You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
kati savitarkāḥ savicārāḥ katy avitarkā vicāramātrāḥ katy avitarkā avicārāḥ | 
幾界有覺有(12)觀。幾界無覺有觀。幾界無覺無觀。 
如是已説有漏(9)無漏。十八界中幾有尋有伺。幾無尋唯伺。幾(10)無尋無伺。 
| rtog pa daṅ bcas dpyod pa daṅ bcas pa rnams ni du | rtog pa med la dpyod pa tsam dag ni du | rtog pa yaṅ med la dpyod pa yaṅ med pa rnams ni du źe na | 
 
savitarkavicārā hi pañca vijñānadhātavaḥ | 
偈曰。有(13)覺亦有觀。定是五識界。 
頌曰
(11)五識唯尋伺 後三三餘無 
rtog daṅ dbyod daṅ bcas pa ni | | rnam par śes pa’i khams lṅa (5)yin | 
 
nityam ete vitarkavicārābhyāṃ saṃprayuktāḥ | avadhāraṇārtho hiśabdaḥ | 
釋曰。是五識界恒(14)與覺觀相應故言定。爲簡異餘界故。 
(12)論曰。眼等五識有尋有伺。由與尋伺恒共(13)相應。以行相麁外門轉故。顯義決定。故説(14)唯言。 
| ’di dag ni rtag tu rtog pa daṅ dpyod pa dag daṅ mtshuṅs par ldan pa yin te | ’di ltar kha phyi rol du bltas pa’i phyir rtsiṅ ba yin no | | ni źes bya ba ni ṅes par bzuṅ ba’i don to | 
 
antyās trayas triprakārāḥ  
偈曰。後(15)三有三義。 
See the full verse quoted previously 
| tha ma gsum ni rnam gsum mo | 
 
