You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
kiṃ punaḥ parivṛttajanmano ’pyanāgāmina eṣa bhedo ’sti | yasmāt 
 
na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ | 
 
kāmadhātau parāvṛttajanmāntara āryo na dhātvantaraṃ gacchati |  anāgāmi phalaṃ prāpya tatraiva janmani parinirvāṇāt |  rūpadhātau tu parāvṛttajanma kadācid ārupyānpraviśati |  ya ūrdhvaṃsrotā bhavāgraparamaḥ |  yat tarhi śakreṇoktaṃ “ye te devā akaniṣṭhā iti viśrutāḥ |  ante me hīyamānasya tatropapattirbhaviṣyati” |  abhidharmā nabhijñatvād iti vaibhāṣikāḥ |  bhavatā “pyanivāraṇaṃ saṃharṣaṇīyatvā” diti | 
               
sa cordhvajaś ca naivākṣasaṃcāraparihāṇibhāk || 6.41 || 
 
sa ca kāmadhātau parivṛttajanmā ūrdhvadhātūpapannaścāryo naivendriyāṇi saṃcarati nāpi kathañcit parihīyate |  kiṃ punaḥ kāraṇaṃ parivṛttajanmāntāsyāryasya rūpārupyapraveśendriyasaṃcāraparihāṇayo neṣyante |  yasmānna santi | kasmānna santi |  janmāntaraparivāsenendriyāṇāṃ paripakvataratvād āśrayaviśeṣalābhāc ca |  atha kasmād vītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati |  mārgasyājitatvād asaṃmukhībhāvataḥ anuśayānāṃ ca nātimandatvāt duḥsamatikrāmatvāt kāmavātoriti vaibhāṣikāḥ |  bahu hy anena kartavyaṃ bhavati |  akuśalāmyākṛtakleśaprahāṇaṃ dvitriśrāmaṇyaphalaprāptistridhātusamatikramaś ca |  taccāntarābhavastho na śaktaḥ kartum iti | 
                 
yad uktaṃ “sa dhyāne vyavakīrṇe ’kaniṣṭhaga” iti |  atha katamaddhacyānaṃ prathamato vyavakīryate | 
   
ākīryate caturthaṃ prāk 
 
sa hi sarvakarmaṇyaḥ samādhiḥ sukhapratipadāmagracyatvāt |  evaṃ ca punaḥ vyavakīryate |  arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate |  tasmād vacyutthāya pravāhayuktaṃ tadeva sāsravaṃ samāpadyate punaś cānāsravam |  evaṃ pravāhāprahāsena yadā kila dvau kṣaṇāvanāsravau samāpadyate dvau sāsravau punaś cānāsravāvayaṃ vyavakiraṇasya prayogaḥ | 
         
niṣpattikṣaṇamiśraṇāt | 
 
yadā tvanāsravasya kṣayasyānantaraṃ sāsravaṃ saṃmukhīkaroti sāsravasyānāsravam |  evaṃ sāsravasya kṣaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṣpannaṃ bhavatīti vaibhāṣikāḥ |  dvau hi kṣaṇāvānantaryamārgasadṛśau tṛtī yo vimuktimārgasadṛśa iti |  evaṃ caturthaṃ dhyānaṃ vyavakīrya tadvalelnānyāny api vyavakīryante |  kāmadhātau triṣu dvīpeṣu prathamaṃ vyavakīryate |  paścāt parihīṇena rūpadhātau |  aśakyaṃ tu kṣaṇavyavakiraṇamanyatra buddhāt |  ata icchātaḥ pravāhatrayasamāpattito niṣpannaṃ bhavatīti paśyāmaḥ | 
               
kim arthaṃ punar dhyānaṃ vyavakīryate | 
 
upapattivihārārthaṃ kleśabhīrutayā ’pi ca || 6.42 || 
 
tribhiḥ kāraṇairdhyānaṃ vyavakiranti |  tīkṣṇendriyā anāgāminaḥ śuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca |  mṛdvindriyāḥ kleśabhir utayā cāsvādanāsaṃprayuktasamādhidūrīkaraṇādaparihīṇārtham |  arhantas tu tīkṣṇendriyā dṛṣṭadharmasukhavihārārtham |  mṛdvindriyāḥ kleśabhīrutvāccāparihīṇārtham | 
         
