You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
yāny etāni catvāri phalānyuktāni kasyaitāni phalāni | śramaṇyaphalāni |  kimidaṃ śrāmaṇyaṃ nāma | 
   
śrāvaṇyam amalo mārgaḥ 
 
anāsravo mārgaḥ śramaṇyam | tena hhi śramaṇo bhavati | kleśasaṃśamanāt |  “śamitā anena bhavanti anekavidhāḥ ṣāpakā akuśalā dharmā vistareṇa yāvajjarāmaraṇīyāstasmācchramaṇa ityucyata” iti sūtre vacanāt |  anatyantaśamanānna pṛthagjanaḥ paramārthaśramaṇaḥ |  tasya punaḥ śrāmaṇyasya | 
       
saṃskṛta_saṃskṛtaṃ phalam | 
 
saṃskṛtāsaṃskṛtāni hi śrāmaṇyaphalāni punaś catvāryuktāni sūtre | api tu 
 
ekānnanavatistāni 
 
kāni punas tāni 
 
muktimārgāḥ saha kṣayaiḥ || 6.51 || 
 
darśanaheyaprahāṇāyāṣṭāvānantryamārgā aṣṭau vimuktimārgā bhāvanāheyaprahāṇāya navasu bhūmiṣu pratyekaṃ nava prakārāṇāṃ kleśānāṃ prahāṇāya tāvanta evānantaryamārgā vimuktimārgāś ca |  tatrānantaryamārgāḥ śrāmaṇyaṃ vimuktimārgāḥ saṃskṛtāni śrāmaṇyaphalāni |  tanniṣyandapuruṣakāraphalatvāt |  teṣāṃ kleśānāṃ prahāṇānyasaṃskṛtāni śrāmaṇyaphalāni |  evam ekānnanavatirbhavanti |  evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate |  na kartavyam | yady api bhūyāṃsi phalāni 
             
catuṣphalavyavasthā tu pañcakāraṇasaṃbhavāt | 
 
yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni saṃbhavanti tasyāṃ kia bhagavatā phalaṃ vyavasthāpitam |  katamāni pañca | 
   
pūrvatyāgo ’nyamārgāptiḥ kṣayasaṃkalanaṃ phale || 6.52 ||
jñānāṣṭakasya lābho ’tha ṣoḍaśākārabhāvanā | 
 
pūrvamārgatyāgo ’pūrvamārgāptiḥ pratipannakaphalamārgatyāgalābhāt |  prahāṇasaṃkalanaṃ sarvasyaikaprāptilābhāt |  yugapadaṣṭajñānalābhaś caturvidhanāṃ dharmānvayajñānānām |  ṣoḍaśākārabhāvanā anityādyākārāṇām |  imāni hi pañca kāraṇāni phale phale bhavanti | 
         
yady anāsravo mārgaḥ śrāmaṇyaṃ kathaṃ laukikamārgaprāptaṃ phaladvayaṃ śrāmaṇyaphalaṃ yujyate | 
 
laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalalm || 6.53 || 
 
na hi tatra laukikamārgaphalamev prahāṇaṃ sakṛdāgāmiphalaṃ vā bhavaty anāgāmiphalaṃ vā |  kiṃ tarhi |  darśanamārgaphalam api prahāṇaṃ tatra miśrīkriyate |  sarvasya tatphalasaṃgṛhītaikavisaṃyogaprāptilābhāt |  ata eva hi sūtra uktaṃ “sakṛdāgāmiphalaṃ katamat |  yattrayāṇāṃ saṃyojanānāṃ prahāṇaṃ rāgadveṣamohānāṃ ca tatutvam iti |  anāgāmiphalaṃ katamat |  yaduta pañcānām avarabhāgīyānāṃ samyojanānāṃ prahāṇam” iti |  anāsravayā ca visaṃyogāprāptyā tatprahāṇaṃ sadhāryate |  tadvalena parihīṇāmaraṇāt |  ato ’pyasya maraṇaṃ yuktaṃ śrāmaṇyaphalam |  yadeva caitacchrāmaṇyayuktaṃ | 
                       
brāhmaṇyaṃ brahmacakraṃ ca tad eva 
 
kleśānāṃ vāhanādvāhmaṇyaṃ brahmacakraṃ tu 
 
brahmāvartanāt | 
 
anuttarabrahmaṇyayogāt bhagavānbrahmā |  “eṣa hi bhagavān brahmā ity api śāntaḥ śītībhūta ityapīti” sūtrāt |  tasyedaṃ cakram iti brāhmaṃ tena prartitatvāt | 
     
dharmacakraṃ tu dṛṅmārgaḥ 
 
caṅkramaṇāc cakraṃ tatsādharmyāddarśanamārgo dharmacakram | katham asya sādharmyam | 
 
