You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
savipākāny avipākāni ca | katamāni daśa | 
釋曰。二種。謂有報無報。何者爲十。 
眼等前八及最後三定無異熟。八無記故。三無漏故。餘皆通二。義准已成。 
rnam par smin pa daṅ bcas pa dag kyaṅ yin | rnam par smin pa med pa dag kyaṅ yin no || bcu gaṅ źe na | 
 
mano ’nyavittiśraddhādīni 
偈曰。意餘受信等。 
[意餘受信等] 
yid daṅ tshor gźan dad la sogs || 
 
anyavittigrahaṇāt daurmanasyādanyat veditaṃ gṛhyate |  śraddhādīni śraddhāvīryasmṛtisamādhiprajñāḥ |  tatra manaḥsukhasaumanasyopekṣā akuśalāḥ kuśalāḥ sāsravāś ca savipākāḥ |  anāsravā avyākṛtāś cāvipākāḥ |  duḥkhendriyaṃ kuśalākuāśalaṃ savipākam avyākṛtam avipākam |  śraddhādīni sasravāṇi savipākāny anāsravāṇy avipākāni |  anyad avipākam iti siddham | 
釋曰餘受者。應知異憂根。  信精進念定慧根。  此中意樂喜捨。若是惡若善。有流則有果(7)報。  苦根若善若惡有果報。若無記無果報。  信等五根。若有流有果報。無流無果報。  所餘無果報義至自成。 
謂意根餘四受。  信等言等取精進等四根。此十一一皆通二類。  意樂喜捨若不善善有漏有異熟。  若無記無漏無異熟。  苦根若善不善有異熟。若無記無異熟。  信等五根若有漏有異熟。若無漏無異熟。  如是已説有異熟等。 
tshor ba gźan źes bya ba smos pas ni yid mi bde ba las (2) gźan pa’i tshor ba gzuṅ ṅo ||  dad la sogs ni dad pa daṅ brtson ’grus daṅ dran pa daṅ tiṅ ṅe ’dzin daṅ śes rab po ||  de la yid daṅ bde ba daṅ yid bde ba daṅ btaṅ sñoms mi dge ba zag pa daṅ bcas pa rnams ni rnam par smin pa daṅ bcas pa yin no ||  zag pa med pa rnams ni rnam par smin (3) pa med pa dag yin no ||  sdug bsṅal gyi dbaṅ po ni dge ba daṅ mi dge ba ni rnam par smin pa daṅ bcas pa yin no || luṅ du ma bstan pa ni rnam par smin pa med pa yin no ||  dad pa la sogs pa zag pa daṅ bcas pa rnams ni rnam par smin pa daṅ bcas pa yin no || zag pa med pa rnams ni rnam par smin (4) pa med pa dag yin no ||  gźan ni rnam par smin pa med pa yin no źes bya bar grub bo || 
             
kati kuśalāni katy akuśalāni katy avyākṛtāni | ekāntena tāvat | 
幾根是善。幾根是惡。幾根無記。此中若一向善。 
二十二根中幾善幾不善幾無記。 
du ni dge ba dag yin | du ni mi dge ba dag yin źe na | 
 
aṣṭakaṃ kuśalaṃ 
偈曰。八根善。 
頌曰
唯善後八根 憂通善不善
意餘受三種 前八唯無記 
re źig gcig tu dge ba brgyad || 
 
pañcaśraddhādīni trīṇi cājñāsyāmīndriyādīni | 
釋曰。信等五。未知欲知等三。 
論曰。信等八根一向是善。數次雖居後乘前故先説。 
dad pa la sogs pa lṅa daṅ | kun śes par byed pa’i dbaṅ po la sogs pa gsum mo || 
 
dvidhā |
daurmanasyaṃ |
 
偈曰。二種憂。 
[憂通善不善] 
yid mi bde ba rnam (5) gñis | 
 
kuśalaṃ cākuśalaṃ ca | 
釋曰。或善或惡。 
憂根唯通善不善性。 
dge ba yaṅ yin mi dge ba yaṅ yin no || 
 
mano ’nyā ca vittis tredhā 
偈曰。意及餘受。三種。 
[意餘受三種] 
yid daṅ tshor gźan ni | rnam gsum | 
 
kuśalākuśalāvyākṛtāni | 
釋曰。此五根有三種。善惡無記。 
憂根唯通善不善性。意及餘受一一通三。 
dge ba daṅ mi dge ba daṅ luṅ du ma bstan pa dag go || 
 
anyad ekadhā || 2.11 || 
偈曰。餘一種。 
gźan ni rnam pa gcig | 
 
kiñcid anyat | jīvitāṣṭamaṃ cakṣurādi | etad avyākṛtam eva || 
釋曰。何者爲餘。眼根爲第一。命根爲第八。此八一向無記。 
眼等八根唯無記性。 
gźan de yaṅ źe na | mig la sogs pa daṅ | brgyad pa srog ste | de dag ni luṅ du ma bstan pa kho na yin no || 
 
katamad indriyaṃ katama dhātvāptam eṣām indriyāṇām | 
何根何界相應。於二十二根中。 
如是已説善不善等。二十二根中。幾欲界繋。幾色界繋。幾無色界繋。 
dbaṅ po (6) ’di rnams las dbaṅ po gaṅ źig khams gaṅ du gtogs śe na | 
 
kāmāptam amalaṃ hitvā | 
偈曰。欲界有除淨。 
頌曰
欲色無色(4)界 如次除後三
兼女男憂苦 并除色喜樂 
dri med ma gtogs ’dod par gtogs || 
 
kāmapratisaṃyuktaṃ tāvad indriyaṃ veditavyam |  ekāntānāsravam ājñāsyāmīndriyāditrayaṃ hitvā |  tad dhy apratisaṃyuktam eva | 
釋曰。於欲界相應(8)相。應知。  除一向無流。未知欲知等三根。  何以故。此三決定非三界相應故。 
論曰。欲界除後三無漏根。  彼三根唯不繋故。 
re źig gcig tu zag pa med pa kun śes par byed pa’i dbaṅ po la sogs pa gsum ma gtogs pa’i dbaṅ po rnams ni ’dod pa daṅ ldan par rig par bya ste |    de ni ldan pa ma yin pa kho (7) na yin no || 
     
