You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
dhyānayor muditā 
 
prathamadvitīyadhyānayor muditā | saumanasyatvāt | 
 
anyāni ṣaṭsu 
 
anyāni trīṇi apramāṇāni ṣaṭsu bhūmiṣu |  anāgamye dhyānāntaredhyāneṣu ca |  saprayogamaulagrahaṇāt | 
     
kecit tu pañcasu | 
 
kecit punaḥ anāgamyaṃ hitvā pañcasvetānīcchanti | daśasvity apare |  kāmadhātuṃ sāmantakāni ca prakṣipya samāhitāsamāhitamaulalprayogagrahaṇāt |  yad uktaṃ “vyāpādādivipakṣata” iti kimapramāṇair api kleśagrahaṇaṃ bhavati | 
     
na taiḥ prahāṇaṃ 
 
mauladhyānabhūmikatvād adhimuktimanaskāratvāt sattvālambanatvāc ca |  tatprayogeṇa tu vyāpādādiviṣkambhaṇāttatpratipakṣatvamuktam |  prahāṇa dūrīkaraṇāc ca |  kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante |  tais tānviṣkambhya prahāṇamārgaiḥ prajahāti |  tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt |  balavatpratyayalābhe ’pi tair anādhṛṣyo bhavati |  kathaṃ punar ādikarmiko maitryāṃ prayujyate |  yathā sukhitam ātmānaṃ manyate parān vā śṛṇoti buddhabodhisattvāryaśrāvakāṃs tathā sattvānāṃ tat sukham adhimucyate evaṃ sukhitā vata santu sattvā iti |  na cecchaknoti kleśasyodbhatavṛttitvāt sa mitrapakṣaṃ tridhā bhittvā ’dhimātre tatsukhamadhimucyate |  tato madhye mṛdau ca |  teṣu cetsamāṃ maitrīṃ labhate tata udāsīnapakṣe |  tataḥ śatrūpakṣaṃ tridhā bhittvā mṛdau tat sukhamadhimucyate |  tato madhye ’dhimātre ca |  tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate |  tataḥ krameṇa grāmarāṣṭrasukhādhimokṣo yāvad ekāṃ diśaṃ yāvat sarva lokaṃ maitryā sphurati |  yas tu sarvaguṇagrāhī samaitrīṃ kṣipramutpādayati |  śakyaṃ hi samucchinna kuśalamūle ’pi guṇagrāhiṇā bhavituṃ pratyekabuddhe ca doṣa grāhiṇā pūrvaṃ puṇyāpuṇyaphalasaṃdarśanāt |  evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate amī sattvā bahuvidhavyasanīdhanimagnā apy evaṃ duḥkhādvimucyeran apy evātipramoderann ity adhimucyamāna upekṣāṃ tūdāsīnapakṣād ārabhate |  etāni cāpramāṇāni 
                                       
nṛṣv eva janyante 
 
manuṣyeṣūtpādyante | nānyatra | 
 
kiṃ punar ya ekenāpramāṇena samanvāgataḥ so ’vaśyaṃ sarvaiḥ | kintu 
 
tryanvito dhruvam || 8.31 || 
 
tṛtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati |  tribhis tv apramāṇalābhī nityaṃ samanvāgato bhavati | 
   
aṣṭau vimokṣāḥ 
 
rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ |  adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyaḥ |  śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyaḥ |  catvāra ārupyāḥ | saṃjñāveditanirodhaś cāṣṭamaḥ | teṣāṃ 
       
prathamāv aśubhā 
 
prathamau dvau vimokṣāv aśubhāsvabhāvau |  vinīlakādyākāratvāt |  ata etayor aśubhāvannayo veditavyaḥ | etau ca 
     
dhyānayor dvayoḥ | 
 
prathamadvitīyayor dhyānayor nānyasyāṃ bhūmau |  kāmāvacaraprathamadhyānabhūmikayor varṇarāgayoḥ pratipakṣeṇa yathāsaṃkhyam | 
   
tṛtīyo ’ntye 
 
śubho vimokṣaś caturthadhyāne | 
 
sa cālobhaḥ 
 
so ’py alobhasvabhāvo na tv aśūbhāsvabhāvaḥ | śubhākāratvāt |  saparivārās tv ete pañcaskandhasvabhāvāḥ |  ārupyavimokṣāstu 
     
