You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
kati vipākajāḥ dhātavaḥ katy aupacayikāḥ kati naiḥṣyandikāḥ kati dravayuktāḥ kati kṣaṇikāḥ |  āha | 
幾界從果報生。(20)幾界從増長生。幾界從等流生。幾界有實物。(21)幾界唯一刹那生。  偈曰。 
如是已説能所斫等。十八界(17)中幾異熟生。幾所長養。幾等流性。幾有實事。(18)幾一刹那。  頌曰 
| rnam par smin pa las skyes pa’i khams rnams ni (44b1)du | rgyas pa las byuṅ ba rnams ni du | rgyu mthun pa las byuṅ ba rnams ni du | rdzas daṅ ldan pa rnams ni du | skad cig pa rnams ni du źe na |  smras pa 
   
vipākajaupacayikāḥ pañcādhyātmaṃ | 
果報増長生。五内。 
(19)内五有熟養 聲無異熟生
(20)八無礙等流 亦異熟生性
(21)餘三實唯法 刹那唯後三 
| rnam par smin las skyes pa daṅ | | rgyas las byuṅ ba naṅ gi lṅa | 
 
adhyātmaṃ tāvat pañca dhātavaḥ cakṣurādayo vipākajāś caupacayikāś ca |  naiḥṣyandikā na santi | tadvyatiriktaniṣyandābhāvāt |  tatra vipākahetor jātāḥ vipākajāḥ |  madhyapadalopāt gorathavat |  phalakālaprāptaṃ vā karma vipāka ity ucyate |  vipacyata iti kṛtvā | tasmāj jātā vipākajāḥ |  phalaṃ tu vipaktir eveti vipākaḥ |  bhavatu phalahetau phalopacāro yathā phale hetūpacāraḥ |  ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam iti |  āhārasaṃskārasvapnasamādhiviśeṣair upacitā aupacayikāḥ |  brahmacaryeṇa cety eke | anupaghātamātraṃ tu tena syān nopacayaḥ |  vipākasantānasyopacayasantānaḥ pratiprākāra ivārakṣā |  śabda aupacayiko naiḥṣyandikaś cāsti | 
(22)釋曰。五内界。謂眼等五根。從果報及増長(23)生。  不從等流生。離果報増長無別等流故。  此(24)中從果報因生。名果報生。  除中間因名故。譬(25)如牛車。  復次是業至果報熟時。説名果報。  正(26)能熟故。從此生故。  説果報生果者名熟。  復次(27)於因可立果名。如果中立因名。  如經言。此六(28)種觸入。應知是宿業。  飮食將養寢臥。三摩提(29)等勝縁所資益。名増長生。  有餘師説。由梵行(169b1)故増長。此言不然。何以故。梵行但不爲損。(2)無有益義。  於果報相續増長相續。能爲護持。(3)猶如外城防守内城。  聲界或増長生。或等流(4)生。 
(22)論曰。内五即是眼等五界。有異熟生及所(23)長養  無等流者。離異熟生及所長養無(24)別性故。  異熟因所生名異熟生。  如牛所駕(25)車名曰牛車。略去中言故作是説。  或所造(26)業至得果時變而能熟故名異熟。  果從彼(27)生名異熟生。  彼所得果與因別類。而是所熟(28)故名異熟。  或於因土假立果名。如於果(29)上假立因名。  如契經説。今六觸處。應知即(9b1)是昔所造業。  飮食資助眠睡等持勝縁所益(2)名所長養。  有説。梵行亦能長養。此唯無損(3)非別有益。  長養相續常能護持異熟相續。(4)猶如外郭防援内城。  聲有等流及所長養(5)無異熟生。 
| re źig mig la sogs pa naṅ gi khams lṅa po dag ni rnam par smin pa las skyes pa yaṅ (2)yin la | rgyas pa las byuṅ ba yaṅ yin no |  | rgyu mthun pa las byuṅ ba ni med de | de dag las ma gtogs pa rgyu mthun pa med pa’i phyir ro |  | de la rnam par smin pa’i rgyu las skyas pa ni rnam par smin pa las skyes pa ste |  bar gyi tshig mi mṅon par byas pa’i phyir ba laṅ gi śiṅ rta źes bya ba lta bu’o |  | yaṅ na (3)’bras bu’i dus su phyin pa’i las ni rnam par smin pa źes bya ste |  rnam par smin par ’gyur ba’i phyir ro | | de las skyes pa ni rnam par smin pa las skyes pa rnams so |  | ’bras bu ni rnam par smin pa kho na yin pas rnam par smin pa’o |  | yaṅ na rgyu la ’bras bu btags pa yin te | dper na ’bras bu la rgyu btags (4)pa  rag pa’i skye mched drug po ’di dag ni sṅon gyi las yin par rig par bya’o źes gsuṅs ba lta bu’o |  | zas daṅ | legs par bya ba daṅ | gñid log pa daṅ | tiṅ ṅe ’dzin gyi khyad par dag gis rgyas par byas pa rnams ni rgyas pa las byuṅ ba dag go |  | gźan dag na re ni tshaṅs par spyod pas kyaṅ rgyas (5)par byed do źes zer te | des ni mi gnod pa tsam du zad kyi rgyas pa ni ma yin no |  | rgyas pa’i rgyud ni rnam par smin pa’i rgyud la phyir bźin du kun tu bsruṅ ṅo |  | sgra ni rgyas pa las byuṅ ba daṅ | 
                         