rūpāptaṃ strīpumindriye |
duḥkhe ca hitvā
 
偈曰。色有除女男。二苦。 
[兼女男憂苦] 
pho mo’i dbaṅ daṅ sdug bsṅal dag | ma gtogs gzugs gtogs | 
 
amalaṃ ceti varttate | duḥkhe iti duḥkhadaurmanasye |  tatra maithunadharmavairāgyād aśobhākaratvāc ca rūpadhātau strīpuruṣendriye na staḥ |  katham idānīṃ puruṣās ta ucyante |  kvocyante | sūtre |  “asthānam anavakāśo yat strī brahmatvaṃ kārayiṣyati |  nedaṃ sthānaṃ vidyate | sthānam etat vidyate yat puruṣa” iti |  anyaḥ puruṣabhāvo yaḥ kāmadhātau puruṣāṇāṃ bhavati |  duḥkhendriyaṃ nāsty āśrayasyācchatvād akuśalā bhāvāc ca |  daurmanasyendriyaṃ nāsti śamathasnigdhasantānatvād āghātavastvabhāvāc ca | 
釋曰。如前除無流。二苦謂苦憂二根。  於色界人離欲婬欲法。故又令依止非可愛故。是故彼無女男二根。  若爾云何説彼爲丈夫。  何處説。如經言。  無處無理。女人作梵。  有處有理。丈夫作梵。  於彼別有丈夫相。於欲界但是丈夫所得。  於彼無苦根。依止淨妙故。又無惡業故。  亦無憂根。奢摩他軟滑相續故。又無(176a1)限類境界故。 
准知欲界繋唯有十九根。色界如前。除三無漏兼除男女憂苦四根。准知十五根亦通色界繋。  除女男者。色界已離婬欲法故。由女男根身醜陋故。  若爾何故説彼爲男。  於何處説。契經中説。  如契經言。無處無容女身爲梵。  有處有容男身爲梵。  別有男相。謂欲界中男身所有。  無苦根者身淨妙故。又彼無有不善法故。  無憂根者由奢摩他潤相續故。又彼定無惱害事故。 
dri ma med pa yaṅ ma gtogs źes bya bar sbyar te | sdug bsṅal dag ces bya ba ni sdug bsṅal ba daṅ yid mi bde ba dag go ||  gzugs kyi khams de na ’khrig pa’i chos kyi ’dod chags daṅ bral ba’i phyir daṅ | (59b1) mi mdzes par byed pa’i phyir po daṅ mo’i dbaṅ po dag med do ||  da ni ji ltar na de dag pho źes bya |  ga las ’byuṅ |  mo tshaṅs pa ñid byed par ’gyur ba gaṅ yin pa de ni gnas ma yin źiṅ skabs med de gnas med do ||  pho gaṅ yin pa de ni gnas yod do || źes gsuṅs te |  pho’i ṅo bor (2) gźan ’dod pa’i khams na pho rnams la yod pa gaṅ yin pa ni yod do ||  lus daṅ ba’i phyir daṅ |  mi dge ba med pa’i phyir sdug bsṅal gyi dbaṅ po med do || rgyu źi gnas kyis brlan pa’i phyir daṅ | kun nas mnar sems kyi gźi med pa’i phyir yid mi bde ba’i dbaṅ po med do || 
                 
ārūpyāptaṃ sukhe cāpohya rūpi ca || 2.12 || 
偈曰。無色有。除二樂及色。 
[并除色喜樂] 
gzugs (3) can daṅ | bde ba’am ma gtogs gzugs med gtogs || 
 
strīpuruṣendriye duḥkhe cāmalaṃ hitveti varttate | kim avaśiṣyate |  manojīvitopekṣendriyāṇi śraddhādīni ca pañca |  etāny ārūpyapratisaṃyuktāni santi nānyāni | 
釋曰。除女男二根。除二苦根。及無流根。所餘幾根。  意命捨信等五根。  如此多根。應知於無色界相應。無餘根。 
無色如前。除三無漏女男憂苦。并除五色及喜樂根。准知餘八根通無色界繋。  謂意命捨信等五根。 
pho daṅ mo’i dbaṅ po dag daṅ | bde ba dag daṅ dri ma med pa yaṅ ma gtogs źes bya bar sbyar ro || ci źig lus śe na |  yid daṅ srog daṅ btaṅ sñoms kyi dbaṅ po dag daṅ | dad pa la sogs pa lṅa po  de dag ni gzugs med (4) pa daṅ ldan par ’dod do || gźan dag ni med do || 
     
katīndriyāṇi darśanaprahātavyāni kati bhāvanāprahātavyāni katy aprahātavyāni | 
幾根見諦滅。幾根修道滅。幾根非所滅。 
如是已説欲界繋等。二十二根中。幾見所斷。幾修所斷。幾非所斷。 
dbaṅ po du ni mthoṅ bas spaṅ bar bya ba dag yin | du ni bsgom pas spaṅ bar bya ba dag yin | du ni spaṅ bar bya ba ma yin pa dag gi yin źe na | 
 
manovittitrayaṃ tredhā 
偈曰。意三受三種。 
頌曰
意三受通三 憂見修所斷
九唯修所斷 五修非三非 
yid daṅ tshor ba gsum rnam gsum || 
 
katamad vittitrayam | sukhasaumanasyopekṣāḥ | 
釋曰。何者三受。樂喜捨根。 
論曰。意喜樂捨一一通三。皆通見修非所斷故。 
tshor ba gsum gaṅ źe na | bde ba daṅ | yid bde ba daṅ | (5) btaṅ sñoms rnams so || 
 
dviheyā durmanaskatā | 
偈曰。見修滅憂根。 
憂根唯通見修所斷。 
gñis kyis spaṅ bya yid mi bde || 
 
daurmanasyaṃ dvābhyāṃ praheyaṃ darśanabhāvanābhyām | 
釋曰。憂根二道滅。見(2)道修道所滅故。 
憂根唯通見修所斷。非無漏故。 
yid mi bde ba ni mthoṅ ba daṅ bsgom pa daṅ gñis kyis spaṅ bar bya ba yin no || 
 
nava bhāvanayā | 
偈曰。九修道滅。 
[九唯修所斷] 
dgu ni bsgom pas spaṅ bar bya ba dag yin no || 
 
heyānīty adhikāraḥ | jīvitāṣṭamāni cakṣurādīni duḥkhendriyaṃ ca bhāvanāheyāny eva | 
釋曰。眼根爲第一。命根爲第八。及苦根由修道滅。 
七色命苦唯修所斷。不染汚故。非六生故。皆有漏故。 
źes bya ba’i skabs yin te | mig la sogs pa daṅ | brgyad pa srog daṅ | sdug bsṅal gyi dbaṅ po (6) ni bsgoms pas spaṅ bar bya ba dag kho na yin no || 
 
pañca tv aheyāny api 
偈曰。五或非滅。 
五修非三非 
lṅa po ni | spaṅ bar bya min yaṅ | 
 
śraddhādīni pañca bhāvanāheyāny apy aheyāny api | sāsravānāsravatvāt | 
釋曰。信等五根。或修道滅。或非所滅。有有流無流故。 
信等五根或修所斷。或非所斷。非染汚故。皆通有漏及無漏故。 
dad pa la sogs pa lṅa ni zag pa daṅ bcas pa daṅ zag pa med pa yin pa’i phyir bsgoms pas spaṅ bar bya ba dag kyaṅ yin la | spaṅ bar bya ba ma yin pa dag kyaṅ ma yin no || 
 
na trayam || 2.13 || 
偈曰。三非。 
[五修非三非] 
gsum min | 
 
trayaṃ naiva praheyam ājñāsyāmīndriyādikam anāsravatvāt | na hi nirdoṣaṃ prahāṇārham |  uktaḥ prakārabhedaḥ | 
釋曰。未知欲知等三根。非見道修道所滅。以無流故。無過失法。不可除故。  説諸根品類差別已。 
最後三根唯非所斷。皆無漏故。非無過法是所斷故。  已説諸門義(5)類差別。 
kun śes par (7) byed pa’i dbaṅ po la sogs pa gsum ni zag pa med pa’i phyir spaṅ bar bya ba ma yin pa ñid de | ñes pa med pa ni spaṅ bar ’os pa ma yin no ||  rnam pa’i bye brag bśad zin to || 
   
lābha idānīṃ vaktavyaḥ |  katīndriyāṇi kasmin dhātau vipākaḥ prathamato labhyante | 
諸根至得今當説。  幾根於何界果報先所得。 
何界初得幾異熟根。 
da ni rñed pa dpyad par bya ste |  khams gaṅ du daṅ po ñid du dbaṅ po rnam par smin pa du źig rñed ce na | 
   
kāmeṣv ādau vipāko dve labhyate 
偈曰。欲中初得二。果報。 
頌曰
欲胎卵濕生 初得二異熟
化生六七八 色六上唯命 
’dod par (60a1) daṅ por rnam smin gñis | rñed de | 
 
kāyendriyaṃ jīvitendriyaṃ ca | te punaḥ 
身根命根是果報故。正託胎時先得此二。 
論曰。欲胎卵濕生初受生位。唯得身與命二異熟根。由此三生根漸起故。 
lus kyi dbaṅ po daṅ | srog gi dbaṅ po ’o || de dag kyaṅ | 
 
