaś ca 
示現水火大亦爾。 
水火亦然。 
chu me yaṅ ṅo | 
 
varṇasaṃsthānam evocyate lokasaṃjñayā | 
但示顯形色故依(6)世假名想。 
 
| ’jig rten gyi tha sñad du kha dog daṅ dbyibs ñid la brjod do | 
 
vāyus tu dhātur eva 
説色入爲地等三大。偈曰。唯風(7)界。 
風即風界。 
| rluṅ tshogs khams ñid yin | 
 
ya eva tu vāyudhātuḥ sa eva loke vāyur ity ucyate | 
釋曰。是風界世人説爲風。 
世間於動立風(20)名故或如地等隨世想名。 
rluṅ gi khams gaṅ yin pa de ñid la ’jig rten na rluṅ źes ’dogs so | 
 
tathāpi ca || 1.13 || 
偈曰。亦爾。 
風亦顯形。故言(21)亦爾。 
| de daṅ ’dra ba’aṅ yin | 
 
yathā pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā tathā vāyur api nīlikā vātyā maṇḍalikā vātyeti || 
釋(8)曰。如世人假説顯形色爲地。説風亦爾。  或説(9)黒風。或説團風。 
如世間説黒風團風。此用顯形表(22)示風故。  See previous 
ji ltar ’jig rten gyi tha sñed (7)du kha dog daṅ dbyibs la sa źes brjod pa de bźin du rluṅ la yaṅ  rluṅ sṅon po rluṅ zlum po’o źes brjod do | 
   
kasmāt punar ayam avijñaptiparyanto rūpaskandha ity ucyate | raupaṇāt |  uktaṃ bhagavatā rūpyate rupyata iti bhikṣavas tasmād rūpopādānaskandha ity ucyate ||  kena rupyate |  pāṇisparśenāpi spṛṣṭo rūpyata iti vistaraḥ | rūpyate bādhyata ity arthaḥ |  tathā hy arthavargīyeṣūktam 
云何説無教爲後此陰名色。(10)顯現變壞故。  佛世尊説。比丘由此法變壞。變(11)壞故説色取陰。  何法能變壞。  由手等觸故變(12)壞。廣説如經。有對礙故可變壞。  復次義部經(13)中説 
何故此蘊無表爲後説爲色耶。由(23)變壞故。  如世尊説。苾芻當知。由變壞故(24)名色取蘊。  誰能變壞。  謂手觸故即便變壞。乃(25)至廣説。變壞即是可惱壞義。  故義品中作(26)如是説 
| ci’i phyir rnam par rig byed ma yin ba’i par ’di gzugs kyi phuṅ po źes bya źe na | gzugs su ruṅ ba’i phyir te |  bcom ldan ’das kyis dge sloṅ dag gzugs su yod ciṅ (32b1)gzugs su ruṅ bas | de’i phyir gzugs ñe bar len pa’i phuṅ po źes bya’o |  | cis gzugs su ruṅ źe na |  lag pa’i ’dus te reg pas na reg na yaṅ gzugs su ruṅ ṅo źes rgyas par gsuṅs pa lta bu’o | | gzugs su ruṅ źes bya ba ni gnod par byar ruṅ źes bya ba’i (2)tha tshig ste  ’di ltar don gyi sde tshan dag las | 
         
tasya cet kāmayānasya cchandajātasya dehinaḥ |
te kāmā na samṛdhyanti śalyaviddha iva rūpyate || 
(14)求得欲塵人 愛渇所染著
(15)若所求不遂 喜彼如被刺 
(27)趣求諸欲人 常起於希望
(28)諸欲若不遂 惱壞如箭中 
gal te ’dod pa tshol byed ciṅ | | ’dun ba skyes pa’i lus can te | ’dod pa de dag ma ’byor na | | zug rdus zug bźin gnod par ’gyur | | źes gsuṅs pa lta bu’o | 
 
