You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
idaṃ tu vaktavyam |  kati bodhipakṣā dharmāḥ sāsravā iti katyanāsravā iti | 
   
anāsravāṇi bodhyaṅgamārgāṅgāni 
 
bhāvanādarśanamārga yostadvacyavasthāpanāt |  laukikā api hi samyagdṛṣṭacyādayaḥ santi |  te tu nāryamārgaśabdaṃ labhante | 
     
dvidhetare | 
 
anye bodhipakṣāḥ sāsravāḥ | kasyāṃ bhūmau kati bodhipakṣāḥ | 
 
sakalāḥ prathame dhyāne 
 
sarve saptatriṃśatprathame dhyāne | 
 
anāgamye prītivarjitāḥ || 6.71 || 
 
kasmād anāgamye prītyabhāvaḥ | 
 
sāmantakānāṃ balavāhanīyatvād adharabhūmisāśaṅkatvāc ca | 
 
dvitīye ’nyatra saṃkalpāt 
 
dvitīye dhyāne samyaksaṃkalpavarjyāḥ ṣaṭtriṃśadeva | tatra vitarkābhāvāt | 
 
dvayos taddvayavarjitāḥ | 
 
tṛtīyacaturthayordhyānayoḥ prītisaṃkalpābhyāṃ varjitāḥ pañcatriṃśat | 
 
dhyānāntare ca 
 
tābhyām eva dvābhyāṃ varjitāḥ pañcatriṃśad eva | 
 
śīlāṅgaistābhyāṃ ca triṣvarupiṣu || 6.72 || 
 
varjitā iti vartate |  ārupyesu samyagvākkarmāntājīvaiḥ prītisaṃkalpābhyāṃ ca varjitā dvātriṃśat | 
   
kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ | 
 
dvārviśatirbodhipakṣyāstayor anāsravamārgābhāvāt | 
 
bodhipakṣeṣu vartamānasya kasyāmavasthāyāmavetyaprasādalābho veditavyaḥ | 
 
trisatyadarśane śīladharmāvetyaprasādayoḥ || 6.73 ||lābho mārgābhisamaye buddhatatsaṃghayior api | 
 
duḥkhasamudayanirodhasatyānyabhisamayan dharme cāvetyaprasādamāryakāntāni ca śīlāni pratilabhate |  mārgasatyamabhisamayan buddhe tasya ca śrāvakasaṃghe ’vetyaprasādaṃ pratilabhete |  yo hi tayoḥ prasādaḥ so ’śaikṣyeṣu buddhakarakeṣu dharmeṣu śaikṣāyāśaikṣeṣu ca saṃghakarakeṣu prasādaḥ |  api śabdācchīladharmāvetyaprasādau ca pratilabhate | 
       
ko ’yamiha dharmo ’bhipretaḥ | 
 
dharmaḥ satyatrayaṃ bodhisattvapratyekabuddhayoḥ || 6.74 ||
mārgaś ca 
 
ataś catvāry api satyāny abhisamayato dharmāvetyaprasādalābhaḥ |  ta ete śraddhādhiṣṭhānabhedānnāmataś catvāro ’vetyaprasādā ucyante | 
   
dravyatas tu dve śraddhā śīlaṃ ca 
 
buddhadharmasaṃghāvetyaprasādāḥ śraddhāsvabhāvāḥ āryakāntāni ca śīlāni śīlam iti dve dravye bhavataḥ |  kiṃ punar ete sāsravānāsravā ekāntenāvetyaprasādāḥ | 
   
nirmalā | 
 
avetyaprasādā iti ko ’rthaḥ | yathābhūtasatyānyavabudhya saṃpratyayo ’vetyaprasādaḥ |  yathā ca vyutthitaḥ saṃmukhīkaroti tathaiṣām ānupūrvīm |  kathaṃ vyutthitaḥ saṃmukhī karoti |  samyaksaṃbuddho vata bhagavān svākhyāto ’sya dharmavinayaḥ supratipanno ’sya śrāvakasaṃgha iti vaidyabhaiṣajyopasthāpakabhūtatvāt |  cittaprasādakṛtaś ca śīlaprasāda ity ucyate caturtha uktaḥ |  evaṃ prasannasyaiṣā pratipattiriti |  ārogyabhūtatvād vā deśika mārga sārthikayānavadvā |  sūtra uktam ”aṣṭābhir aṅgai samanvāgataḥ śaikṣo darśabhir aṅgaiḥ samanvāgato ’śaikṣa” iti |  kasmācchaikṣasya samyak vimuktiḥ samyagjñānaṃ ca noktam | 
                 
noktā vimuktiḥ śaikṣāṅga baddhatvāt | 
 
baddho hi śaikṣaḥ kleśabandhanairadyāpīti |  kathaṃ baddhasyaiva sato vimuktirvyavasthāpyeta |  na hi bandhanaikadeśānmukto mukta ity ucyate |  binā ca vimuktacyā kathaṃ vimuktijñānam vyavasthāpyate |  aśaikṣastu sarvakleśabandhanātyantanirmokṣādvimuktitatpratyātmajñānābhyāṃ prabhāvita iti tasyaiva tadvacanaṃ nyāyyam |  keyaṃ vimuktirnāma | 
           
sā punar dvidhā || 6.75 || 
 
saṃskṛtā cāsaṃskṛtā ca | tatra | 
 
asaṃskṛtā kleśahānamadhimuktastu saṃskṛtā | 
 
kleśaprahāṇamasaṃskṛtā vimuktiḥ | aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ | 
 