nopapādukaiḥ | 
偈曰。非化生。 
rdzus te skye bas min | 
 
upapādukapratiṣedhād aṇḍajajarāyujasaṃsvedajair iti veditavyam | kasmān na mana-upekṣendriye |  pratisandhikāle tayor avaśyaṃ kliṣṭatvāt | athopapādukaiḥ kati labhyante | 
釋曰。四生中由除化生。胎卵濕三生。應知已許。云何不説意捨二根。  正受生時。此二根必是染汚故。若化生初得果報有幾根。 
彼何不得意捨二根。  此續生時定染汚故。 
rdzus te skye ba bkag pas sgo ṅa las skye ba daṅ | mṅal las skye ba daṅ | drod gśer las skye ba dag gis rñed par rig par bya’o || ci’i phyir yid (2) daṅ btaṅ sñoms kyis dbaṅ po dag ma yin źe na |  de gñis ni ñid mtshams sbyor ba’i tsheg don mi za bar ñon moṅs pa can yin pa’i phyir ro || yaṅ rdzus te skye ba dag gis du źig ’thob ce na | 
   
taiḥ ṣaḍa vā 
偈曰。彼得六。 
See the full verse quoted previously. 
de yis drug gam źes bya ba ni 
 
yady avyañjanā bhavanti | yathā prāthamakalpikāḥ | katamāni ṣaṭ |  cakṣuḥśrotraghrāṇajihvākāyajīvitendriyāṇi | 
釋曰。若彼無女男根。如劫初生。何者爲(3)六。  眼耳鼻舌身命根。 
化生初位得六七八。謂無形者初得六根。如劫初時。何等爲六。  所謂眼耳鼻舌身命。 
gal te mtshan ma med pa źig yin na ste | ’di ltar bskal pa daṅ po (3) pa rnams lta bu’o || drug gaṅ źe na |  mig daṅ rna ba daṅ sna daṅ lce daṅ lus daṅ srog gi dbaṅ po rnams so || 
   
sapta vā 
偈曰。七。 
See the full verse quoted previously. 
bdun nam źes bya ba ni 
 
yady ekavyañjanā bhavanti | 
釋曰。若彼生一根。 
若一形者初得七根。 
gal te mtshan gcig pa źig yin na ste | 
 
yathā devādiṣu | 
如於天等生。 
如諸天等。 
’di ltar lha la sogs pa dag na’o || 
 
aṣṭau vā 
偈曰。八。 
See the full verse quoted previously. 
brgyad ces bya ba ni 
 
yady ubhayavyañjanā bhavanti | kiṃ punar ubhayavyañjanā apy upapādukā bhavanti |  bhavanty apāyeṣu  evaṃ tāvat kāmadhātau | atha rūpadhātāv ārūpyadhātau ca katham ity āha | 
釋曰。若彼生二根。化生人可有二根耶。  若於惡道可有。  於欲界初得如此。於色界無色界云何。偈曰。 
若二形者初得八根。豈有二形受化生者。  惡趣容有二形化生。  説欲界中初得根已。今(6)次當説色無色界。 
gal te mtshan gñis pa źig yin na’o || ci rdzus te skye ba (4) yaṅ mtshan gñis pa yod dam źe na |  ṅan soṅ dag na yod do |  re źig ’dod pa’i khams na ni de lta bu yin no || ’o na gzugs kyi khams daṅ | gzugs med pa’i khams na ji lta bu yin źe na | 
     
ṣaḍ rūpeṣu 
色中六。 
See the full verse quoted previously. 
gzugs na drug go źes bya ba smos te | 
 
kāmapradhānatvāt kāmadhātuḥ kāmā iti nirdiśyate |  rūpapradhānatvād rūpadhātū rūpāṇīti |  sūtre ’py uktaṃ “ye ’pi te bhikṣavaḥ śāntā vimokṣā atikramya rūpāṇy ārupyā” iti |  tatra rūpadhātau ṣaḍindriyāṇi vipākaḥ parathamato labhyante |  yāny eva kāmadhātāv avyañjanair upapādukaiḥ 
釋曰。由欲勝故名欲界。或但名欲。  由色勝故名色界。或但名色。  經中説。是寂靜解脱過於色非色。  於色界中初所得果報有六根。  彼根同欲界。無二根化生所得。 
欲界欲勝故但言欲。  色界色勝故但言色。  契經亦言。寂靜解脱過色無色。  色界初得六異熟根。  如欲化生無形者説。 
’dod pa’i khams ni ’dod pa gtso bo yin pa’i phyir ’dod pa (5) rnam źes bstan la |  gzugs kyi khams ni gzugs gtso bo yin pa’i phyir gzugs rnams źes bstan te |  mdo las kyaṅ | gaṅ yaṅ gzugs med pa’i rnam par thar pa źi ba gaṅ dag gzugs rnams las ’das te źes gsuṅs so ||  gzugs kyi khams de na ni daṅ po ñid du dbaṅ po drug (6) rnam par smin pa ’thob ste |  ’dod pa’i khams na rdzus te skye ba mtshan ma med pa dag gis rñed pa gaṅ dag yin ba de dag ñid do || 
         
ekam uttare || 2.14 || 
偈曰。餘一。 
See the full verse quoted previously. 
goṅ mar gcig | 
 
rūpadhātor ārūpyadhātur uttaraḥ | samāpattitaś ca paratvād upapattitaś ca pradhānataratvāt |  tasmin ekam eva jīvitendriyaṃ vipākaḥ prathamato labhyate nānyat |  ukto lābhaḥ |  tyāga idānīṃ vaktavyaḥ | kasmin dhātau mriyamāṇaḥ katīndriyāṇi nirodhayatīti 
釋曰。無色界異色界故名餘。由三摩跋提異故。由生勝故。  此中初得果報。但有一命根。餘根則非。  説至得已。  棄捨今當説。於何界正死。棄捨幾根。 
上唯命者。謂無色界定勝生勝故説上言。  無色界中最初所得異熟根者。唯命非餘。  説異熟根最初得已。  何界死位幾根後滅。 
gzugs kyi khams pas ni gzugs med pa’i khams sñoms par ’jug pas riṅ ba’i phyir daṅ | skye bas ches mchog yin pa’i phyir goṅ (7) ma ste |  der ni daṅ po ñid du srog gi dbaṅ po gcig kho na rnam par smin pa thob ste | gźan ni ma yin no ||  rñed pa bśad zin to ||  da ni gtoṅ ba brjod par bya ste | khams gaṅ du ’chi ba na dbaṅ po źig thams cad kyi tha mar gtoṅ źe na | 
       
nirodhayaty uparamānn ārūpye jīvitam manaḥ |
upekṣāṃ caiva rūpe ’ṣṭau
 
偈曰。
正死人棄捨。於無色命意。捨根。
釋曰。若人在無色界正死。於最後心棄捨命意捨三根。 
頌曰
正死滅諸根 無色三色八
欲頓十九八 漸四善増五
論曰。在無色界將命終時。命意捨三於最後滅。 
gzugs med dag tu ’chi ba ni || srog daṅ (60b1) yid daṅ btaṅ sñoms ñid ||
’gag par ’gyur ro gzugs na brgyad || 
 
rūpadhātau mriyamāṇo ’ṣṭau nirodhayati | tāni ca trīṇi cakṣurādīni pañca |  sarve hy upapādukāḥ samagrendriyā upapadyante mriyante ca | 
偈曰。於色八。
釋曰。若人在色界正死。於最後心棄捨八根。三如前。又眼等五根。 
何以故。一切化生衆生。具根受生。具根死墮故。 
若在色界將命終時。即前三根及眼等五。如是八種於最後滅。  一切(17a1)化生必具諸根而生死故。 
gzugs kyi khams su ’chi na phuṅ po de dag daṅ | mig la sogs pa lṅa daṅ | dbaṅ po brgyad ’gag ste |  brdzus te skye ba thams cad ni dbaṅ po rnams tshaṅ bar skye źiṅ ’chi’o || 
   
