You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ya ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur ity eṣāṃ dvayor lakṣaṇam anuktam |  tat kim ākāśam evākāśadhātur veditavyaḥ sarvaṃ ca vijñānaṃ vijñānadhātuḥ |  nety āha | kiṃ tarhi | dvāravātāyanamukhanāsikādiṣu 
彼中所説六界。謂地界(26)水火風空識界。六中二界未説其相。  此無爲(27)空。爲應知即是空界耶。一切識爲應知即是(28)識界耶。  彼説非。云何非。門風竅鼻口内等。 
且彼經中所(4)説六界。地水火風四界已説。空識二界未説(5)其相。  爲即虚空名爲空界。爲一切識名識(6)界耶。  不爾云何。 
| der gaṅ dag sa’i khams daṅ | chu’i khams daṅ | me’i khams daṅ | rluṅ gi khams daṅ | nam mkha’i khams daṅ | rnam par śes pa’i khams drug bstan pa la | de dag las gñis kyi mtshan ñid ma bśad na |  de ci nam mkha’ ñid (39b1)nam mkha’i khams yin la | rnam par śes pa thams cad kyaṅ rnam par śes pa’i khams yin par rig par bya ’am źe na |  smras pa ma yin no | | ’o na ci źe na | sgo daṅ skar khuṅ daṅ kha daṅ sna la sogs pa’i 
     
chidram ākāśadhātvākhyam  
(29)偈曰。竅穴名空界。 
頌曰
(7)空界謂竅隙 傳説是明闇(8)識界有漏識 有情生所依 
bu ga nam mkha’i khams źes bya | 
 
chidram ity ucyamānaṃ kiṃ veditavyam | 
釋曰。若説竅穴。應知是(167a1)何法。 
(9)論曰。諸有門窓及口鼻等。内外竅隙名爲空(10)界。如是竅隙云何應知。 
bu ga źes bya ba ci źig yin par (2)rig par bya | 
 
ālokatamasī kila | 
偈曰。彼言謂光闇。 
傳説。竅隙即是明(11)闇。 
snaṅ daṅ mun ba dag yin lo | 
 
na hi chidram ālokatamobhyām anyat gṛhyate |  tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ |  sa eva cāghasāmantakaṃ rūpam ity ucyate |  aghaṃ kila cittasthaṃ rūpam | atyarthaṃ ghātāt |  tasya tatsāmantakam iti |  aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare | 
釋曰。何以故。無有(2)竅穴離光闇可見故。  是故彼言空界。唯光闇(3)爲性。晝夜爲位。  此空界説名隣礙色。  彼説礙(4)色者。謂聚集中色最易變壞故。  光闇與礙色(5)相隣故。名隣礙色。  復有餘師釋。此亦是礙(6)他。於此無礙故。與餘色相隣。 
非離明闇竅隙可取。  故説空界明闇爲(12)體。應知此體不離晝夜。  即此説名隣阿伽(13)色。  傳説。阿伽謂積集色。極能爲礙故名阿(14)伽。此空界色與彼相隣。  是故説名隣阿伽(15)色。  有説。阿伽即空界色。此中無礙故名阿(16)伽。即阿伽色餘礙相隣。是故説名隣阿伽色。 
| bu ga ni snaṅ ba daṅ mun pa dag las gźan du gzuṅ du med do |  | de lta bas na nam mkha’i khams ni snaṅ ba daṅ mun pa’i raṅ bźin te | mtshan mo daṅ ñin mo’i raṅ bźin du yin par rig par bya’o źes grag go |  | de ñid thogs pa’i (3)ñe ba’i ’khor gyi gzugs źes bya ste |  thogs ba źes bya ba ni śin tu gnod par byar ruṅ ba’i phyir bsags par gnas pa’i gzugs te |  de ni de’i ’khor ro lo |  | gźan dag na re de la gźan mi thogs pa’i phyir te | de ni thogs med kyaṅ yin la gzugs gźan gyi ñe ’khor yaṅ yin (4)pas thogs med ñe ’khor yin no źes zer ro | 
           
vijñānadhātur vijñānaṃ sāsravaṃ  
偈曰。識界即(7)是識。有流。 
(17)諸有漏識名爲識界。 
| zag pa daṅ bcas pa’i rnam śes ni | rnam śes khams yin | 
 
kasmād anāsravaṃ nocyate | yasmād ime ṣaḍ dhātava iṣṭāḥ | 
釋曰。云何不説無流。由佛許六(8)界。 
云何不説諸無漏識(18)爲識界耶。由許六界 
ci’i phyir zag pa med pa la mi bya źe na | ’di ltar khams drug po ’di dag ni | 
 
janmaniśrayāḥ || 1.28 || 
偈曰。生所依。 
是諸有情生所依故。 
skye ba’i rten yin par ’dod de | 
 
ete hi janmanaḥ pratisandhicittād yāvat cyuticittasādhāraṇabhūtāḥ  anāsravās tu dharmā naivam iti |  tad evaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāv antarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñānadhātuṣv iti | 
釋曰。此六界從初託生心。(9)乃至死墮心生所依止。  若無流法不得如此。  (10)如此六界中。前四觸界攝。第五色界攝。第六(11)七識界攝。 
(19)如是諸界從續生心至命終心恒持生故。  (20)諸無漏法則不如是。  彼六界中。前四即此觸(21)界所攝。第五即此色界所攝。第六即此七心(22)界攝。 
de dag ñid mtshams sbyor ba’i sems nas ’chi ba’i (5)sems kyi bar du skye ba’i gźir gyur pa ste |  zag pa med pa’i chos rnams ni de lta ma yin no |  | de’i phyir de ltar na de dag las khams bźi ni reg bya’i khams kyi naṅ du ’dus so | | lṅa pa ni gzugs kyi khams kyi naṅ du ’dus so | | drug pa ni rnam par śes pa’i khams bdun po dag (6)tu ’dus so | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login