śubhārupyāḥ samāhitāḥ || 8.32 || 
 
kuśalāḥ samāhitā eva cārūpyavimokṣākhyāṃ labhante na kliṣṭā nāpy asamāhitāstadyathāmaraṇabhave |  anyadāpyasamāhitāḥ santītyapare |  sāmantakavimukti mārgā api vimokṣākhyāṃ labhante |  nānantaryamārgā adharālambanatvāt |  vaimukhyārtho hi vimokṣārtha iti | 
         
nirodhas tu samāpattiḥ 
 
saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ | sā ca pūrva nirdiṣṭā |  saṃjñāveditavaimukhyātsarvasaṃskṛtādvā | samāpattyāvaraṇavimokṣaṇādvimokṣa ity apare |  tāṃ tu samāpadyante | 
     
sūkṣmasūkṣmād anantaram | 
 
bhavāgraṃ hi saṃjñā sūkṣmaṃ tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante | samāpannānāṃ tu 
 
svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ || 8.33 || 
 
bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavaty ākiñcanyāyatana bhūmikena vā sāsraveṇa |  tadevaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati sāsravānāntarya tu vyutthānacittam iti |  eṣāṃ ca vimokṣāṇāṃ 
     
kāmāptadṛśyaviṣayāḥ prathamāḥ 
 
kāmāvacarameṣāṃ rūpāyatanamālambanamamanojñaṃ manojñaṃ ca yathāyogam | 
 
ye tv arūpiṇaḥ |
te ’nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ
|| 8.34 || 
 
ārūpyavimokṣāṇāṃ svabhūmikordhvabhūmikaṃ duḥkhaṃ taddhetunirodhau cālambanaṃ sarvaścānvayajñānapakṣo mārgaḥ |  apratisaṃkhyānirodhaśceti vaktavyamākāśaṃ caikasyeti |  kasmānna tṛtīye dhyāne vimokṣaḥ |  dvitīyadhyānabhūmikavarṇarāgābhāvāt sukhamaṇḍeñjitatvāc ca |  tasmācchubhaṃ vimokṣamutpādayati |  aśubhayā līnaṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ vā |  kaccidaśubhāvimokṣau niṣpannāviti |  evaṃ ca punas tau niṣpannau bhavato yadi śubhato ’pi manasi kurvataḥ kleśo notpadyata iti |  dvābhyāṃ hi kāraṇābhyāṃ yogino vimokṣādīnutpādayanti |  kleśadūrīkaraṇārthaṃ samāpattivaśitvārthaṃ ca |  araṇādiguṇābhinirhārāya āryāyāśca rddheḥ |  sā punar yayā vastupariṇāmādhiṣṭhānāyurutsargādīni kriyante |  kasmāt tṛtīyāṣṭamayoreva sākṣātkaraṇamuktaṃ nānyeṣām |  pradhānatvād dhātubhūmiparyantāvasthitatvāc ca | 
                           
abhibhvāyatanāny aṣṭau 
 
adhyātmaṃ rūpasaṃjñī vahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni tāni khalu rūpāṇyabhibhūyajānātyabhibhūya paśyatītyevaṃsaṃjñī bhavatīdaṃ prathamamabhibhvāyatanam |  evam adhimātrāṇi | adhyātmamarūpasaṃjñyevam eva | ity etāni catvāri |  adhyātmam arūpasaṃjñyeva punar nīlapītalohitāvadātāni paśyatīty aṣṭau bhavanti |  teṣāṃ 
       