āśugatvād yarādibhiḥ || 6.54 || 
 
āśugatvāt tyajanakramaṇāt ajitajayajitādhyavasanādutpatananipattanāc ca |  evam āśugatvād ibhiḥ arādibhiḥ sādharmyādāryāṣṭāṅṅgo mārgaś cakram iti bhadantaghoṣakaḥ |  samyagdṛṣṭisaṃkalpavyāyāmasmṛtayo hy arasthānīyāḥ |  samyagvākkarmāntājīvā nābhisthānīyāḥ samādhirnemisthānīya iti darśanamārgo dharmacakram iti |  kuta etat āryakauṇḍinyasya tadutpattau “pravarttitaṃ dharmacakram” iti vacanāt |  kathaṃ tattriparivartaṃ dvādaśākāraṃ ca |  idaṃ duḥkhamāryasatyam |  tat khalu parijñeyaṃ tat khalu parijñātamityete trayaḥ parivartāḥ |  ekaikasmiṃś ca parivarte cakṣur udapādi jñānaṃ vidyā buddhir udapādi ity ete dvādaśākārāḥ |  pratisatyemevaṃ bhavanti |  trikadvādaśakasādharmyāttu triparivartaṃ dvādaśākāramuktam |  dvayasaptasthānakauśalādeśanāvat |  ebhiś ca parivartairdarśanabhāvanāśaikṣamārgā yathāsaṃkhyaṃ darśatā iti vaibhāṣikāḥ |  yady evaṃ na tarhi darśanamārga eva triparivartto dvādaśākāra iti kathamasau dharmacakraṃ vyavasthāpyate |  tasmāt sa eva dharmaparyāyo dharmacakraṃ triparirtaṃ dvādaśākāraṃ ca yujyate |  kathaṃ ca punas triparivartam |  satyānāṃ triḥ parivarttanāt | kathaṃ dvādaśākāram | caturṇāṃ satyānāṃ tridhākaraṇāt |  duḥkhaṃ samudayo nirodho mārga iti |  parijñeyaṃ praheyaṃ sākṣātkartavyaṃ bhāvayitavyam iti |  parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitam iti |  tasya punaḥ pravartanaṃ parasaṃtāne gamanamarthajñāpanāt |  athavā sarva evāryamārgo dharmacakraṃ veneyasaṃtānakramaṇāt |  tattu parasaṃtāne darśanamārgotpādanādvartayitumārabdhamataḥ pravartitam ity ucyate |  atha kasmin dhātau kati śrāmaṇyaphalāni prāpyante | 
                                               
kāme trayāptiḥ 
 
kāmadhātāveva trayāṇāṃ śrāmaṇyaphalānāṃ prāptir nānyatra | 
 
antyasya triṣu 
 
antyaṃ śrāmaṇyaphalamarhatvaṃ tasya triṣu dhātuṣu prāptiḥ |  phaladvayasya tāvad avītarāgaprāpyatvād ūrdhvamaprāptiryuktā |  tṛtīyasya tu kasmād aprāptiḥ | 
     
nordhvaṃ hi dṛkpathaḥ | 
 
ūrdhvaṃ hi kāmadhātordarśanamārgo nāsti |  na ca tena vinā ’sti vītarāgasyānāgāmi phalaprāptirityetat kāraṇam |  kiṃ punaḥ kāraṇaṃ tatra darśanamārgo nāsti |  ārupyeṣu tāvat śravaṇābhāvādadhodhātvanālambanāc ca | rūpadhātau tu 
       
asaṃvegād iha vidhā tatra niṣṭheti cāgamāt || 6.55 || 
 
rūpāvacarā hi pṛthagjanāḥ samāpattimukhasaṅgā duḥkhavedanābhāvāc ca na saṃvijante |  na ca vinā saṃgenāryamārgaḥ śakto labdhum |  iyaṃ tāvad yuktiḥ |  āgamo ’pyayaṃ “pañcānāṃ pudgalānām iha vidhā tatra niṣṭhā antarāparinirvāyiṇo yāvad ūrdhvaṃsrotasa” iti |  vidhā hi mārgarambho nirvāṇopāyatvāt | 
         
idam uktaṃ “yadyakopyaḥ kṣayajñānādanutpādamati” riti |  tatra kimarhatamapyasti bhedaḥ |  astīty ucyate | 
     
