You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
nāmalā kṣāntayo jñānaṃ 
 
tatpraheyasya vicikitsā ’nuśayasyāgrahīṇatvāt |  dṛṣṭayastu tā santiraṇātmakattvāt yathā ca kṣāntayo dṛṣṭirna jñānamevaṃ punaḥ 
   
kṣayānutpādadhīr na dṛk | 
 
kṣayānamanutpādajñānaṃ ca na dṛṣṭirasantīraṇāparimārgaṇāśayatvāt | 
 
tadanyobhayathāryā dhīḥ 
 
kṣāntikṣayānutpādajñānebhyo ’nyā ’nāsravā prajñā dṛṣṭiḥ jñānaṃ ca | 
 
anyā jñānaṃ 
 
laukikī prajñā sarvaiva jñānam | 
 
dṛśaś ca ṣaṭ || 7.1 || 
 
pañca dṛṣṭayo laukikī ca samyagdṛṣṭiḥ |  eṣā ṣaḍvidhā laukikī prajñādṛṣṭiḥ anyā na dṛṣṭiḥ |  jñānaṃ tveṣā cānyā ca | kiyatā sarvajñānasaṃgrahaḥ | daśabhir jñānaiḥ |  samāsena tu 
       
sāsravānāsravaṃ jñānaṃ 
 
tayoḥ punaḥ 
 
ādyaṃ saṃvṛtijñāpakam | 
 
yat sāsravaṃ tat saṃvṛtijñānam | prāyeṇa ghaṭapaṭastrīpuruṣādisaṃvṛtigrahāt |  ajñānasaṃvṛtatvāt ity apare | 
   
anāsravaṃ dvidhā dharmajñānamanvayameva ca || 7.2 || 
 
anāsrvaṃ jñānaṃ dvidhā bhidyate | dharmajñānamanvayajñānaṃ ca |  evagete dve jñāne trīṇi bhavanti |  saṃvṛtijñānaṃ dharmajñānaṃ ca | tatra 
     
sāṃvṛtaṃ sarvaviṣayaṃ 
 
saṃvṛtijñānasya sarvadharmāḥ saṣkṛtāsaṃskṛtā ālambanaṃ saṃbhavataḥ | 
 
kāmaduḥkhādigocaram |
dharmākhyam
 
 
dharmajñānasya kāmāvacaraṃ dukhaṃ tatsamudayanirodhapratipakṣāścālambanam | 
 
anvayajñānaṃ tūrdhvaduḥkhādigocaram || 7.3 || 
 
anvayajñānasya rūpārupyāvacaraṃ duḥkhaṃ tatsamudayanirodhapratipakṣāścālambanam | 
 
te eva satyabhedena catvāri 
 
te eva dharmajñānānvayajñāne satyabhedena punaś catvāri jñānāni bhavanti |  duḥkhasamudayanirodhamārgajñānāni |  tadālambanatvāt | 
     
ete caturvidhe |
anutpādakṣayajñāne
 
 
ete eva dharmajñānānvayajñāne caturvidhe adṛṣṭisvabhāve kṣayajñānamanutpādajñānaṃ cocyate | 
 
te punaḥ prathamodite || 7.4 ||
duḥkhahetvanvayajñāne 
 
prathamotpanne tu kṣayajñānānutpādajñāne duḥkhasamudayānvayajñāne duḥkhasamudayākārairbhāvāgrikaskandhālambanatvāt |  kim khalu vajropamo ’pi tābhyāmekālamvano ’sti |  yadi duḥkhasamudayālamvano bhavati | atha nirodhamārgālambano naikālambanaḥ | 
     
caturbhyaḥ paracittavit | 
 
vettīti vit jñānam | paracittajñānaṃ caturbhyo jñānebhyo draṣṭavyam |  dharmānvayajñānamārgaḥ saṃvṛtijñānebhyaḥ |  tasya punar ayaṃ niyamaḥ 
     
bhūmyakṣapudgalotkrāntam naṣṭājātaṃ na veti tat || 7.5 || 
 
bhūmyatikrāntaṃ na jānātīti |  adharadhyānabhūmikenottaradhyānabhūmikamindriyātikrāntaṃ na jānāti |  śraddhādhimuktasamayamuktamārgeṇa dṛṣṭiprāptāsamayavimuktārga pudgalotkrāntaṃ na jānāti |  anāgāmyahañcchāvaka pratyekabuddhabuddhamārggaṇāmadhareṇottaraṃ naṣṭājātaṃ na jānāti |  atītānāgataṃ vartamānapara cittacaittaviṣayatvāt |  kiṃ ca bhūyaḥ 
           
na dharmānvayadhīpakṣyamanyo ’nyaṃ 
 
dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti |  anvayajñānapakṣyaṃ ca dharmajñānapakṣyaṃ na jānāti |  kāmadhāturdhvadhātupratikṣālambanatvāt tayoḥ |  darśanamārge paracittajñānaṃ nāsti |  tadālambanaṃ tvasti |  tatra paracittajñānena darjñanamārga jñātukāmaḥ prayogaṃ kṛtvā prathamau 
           