dvayam ādyavimokṣavat | 
 
yathā prathamo vimokṣa evaṃ dve abhibhvāyatane prathamadvitīye | 
 
dve dvitīyavat 
 
yathā dvitīyo vimokṣa evaṃ dve abhibhvāyatane tṛtīyacaturthe | 
 
anyāni punaḥ śubhavimokṣavat || 8.35 || 
 
yathā śubho vimokṣa evam anyāni catvāri | ayaṃ tu viśeṣaḥ tairvaimukhyamātram |  ebhistvālambanābhibhavanaṃ yathecchamadhimokṣāt kleśānutpādāc ca | 
   
daśa kṛtsnāni 
 
daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt |  pṛthivyaptejovāyunīlapītalohi tāvad ātakṛtsnāni |  ākāśavijñānānantyāyatanakṛtsne ca | teṣām 
     
alobhāṣṭau 
 
prathamāny aṣṭāv alobhasvabhāvāni 
 
dhyāne ’ntye 
 
caturtha eva dhyāne | 
 
gocaraḥ punaḥ |
kāmāḥ
 
 
kāmāvacararūpāyatanam eṣām ālambanam | vāyoḥ spraṣṭavyāyatanam ity eke | 
 
dve śuddhakārūpye 
 
dve paścime kṛtsne śuddhakārūpyasvabhāve | 
 
svacatuḥskandhagocare || 8.36 || 
 
svabhūmikāś catvāraḥ skandhā anyorālambanam |  vimokṣaprāveśikānyabhibhvāyatanāni |  abhibhvāyatanaprāveśikāni kṛtsnāyatanāni | uttarottaraviśiṣṭatvāt |  sarvāṇi caitāni vimokṣādīni pṛthagjanāryasāṃtānikāni sthāpayitvā nirodhavimokṣam | 
       
nirodha uktaḥ 
 
nirodhavimokṣaḥ pūrvam evoktaḥ sarvaiḥ prakāraiḥ | 
 
vairāgyaprayogāptaṃ tu śeṣitam | 
 
nirodhād anyāni vimokṣādīni vairāgyalābhikāni prāyogikāṇi ca |  ucitānucitatvāt | 
   
tridhātvāśrayam ārūpyasaṃjñaṃ śeṣaṃ manuṣyajam || 8.37 || 
 
ārupyavimokṣā ārupyakṛtsne ca traidhātukāśrayāṇi śeṣaṃ manuṣyāśrayam eva |  upadeśasāmarthyenotpādanāt | kathaṃ rūpārupyadhātvorārūpyadhyānaviśeṣotpādanam |  tribhiḥ kāraṇairdhyānārūpyasamāpattīnām upapattir hetukarmadharmatābalaiḥ | tatra 
     
hetukarmabalād dhātvor ārūpyotpādanaṃ dvayoḥ | 
 
dvayo rūpārūpyadhātvor ārūpyasamāpattyutpādanam |  hetubalād āsannābhīkṣṇābhyāsāt karmabalāc cordhvabhūmikasyāparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt |  na hy adhastād avīta rāgeṇordhva śakyam utpattum iti | 
     
dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca || 8.38 || 
 
rūpadhātau dhyānotpādanam etābhyāṃ hetukarmabalābhyāṃ dharmatayā ca saṃvartanīkāle |  tadānīṃ hi sarvasttvā evādharabhūmikāstaddhyānamutpādayanti |  kṛtsnānāṃ dharmāṇām udbhūtavṛttitvāt |  kiyacciraṃ punar ayaṃ saddharmaḥ sthāsyati |  yatreme īdṛśānām dharmāṇāṃ prakārāḥ prajñāyante | 
         
saddharmo dvividhaḥ śāstur āgamādhigamātmakaḥ | 
 
tatrāgamaḥ sūtravinayābhidharmā adhigamo bodhipakṣyā ity eṣa dvividhaḥ saddharmaḥ | 
 
dhātāras tasya vaktāraḥ pratipattāra eva ca || 8.39 || 
 
āgamasya hi dhārayitāro vaktāraḥ | adhigamasya pratipattāraḥ |  ato yāvad ete sthāsyanti tāvat saddharma iti veditavyam |  teṣāṃ tu varṣasahasram avasthānam āhuḥ |  adhigamasyaivam | āgamasya tu bhūyāṃsaṃ kālam ity apare | 
       
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login