You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
nārāyaṇabalaṃ kāye 
 
kāye punar buddhasya nārāyaṇaṃ balaṃ varṇayati 
 
saṃdhiṣv anye 
 
sandhau sandhau nārāyaṇabalamity apare |  mānasavat kāyikamapyasyāna taṃ balam iti bhadantaḥ |  anyathā hy ananatajñānabalasahiṣṇu naṃ syād iti |  nāgagrandhiśaṅkalāśaṅkusaṃdhayaś ca budhapratyekabuddhacakravartinaḥ | 
       
kiṃ punar nārāyaṇasya balasya pramāṇam | 
 
daśādhikam |
hastyādisaptakabalam
 
 
yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ |  evaṃ mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ daśottaravṛddhirvattavyā |  prākṛtagandhahastimahānagnapraskandināṃ daśāttaravṛddhacyārdhanārāyaṇaṃ balaṃ tat dviguṇaṃ nārāyaṇa mity apare |  yathā tu vahutara tathā yujyate | 
       
spraṣṭavyāyatanaṃ ca tat || 7.31 || 
 
taccatatkāyikaṃ balaṃ sarvasyaiva spraṣṭavyāyatanasvabhāvaṃ mahābhūtaviśeṣa eva |  upādāyarūpaṃ saptabhyo ’rthāntaramity apare | uktāni valāni | 
   
vaiśāradhyaṃ caturdhā tu 
 
yathāsūtram | etāni punaś catvāri vaiśāradyāni 
 
yathādyadaśame bale |
dvitīyasaptame caiva |
 
 
yathā sthānāsthānajñānabalamevaṃ samyaksaṃbuddhasya vata me sate ityetadvaiśāradyaṃ veditavyam |  yathāsravakṣayajñānabalamevaṃ kṣīṇāsravasya vata me sata ityetadvaiśāradyam |  yathā karmasvakajñānavalamevaṃ ye vā punar mayā śrāvakāṇām antarāyikā dharmā ādhyātā ityetadvaiśāradyam |  yathā sarvatragāminī pratipajjñānaṃ valamevaṃ yo va punar mayā śrāvakāṇāṃ niryāṇāya mārga ādhyāta ityetadvaiśāradyaṃ veditavyam |  kathaṃ na jñānameva vaiśārdyam |  nirbhayatā hi vaiśāradyam |  ebhiś ca nirbhayo bhavati |  jñānakṛtaṃ vaiśāradyaṃ yujyate | na jñānameva | 
               
trīṇi smṛtyupasthānāni parṣadbhedāt bhavanti yathāsūtram | tattvetat 
 
smṛtiprajñātmakaṃ trayam || 7.32 || 
 
smṛtisaṃprajñānasvabhāvānyetāni trīṇi smṛtyupasthānāni |  yadā śrāvakasyāpi śuśrūṣamāṇāśuśrūpamāṇobhayeṣvānandī na bhavaty āghāto vā | 
   
kasmād ete āveṇikā buddhadharmā ucyante | savāsanaprahāṇāt |  atha vā yasya śrāvakās tasya cacchūśrūṣamāṇāśuśrūṣamāṇobhayeṣu saumanasyādyavakāśaḥ sutarāṃ na tathā ’nyasyeti tasyaiva tān utpādād āścaryaṃ vyavasthāpyate nānyasyeti |  mahākaruṇedānīṃ vaktavyā | seyam ucyate | 
     
mahākṛpā saṃvṛtidhīḥ 
 
saṃvṛtijñānātmikā mahākaruṇā |  anyathā hi na sarvasattvālambanā sidhyet na ca triduḥkhatākārā |  karuṇāvat | kasmād iyaṃ mahākaruṇety ucyate | 
     
saṃbhārākāragocaraiḥ |
samatvād ādhimātryāc ca
 
 
sabhāreṇa mahāpuṇyajñānasaṃbhārasamudāgamāt | ākāreṇa triduḥkhatākaraṇāt |  ālambanena tridhātukālambanāt | samatyena sarvasattveṣu samavṛttitvāt |  abhimātratvena sarvasttveṣu samavṛttitvāt |  adhimātratvena tato ’dhimātratarābhāvāt | 
       
karuṇāmahākaruṇayoḥ kiṃ nānākaraṇam | 
 
nānākaraṇamaṣṭdhā || 7.33 || 
 
svabhāvato ’dveṣāmohasvabhāvatvāt |  ākārata ekatriduḥkhatākāratvāt |  ālambanata ekatridhātvālambanatvāt |  bhūmitaś caturdhyānacaturthadhyānabhūmikatvāt |  saṃtānataḥ śrāvakādibuddhasaṃtānajatvāt |  lābhataḥ kāmadhātubhavāgravairāgyalabhyatvāt |  aparitrāṇaparitrāṇataḥ atulyakaruṇāyanāc ca | 
             
kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti | nety āha | 
 
saṃbhāradharmakāyābhyāṃ jagataś cārthacaryayā |
samatā sarvabuddhānāṃ nāyurjātipramāṇataḥ
|| 7.34 || 
 
tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām |  sarvapuṇyajñānasaṃbhārasamudāgamataḥ dharmakāyapariniṣpattitaḥ arthacaryayā ca lokasya |  āyurjātigotrapramāṇakṛtastu bhedo bhavati |  cirālpatarajīvanāt kṣatriyavrāhmaṇajātibhedāt kāśyapagautamādigotrabhedāt alpānalpapramāṇabhedāc ca yathakālam iti |  etāmeva ca trividhāṃ saṃpadaṃ manasikurvāṇena viduṣā śakyaṃ buddhānāṃ bhagavatāmantike tīvraprema gauravaṃ cotpādayituṃ yaduta hetusaṃpadaṃ phalasaṃpadam upakārasaṃpadaṃ ca |  tatra caturdhā hetusaṃpat |  sarvapuṇyajñānasaṃbhārābhyāso dīrghakālābhyāso nirantarābhyāsaḥ satkṛtyābhyāsaś ca |  caturvidhā phalasaṃpat |  jñānasaṃpat prahāṇasaṃpat prabhāvasaṃpadrūpakayasaṃpacva | caturvidhopakārasaṃpat |  apāyatrayasaṃsāraduḥkhātyantanirmokṣasaṃpat yānatrayasugati pratiṣṭhāpanasaṃpadvā |  jñānasaṃpat punaś caturvidhā |  anupadiṣṭajñānaṃ sarvatrajñāna sarvathājñānamayatnajñānaṃ ca |  caturvidhā prahāṇasaṃpat |  sarvakleśaprahāṇam atyantaprahāṇaṃ savāsanaprahāṇaṃ sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca caturvidhā prabhāvasaṃpat |  bāhyaviṣayanirmāṇapariṇāmanā dhiṣṭhānavaśityasaṃpat āyurutptargādhiṣṭhānavaśitvasaṃpat āvṛtākāśadūrakṣīpragamanālpavahutvapraveśana vaśitvasaṃpat vividhanijāś caryadharmasaṃpac ca |  caturvidhā rūpakāyasaṃpat |  lakṣaṇasaṃpat anuvyañjanasaṃpat balasaṃpat vajrasārāsthisaṃpat |  ity etat sāmāsikaṃ buddhānāṃ māhātmyam | anantaprabhedaṃ tu tadbhidyamānaṃ jāyate |  tacca punar buddhā eva sakalaṃ jñātuṃ baktuṃ ca samarthāḥ yadyanekāsaṃkhyeyaṃ kalpaṃ jīvitamadhitiṣṭheyuḥ |  evaṃ ca tāvad anantādbhūtaguṇajñānaprabhāvopakāramāharatnākarāstathāgatāḥ |  atha ca punar bālāḥ svaguṇadāridracyahatādhimokṣāḥ śruṇvanto ’pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante tasya ca dharmam |  paṇḍitāstu punar majjābhir api taṃ bhagavantam abhiprapadyante tasya ca dharmam |  te he śraddhāmātrakeṇāpyekāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante |  ata eva tathāgatā anuttaraṃ puṇyakṣetramucyante |  avandhyeṣṭhaporakṛṣṭāśusvantaphalatvāt | uktaṃ hi bhagavatā 
                                                 
“ye ’nyān api jine kārānkariṣyanti vināyake |
vicitraṃ svargamāgamya te lapsyante ’mṛtaṃ padam” iti | 
 
ime tāvad aṣṭādaśa buddhānām āveṇikā dharmā ucyante || 
 
śiṣyasādhāraṇā anye dharmāḥ 
 
śrāvakasādhāraṇāstvanye guṇā buddhānām | 
 
kecit pṛthagjanaiḥ | 
 
ke punas ta iti yathāyogam 
 
araṇāpraṇidhijñānapratisaṃvidguṇādayaḥ || 7.35 || 
 
araṇapraṇidhijñānapratisaṃvidabhijñādhyānārupyāṃpramāṇavimokṣābhibhvāyatanakṛtsnāyatanādayaḥ |  tatrāraṇā nāma kaścid evārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditvātmānaṃ ca dakṣiṇīyaviśeṣaṃ pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati bhena pareṣāṃ sarvathā ’pi raṇaṃ notpādayati |  na kasyacittadālambano rāga utpadyate dveṣo māno vā |  naiṣā pratipat kañcideva raṇayatītyaraṇā | sā punar eṣā 
       
saṃvṛtijñānamaraṇā 
 
ayamasyā svabhāvaḥ | 
 
dhyāne ’ntye 
 
caturthadhyāna bhūmikā sukhapratipadāmagratvāt | 
 
akopyadharmaṇaḥ | 
 
nānyasyārhataḥ |  anyo hi svasaṃtānād api kadācit kleśaraṇaṃ parihartu na śaknoti | 
   