kāme daśa navāṣṭau vā || 2.15 || 
偈曰。欲界十九八。 
[欲頓十九八] 
’dod par bcu’am dgu ’am brgyad 
 
kāmadhātau mriyamāṇa ubhayavyañjanī daśendriyāṇi nirodhayati |  tāni cāṣṭau strī puruṣendriye ca |  ekavyañjano nava | avyañjano ’ṣṭau | sakṛnmaraṇa eṣa nyāyaḥ | 
釋曰。若人在欲界正死。於最後心若具二根人棄捨十根。  八如前。又女男根。 
若在欲界頓命終時。十九八根於最後滅。謂二形者後滅十根。  即女男根并前八種。 
(2) ’dod pa’i khams su ’chi na mtshan gñis pa źig yin na ni brgyad po de dag daṅ |  pho daṅ mo’i dbaṅ po daṅ dbaṅ po bcu ’gag par ’gyur ro ||  mtshan gcig pa źig na ni dgu’o || mtshan med pa źig yin na ni brgyad de | cig car ’chi ba la ni tshul de lta bu yin no || 
     
kramamṛtyau tu catvāri | 
偈曰。次第死捨四。 
See nthe full verse quoted previously. 
rim gyis ’chi ba dag (3) la bźi | 
 
krameṇa tu mriyamāṇaś catvārīndriyāṇi nirodhayati | kāyajīvitamana-upekṣendriyāṇi |  na hy eṣāṃ pṛthagnirodhaḥ | eṣa ca nyāyaḥ kliṣṭāvyākṛtacittasya maraṇe veditavyaḥ |  yadā tu kuśale cetasi sthito mriyate tadā 
釋曰。若人次第死。於最後心一時棄捨四根。謂身命意捨根。  何以故。此四無相離盡故。若染汚心。及無記心死。應知道理如此。  若人於善心死。是時。 
若漸命終後唯捨四。謂在欲界漸命終時。身命意捨於最後滅。  此四必無前後滅義。如是所説。應知但依染無記心而命終者。  若在三界善心死時。 
rim gyis ’chi na lus daṅ srog daṅ yid daṅ btaṅ sñoms kyi dbaṅ po dag daṅ dbaṅ po bźi ’gag ste |  de rnams la ni so sor ’gag pa med do || ñon moṅs pa can daṅ luṅ du ma bstan pa’i sems kyis ’chi ba la ni tshul de lta bu yin par rig par bya’o ||  gaṅ gi tshe dge ba’i (4) sems la gnas te ’chi ba de’i tshe ni | 
     
śubhe sarvatra pañca ca | 
偈曰。於善諸處五。 
信等五根必皆具有。 
dge ba thams cad dag tu lṅa | 
 
kuśale cetasi mriyamāṇaḥ sarvatra yathoktam indriyāṇi nirodhayati |  śraddhādīni ca pañcādhikāni |  eṣāṃ kuśale cetasy avaśyaṃbhāvaḥ |  evam ārūpyeṣv aṣṭau nirodhayati rūpeṣu trayodaśeti vistareṇa gaṇanīyam | 
釋曰。若人於善心死。一切處如前説。若棄捨根。  復捨信等五根。  何以故。此信等五根。於善心必具足生。  何以故。此信等五根。於善心必具足生。 
故於前説一切位中。  其數皆應加信等五。  See the full verse quoted previously.  謂於無色増至八根。乃至欲界漸終至九。中間多少如理應知。 
dge ba’i sems la gnas te ’chi na thams cad du ji skad bśad pa’i dbaṅ po rnams daṅ |  lhag par dad pa la sogs pa lṅa ’gag ste |  de rnams ni dge ba’i sems la gdon mi za bar yod do ||  de ltar na gzugs (5) med pa na ni brgyad ’gag par ’gyur ro || gzugs na ni bcu gsum mo źes rgyas par brtsi bar bya’o || 
       
indriyaprakaraṇe sarva indriyadharmā vicāryante |  atha katamac chrāmaṇyaphalaṃ katibhir indriyaiḥ prāpyate | 
於根伽蘭(4)他中。簡擇一切根法。應如此知。  復次何沙門若果。由幾根能得。 
分別根中一切根法皆應思擇。  二十二根幾能證得(2)何沙門果。 
dbaṅ po’i skabs su dbaṅ po’i chos thams cad dpyad par bya ste |  dge sbyoṅ gi tshul gyi ’bras bu gaṅ źig dbaṅ po du dag gis ’thob ce na | 
   
navāptir antyaphalayoḥ 
偈曰。九得邊二果。 
頌曰
九得邊二果 七八九中二
十一阿羅漢 依一容有説 
’bras bu tha ma gñis ni dbaṅ po dgus (6) ’thob bo || 
 
navabhir indriyaiḥ praptirantyaphalayoḥ | ke punar antye | srota-āpattiphalam arhattvaṃ ca | 
釋曰。由九根至得前後際沙門。若果何者爲邊。須陀洹果。及阿羅漢果。前後際所得故。 
論曰。邊謂(3)預流(4)阿羅漢果。於沙門果居初後故。 
yaṅ tha ma gaṅ dag yin źe na | rgyun du źugs pa daṅ | dgra bcom pa ñid kyi ’bras bu’o || 
 
ke madhye | sakṛdāgāmiphalam anāgāmiphalaṃ ca |  tatra srota-āpattiphalasya śraddhādibhir ājñātāvīndriyavarjyair mana-upekṣendriyābhyāṃ ceti navabhiḥ |  ājñāsyāmīndriyam ānantaryamārge veditavyam ājñendriyaṃ ca vimuktimārge |  ubhābhyāṃ hi tasya prāptir visaṃyogaprāpter āvāhakasanniśrayatvād yathākramam |  arhattvam asya punaḥ śraddhādibhir ājñāsyāmīndriyavarjyair mana-indriyeṇa sukhasaumanasyopekṣendriyāṇāṃ cānyatameneti navabhiḥ | 
幾果在中際。斯陀含果。阿那含果。  此中須陀洹果信等。除知已根并意根捨根。由此九根得前際果。  未知欲知根在次第道。知根在解脱道。  由此二根得須陀洹果。次第能引擇滅至得。及能作彼依止故。  復有阿羅漢果信等。除未知欲知根意根。樂喜捨根中隨一。由此九根得後際果。 
中謂(5)一來及(6)不還果。此觀初後在中間故。  初預流果由九根得。謂意及捨信等五根未知當知已知爲九。  未知根在(7)無間道。已知根在(8)解脱道。  此二相資得最初果。如其次第。於(9)離繋得能爲引因依因性故。  阿羅漢果亦九根得。謂意信等五已知具知及喜樂捨中隨一爲九。已知根在無間道。具知根在解脱道。此二相資得最後果。如其次第。於離繋得能爲引因依因性故。 
bar ma gaṅ dag yin źe na | lan cig phyir ’oṅ ba’i ’bras bu daṅ | phyir mi ’oṅ ba’i ’bras bu’o |  de la rgyun du źugs pa’i ’bras bu ni dad pa la sogs pa daṅ | kun śes pa daṅ ldan pa’i (7) dbaṅ po ma gtogs pa dag daṅ | yid daṅ | btaṅ sñoms kyi dbaṅ po dag daṅ dgus ’thob ste |  kun śes par byed pa’i dbaṅ po ni bar chad med pa’i lam la rig par bya’o || kun śes pa’i dbaṅ po ni rnam par grol ba’i lam la rig par bya’o ||  gñis kyaṅ de ’thob ste | go (61a1) rims bźin du bral ba’i ’thob pa ’dren par byed pa daṅ | rten yin pa’i phyir ro ||  dgra bcom pa ñid ni dad pa la sogs pa daṅ | kun śes par byed pa’i dbaṅ po ma gtogs pa dag daṅ | yid kyi dbaṅ po daṅ | bde ba daṅ | yid bde ba daṅ | btaṅ (2) sñoms kyi dbaṅ po rnams las gaṅ yaṅ ruṅ ba źig daṅ dgus ’thob bo | 
         