atha kasmāt pañcaiva śuddhāvāsopapattayaḥ |  yad etad vacyavakīrṇabhāvitaṃ caturthaṃ dhyānam uktam 
   
tatpāñcavidhyāt pañcaiva śuddhāvāsopapattayaḥ | 
 
sā hi vyavakīrṇabhāvanā pañcaprakārā mrdumadhyādhimātrataratamabhedāt |  prathamāyāṃ trīṇi cittāni saṃmukhīdriyante |  anāsravaṃ sāsravamanāsravaṃ ca | dvitīyāyāṃ ṣaṭ |  tṛtīyāyāṃ nava | caturthyāṃ dvādaśa | pañcamyāṃ pañcadaśa |  tāsāṃ yathāsaṃkhyaṃ pañca śuddhāvāsāḥ phalam |  yattatra sāsravaṃ tadvaśāt teṣūpapattiḥ |  śraddhādīndriyādhikyāt pañcetyapare | 
             
nirodhalābhyanāgāmī kāyasākṣī punar mataḥ || 6.43 || 
 
nirodhalābho ’syāstīti nirodhalābhī |  yo hi kaścid anāgāmī nirodhasamāpattilābhī sa kāyasākṣīty ucyate |  nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt |  kathaṃ punaḥ kāyena sākṣātkaroti | cittābhāvāt kāyāśrayotpatteḥ |  evaṃ tu bhavitavyam |  sa hi tasmād vyutthāyāpratilabdhapūrvā savijñānakāṃ kāyaśāntiṃ pratilabhate |  yato ’syaivaṃ bhavati śāntā vata nirodhasamāpattirnirvāṇasadṛśī vata nirodhasamāpattiriti |  evam anena tasyāḥ śāntatvaṃ kāyena sākṣatkṛtaṃ bhavati |  prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā |  aṣṭādaśa śaikṣā” ityatra sūtre ki kāraṇaṃ kāyasākṣī noktaḥ |  kāraṇābhāvāt | ki punaḥ kāraṇam |  anāsravāstisraḥ śaikṣāstatphāṃ ca | tadviśeṣeṇa hi śaikṣāṇāṃ vyavasthānam |  nirodhasamāpattiś ca naivaśaikṣānāśikṣā phalam |  ato na tadyogācdhaikṣaviśeṣa uktaḥ |  eṣa tāvad anāgāmināṃ yathāsthūlaṃ bhedaḥ |  sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante |  antarāparinirvāyiṇastrayo mṛdumadhyādhimātrendriyabhedāt | bhūmibhedāc catvāraḥ |  parihāṇadharmādigotrabhedāt ṣaṭ |  sthānāntarabhedāt ṣoḍaśa bhūmivairāgyabhedāt ṣaṭtriṃśat |  rūpadhatau sakalābandhano yāvaccaturthadhyānāṣṭaprakāravītarāgaḥ |  sthānāntaragotravairāgyendriyabhedādvānavatāni pañcaviṃśatiḥ śatāni |  kathaṃ kṛtvā | ekasmin sthāne ṣaṭ gotrāṇi |  gotre gotre nava pudgalāḥ sakalabandhano yāvad aṣṭaprakāravītarāgaḥ svasmātsthānāt ṣaṇṇṇavakāni catuṣpañcāśat ṣoḍaśa catuṣpañcāśatkāni catuḥṣaṣṭānyaṣṭau śatāni |  indriyabhedāt punas triguṇā ityevaṃ kṛtvā yo ’dharadhyāne navaprakāravītarāgaḥ sa uttare sakalabandhana uktaḥ |  samagaṇanārtham |  yathāntarāparinirvāyiṇa evaṃ yavadūrdhvasrotasa ityabhisamasya sarve catvāriṃśadūnāni trayodaśasahasrāpyanāgāmināṃ bhavanti | 
                                                   