ṣaḍ arhanto matāḥ 
 
sūtra uktaṃ ṣaḍarhantaḥ parihāṇadharmā cetanādharmā anurakṣaṇā dharmā sthitākampoyaḥ prativedhanābhavyo ’kopyadharmā ceti | 
 
teṣāṃ pañca śraddhādhimuktijāḥ | 
 
akokpyadharmāṇaṃ varjayitvā ’nye pañca śraddhādhimukti pūrvakāḥ | 
 
vimuktiḥ sāmayikyeṣām | 
 
eṣāṃ ca pañcānāṃ sāmayikī kānta cetovimuktirveditavyā |  nityānurakṣyatvāt |  ata evaite samayavimuktā ucyante |  samayāpekṣāś caite ’dhimuktāśceti samayavimuktā madhyapadalopāt dhṛtaghaṭavat |  eṣāṃ hi samayāpekṣāsamādhisaṃmukhībhāva upakaraṇārogyadeśaviśeṣāpekṣatvāt | 
         
akopyākopyadharmaṇaḥ || 6.56 || 
 
akopyadharmaṇastvakopyā vimuktiḥ | kopayitumaśakyatvād aparihāṇitaḥ | 
 
ato ’samayamukto ’sau 
 
ata evāsamayavimukti ucyate | sa hy asamayāpekṣāvimuktiś ca |  icchātaḥ samādhisaṃmukhībhāvāt |  kālāntarātyantavimuktito vā kopyākopyadharmaṇoḥ samayāsamaye vimuktatvaṃ parihāṇisaṃbhavāsaṃbhavataḥ | 
     
dṛṣṭipraptānvayaś ca saḥ | 
 
sa cākopyadharmā dṛṣṭiprāptapūrvako veditavyaḥ | 
 
kiṃ punar ete ṣaḍarhanta ādita eva tadgotrā bhavanty atha paścāt | 
 
tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ || 6.57 || 
 
kaścit prathamata eva cetanādharmagotrako bhavati |  kaścitpunaḥ parihāṇadharmā bhūtvendriyāṇām uttāpanayā cetanādharmatāṃ gataḥ |  evaṃ yāvad akoopyadharmatāṃ gato veditavyaḥ |  tatra parihāṇadharmā yaḥ parihātuṃ bhavyo na cetanādidharmā |  cetanādharmā yaścetayituṃ bhavyaḥ | anurakṣaṇādharmā yo ’nurakṣituṃ bhavyaḥ |  sthitākampyo yaḥ parihāṇipratyayaṃ balavantamantareṇānurakṣann api sthātuṃ bhavyo na hātuṃ nāpi vardhayituṃ vinābhiyogena |  prativedhanābhavyo yo ’kopyaḥ prativeddhaṃ bhavyaḥ |  akopyadharmā yo naiva parihātuṃ bhavyaḥ |  prathamau dvau pūrvam eva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau |  tṛtīyaḥ sātatyaprayogī | caturthaḥ satkṛtyaprayogī |  pañcama ubhayathāprayogī mṛdvindriyastu |  ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaś ca |  nacāvaśyaṃ varihāṇadharmā parihīyate nāpi yāvat prativedhanābhavyaḥ pratividhyati |  saṃbhavaṃ tu pratyevam ucyate |  evaṃ kṛtvā dhātutraye ’piṣaḍarhanto yujyante |  yeṣāṃ tvavaśyaṃ parihīyate yāvat pratividhyati teṣāṃ kāmadhātau ṣaṭ rūpārupyadhātvoḥ sthitākampyo ’kopyadharmā ca |  tayoḥ parihāṇicetanendriyasaṃcārābhāvāt | 
                                 
kaḥ punar eṣāṃ kutaḥ parihīyate | phalāt gotrādvā | 
 
gotrāc caturṇāṃ pañcānāṃ phalād dhāniḥ 
 
cetanādharmādīnāṃ caturṇāṃ gotrātparihāṇiḥ |  na hi parihāṇadharmā punaḥ svagotrāt parihīyate |  parihāṇadharmādīnāṃ pañcānāṃ phalāt parihāṇiḥ |  teṣām api tu 
       