saptāṣṭanavabhir dvayoḥ || 2.16 || 
偈曰。七八九中二。 
[七八九中二] 
gñis ni bdun daṅ brgyad daṅ dgus || 
 
sakṛdāgāmyanāgāmiphalayoḥ pratyekaṃ saptabhir aṣṭabhir navabhiś cendriyaiḥ prāptiḥ |  kathaṃ kṛtvā |  sakṛdāgāmiphalaṃ tāvad yady ānupūrvikaḥ prāpnoti sa ca laukikena mārgeṇa tasya saptabhir indriyaiḥ prāptiḥ |  pañcabhiḥ śraddhādibhir upekṣāmana indriyābhyāṃ ceti |  atha lokottareṇa mārgeṇa tasyāṣṭabhir indriyaiḥ praptiḥ |  ājñendriyam aṣṭamaṃ bhavati |  atha bhūyo vītarāgaḥ prāpnoti tasya navabhir yeneva srota-āpattiphalasya |  anāgāmiphalaṃ yady ānupūrvikaḥ prāpnoti sa ca laukikena mārgeṇa tasya saptabhir indriyaiḥ prāptiḥ |  yathā sakṛdāgāmiphalasya |  atha lokottareṇa mārgeṇa tasyāṣṭabhis tathaiva |  atha vītarāgaḥ prāpnoti tasya navabhiḥ |  yathā srota-āpattiphalasya |  ayaṃ tu viśeṣaḥ |  sukhasaumanasyopekṣendriyāṇām anyatamaṃ bhavati |  niśrayaviśeṣāt |  yadāpy ayam ānupūrviko navame vimūktimārge tīkṣṇendriyatvād dhyānaṃ praviśāti laukikena mārgeṇa tadāpy aṣṭābhir indriyair anāgāmiphalaṃ prāpnoti |  tatra hi navame vimuktimārge saumanasyendriyam aṣṭamaṃ |  bhavaty ānantaryamārge tūpekṣendriyam eva nityam ubhābhyāṃ ca tasya prāptiḥ |  atha lokottareṇa praviśāti tasya navabhir indriyaiḥ prāptiḥ |  ājñendriyaṃ navamaṃ bhavati |  yat tarhy abhidharma uktaṃ “katibhir indriyair arhattvaṃ prapnotīty āha ekādaśabhir iti” |  tat kathaṃ navabhir ity ucyate |  navabhir eva tat prāpnoti | 
釋曰。斯陀含果。阿那含果。觀前後故名中。此二果一一至得。由七八九根。  云何如此。  斯陀含果。若人。次第修方得。若依世間道。此果由七根得。  信等五根并捨意二根。  若依出世道。此果由八根得。  七如前。知根爲第八。  若先多離欲人。方得此果。由九根得。如得須陀洹果。  阿那含果。若人次第修方得。若依世間道。此果由七根得。  如前所説。得斯陀含果。  若依出世道。此果由八根得。亦如前所説。得斯陀含果。  若先已離欲人。方得此果。由九根得。  亦如前所説。得斯陀含果。  此果與前果有異。  謂樂喜捨隨一根相應。  由依止差別故。  若次第修人。於第九解脱道。若(5)入根本定。依世間道。是時由八根得阿那含果。  何以故。於第九解脱道中。喜根爲第八。  於次第道則用捨根定。由此二根得阿那含果。  若人依出世道。入第九解脱道。是人則由九根得阿那含果。  此中知根爲第九。  若爾阿毘達磨藏中。云何説如此。彼藏中説。由幾根能得阿羅漢果。彼中答由十一根。  云何此中説由九根得。  定由九根。 
中間二果隨其所應各爲七八九根所得。  所以者何。  且一來果次第證者。依(10)世間道由七根得。  謂意及捨信等五根。  依(11)出世道由八根得。  謂即前七根已知根第八。  倍離欲貪超越證者。如預流果由九根得。  若不還果次第證者。依世間道由七根得。  依出世道由八根得。如前次第得一來果。  (12)全離欲貪超越證者。由九根得。  如前超越得一來果。  總説雖然而有差別。謂此依地有差別故。  樂喜捨中可隨取一。前果超越唯一捨根。    又次第證不還果者。若於第九解脱道中入根本地依世間道由八根得。  彼無間道捨受相應。解脱道中復有喜受。此二相資得第三果。於離繋得二因如前。  依出世道由九根得。  八根如前已知第九。無間解脱此倶有故。  豈不根本阿毘達磨。問由幾根得阿羅漢。答十一根。  云何乃言由九根得。  實得第四但由九根。 
lan cig phyir ’oṅ ba daṅ phyir mi ’oṅ ba’i ’bras bu dag ni re re źiṅ dbaṅ po bdun nam brgyad dam dgu dag gis ’thob ste |  ji lta źe na |  re źig gal te lan cig phyir (3) ’oṅ ba’i ’bras bu mthar gyis ’thob la de yaṅ ’jig rten pa’i lam gyis ’thob na ni de dad pa la sogs pa lṅa daṅ | btaṅ sñoms daṅ yid kyi dbaṅ po daṅ dbaṅ po bdun dag gis ’thob bo ||    ’on te ’jig rten las ’das pa’i lam gyis ’thob na ni des dbaṅ po brgyad dag gis ’thob (4) ste |  brgyad pa ni kun śes pa’i dbaṅ po yin no ||  ci ste phal cher la ’dod chags daṅ bral ba źig gis ’thob na ni de dgus ’thob ste | gaṅ dag kho nas rgyun du źugs pa’i ’bras bu ’thob pa kho na yin no ||  gal te phyir mi ’oṅ ba’i ’bras bu mthar gyis ’thob la de yaṅ ’jig (5) rten pa’i lam gyis ’thob na ni de dbaṅ po bdun gyis ’thob ste |  lan cig phyir ’oṅ ba’i ’bras bu’i ji lta ba bźin no ||  ’on te ’jig rten las ’das pa’i lam gyis ’thob na ni de dbaṅ po brgyad kyis ’thob ste | de daṅ ’dra’o ||  ci ste ’dod chags daṅ bral ba źig gis ’thob na ni de (6) dgus ’thob ste |  rgyun du źugs pa’i ’bras bu’i ji lta ba bźin no ||  ’di ni khyad par yin te |  rten gyi bye brag las bde ba daṅ yid bde ba daṅ btaṅ sñoms kyi dbaṅ po rnams las gaṅ yaṅ ruṅ ba źig yin no ||    gaṅ gi tshe ’di mthar gyis pa źig yin la | rnam par grol ba’i lam dgu pa (7) la ’jig rten pa’i lam gyis bsam gtan la ’jug pa de’i tshe yaṅ dbaṅ po brgyad kyis phyir mi ’oṅ ba’i ’bras bu ’thob ste |  de la rnam par grol ba’i lam dgu pa la ni yid bde ba’i dbaṅ po brgyad pa yin no ||  bar chad med pa’i lam la ni rtag tu btaṅ sñoms kyi dbaṅ po kho na ste | de ni (61b1) gñi gas kyaṅ ’thob bo |  ’on te ’jig rten las ’das pas ’jug na nad dbaṅ po dgus ’thob ste |  dgu pa ni kun śes pa’i dbaṅ po yin no ||  ’o na chos mṅon pa las dbaṅ po du źig gis dgra bcom pa ñid ’thob ce na | smras pa | bcu gcig gis ’thob po źes bśad pa gaṅ yin (2) pa  de ji ltar dgu dag gis ’thob ces bśad ce na |  de ni dgu kho nas ’thob ste | 
                                             