ābhavāgrāṣṭabhāgakṣidarhattve pratipakṣakaḥ | 
 
anāgāmīty adhikṛtam |  sa khalv ayamanāgāmī prathamadhyānaikaprakāravairāgyāt prabṛti yāvat bhavāgrāṣṭaprakāraprahāṇādarhattvapratipannako bhavanti | 
   
navamasyāpy ānantaryapathe 
 
navamasya_ api bhāvāgrikasya prakārasya prahāṇāyānantaryamārge so ’rhattvapratipannaka eva | 
 
vajropamaś ca saḥ || 6.44 || 
 
sa cānantaryamārgo vajropamaḥ samādhirityucyeta |  sarvānuśayabheditvāt | bhinnatvād asau na punaḥ sarvān bhinatti |  sarvāstu bhettuṃ samarthaḥ |  sarvānantaryamārgāṇām adhimātratamatvāt |  vajropamānāṃ tu bahubhedaṃ varṇayanti |  anāgāmyasaṃgṛhītā bhāvāgrikaduḥkhasamudāyālambanairduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau |  nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau |  nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathamadhyānanirodhālambanāś catvāraḥ |  evaṃ yāvat bhavāgranirodhālambanāś catvāraḥ |  mārgānvayajñānākāraiḥ saṃprayuktāś catvāraḥ |  kṛtsnasyānvayajñānapakṣasyālambanāt |  ta ime jñānākārālambanabhedabhinnā dvāpañcāśadvajropamā bhavanti |  yathā ’nāgāmyasaṃgṛhītā evaṃ yāvaccaturthadhyānasaṃgṛhītāḥ |  ākāśavijñānānantyākiñcanyāyatanasaṃgṛhītā yathāsaṃkhyamaṣṭāviṃśatiś caturviṃśativiṃśatiś ca bhavanti |  teṣu dharmajñānasyādhobhūminirodhālambanasya cānvayajñānasyābhāvāt |  adhobhūmipratipakṣālambanaṃ tu bhavati | tasyānyo ’nyahetutvāditi |  yeṣāṃ tu mārgānvayajñānamapyekaikabhūmipratipakṣālambanamiṣṭaṃ teṣām aṣṭāviṃśatimadhikān prakṣīpyānāgamyasaṃgṛhītā aśītirvajropamā bhavanti |  evaṃ yāvaccaturthadhyāna saṃgṛhītāḥ |  ākāśānantyāyatanādiṣu yathākramaṃ catvāriṃśat dvātriṃśaccaturviśatiś ca bhavanti |  punar gotrendriyabhedāt bhūyāṃso bhavanti | 
                                       
yas tv asau bhāvāgriko navamaḥ prakāra ukto yasya vajropamena prahāṇaṃ 
 
tatkṣayāptyā kṣayajñānaṃ 
 
tasya punar navamasya prakārasya saha kṣayaprāptyā kṣayajñānamutpadyate |  vajropamasamādheranantaraṃ paścimo vimuktimārgaḥ |  ata eva tatkṣayajñānaṃ sarvāsravakṣayaprāptisahajatvāt prathamataḥ | 
     