na pūrvakāt | 
 
yasya yat prathamagotraṃ sa tasmān na parihīyate | śaikṣāśaikṣamārgābhyāṃ dṛḍhīkutatvāt |  śaikṣastu laukikalokattarābhyāṃ dṛḍhīkṛtatvāt na parihīyate svagotrāt |  yattu paścāt pratilabdhamuttāpanayā tasmāt parihīyate |  yasya ca yat prathamaṃ phalaṃ sa tasmānā parihīyate |  śeṣāt parihīyate |  ata eva srota āpattiphalānnāsti parihāṇiḥ |  evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti |  tadavasthasya parinirvāṇamindriyasaṃcāraḥ |  parihāya vā śaikṣatvam | cetanādharmaṇaś catvāraḥ |  eta eva trayaḥ parihāṇadharmagotrapratyāgamanaṃ ca |  evam anyeṣāṃ trayāṇām ekaikaprakāravṛddhacyā yathākramaṃ pañca ṣaṭ sapta prakārā veditavyāḥ |  yasya ca yat prathamaṃ gotraṃ sa parihāya śaikṣobhūtastatraivāvatiṣṭhate nānyasmin |  anyathā hi tadgotraviśeṣa labhād vṛddhirevāsya syānna parihāṇiḥ | 
                         