nṛjā 
 
manuṣyeṣvevotpadyate triṣu dvīpeṣu | 
 
anutpannakāmāptasavastukleśagocarāḥ || 7.36 || 
 
anāgatāḥ kāmāvacarāḥ savastukāḥ kleśāḥ asyā ālambanaṃ nāpareṣāṃ kleśa udapādītyevaṃ pravṛttatvāt |  avastukāstu kleśā na śakyāḥ parihartuṃ sarvatragāṇāṃ sakalasvabhūmyālambanatvāt |  yathā cāraṇoktā 
     
tathaiva praṇidhijñānaṃ 
 
tad api hi saṃvṛtijñānaṃ dhyāne ’ntye ’kopyadharmaṇaḥ manuṣyāśrayaṃ ca 
 
sarvālambaṃ tu tat 
 
sarvadharmālambanaṃ tu praṇidhijñānamityeva viśeṣaḥ |  ārupyāstu na sākṣāt prāṇidhijñānena jñāyante |  kiṃ tarhi | niṣpannacaritaviśeṣāt |  karṣakanidarśanaṃ cātreti vaibhāṣikāḥ |  praṇidhipūrvakaṃ jñānaṃ praṇidhijñānaṃ yad dhi praṇidhāya prāntakoṭikaṃ caturtha dhyānaṃ samāpadyate |  idaṃ jānīyām iti tadyathābhūtaṃ jānāti | sarvastatsamādhiviṣayaḥ 
           
tathā |
dharmārthayorniruktau ca pratibhāne ca saṃvidaḥ
|| 7.37 || 
 
catasro hi pratisaṃvidaḥ |  dharmapratisaṃvidarthapratisaṃvinniruktipratisaṃvitpratibhānapratisaṃvicca |  tā api dharmārthaniruktipratibhānapratisaṃvidastathaiva yathā ’raṇā |  kimāsāṃ tathaiva akopyadharmamanuṣyāśrayatvam |  ālambanabhūmisvabhāvaviśeṣastvāsāṃ pṛthagucyate | 
         
tisro nāmathavāgjñānamavivartya yathākramam | 
 
nāmapadavyañjanakāyeṣv arthavācitā avivartyajñānaṃ dharmāthaṃniruktipratisaṃvido yathākramam | 
 
caturthīyuktomuktābhilāpamārgavaśitvayoḥ || 7.38 || 
 
avivartyaṃ jñānam iti vartate |  yuktamutābhilāpitāyāṃ samādhivaśisaṃprakyāne cāvivartyaṃ jñānaṃ pratibhānasaṃvit | 
   
vāṅmārgālambanā cāsau 
 
vāk ca mārgaś ca tasyāḥ ālmvanam | 
 
nava jñānāni 
 
navajñānasvabhāvā pratibhānapratisaṃvidanyatra nirodhajñānāt | 
 
sarvabhūḥ | 
 
sarvabhūmikā cāsau kāmadhātau yāvat bhavāgre vāṅmārgayoranyatarālambanāt | 
 
daśa ṣaḍvā ’rthasaṃvit 
 
arthapratibhānasaṃvit sarvadharmāśccedarthā daśa jñānāni |  nirvāṇaṃ cedarthaḥ ṣaṭ jñānāni |  dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni | 
     
sā sarvatra 
 
sā punar eṣā ’rthapratisaṃvit sarvabhūmikā | 
 
anye tu sāṃvṛtam || 7.39 || 
 
anye tu dve dharmaniruktipratisavidau saṃvṛtijñānasvabhāve nāmakāyādivāgālambanasvabhāvatvāt | 
 
kāmadhyāneṣu dharme vit 
 
dharmapratisaṃvit pañcabhūmikā kāmadhātucaturthadhyānasaṃgṛhītā ūrdhvaṃ nāmakāyābhāvāt | 
 
vāci prathamakāmayoḥ | 
 
vāṅniruktir ity eko ’rthaḥ |  niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā ūrdhvaṃ vitarkābhāvāt |  prajñaptau tu pratisaṃvidāmeva nirdeśaḥ |  “padavyañjane tasyaivarthe tasyaikadvivahustrīpuruṣādyadhivacane tasyāsaktatāyāmavivartyajñānaṃ dharmāvipratisaṃvida” ityata evāsāṃ kramasiddhiḥ |  nirvacanaṃ niruktiḥ |  yathā rupyate tasmād rūpamityevamādi |  uttarottarapratibhā pratibhānamity apare |  āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavaidyā hetuvidyā ca pūrvaprayogo yathākramam |  nāpy eteṣv akṛtakauśalastā utpādayituṃ śaknotīti |  buddhavacanameva tu sarvāsāṃ prayogaṃ varṇayanti |  yasya caikā tasyāvaśyaṃ catasraḥ pratisaṃvidī bhavanti | 
                     
vikalābhir na tallābhī 
 
na hi vikalābhistābhiḥ pratisaṃvillābhī bhavati | 
 
ye caita upadiṣṭā araṇādayo guṇāḥ | 
 
ṣaḍete prāṇtakoṭikāḥ || 7.40 || 
 
prāntakoṭikadhyānavalenaiṣāṃ lābhaḥ | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login