vipākajaḥ |
na śabdaḥ
 
偈曰。聲非報。 
See the full verse quoted previously 
rgyu mthun pa las byuṅ ba yod kyi | sgra ni rnam smin las skyes min | 
 
kiṃ kāraṇam | īhātaḥ pravṛtteḥ |  yat tarhi prajñaptiśāstre uktaṃ pāruṣyavirateḥ subhāvitatvād brahmasvaratā mahāpuruṣalakṣaṇaṃ nirvartta iti |  tṛtīyā ’sau paraṃparety eke |  karmabhyo hi bhūtāni bhūtebhyaḥ śabdaḥ iti | pañcamy asau paraṃparety apare |  karmabhyo hi vipākajāni mahābhūtāni tebhyaś caupacayikāni tebhyo naiḥṣyandikāni tebhyaḥ śabda iti |  evam tarhi śārīriky api vedanā karmajabhūtasaṃbhūtatvān na vipākaḥ prapnoti |  yadi śabdavad yuktivirodhaḥ syāt | 
釋曰。云何不從果報生。隨(5)欲生故。  若爾於假名論中。云何説由永離惡(6)口。善修不惡口戒故。得梵音大人相生。  餘師(7)説。聲屬第三傳。  從業生霜佉四大。從霜佉(8)四大生聲。復有餘師説。  聲屬第五傳。從業生(9)果報四大。從果報四大。生増長四大。從増長(10)四大。生等流四大。從等流四大生聲。  若爾身(11)受從業所生四大生。不應成果報。  若受如聲。(12)則違道理。 
所以者何。隨欲轉故。  若爾不應(6)施設論説善修遠離麁惡語故。感得大士(7)梵音聲相。  有説。聲屬第三傳故。  雖由彼生(8)而非異熟。謂從彼業生諸大種。從諸大種(9)縁撃發聲。有説。聲屬第五傳故。  雖由彼生(10)而非異熟。謂彼業生異熟大種。從此傳生(11)長養大種。此復傳生等流大種。此乃生聲。  (12)若爾身受從業所生大種生故。應非異熟。  (13)若受如聲便違正理。 
| ci’i phyir źe na | ’dod dgur ’byuṅ ba’i phyir ro |  | ’o (6)na gaṅ bstan bcos btags pa las | tshig rtsub po spoṅ ba śin tu bsgom pa’i phyir skyes bu chen po’i mtshan tshaṅs pa’i dbyaṅs ñid ’grub po źes gsuṅs so |  | kha cig na re ni brgyud pa ’di ni gsum pa yin te |  las dag las ni ’byuṅ ba rnams ’grub | ’byuṅ ba rnams las ni sgra ’grub po źes zer (7)ro |  | kha cig na re brgyud pa ’di ni lṅa pa yin te | las dag las na rnam par smin pa las skyes pa’i ’byuṅ ba rnams ’grub | de dag las ni rgyas pa las byuṅ ba rnams ’grub | de dag las ni rgyu mthun pa las byuṅ ba rnams ’grub bo |  | de dag las ni sgra ’grub po źes zer ro | | de lta na ’o na ni lus kyi (45a1)tshor ba yaṅ las las skyes pa’i ’byuṅ ba las byuṅ ba’i phyir rnam par smin pa ma yin par ’gyur ro |  | gal te sgra bźin du rigs pa daṅ ’gal bar gyur na rnam par smin pa ma yin par ’gyur ro | 
             
apratighā aṣṭau naiḥṣyandikavipākajāḥ || 1.37 || 
偈曰。八種無礙界。流生果報生。 
See the full verse quoted previously 
| rgyu mthun las byuṅ rnam smin skyes | | thogs pa med pa brgyad | 
 
katame ’ṣṭau | sapta cittadhātavo dharmadhātuś ca | naiḥṣyandikāḥ sabhāgasarvatragahetujanitāḥ |  vipākajā vipākahetujanitāḥ | aupacayikā na santy apratighānāṃ cayābhāvāt | 
(13)釋曰。何者爲八。七識界及法界。是等流所(14)生。從同類因及遍行因所生故。  果報生者。謂(15)從果報因生。此八界無増長生。無礙法無増(16)長故。 
八無礙者。七心法界。(14)此有等流異熟生性。同類遍行因所生者是(15)等流性。  若異熟因所引生者名異熟生。諸(16)無礙法無積集故非所長養。 
brgyad gaṅ źe na | sems (2)kyi khams bdun dag daṅ | chos kyi khams te skal pa mñam ba daṅ kun du ’gro ba’i rgyus bskyed pa rnams ni rgyu mthun ba las byuṅ ba dag go |  | rnam par smin pa’i rgyus bskyed pa rnams ni rnam par smin pa las skyes pa dag go | | rgyas pa las byuṅ ba ni med de | thogs pa med pa rnams la rgyas pa med pa’i (3)phyir ro | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login