rūpasya punaḥ kā badhanā | vipariṇāmotpādanā |  pratighāto rūpeṇety apare |  paramāṇurūpaṃ tarhi rūpaṃ na prāpnoty arūpaṇāt |  na vai paramāṇurūpam ekaṃ pṛthag bhūtam asti |  saṃghātasthaṃ tu tad rūpyata eva |  atītānāgataṃ tarhi rūpaṃ na prāpnoti |  tad api rūpitaṃ rūpayiṣyamāṇaṃ taj jātīyaṃ ceti rūpam indhanavat |  avijñaptis tarhi na prāpnoti |  sāpi vijñaptirūpaṇād rūpitā bhavati |  vṛkṣapracalane cchāyāpracalanavat |  nāvikārāt |  vijñaptinivṛttau cāvijñaptinivṛttiḥ syād vṛkṣābhāve cchāyā ’bhāvavat |  āśrayabhūtarūpaṇād ity apare evaṃ tarhi cakṣurvijñānādīnām apy āśrayarūpaṇāt rūpatvaprasaṅgaḥ |  viṣamo ’yam upanyāsaḥ |  avijñaptir hi cchāyeva vṛkṣaṃ prabheva maṇiṃ bhūtāny āśrtya varttate |  na tv evaṃ cakṣurādīny āśritya varttante cakṣurvijñānādīni kevalaṃ tūtpattinimittamātraṃ tāni teṣāṃ bhavantīti |  idaṃ tāvad avaibhāṣikīyaṃ vṛkṣam āśritya cchāyā varttate maṇiṃ cāśritya prabheti |  cchāyādivarṇaparamāṇūnāṃ pratyekaṃ svabhūtacatuṣkāśritatvābhyupagamāt |  saty api ca tadāśritatve cchāyāprabhayor nāvijñaptis tathaivāśritā yujyate |  niruddheṣv api avijñapty āśayeṣu mahābhūteṣu tasyā anirodho ’bhyupagamyate |  ato na bhavaty eṣa parihāraḥ |  anye punar atra parihāram āhuḥ cakṣurvijñānādīnām āśrayo bhedaṃ gataḥ |  kaścid rūpyate cakṣurādiḥ kaścin na rūpyate yathā manaḥ |  na tv evam avijñaptiḥ |  tasmād asamānaḥ prasaṅgaḥ ity ata upapannam etad āśraya rūpaṇād rūpam iti | 
(16)復次餘師説。此色欲界變壞生。  對礙故名色。  (17)若爾隣。虚色應不成色。不可變壞故。  此言非(18)難。隣虚色無獨住。不和合故。  若和合住則可(19)變壞。  若爾過去未來色不應成色。  此亦已變(20)壞應變壞。變壞性類故。如所燒薪。  若爾無教(21)不應成色。  此亦由有教變壞故。  其同變壞。如(22)樹動影動。  是義不然。無教無變壞故。  若爾(23)有教謝滅。無教亦應謝滅。如樹滅影滅。  復(24)有餘師説。依止變壞故。無教亦變壞。是義不(25)然。若爾眼識等。由依止變壞。亦應成色。  是(26)故汝執不平。雖然有異。何以故。  無教依四(27)大生。如影依樹生。光依寶生。  眼等識不爾。(28)依眼等根生。諸根一向唯爲眼等識作生因。  (29)此執非毘婆沙義。謂依樹影生。依寶光生。  彼(164b1)師説。影等顯色隣虚。各各依止自四大故。  若(2)實如此。影光依樹寶生。無教不應同此依止。  (3)何以故。無教所依止。四大已謝。彼師不許無(4)教隨滅。  是故此執不成救義。  復有餘師別立(5)救義言。眼等諸識依止。各有差別。  有依止變(6)壞如眼等。有依止不變壞如意識等。  無教依(7)止既不爾。  此難則不平。是故此義應然。由可(8)變壞故名色陰。 
(29)色復云何欲所惱壞。欲所擾惱變壞生故。  (3c1)有説。變礙故名爲色。  若爾極微應不名(2)色。無變礙故。  此難不然。無一極微各處而(3)住。  衆微聚集變礙義成。  過去未來應不名(4)色。  此亦曾當有變礙故。及彼類故。如所燒(5)薪。  諸無表色應不名色。有  釋。表色有變礙(6)故。無表隨彼亦受色名。  譬如樹動影亦隨(7)動。此釋不然。  無變礙故。  又表滅時無表應(8)滅。如樹滅時影必隨滅。有釋所依大種變礙(9)故。無表業亦得色名。  若爾所依有變礙故。(10)眼識等五應亦名色。  此難不齊。  無表依止大(11)種轉時。如影依樹光依珠寶。  眼等五識依(12)眼等時則不如是。唯能爲作助生縁故。  此(13)影依樹光依寶言。且非符順毘婆沙義。  彼(14)宗影等顯色極微。各自依止四大種故。  設(15)許影光依止樹寶。而無表色不同彼依。  彼(16)許所依大種雖滅而無表色不隨滅故。  是(17)故所言未爲釋難。  復有別釋彼所難言。(18)眼識等五所依不定。  或有變礙。謂眼等根。或(19)無變礙。謂無間意。  無表所依則不如是。  故(20)前所難定爲不齊。 