aśaikṣo ’rhann asau tadā | 
 
utpanne ca punaḥ kṣayajñāne so ’rhattvapratipannakaḥ aśaikṣo bhavaty arhaścārhattvaphalaprāptaḥ |  phalāntaraṃ prati punaḥ śikṣitavyābhāvādaśaikṣaḥ |  ata eva sa paramārtaṃ karaṇārthatvāt sarvasarāgapūjārhattvāccārhanniti siddhaṃ bhavaty anye sapta pūrvoktāḥ pudgalāḥ śaikṣā iti |  kena te śaikṣāḥ |  āsravakṣayāya nityaṃ śikṣaṇaśīlatvācchikṣātraye adhiśīlamadhicittamadhiprajñaṃ ca |  tāḥ punaḥ śīlasamādhiprajñāsvabhāvāḥ |  pṛthagjano ’pi śaikṣaḥ prāpnoti | na | yathābhūtaṃ satyāprajñānāt punaś cāpaśikṣaṇāt |  ata eva dvirabhidhānaṃ sūtre “śikṣāyāṃ śikṣate śikṣāyāṃ śikṣata iti śivakatasmācchaikṣa ityucyata” iti |  yaḥ śikṣata eva nāpaśikṣate sa śaikṣa ityavadhāraṇaṃ yathā vijñāyeta |  prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ |  āśayataḥ | sthitādhvagavat prāptyanuṣaṅgataś ca ṣikṣātrayasya |  atha śaikṣā dharmāḥ katame |  śaikṣasyānāsravāḥ | aśaikṣāḥ katame | aśaikṣasyānāsravāḥ |  nirvāṇaṃ kasmānna śaikṣam |  aśaikṣapṛthagjanayor api tadyogāt | kasmānnāśaikṣam |  śaikṣapṛthagjanayor api tadyogāt |  ta ete sarva evāṣṭāvāryapudgalā bhavanti |  pratipannakāś catvāraś ca phale sthitāḥ |  tadyathā srota āpattiphalasākṣātkriyāyai pratipannakaḥ srota āpannaḥ |  evaṃ yāvad arhattvaphalasākṣātkriyāyai pratiṃpannako ’rhanniti | nāmata ete ’ṣṭau bhavanti |  dravyatastu pañca | prathamaḥ pratipannakaś catvāraś ca phalasthāḥ |  śeṣāṇāṃ pratipannakānāṃ triphalasthāvyatirekāt |  anupūrvādhigamaṃ pratyevam ucyate |  bhūyaḥkāmavītarāgau tu syāt āṃ darśanamārge sakudāgāmyanāgāmiphalapratipannakau na ca srota āpanna sakṛdāgāmināviti | 
                                               
dvividho hi bhāvanāmārga ukto laukiko lokottaraśceti |  kenāyaṃ śaikṣaṃḥ kuto vairāgyaṃ prāpnoti | 
   
lokottareṇa vairāgyaṃ bhavāgrāt 
 
na laukikena | kiṃ kāraṇam |  tata ūrdhva laukikābhāvāt svabhūmikasya vā pratipakṣatvāt |  kasmānna pratipakṣaḥ |  tatkleśānuśayitatvāt |  yo hi kleśo yatra vastunyanuśete na tasya tadvastu oprahāṇāya saṃvartate yasya ca yaḥ pratipakṣo na tatra sa kleśo ’nuśete iti | 
         
anyato dvidhā || 6.45 || 
 
bhavāgrādanyataḥ sarvato bhūmelaukikenāopi vairāgyaṃ lokottareṇāpi | tatra punaḥ 
 
laukikenāryavairāgye visaṃyogāptayo dvidhā | 
 
laukikena mārgeṇāryavairāgyaṃ gacchato dvividhā visaṃyogaprāptaya utpadyante laukikyo lokottarāś ca | 
 
lokottareṇa cety eke 
 
lokottareṇāpyevamity apare | kiṃ kāraṇam | 
 
tyakte kleśāsamanvayāt || 6.46 || 
 
yadi hy āryamārgeṇa vairāgyaṃ prāpnuvato laukikī visaṃyogaprāpotirnotpadyate evaṃ sati ya āryamārgeṇākiñcanyāyatanādvītarāgo dhyānaṃ niśrityendriyāṇi saṃcarati sakṛtsnapūrvamārgatyāgātkevalaphalamārgalābhāc cordhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt |  tyakte ca tasmin taiḥ kleśaiḥ samanvāgataḥ syād iti | 
   
bhavāgrādhavimuktor dhvajātavattvasamanvayaḥ | 
 
asatyām api tu tasyāṃ laukikyāṃ visaṃyogaprāptau na taiḥ samanvāgamaḥ syāt |  tadyathā bhavāgrādardha prakāravimuktasyāsatyām api tu laukikyāṃ tadvisaṃyogaprāptau tyaktāyām api cendriyasaṃcāreṇa lokottarāyāṃ na punas taiḥ kleśaiḥ samanvāgamo bhavati |  yathā ca pṛthagjanasya prathamadhyānabhūmerurdhvaṃ jātasya kāmāvacarakleśavisaṃyogaprāptityāgānna punas taiḥ samanvāgamo bhavatītyajñāpakametat | 
     