ekādaśabhir arhattvam uktaṃ tv ekasya saṃbhavāt | 
偈曰。十一得羅漢。説依一人成。 
而本論言十一根者。依一身中容有故説。 
bcu gcig dag gis dgra bcom ñid || ’ga’ źig srid phyir bśad pa yin || 
 
asti saṃbhavo yad ekaḥ pudgalaḥ parihāya parihāya sukhasaumanasyopekṣābhir arhattvaṃ prāpnuyād ata ekādaśabhir ity uktam |  na tu khalu saṃbhavo ’sti sukhādīnām ekasmin kāle |  katham anāgāmino ’py eṣa prasaṅgo na bhavati |  na hy asau parihīṇaḥ kadācit sukhendriyeṇa prāpnoti na ca vītarāgapūrvī parihīyate |  tadvairāgyasya dvimārgaprāpaṇāt | 
釋曰。有如此道理。是一人已退。已退由樂喜捨根。更得阿羅漢果。是故説由十一根。  無有是處。樂受等三根。於一時中倶得生。  云何於阿那含人。不論如此義。  此阿那含。不得如此。何以故。無先已退後時由樂根更證本果故。復次若先離欲人無退墮義。  此人離欲二道所證故。 
謂容有一補特伽羅從無學位數數退已。由樂喜捨隨一現前數復證得阿羅漢果。由斯本論説十一根。  然無一時三受倶起。是故今説定由九根。  於不還果中何不如是説。  以無樂根證不還果。而於後時得有退義。亦無退已。由樂復得。非先離欲超證第三有還退義。  此離欲果二道所得極堅牢故。 
gaṅ zag gcig ’ga’ źig yoṅs su ñams śiṅ yoṅs su ñams nas bde ba daṅ | yid bde ba daṅ btaṅ sñoms kyi dbaṅ (3) po dag gis dgra bcom pa ñid ’thob pa srid pa yod pas de’i phyir bcu gcig gis źes bśad kyi ||  bde ba la sogs pa dus gcig tu srid pa ni med do ||  ’di phyir mi ’oṅ ba la yaṅ ji ltar thal bar mi ’gyur źe na |  ’di ni yoṅs su ñams phan chad nam yaṅ bde ba’i dbaṅ pos ’thob pa med (4) do || ’dod chags daṅ bral ba sṅon du ’gro ba la ni yoṅs su ñams par ’gyur ba yaṅ med de |  de’i ’dod chags daṅ bral ba ni lam gñis kyis ’thob pa’i phyir ro || 
         
idaṃ vicāryate | katamenendriyeṇa samanvāgataḥ katibhiḥ avaśyaṃ samanvāgato bhavati | tatra 
此義應當思量。與何根共相應。有幾根必定共相應。此中 
今應思擇。成就何根。彼諸根中幾定成就。 
dbaṅ po gaṅ źig daṅ ldan na gdon mi za bar dbaṅ po dag daṅ ldan pa dag yin źes bya ba ’di dpyad par bya ste | de la 
 
upekṣājīvitamanoyukto ’vaśyaṃ trayānvitaḥ || 2.17 || 
偈曰捨命意相應。必與三相應。 
頌曰
成就命意捨 各定成就(13)三
若成就樂身 各定成就四
成眼等及喜 各定成五根
若成就苦根 彼定成就七
若成女男憂 信等各成八
二無漏十(14)一 初無漏十三 
btaṅ (5) sñoms daṅ ni srog daṅ ni || yid daṅ ldan la ṅes gsum ldan || 
 
ya eṣām upekṣādīnām anyatamena samanvāgataḥ so ’vaśyaṃ tribhir indriyaiḥ samanvāgato bhavaty ebhir eva |  na hy eṣām anyo ’nena vinā samanvāgamaḥ | śeṣais tv aniyamaḥ |  syāt samanvāgataḥ syād asamanvāgataḥ |  tatra tāvac cakṣuḥśrotraghrāṇajihvendriyair ārūpyopapanno na samanvāgataḥ |  kāmadhātau ca yenāpratilabdhavihīnāni |  kāyendriyeṇārūpyopapanno na samanvāgataḥ |  strīndriyeṇa rūpārūpyopapannaḥ | kāmadhatau yenāpratilabdhavihīnam |  evaṃ puruṣendriyeṇa |  sukhendriyeṇa caturdhyānārūpyopapannaḥ pṛthagjano na samanvāgataḥ |  saumanasyendriyeṇa tṛtīyacaturthadhyānārūpyopapannaḥ pṛthagjana eva |  duḥkhendriyeṇa rūpārūpyopapannaḥ |  daurmanasyena kāmavītarāgaḥ |  śraddhādibhiḥ samucchinnakuśalamūlaḥ |  ājñāsyāmīndriyeṇa pṛthagjanaphalasthānasamanvāgatāḥ |  ājñendriyeṇa pṛthagjanadarśanāśaikṣamārgasthāḥ |  ājñātāvīndriyeṇa pṛthagjanaśaikṣaikṣyā asamanvāgatāḥ |  apratişiddhāsv avasthāsu yathoktasamanvāgato veditavyaḥ | 
釋曰。若人與捨等根隨一相應。此人必與三根相應。三根者。謂捨命意。  何以故。此三更互無離相應故。與餘根相應則不定。  或相應或不相應。  此中生無色界人。與眼耳鼻舌根不相應。  於欲界亦爾。謂若人未得及已失。  生無色界人。與身根不相應。  生色無色界人。與女根不相應。於欲界亦爾。謂若未得及已失。  與男根亦爾。  若凡夫人生第四定第二定處及無色界。與樂根不相應。  若凡夫生第三定第四定及無色界。與喜根不相應。  若凡夫生色無色界。與苦根不相應。  若離欲人。與憂根不相應。  若斷善根人。與信等根不相應。  凡夫及至得果人。與未知欲知根不相應。  凡夫及見道人無學道人。與知根不相應。  凡夫及有學人。與知已根不相應。  於非遮位中如前所説。應知與餘根相應。 
論曰。(15)命意捨中隨成就一。彼定成就如是三根。  非此三中隨有所闕。可有成就所餘根者。除此三根餘皆不定。  謂或成就或不成就。  此中眼耳鼻舌四根。生無色界定不成就。  若生欲界未得已失亦不成就。  身根唯有生無色界定不成就。  女男二根生上二界定不成就。若生欲界未得已失亦不成就。  樂根異生生第四定及無色界定不成就。  喜根異生生三四定及無色界定不成就。  苦根若生色無色界定不成就。  憂根一切離欲貪者定不成就。  信等五根善根斷者定不成就。  初無漏根一切異生及已住果定不成就。  次無漏根一切異生見道無學定不成就。  後無漏根一切異生及有學位定不成就。  於非(16)遮位應知如前所(17)説諸根皆定成就。 
gaṅ źig btaṅ sñoms la sogs pa ’di dag las gaṅ yaṅ ruṅ ba źig daṅ ldan ba de ni gdon mi za bar dbaṅ po gsum dag daṅ ldan ba yin te | de dag ñid daṅ ṅo ||  ’di dag ni phan tshun med na mi ldan pa yin gyi lhag ma rnams (6) daṅ ni ma ṅes te |  ldan pa yaṅ yod mi ldan pa yaṅ yod do ||  de la re źig mig daṅ rna ba daṅ sna daṅ lce’i dbaṅ po dag ni gzugs med par skyes pa daṅ mi ldan no ||  ’dod pa’i khams na ni gaṅ gis ma thob pa daṅ rnam par ñams pa dag daṅ mi ldan no ||  lus kyi dbaṅ pa ni gzugs med par (7) skyes pa daṅ mi ldan no ||  mo’i dbaṅ po daṅ ni gzugs daṅ gzugs med par skyes pa daṅ mi ldan no || ’dod pa’i khams na ni gaṅ gis ma thob pa daṅ | rnam par ñams pa daṅ mi ldan te |  pho’i dbaṅ po yaṅ de bźin no ||  bde ba’i dbaṅ po daṅ ni bsam gtan bźi pa daṅ gzugs med par (62a1) skyes pa’i so so’i skye bo daṅ mi ldan no ||  yid bde ba’i dbaṅ po daṅ ni bsam gtan gsum pa daṅ | bźi pa daṅ | gzugs med par skyes pa’i so so’i skye bo kho na daṅ mi ldan no ||  sdug bsṅal gyi dbaṅ po daṅ ni gzugs daṅ gzugs med par skyes pa mi ldan no ||  yid (2) mi bde ba daṅ ni ’dod pa’i ’dod chags daṅ bral ba mi ldan no ||  dad pa la sogs pa daṅ ni dge ba’i rtsa ba kun tu chad par mi ldan no ||  kun śes par byed pa’i dbaṅ po daṅ ni so so’i skye bo daṅ | ’bras bu la gnas pa dag daṅ mi ldan no ||  kun śes pa’i dbaṅ po daṅ ni so so’i skye bo daṅ | mthoṅ ba (3) daṅ mi slob pa’i lam la gnas pa rnams ni mi ldan no ||  kun śes pa daṅ ldan pa’i dbaṅ po daṅ ni so so’i skye bo daṅ slob pa dag daṅ mi ldan no ||  ma bkag pa’i gnas skabs dag tu ni ji skad bśad pa daṅ ldan par rig par bya’o || 
                                 