sāṅgaḥ 
 
saivāsaṃskṛtā vimuktiraśaikṣāṅgayuktā | aṅgānāṃ saṃskṛtatvāt | 
 
saiva vimuktī dve 
 
saiva saṃskṛtā vimuktirdve vimuktī sūtra ukte |  ceto vimuktiḥ prajñāvimuktiś ca |  vimuktiskndho ’pi sa eva draṣṭṭavyaḥ |  yat tarhi sūtra uktaṃ “katamacca vyāgrābodhyāyanā vimuktipariśuddhipradhānam |  iha bhikṣavo rāgāccittaṃ viraktaṃ bhavati vimuktaṃ dveṣānmohāccittaṃ viraktaṃ bhavati vimuktamityaparipūrṇasya vā vimuktiskandhasya paripūraye paripūrṇasya cānugrahāya cchandovīryam” iti vistaraḥ |  tasmānādhimokṣa eva vimuktiḥ | kiṃ tarhi |  tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirity apare |  uktā vimuktiḥ | 
               
samyagjñānaṃ tu samyagdṛṣṭiḥ | vyatiriktaṃ katamat | 
 
jñānaṃ bodhiryathoditā || 6.76 || 
 
yaiva hi pūrvaṃ bodhiruktā saiveha samyagjñānaṃ veditavyam |  yaduta kṣayajñānamanutpādajñānaṃ ca | 
   
katamat punaś cittaṃ vimucyate kimatītamanāgataṃ pratyutpannam | 
 
vimucyate jāyamānasaśaikṣaṃ cittam āvṛteḥ | 
 
“anāgataṃ cittamutpadyamānaṃ visucyate aśaikṣamāvaraṇebhya” iti śāstrapāṭhaḥ |  kiṃ punas tasyāvaraṇam | kleśaprāptistadutpattivivandhatvāt |  vajropame hi samādho sa ca prahīyate |  tac cotpadyamānamaśaikṣaṃ cittaṃ vimucyate | sā ca prahīṇā bhavati |  tacāśaikṣaṃ cittam utpannaṃ vimuktaṃ ca | yat tarhi notpadyamānaṃ laukikaṃ ca |  tad api vimucyate |  yattu niyatamutpattau tadevoktam |  laukikaṃ kuto vimucyate |  tata evotpattyāvaraṇāt |  nanu cāmuktasyāpi śaikṣasya laukikamutpadyate na tattādṛśam |  kīdṛśaṃ tat | kleśaprāptisahitam |  kima vastho mārgastadutpattyāvaraṇaṃ prajahāti | 
                       
nirudhyamāno mārgastu prajahāti tadāvṛtim || 6.77 || 
 
vartamāna ity arthaḥ | 
 
yā cāsaṃskṛtā vimuktiruktā ye ca trayodhātava ucyante prahāṇadhāturviṃrāgadhātunirodhadhāturiti |  ka eṣāṃ viśeṣaḥ | 
   
asaṃskṛtaiva dhātvākhyā 
 
saivāsaṃskṛtā vimuktistrayo dhātavaḥ | tatra punaḥ 
 
virāgo rāgasaṃkṣayaḥ | 
 
rāgasya prahāṇaṃ virāgadhātuḥ | 
 
prahāṇadhātur anyeṣāṃ | 
 
saṃkṣaya iti vartate | rāgādanyeṣāṃ kleśānāṃ prahāṇaṃ prahāṇadhātuḥ | 
 
nirodhākhyastu vastunaḥ || 6.78 || 
 
saṃkṣaya ityevānuvartate | kleśanirmuktasya vastunaḥ prahāṇaṃ nirodhadhātuḥ |  yena vastu nirvidyate virajyate ’pi tena vastunā | catuṣkoṭikam | kathaṃ kṛtvā | 
   
nirvidyate duḥkhahetukṣāntijñānaiḥ 
 
duḥkhe samudayakṣāntijñānair eva nirvidyate nānyaiḥ | 
 
virajyate |
sarvair jahāti yaiḥ
 
 
sarvair api duḥkhasamudayanirodhamārga kṣāntijñānair virajyate |  yaiḥ kleśān prajahāti | 
   
evaṃ catuṣkoṭikasaṃbhavaḥ || 6.79 || 
 
evaṃ catuṣkotikaṃ sidhyati | nirvidyata eva duḥkhasamudayakṣāntijñānaiḥ |  kleśān prajahat nirvedavastvālambanatvāt |  virajyata eva nirodhamārgakṣāntijñānaiḥ kleśān prajahat |  prāmodyavastvālambanatvāt |  ubhayaṃ pūrvaiḥ kleśān prajahat |  nobhayamuttaraiḥ kleśānaprajahaditi |  tatra vītarāgaḥ satyāni paśyandharmajñānakṣāntibhiḥ kleśānna prajahāti |  jñānais tu prayogavimuktiviśeṣamārgasaṃgṛhītair na prajahātīti | 
               
abhidharmakośabhāṣye mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptam iti
||śrī lāmāvākasya yadatra puṇyam || 
 
saptamaṃ kośasthānam 
 
namo buddhāya 
 
kṣāntayaś cocyante jñānāni ca samyagdṛṣṭiḥ samyagjñānaṃ ca |  kiṃ punaḥ kṣāntayo na jñānaṃ samyagjñānaṃ ca na dṛṣṭiḥ | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login