| gzugs kyi gnod pa gaṅ źe na | yoṅs su ’gyur ba skyed (3)pa’o |  | gźan dag na re gzugs su ruṅ ba ni thogs pa’o źes zer ro |  | ’o na ni rdul phra rab gzugs ma yin par ’gyur te | gzugs su med pa’i phyir ro |  | rdul phra rab kyi gzugs gcig pu logs śig tu gyur pa ni med pa ñid do |  | ’dus pa la gnas pa de la ni gzugs su (4)ruṅ ba ñid do |  | ’o na ni ’das pa daṅ ma ’oṅs ba gzugs ma yin par ’gyur ro |  | de yaṅ gzugs su yod zin pa daṅ | gzugs su yod par ’gyur ba daṅ | de daṅ rigs mthun pa’i phyir gzugs yin te bud śiṅ bźin no |  | ’o na ni rnam par rig byed ma yin pa (5)gzugs ma yin par ’gyur ro |  | de yaṅ rnam par rig byed la gzugs su lod pa’i phyir gzugs su yod par ’gyur te |  śiṅ ljon pa g-yos bas grib ma g-yo ba bźin no |  | ’gyur ba med pa’i phyir ma yin te |  rnam par rig byed log na rnam par rig byed ma yin pa yaṅ (6)ldog par ’gyur te | śiṅ ljon pa med na grib ma med pa bźin no |  | gźan dag na re rten gyi ’byuṅ ba la gzugs su yod pa’i phyir ro źes zer ro | | de lta na ’o na ni mig gi rnam par śes pa la sogs pa yaṅ rten gzugs su yod pa’i phyir gzugs ñid du thal bar ’gyur ro |  | ñe (7)bar bkod pa ’di ni mi mthun pa yin te |  rnam par rig byed ma yin ba ’di ni śiṅ ljon pa la grib ma ñid daṅ | nor bu la ’od ñid bźin du ’byuṅ ba rnams la brten nas ’jug go |  | mig gi rnam par śes ba la sogs pa ni de ltar mig la sogs pa la brten nas ’jug (33a1)pa ma yan te | de dag ni de dag gi skye ba’i rgyu mtshan tsam yin pa ’ba’ źig tsam du zad pas so |  | śiṅ ljon pa la brten nas grib ma daṅ | mar me la brten nas ’od ’jug go źes bya ba ’di ni re źig bye brag tu smra ba ma yin te |  grib ma la sogs pa kha dog gi rdul (2)phra rab rnams so so raṅ gi ’byuṅ ba bźi tshan la brten pa ñid du khas len pa’i phyir ro |  | grib ma daṅ ’od de dag la brten pa ñid yin yaṅ rnam par rig byed ma yin pa’i rten  ’byuṅ ba chen po dag ’gags kyaṅ ’gag par khas len pa’i phyir rnam par rig byed ma yin pa ni de ltar (3)brten par mi ruṅ ṅo |  | de’i phyir de ni lan du mi ruṅ ṅo |  | gźan dag ni ’di la mig gi rnam par śes pa la sogs pa’i rten ni tha dad du gyur pa ste |  kha cig ni gzugs su ruṅ ba ste mig la sogs pa’o | | la la ni gzugs su mi ruṅ ba ste yid do |  | rnam par rig byed ma (4)yin pa ni de lta ma yin te |  de lta bas na ’dra bar thal ba med do | | de’i phyir gzugs su yod pas na gzugs so źes bya ba ’di ni ’thad pa yin no źes lan ’debs so | 
                                                 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login