manodhātur dharmadhātur manovijñānadhātuś cāntyāḥ ete trayas triprakārāḥ |  tatra manodhātur manovijñānadhātuḥ saṃprayuktaś ca dharamadhātur anyatra vitarkavicārābhyāṃ kāmadhātau prathame ca dhyāne savitarkāḥ savicārāḥ |  dhyānāntare ’vitarkā vicāramātrāḥ |  dvitīyād dhyānāt prabhṛty ā bhavāgrād avitarkā avicārāḥ |  sarvaś cāsaṃprayukto dharmadhātur dhyānāntare aca vicāraḥ |  vitarkas tu nityam avatarko vicāramātro dvitīyavitarkābhāvāt vicārasaṃprayogāc ca |  kāmadhātau prathame dhyāne vicāra eṣu triprakāreṣu nāntarbhavati |  sa kathaṃ vaktavyaḥ |  avicāro vitarkamātraḥ | dvitīyavicārābhāvāt vitarkasaṃprayogāc ca |  ata evocyate syuḥ savitarkas avicārāyāṃ bhūmau dharmāś catuḥprakārāḥ |  savitarkāḥ savicārā vicāravitarkavarjyāḥ saṃprayuktāḥ |  avitarko vicāramātro vitarkaḥ |  avitarkā avicārā asaṃprayuktāḥ | avicāro vitarkamātro vicāra iti | 
釋曰。意界法界意識界。是十八(16)中最後故言後。此具三品。  意界意識界與心(17)相應法界。除覺觀。於欲界及初定有覺有觀。  (18)於中間定無覺唯有觀。  從第二定以上。乃至(19)有頂無覺無觀。  一切心不相應法界。及中間(20)定觀。  是覺恒無覺唯有觀。無第二覺故。唯與(21)觀相應故。  於欲界及初定觀。不入三品中。  説(22)其名應云何。  無觀唯有覺。無第二觀故。與(23)覺相應故。  故説如此。有覺觀地。有四品法。  (24)一有覺有觀。謂除覺觀所餘心相應法。  二無(25)覺有觀。謂唯是覺。  三無覺無觀。謂心不相(26)應法。四無觀有覺。謂唯是觀。 
後三謂是意法意識。根境識中各居後(15)故。此後三界皆通三品。  意界意識界及相應(16)法界除尋與伺。若在欲界初靜慮中有尋(17)有伺。  靜慮中間無尋唯伺。  第二靜慮以上諸(18)地乃至有頂無尋無伺。  法界所攝非相應(19)法。靜慮中間伺亦如是。  尋一切時無尋唯伺。(20)無第二尋故。但伺相應故。  伺在欲界初靜(21)慮中三品不收。  應名何等。  此應名曰無(22)伺唯尋。無第二伺故。但尋相應故。  由此故(23)言有尋伺地有四品法。  一有尋有伺。謂除(24)尋伺餘相應法。  二無尋唯伺。謂即是尋。  三無(25)尋無伺。謂即一切非相應法。四無伺唯尋。謂(26)即是伺。 
| tha ma dag ni yid kyi khams daṅ | chos kyi khams daṅ | yid (6)kyi rnam par śes pa’i khams te | gsum pod da dag ni rnam pa gsum ste |  de la yid kyi khams daṅ | yid kyi rnam par śes pa’i khams daṅ | rtog pa daṅ dpyod pa dag las gźan ba chos kyi khams mtshuṅs par ldan pa dag daṅ ’dod pa’i khams daṅ bsam gtan daṅ po na ni rtog pa (7)daṅ bcas dpyod pa daṅ bcas pa dag yin no |  | bsam gtan khyad par can ni rtog pa med ciṅ dpyod pa tsam dag yin no |  | bsam gtan gñis pa nas bzuṅ ste | srid pa’i rtse mo’i bar gyi daṅ |  chos kyi khams mtshuṅs par ldan pa ma yin ba [?] thams cad daṅ | bsam gtan khyad par can (42b1)gyi dpyod pa ni rtog pa yaṅ med la dpyod pa yaṅ med pa dag yin no |  | rtog pa ni rtog pa gñis pa med pa’i phyir daṅ | dpyod pa daṅ mtshuṅs par ldan pa’i phyir rtag tu rtog pa med ciṅ dpyod pa tsam yin no |  | ’dod pa’i khams daṅ bsam gtan daṅ po’i dpyod pa rnam pa gsum po ’di dag gi naṅ du mi ’dun  de ji (2)skad du brjod par bya źe na |  dpyod pa gñis pa med pa’i phyir daṅ | rtog pa daṅ mtshuṅs par ldan pa’i phyir dpyod pa med ciṅ rtog pa tsam yin no |  | de ñid kyi phyir rtog pa daṅ bcas dpyod pa daṅ bcas pa’i sa na chos rnam pa bźi yod de |  rtog pa daṅ bcas dpyod pa daṅ bcas pa dag ni rtog pa daṅ dpyod (3)ba ma rtogs pa mtshuṅs par ldan pa rnams so |  | rtog pa med ciṅ dpyod pa tsam dag ni rtog pa’o |  | rtog pa yaṅ med dpyod pa yaṅ med pa dag ni mtshuṅs par ldan pa ma yin pa rnams so | | dpyod pa med ciṅ rtog pa [?] tsam ni dpyod pa’o źes bya’o | 
                         
śeṣā ubhayavarjitāḥ || 1.32 || 
偈曰。餘界二(27)所離。 
 
| lhag ma rnams ni gñig spaṅs | 
 
daśa rupiṇo dhātavaḥ śeṣā nityam avitarkā avicārā asaṃprayogitvāt || 
釋曰。十有色界名餘。此十界恒無覺(28)觀。與心不相應故。 
餘十色界尋伺倶無。常與尋伺不(27)相應故。 
| lhag ma (4)rnams ni gzugs can gyi khams bcu po dag ste | de dag ni mtshuṅs par ldan ba ma yin pa’i phyir rtag tu rtog pa yaṅ med dpyod pa yaṅ med pa dag yin no | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login