kiṃ punaḥ kāraṇaṃ prathamānām nāsti parihāṇiḥ | darśanaheyānām avastukatvāt |  ātmādhiṣṭhānapravṛttā hy ete | satkāyadṛṣṭimūlakatvāt |  sa cātmā nāstīti | asadālambanās tarhi prāpnuvanti | nāsadālambanāḥ |  satyālambanatvāt |  vitathālambanāstu | katamaś ca kleśo naivamasti viśeṣaḥ |  ātmadṛṣṭihi rūpādike vastuni kārakavedakavaśavartitvenātmatvamabhūtamadhyāropayati tadadhiṣṭhānānuvṛttāścāntagrāhadṛṣṭacyādaya ityavastukā ucyante |  bhāvanāheyāstu rāgapratighamānāvidyā rūpādike vastuni kevalaṃ saktyāghātonnatyasaṃprakhyānabhāvena vartanta iti savastukā ucyante |  asti ca tacdhrātādimātraṃ yatra teṣāṃ pravṛttayaḥ na tvātmādileśo ’pi |  tathā hi bhāvanāheyānām asti pratiniyataṃ vastumanāpāmanāpalakṣaṇaṃ na tu darśanaheyānām ātmādilakṣaṇam |  tasmād apy avastukā ucyante |  api khalv āryasyānupanidhyāyataḥ smṛtisaṃpramoṣāt kleśa utpadyate nopanidhyāyato rajjvām iva sarpasaṃjñā |  na cānupanidhyāyata ātmadṛṣṭavyādīnām upapattir yujyate santīrakatvād iti nāsti darśanaheyakleśa prahāṇāt parihāṇiḥ |  arhatvād api nāsti parihāṇiriti sautrāntikāḥ |  eṣa eva canyāyaḥ |  katham idaṃ gamyate | āgamādyuktitaś ca | kathamāgamāt |  “taddhi bhikṣavaḥ prahīṇaṃ yadāryayā prajñayā prahīṇam” ity uktam |  ādyantayoś ca phalayorāryayaiva prajñayā ’dhigamaḥ |  “śaikṣasya cāpramādakaraṇiye ’pramādakaraṇīyaṃ vadāmīty” uktaṃ nā ’rhataḥ |  “arhato ’pyahamānanda lābhasatkāramantrāyakaraṃ vadāmīty” atra sūtre dṛṣṭadhame sukhavihāramātrād eva parihāṇir uktā |  “yā tvanenākopyacetovimuktiḥ kāyena sākṣātkṛtā |  tato ’haṃ na kenacit paryāyeṇa parihāṇaṃ vadāmīti” coktam |  sāmayikyā astīti cet | vayam apy evaṃ brūmaḥ | sā tu vicāryā |  kimarhattvamāhosviddhacyānānīti |  maulo hi dhyānasamādhiḥ samaye saṃmukhībhāvātsāmayikī cimuktirity ucyate |  dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punar eṣaṇīyatvāt kāntety ucyate |  āsvādanīyatvād ity apare |  arhattvavimuktistu nityānugatatvānna yujyate |sāmayikī apunaḥprarthanīyatvānna kānteti |  yadi cārhattvāt parihaṇisaṃbhavo ’bhaviṣyat kimarthaṃ bhagavānādhicetasikebhya eva dṛṣṭadharmasukhavihārebhyaḥ parihāṇimavakṣyat |  ato gamyate sarvasyaivārhato vimuktirakopyādṛṣṭadhrmasukhavihāretyustu |  kaścit lābhasatkāravyākṣepadīṣāt parihīyate vaśitvabrhaśādyo mṛdvindriyaḥ |  kaścin na parihīyate yas tīkṣṇendriyaḥ | tatra yaḥ parihīyate sa parihāṇadharmā |  yo na parihīyate so ’parihāṇadharmā |  evaṃ cetanādharmādayo ’pi yojyāḥ |  aparihāṇadharmasthitākampyākopyadharmaṇāṃ ko viśeṣaḥ |  aparihāṇadharmā ’nuttāpanāgataḥ |  akopyadharmā tūttāpanāgataḥ |  tau hi yaṃ yameva samāpattiviśeṣamutpādayatastasmān na parihīyete |  sthitākampyastu yasminneva guṇe sthitastasmātkevalaṃ na parihīyate na tvanyamutpādayati |  utpādayati vā tasmāt tu kampata ityeva viśeṣo lakṣyate |  āyuṣmānbhautikaḥ śaikṣībhūtaḥ sāmayikyā vimukteratyāsvādanānmṛdvindriyatvāc cabhīkṣṇaṃ parihīyamāṇo nirviṇnaḥ śastramādhārayan kāyajīvitanirapekṣatvānmaraṇakāla evārhattvaprāptaḥ parinirvṛttaś ca |  tasmāt so ’pi nārhattvāt parihīṇaḥ |  daśottare coktam |  “eko dharma utpādayitavyaḥ sāmayikī kāntā cetovimuktiḥ |  eko dharmaḥ sākṣātkartavyaḥ akopyā cetovimuktir” iti |  yadi cārhattvaṃ sāmayikī kāntā cetovimuktirabhaviṣyat kimarthaṃ tatraiva daśake ’rhattvasya dvigrahaṇamakariṣyāt |  na ca kvacidarhattvamutpādayitavyamuktam |  kiṃ tarhi |  sākṣātkartavyaṃ mṛdvindriyasaṃgṛhītaṃ cārhattvamutpādayitavyam iti |  kimanena jñāpitaṃ bhavati |  yadi tāvad utpādayituṃ śakyamityad api śakyam |  athotpādanamarhatīti |  anyatsutarāmarhati |  tasmān na sāmayikī vimuktirarhattvam |  kathaṃ tarhi samayavimukto ’rhannucyate |  yasya mṛdvindriyatvāt samayāpekṣaḥ samādhisamukhībhāvaḥ |  viparyayādasamayavimuktaḥ |  abhidharme ’pi coktaṃ “tribhiḥ sthāneḥ kāmarāgānuśayasyotpādo bhavati |  kāmarāgānuśayio ’prahīṇo bhavaty aparijñātaḥ kāmarāgaparyavasthānīyāś ca dharmā ābhāsagatā bhavanti tatra cāyoniśo manaskāra” iti |  paripūrṇotpattir evam iti cet |  kasya vā paripūrṇakāraṇasyotpattiḥ | evaṃ tāvad āgamāt | kathaṃ yuktitaḥ |  yadi tāvad arhatastadrūpaḥ pratipakṣa utpanno yena kleśā atyantamanutpattidharmatāmāpannāḥ kathaṃ punaḥ parihīyate |  atha notpannaḥ | kathaṃ kṣīṇāsravo bhavati |  atyantamanayoddhratāyāṃ tadbījadharmatāyāmakṣīṇāsravo vā punaḥ kathamarhanbhavatītyevaṃ yuktiḥ |  aṅgārakarṣūpomaṃ sūtraṃ tarhi parihāryam |  yatredamuktaṃ “tasya khalu śrutavata āryaśrāvakasyaivaṃ carata evaṃ viharataḥ kadācitkarhicit smṛtisaṃpramoṣādutpadyante pāpakā akuśalā vitarkā” iti |  sa hi tatrārhanneva jñāpitaḥ |  “dīrgharātra vivekanimnaṃ cittaṃ bhavati yāvannirvāṇaprāgbhāram” iti vacanāt |  arhato hy etadbalamanyatroktam |  “sarvairāsravasthānīyairdharmaiḥ śītībhūtaṃ vāntībhūtam” iti cābhidhānāt asty etadevam |  yāvat tu cāro na supratibaddhas tāvad evaṃ carato ’pi śaikṣasyāsti saṃbhavaḥ kleśotpattāviti śaikṣāvasthāmadhikṛtyaivaṃ vacanādadoṣaḥ |  pratijñāyate hi laukikamārgapratilabdhātphaladvayātparihāṇiḥ |  arhattvād api tu parihāṇiṃ varṇayanti vaibhāṣikāḥ | 
                                                                                                                                               