katamayā punar bhūmyā kuto vairāgyaṃ bhavati | 
 
anāsraveṇa vairāgyamanāgāmyena sarvataḥ || 6.47 || 
 
ābhavāgrāt |  atha yaḥ sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti kimasyānantaryamāgavatsarve vimuktimārgāḥ sāmantakādbhavanti |  nety āha | kiṃ tarhi | 
     
dhyānāt sāmantakād vā ’ntyo mukti mārgas tribhūjaye | 
 
nava hy apapattibhūmayaḥ | sarvakāmadhāturaṣṭau ca dhyānārupyāḥ |  tatra yāvat dvitīyadhyānavairāgyaṃ tribhūmijayaḥ |  tasmin paścimo vimuktimārgaḥ sāmantakādbhavati dhyānādvā maulāt | 
     
nordhvaṃ sāmantakāt 
 
tribhūmijayādūrdhvaṃ maulādeva na punaḥ sāmantakād upekṣendriyasāmānyāt |  triṣu hi dhyāneṣu sāmantakamaulayorindriyabhedāt kaścinna śaknoti maulaṃ dhyānaṃ praveṣṭum |  indriyasaṃcārasya duṣkaratvāt |  atastribhūmivairāgye dhyānasāmantakādapyanyo vimuktimārgo bhavati | 
       
“anāsraveṇa vairāgyam anāgamyena sarvata” ity uktam anyais tu noktam | ata ucyate 
 
āryair aṣṭābhiḥ svordhvabhūjayaḥ || 6.48 || 
 
anāsravairaṣṭābhir dhyānadhyānāntarārupyaiḥ svasyā ūrdhvāyāś ca bhūmervairāgyaṃ nādharāyā vītarāgatvāt |  tatra lokottarā ānantaryavimuktimārgāḥ satyālambanatvāt satyākārapravṛttā iti siddham | 
   
vimuktyānantaryapathā laukikās tu yathākramam |
śāntādyudārādyākārāḥ
 
 
vimuktimārgāḥ śāntādyākārā ānantaryamārgā audārikādyākārāḥ |  te punar yathākramam 
   
uttarādharagocarāḥ || 6.49 || 
 
vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsarṇataścākārayanti saṃbhavataḥ |  ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataś ca |  aśāntatvād audarikato mahābhisaṃskārataratvāt |  apraṇītatvāt duḥkhilato bahudauṣṭhulyataratvena pratikūlabhāvāt |  sthūlabhittikatastayaiva tadbhūmyaniḥsaraṇāt bhittyaniḥsaraṇavat |  eṣāṃ viparyayeṇa śāntapraṇītaniḥsaraṇākārāḥ | gata mānuṣaṅgikam |  idaṃ tu vaktavyam | 
             
atha kṣayajñānākanantaraṃ kim utpadyate 
 
yady akopyaḥ kṣayajñānād anutpādamatiḥ 
 
akopyadharmā cedarhanbhavati kṣayajñānātsamanantaramanutpādajñānamasyotpadyate | 
 
na cet | 
 
kṣayajñānam aśaikṣī vā dṛṣṭiḥ 
 
na ced akopyadharmā bhavati kṣayajñānāt kṣavajñānamevotpadyate aśaikṣī vā samyagdṛṣṭiḥ |  na tvanutpādajñānaṃ parihāṇisaṃbhavāt |  kiṃ punar akopoyadharmaṇaḥ sā naivotpadyate | 
     
sarvasya sā ’rhataḥ || 6.50 || 
 
akopyadharmaṇo ’pyanutpādajñānātkadācidanutpādajñānamevotpadyate kadācid aśaikṣī samyagdṛṣṭiḥ | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login