caturbhiḥ sukhakāyābhyāṃ 
偈曰。與四有樂身。 
[若成就樂身] 
bde lus ldan la bźi dag daṅ || 
 
yaḥ sukhendriyeṇa samanvāgataḥ so ’vaśyaṃ caturbhir indriyais taiś ca tribhir upekṣādibhiḥ sukhendriyeṇa ca |  yaḥ kāyendriyeṇa so ’pi caturbhis taiś ca tribhiḥ kāyendriyeṇa ca | 
釋曰。若人與樂根相應。此人必與四根相應。謂捨等三根及樂根。  若人與身根相應。此人必與四根相應。三如前并身根。 
若成樂根定成就四。謂命意捨及此樂根。  若成身根亦定成四。謂命意捨及此身根。 
gaṅ źig bde ba’i dbaṅ po (4) daṅ ldan bde ni gdon mi za bar btaṅ sñoms la sogs pa gsum bo de dag daṅ | bde ba’i dbaṅ po daṅ dbaṅ po bźi daṅ ldan la |  gaṅ źig lus kyi dbaṅ po daṅ ldan ba de yaṅ gsum po de dag daṅ | lus kyi dbaṅ po bźi daṅ ldan no || 
   
pañcabhiś cakṣurādimān | 
偈曰。與五有眼等。 
See the full verse quoted previously. 
mig sogs ldan la lṅa daṅ ldan || 
 
yaś cakṣurindriyeṇa so ’vaśyaṃ pañcabhir upekṣājīvitamanaḥ kāyendriyais tena ca |  evaṃ śrotraghrāṇajihvendriyair veditavyam | 
釋曰。若人與眼根相應。此人必與五根相應。謂捨命意身及眼根。  與耳鼻舌相應。應知亦爾。 
若成眼根定成就五。謂命意捨身根眼根。  耳鼻舌根應知亦五。前四如眼。第五(18)自根。 
gaṅ źig (5) mig gi dbaṅ po daṅ ldan ba de ni gdon mi za bar btaṅ sñoms daṅ srog daṅ yid daṅ lus kyi dbaṅ po dag daṅ | de daṅ dbaṅ po lṅa daṅ ldan te |  rna ba daṅ sna daṅ lce’i dbaṅ po dag daṅ ldan ba de yaṅ de daṅ ’dra bar rig par bya’o || 
   
saumanasyī ca 
偈曰。有喜亦。 
See the full verse quoted previously. 
yid bde ldan yaṅ || 
 
yaś cāpi saumanasyendriyeṇa so ’vaśyaṃ pañcabhir upekṣājīvitamanaḥsukhasaumanasyaiḥ |  dvitīyadhyānajas tṛtīyadhyānālābhī katamena sukhendriyeṇa samanvāgato bhavati |  kliṣṭena tṛtīyadhyānabhūmikena | 
釋曰。若人與喜根相應。此人必與五根相應。謂捨命意樂及喜根。  若人生第二定。未得第三定。與何樂根相應。  與第三定染汚樂根相應。 
若成喜根亦定成五。(18a1)謂命意捨樂(2)根喜根。  第二靜慮地生未得第三靜慮。捨下未得上。此成何樂根。  當言成就第三靜慮染汚樂根。餘未得故。 
gaṅ źig yid bde ba’i dbaṅ po daṅ ldan (6) pa de yaṅ gdon mi za bar btaṅ sñoms daṅ srog daṅ yid daṅ bde ba daṅ yid bde ba daṅ dbaṅ po lṅa daṅ ldan no ||  bsam gtan gñis par skyes pa bsam gtan gsum pa ma thob pa bde ba’i dbaṅ po gaṅ dag daṅ ldan pa yin źe na |  bsam gtan gsum pa’i ñon moṅs pa can daṅ ldan no | 
     
duḥkhī tu saptabhiḥ | 
偈曰。有苦。與七。 
See the full verse quoted previously. 
sdug (7) bsṅal ldan | bdun daṅ || 
 
yo duḥkhendriyeṇa so ’vaśyaṃ saptabhiḥ kāyajīvitamanobhiś caturbhir vedanendriyaiḥ | 
釋曰。若人與苦根相應。此人必與七根相應。謂身命意及餘四受相應。 
若成苦根定成就七。謂身命意四受。除憂。 
gaṅ źig sdug bsṅal gyi dbaṅ po daṅ ldan bde ni gdon mi za bar lus daṅ srog daṅ yid dag daṅ tshor ba’i dbaṅ po bźi daṅ bdun daṅ ldan no || 
 
strīndriyādimān || 2.18 ||
aṣṭābhiḥ 
偈曰。有女等。與八。 
See the full verse quoted previously. 
mo’i dbaṅ sogs ldan | brgyad daṅ || 
 
yaḥ strīndriyeṇa samanvāgataḥ so ’vaśyam aṣṭabhiḥ taiś ca saptabhiḥ strīndriyeṇa ca |  ādiśabdena puruṣendriyadaurmanasyaśraddhādīnāṃ saṃgrahaḥ |  tadvān api pratyekam aṣṭābhiḥ samanvāgato bhavati |  taiś ca saptabhir aṣṭamena ca puruṣendriyeṇa | evaṃ daurmanasyendriyeṇa |  śraddhādimāṃs tu taiś ca pañcabhir upekṣājīvitamanobhiś ca | 
釋曰。若人與女根相應。此人必與八根相應。七如前。及女根。  等言(177b1)七者攝男根。憂根及信等根。  若人得如此根。隨一一皆與(2)八根相應。  七如前。男根爲第八。若人與憂根相應。七如前。憂根爲第八。  若人與信等根相應。此人必與信等五根。及與捨命意根相應。 
若成女根定成就八。七如苦説。第八女根。  若成男根  亦定成八。  七如苦説。第八男根。若成憂根亦定成八。七如苦説。第八憂根。  若成信等亦各成八。謂*命意捨信等五根。 
gaṅ źig mo’i dbaṅ po daṅ ldan pa de ni gdon mi za bar bdun po de dag daṅ mo’i (62b1) dbaṅ po daṅ brgyad daṅ ldan no ||  sogs źes bya ba’i sgras ni pho’i dbaṅ po daṅ yid mi bde ba daṅ dad pa la sogs pa gzuṅ ste |  de dag daṅ ldan pa ni re re źiṅ yaṅ brgyad daṅ ldan pa yin te |  bdun po de dag daṅ pho’i dbaṅ po daṅ ldan no || yid mi bde ba’i dbaṅ po yaṅ de daṅ ’dra’o ||  dad pa (2) la sogs pa daṅ ldan pa ni lṅa po de dag daṅ btaṅ sñoms daṅ srog daṅ yid dag daṅ ldan no || 
         
ekādaśabhis tv ājñājñātendriyānvitaḥ | 
偈曰。與十一。有知知已根。 
See the full verse quoted previously. 
kun śes ldan pa’i | dbaṅ po ldan la bcu gcig ldan || 
 