kiṃ punar ime ’rhanta eva ṣaḍgotrā bhavanti athānye ’pi ṣaḍgotrā bhavanti | 
 
śaikṣānāryāś ca ṣaḍgotrāḥ 
 
śaikṣapṛthagjanā apy evaṃ ṣaḍgotrāḥ | tatpūrvakāṇyeva hy arhatāṃ gotrāṇi | api tu 
 
saṃcāro nāsti darśane || 6.58 || 
 
darśanamārgād anyatrendriyasaṃcāro bhavati | prayogāsaṃbhavānna darśanamārge |  kaścit pṛthagjanāvasthāyāmindriyāṇi saṃcarati |  kaścicchaddhādhimuktāvasthāyām | 
     
yad idaṃ sūtra uktaṃ “ye tvanena catvāra ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatāstato ’hamasyānyatamānyatamasmāt parihāṇiṃ vadāmi yā tvanenaikākinā yāvad akopyā cetovimuktiḥ kāyena sākṣātkṛtā tato ’haṃ na kenacit paryāyeṇa parihāṇiṃ vadāmīti” |  kathamakopyadharmaṇo dṛṣṭdharmasukhavihārebhyaḥ parihāṇiḥ | 
   
parihāṇis tridhā jñeyā prāptāprāptopabhogataḥ | 
 
prāptaparihāṇiryadi pratilabdhāt guṇāt parihīyate |  aprāptaparihāṇiryadi prāpyaṃ guṇaṃ na prāpnoti |  upabhogaparihāṇiryadi prāptaguṇaṃ na saṃmukhīkaroti |  āsāṃ punaḥ parihāṇīnām 
       
antyā śāsturakopyasya madhyā cānyasya tu tridhā || 6.59 || 
 
buddhasyopabhogaparihāṇir eva nānyā | akopyadharmaṇaḥ sā cāprāptaparihāṇiś ca |  pudgalaviśeṣadharmāprāpaṇāt | anyasyārhataḥ prāptaparihāṇirapyasti |  ata upabhogaparihāṇivacanādakopyadharmaṇaḥ sūtravirodhaḥ |  sarvasyānāsravā vimuktirakopyā |  akopyadharmavyavasthānaṃ tu yathā tathoktam | ata etad codyam ity aparihāṇivādī | 
         
atha yo ’rhatphalātparihīyate kimasau punar jāyate | nāsty etat | yasmāt 
 
mriyate na phalabhraṣṭaḥ 
 
naiva hi kaścitphalāt parihīṇaḥ kālaṃ karoti |  “dhandhā bhikṣava āryaśrāvakasya smṛtisaṃpramoṣā atha ca punaḥ kṣipramevāntaṃ parikṣayaṃ sapadi saṃgacchanīti sūtre vacanāt |  anyathā hy anāśvāsikaṃ brahmacaryaṃ syāt |  yataś ca phalāt parihīyate tatphalasthena yadakāryaṃ 
       
tad akāryaṃ karoti na | 
 
parihīṇo ’pi saṃstatphalaviruddhāṃ kriyāṃ na karoti | śūrapraskhalanāpatanavat | 
 
athendriyāṇi saṃcaratāṃ katyānantaryavimuktimārgā bhavanti | 
 
vimuktyānantaryapathā navākopye 
 
akopyagotre pratividhyamāne pritivedhabhāvanābhavyasya navānantaryamārgā vimuktimārgāś ca bhavanti |  yathārhattvaṃ prāpnuvataḥ | kiṃ kāraṇam | 
   
atisevanāt || 6.60 || 
 
tasya mṛdvindriyagotraṃ bhavatīti nālpena vyāvarttayituṃ śakyate |  śaikṣāśaikṣa mārgabhyāṃ dṛḍhīkṛtatvāt | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login