darśanakṣaṇau |
śrāvako vetti khaṅgastrīn sarvānbuddho ’prayogataḥ
|| 7.6 || 
 
śrāvako darśanamārgāt paracittajñānena dvau kṣaṇau jānāti |  duḥkhe dharmajñānakṣāntiṃ dharmajñānaṃ ca |  anvayajñānapakṣālambanasyānyaprayogasādhyatvāt |  yāvac ca sa tatra prayogamāra mate tāvad ayaṃ ṣoḍaśacittamanuprāpto bhavatītyantarā na jānāti |  pratyekabuddhastrīn kṣaṇān |  prathamau ca dvāvaṣṭamaṃ ca samudayānvayajñānaṃ mṛduprayogatvāt |  prathamadvitīyapañcadaśānity apare |  buddhastu sarvāneva darśanamārgakṣaṇānaprayogeṇa jānāti | 
               
atha kṣayajñānānutpādajñānayoḥ ko viśeṣaḥ | 
 
kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ |
na parijñeyamity ādiranutpādamatirmatā
|| 7.7 || 
 
kṣayajñānaṃ katamat | duḥkhaṃ me parijñātam iti jānāti |  samudayaḥ prahīṇo nirodhaḥ sākṣātakṛto mārgo bhāvita iti jānāti |  tadupādāya yat jñānaṃ darśanaṃ vidyā buddhirbodhiḥ prajñā āloko ’bhisamayamidam ucyate kṣayajñānam |  anutpādajñānaṃ katamat |  duḥkhaṃ me parijñātaṃ na pounaḥ parijñeyam iti jānāti yāvat mārgo bhāvito na punar bhāvayitavya iti |  tadupādāyeti” vistareṇoktaṃ śāstre |  kathamanāsraveṇa jñānenaivaṃ jānāti |  tatpṛṣṭhalabdhena vyutthita evaṃ jānāti |  atastadviśeṣeṇa tayor viśeṣaḥ |  śāstre jñāpiota iti kāśmīrāḥ |  anāsraveṇāpyevaṃ jānātītyapare darśanavacanaṃ tu bhāṣyākṣepāt |  jpratyakṣavṛttitvādvā |  ata evoktaṃ “yāvat jñānaṃ darśanam api tad” iti |  ityetāni daśa jñānāni bhavanti yaduta dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ duḥkhajñānaṃ samudayañṇyānaṃ nirodhajñānaṃ mārgajñānaṃ paracittajñānaṃ kṣayajñānamanutpādajñānaṃ ca |  tatra saṃvṛtijñānamekaṃ jñānamekasya ca bhāgaḥ |  dharmajñānamekaṃ jñānaṃ saptānāṃ ca bhāgaḥ |  duḥkhasamudayanirodhamārga kṣayānutpādaparacittajñānānām |  evam anvayajñānam |  duḥkhajñānamekaṃ jñānaṃ caturṇā ca bhāgaḥ |  dharmānvayakṣayānutpādajñānānām | evaṃ samudayanirodhajñāne caturṇāṃ bhāgaḥ |  mārgajñānamekaṃ jñānaṃ pañcānāṃ ca bhāgaḥ | caturṇāmanantaroktānāṃ paracittasya ca |  paracittajñanamekaṃ jñānaṃ caturṇāṃ ca bhāgaḥ | dharmānvayamārga saṃvṛtijñānānām |  kṣayajñānamekaṃ jñānaṃ ṣaṇṇāṃ ca bhāgaḥ | dharmānvayaduḥkhasamudayanirodhamārgajñānānām |  evam anutpādajñānam | 
                                               
kasmāt punar etāni vīṇi santi daśa vyavasthāpyante | 
 
svabhāvapratipakṣānyāmākārākāragocarāt |
prayogakṛtakṛtyatvahetūpacayoto daśa
|| 7.8 || 
 
saptabhiḥ kila kāraṇairdaśa jñānāni vyavasthāpyante |  svabhāvataḥ saṃvṛtijñānamaparamārthajñānatvāt |  pratipakṣato dharmānvayajñāne | kāmathāturdhvadhātupratipakṣatvāt |  ākārato duḥkhasamudayajñāne | ālambanābhedāt |  ākārālambanato nirodhamārgajñāne |  ākārālambanabhedāt | prayogataḥ paracittajñānam | na hi tena caittā na jñāyate |  cittajñānārthe tu prayuktasyābhiniṣpatteḥ paracittajñānamuktam |  kṛtakṛtyataḥ kṣayajñānaṃ kṛtakṛtyasaṃtānotpatteḥ |  prathamataḥ hetūpacayato ’nutpādajñānaṃ sarvānāsravahetukatvād iti | 
                 
sakalasya sakalapratipakṣatvāt kāmadhātupratīpakṣo dharmajñānam ity uktam |  api tu 
   
dharmajñānanirodhe yanmārge vā bhāvanāpathe |
tridhātupratipakṣastat
 
 
nirodhamārgajñāne bhāvanāmārgasaṃgṛhīte tridhātupratipakṣaḥ | 
 
kāmadhātos tu nānvayam || 7.9 || 
 
anvayajñānam tu sarvathā nāsti kāmadhātuporatipakṣaḥ 
 
eṣāṃ daśānāṃ jñānānāṃ 
 
dharmajñānānvayajñānaṃ ṣoḍḍaśākāram 
 
tān purastād upadekṣyāmaḥ | 
 
anyathā |
tathā ca sāṃvṛtaṃ
 
 
saṃvṛtijñānaṃ ṣoḍaśākāramanyathākāraṃ ca sarvadharmāṇāṃ svasāmānyalakṣaṇādigrahaṇāt | 
 
svaiḥ svaiḥ satyākāraiś catuṣṭayam || 7.10 || 
 
duḥkhasamudayanirodhamārga jñānāni svaiḥ svaiḥ satyākāraiḥ pravartanta ityekaikaṃ caturākāraṃ bhavanti | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login