ājñāta indriyam ājñātendriyam |  ya ājñātendriyeṇa samanvāgataḥ so ’vaśyam ekādaśabhiḥ sukhasaumanasyoopekṣājīvitamanaḥśraddhādibhir ājñendriyeṇa ca |  evam ājñātāvīndriyeṇāpi | tair eva daśabhir ājñātāvīndriyeṇa ca | 
釋曰。若人與知根相應。此人必與十一根相應。謂樂喜捨命意五根。又信等五根。知根爲第十一。  與知已根相應亦爾。十根如前。知已根爲第十一。 
若成具知根定成就十一。謂命與意樂喜捨*根信等五根及具知根。  若成已知根亦定成十一。十根如上及已知根。 
kun śes pa la dbaṅ byed pas na kun śes pa daṅ ldan pa’i dbaṅ po’o ||  gaṅ źig kun śes pa’i dbaṅ po daṅ ldan pa de ni gdon mi za bar bde ba (3) daṅ yid bde ba daṅ btaṅ sñoms daṅ srog daṅ yid daṅ dad pa la sogs pa dag daṅ | kun śes pa’i dbaṅ po daṅ bcu gcig daṅ ldan no ||  de bźin du kun śes pa daṅ ldan pa’i dbaṅ po daṅ ldan ba yaṅ bcu po de dag ñid daṅ | kun śes pa daṅ ldan pa’i dbaṅ po daṅ ldan no || 
     
ājñāsyāmīndriyopetas trayodaśabhir anvitaḥ || 2.19 || 
偈曰。未知欲知根。與十三相應。 
若成未知根定成就十三。 
kun śes (4) byed pa’i dbaṅ ldan la || bcu gsum dag daṅ ldan ba yin || 
 
katamais trayodaśabhiḥ |  manojīvitakāyendriyaiḥ catasṛbhir vedanābhiḥ śraddhādibhir ājñāsyāmīndriyeṇa ca || 
釋曰。何者爲十三。  謂意命身根女男根隨一。及三受根。信等五根。未知欲知根爲第十三。 
謂身命意苦樂喜捨信等五根及未知根。 
bcu gsum dag daṅ ldan źe na ||  yid daṅ srog daṅ lus kyi dbaṅ po dag daṅ | tshor ba’i dbaṅ po bźi dag daṅ | dad pa la sogs pa dag daṅ | kun śes par byed pa’i dbaṅ po daṅ ldan no || 
   
atha yaḥ sarvālpaiḥ samanvāgataḥ sa kiyadbhir indriyaiḥ | 
復次若人與極少根相應。與幾根相應。 
諸極少者成就幾根。 
yaṅ gaṅ źig naṅ na ñuṅ ba dag daṅ (5) ldan ba de dbaṅ po ji sñed cig daṅ ldan źe na | 
 
sarvālpair niḥśubho ’ṣṭābhir vinmanaḥkāyajīvitaiḥ |
yuktaḥ
 
偈曰。極少無善八。受意身命應。 
頌曰
極少八無善 成受身(3)命意
愚生無色界 成善命意捨、 
dge med naṅ na ñuṅ ldan pa || lus tshor srog yid brgyad daṅ ldan || 
 
samucchinnakuśamūlo niḥśubhaḥ | sa sarvālpair aṣṭābhir indriyaiḥ samanvāgataḥ |  pañcabhir vedanā-ādibhiḥ kāyamanojīvitaiś ca |  vedanā hi vit vedayata iti kṛtvā | vedanaṃ vā vit |  yathā saṃpadanaṃ saṃpat | yathā ca niḥśubhaḥ sarvālpair aṣṭābhir indriyair yuktaḥ 
釋曰。若人斷善根。説名無善。極少與八根相應。  謂五受根。及身意命根。  如斷善根人。與極少根相應。 
論曰。已斷善根名爲無善。彼若極少成就八根。  謂五受根及身命意。  受謂能受。能(4)領納故。或是(5)受性故名爲受。  如(6)圓滿性立(7)圓滿名。如斷善根極少成八。 
dge med de dge ba’i rtsa ba kun tu chad pa ste | de naṅ na ñuṅ ba dag daṅ ldan na  tshor ba lṅa dag daṅ | lus daṅ yid daṅ srog dag daṅ dbaṅ po brgyad daṅ ldan no |  tshor bar byed pa (6) ni tshor ba ste | myoṅ bar byed pa’i phyir ro || yaṅ na tshor ba ni tshor ba ste |  dper na phun sum tshogs pa la phun sum tshogs pa źes bya ba bźin no || ji ltar dge ba med pa naṅ na ñuṅ ba dag daṅ ldan na dbaṅ po brgyad dag daṅ ldan pa ltar 
       
bālas tathārūpye 
偈曰。凡夫無色爾。 
[愚生無色界] 
gzugs med byis pa’aṅ de bźin te || 
 
bāla iti pṛthagjanasyākhyā | katamair aṣṭābhiḥ | 
釋曰。若凡夫生無色界。與八根相應。 
愚生無色亦成八根。愚謂(8)異生。未見諦故。何等爲八。 
byis pa (7) źes bya ba ni so so’i skye bo’i miṅ ṅo || brgyad gaṅ dag daṅ ldan źe na | 
 
upekṣāyurmanaḥśubhaiḥ || 2.20 || 
偈曰。捨命意信等。 
[成善命意捨] 
btaṅ sñoms srog yid dge rnams daṅ | 
 
upekṣājīvitamanobhiḥ śraddhādibhiś ca ||  ekāntakuśalatvāt śraddhādīni śubhagrahaṇena gṛhyante |  ājñāsyāmīndriyādīnām api grahaṇaprasaṅgaḥ | na |  aṣṭādhikārād bālādhikārāc ca || 
釋曰。捨命意三根及信等五根。  信等一向善故。除斷善根人。一切處皆通。  若爾未知欲知等根。於彼亦應立。此難不然。  由立八根故。依凡夫故。 
謂信等五命意捨根。  信等五根。一向善故總名爲善。  若爾應攝三無漏根。不爾。  此中依八根故。又説愚生無色界故。 
btaṅ sñoms daṅ srog daṅ | yid daṅ dad pa la sogs pa daṅ ldan no ||  dge ba smos pa ni dad pa la sogs pa gzuṅ bar bya ste | gcig tu dge ba yin pa’i phyir ro ||  kun (63a1) śes par byed pa’i dbaṅ po la sogs pa yaṅ bsdus par thal bar ’gyur ro źe na ma yin te |  brgyad kyi skabs yin pa’i phyir daṅ | byis pa’i skabs yin pa’i phyir ro || 
       
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login