You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
yo ’yam iha śāstre ’bhidharma uktaḥ kimeṣa eva śāstrābhidharmo deśitaḥ | 
 
kāśmīravaibhāṣikanīti siddhaḥ
prāyo mayā ’yaṃ kathito ’bhidharmaḥ |
yaddurgṛhītaṃ tad ihāsmadāgaḥ
saddharmanītau manayaḥ pramāṇam
|| 8.40 || 
 
prāyeṇa hi kāśmīravaibhāṣikāṇāṃ nītyādisiddha eṣo ’smābhir abidharma ākhyātaḥ |  yad atrāsmābhir durgṛhītaṃ so ’smākam aparādhaḥ |  saddharmanītau tu punar buddhā eva pramāṇaṃ buddhaputrāś ca | 
     
nimīlite śāstari lokacakṣuṣi
kṣayaṃ gate sākṣijane ca bhūyasā |
adṛṣṭatattvairniravagrahaiḥ kṛtaṃ
kutārkikaiḥ śāsanametadākulam
|| 8.41 || 
 
gate ’tha śāntiṃ paramāṃ svayaṃbhuvi
svayaṃbhuvaḥ śāsanadhurdhareṣu ca |
jagaty anāthe gunaghātibhir mataiḥ
niraṅkuśaiḥ svairamihādya caryate
|| 8.42 || 
 
iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ | balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ || 8.43 || 
 
|| abhidharmakośabhāṣye samāpattinirdeśo nāmāṣṭamakośasthānam iti || 
 
navamaṃ kośasthānam 
 
namo buddhāya 
 
kiṃ khalv ato ’nyatra mokṣo nāsti | nāsti |  kiṃ kāraṇam |  vitathātmadṛṣṭiniviṣṭatvāt |  na hi te skandhasaṃtāna evātmaprajñaptiṃ vyavasyanti |  kiṃ tarhi |  dravyāntaram evātmānaṃ parikalpayanti ātmagrāhaprabhavāś ca sarvakleśā iti |  kathaṃ punar idaṃ gamyate skandhasaṃtāna evedam ātmābhidhānaṃ vartate nānyasminn abhidheya iti |  pratyakṣaumānābhāvāt |  ye hi dharmāḥ santi teṣāṃ pratyakṣam upalabdhir bhavaty asaty antarāye |  tadyathā ṣaṇṇāṃ viṣayāṇāṃ manasaś ca | anumānaṃ ca |  tadyathā pañcānām indriyāṇām | tatredam anumānam |  sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo dṛṣṭo bhāve ca punar bhāvas tadyathāṅkurasya |  satyeva cābhāsaprāpte viṣaye manaskāre ca kāraṇe viṣayagrahaṇasyābhāvo dṛṣṭaḥ punaś ca bhāvo ’ndhavadhirādīnām anandhāvadhirādīnāṃ ca |  atas tatrāpi kāraṇāntarasyābhāvo bhāvaś ca niścīyate |  yac ca tatkāraṇāntaraṃ tad indriyam ity etad anumānam |  na caivam ātmano ’stīti nāsty ātmā | 
                               
yat tarhi vātsīputriyāḥ pudgalaṃ santim icchanti | vicāryaṃ tāvad etat |  kiṃ te dravyata icchanty āhosvit prajñaptitaḥ |  kiṃ cedaṃ dravyata iti kiṃ vā prajñaptitaḥ |  rūpādivat bhāvāntaraṃ cet dravyataḥ |  kṣīrādivat samudāyaścet prajñaptitaḥ |  kiṃ cātaḥ | yadi tāvat dravyataḥ |  saṃbhinna svabhāvatvāt skandhebhyo ’nyo vaktavya itaretaraskandhavat |  kāraṇaṃ cāsya vaktavyam | asaṃskṛto vā |  atas tīrthikadṛṣṭiprasaṅgo niṣprayojanatvaṃ ca | atha prajñaptitaḥ | vayam apy evaṃ trūmaḥ | 
                 
naiva hi dravyato ’sti nāpi prajñaptitaḥ | kiṃ tarhi |  ādhyātmikānupāttānvarttamānān skandhānupādāya pudgalaḥ prajñapyate |  tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe |  kim idam upādāyeti |  yadyayamarhtaḥ skandhānāṃ lakṣyate teṣv eva pudgalaprajñaptiḥ prāpnoti |  yathā rūpādīnālamvyateṣv eva kṣīraprajñaptiḥ |  athāyamarthaḥ skandhān pratīyeti |  skandhānāṃ pudgalaprajñaptikāraṇatvāt | sa eva doṣaḥ |  na sa evaṃ prajñapyate |  kathaṃ tarhi yathendhanamupādāyāgniḥ |  kathaṃ cendhanam upādāyāgniḥ prajñapyate |  na hi vinendhanenāgniḥ prajñapyate na cānya indhanād agniḥ śakyate prajñapayituṃ nāpy ananyaḥ |  yadi hānyaḥ syād anuṣṇam indhanaṃ syāt |  athānanyaḥ syād dāhyam eva dāhakaṃ syāt |  evaṃ na ca vinā skandhaiḥ pudgalaḥ prajñapyate |  na cānyaḥ skandhebhyaḥ śakyate pratijñātuṃ śāśvataprasaṅgāt |  nāpy ananya ucchedaprasaṅgaditi | 
                                 
aṅga tāvad brūhi kigindhanaṃ ko ’gnir iti |  tato jñāsyāmaḥ katham indhanam upādāyāgniḥ prajñapyata iti |  kim atra vaktavyaṃ dāhyam indhanaṃ dāhako ’gniḥ |  etad evātra vaktavyaṃ kiṃ dāhyaṃ kok dāhaka iti |  loke hi tāvad apradīptaṃ kāṣṭḥādikam indhanam ucyate dāhyaṃ ca |  pradīptam agnir dāhakaś ca |  yac ca bhasvaraṃ coṣṇaṃ ca bhṛśaṃ ca tena hi tad idhyate dhyate ca |  saṃtativikārāpādānāt |  tac cobhayam aṣṭadravyakaṃ tac cendhanaṃ pratītyāgnir utpadyate |  yathā kṣīraṃ pratītya dadhi madhu pratītyaśuktam |  tasmād higdhanam upādāyety ucyate | anyaś ca sa tasmād bhinnakālatvāt |  yadi caiyaṃ pudgalaḥ skandhān pratītyotpadyate sa tebhyo ’nyaś cānityaś ca prāpnoti |  atha punas tatraiva kāṣṭhādau pradīpte yadīṣṇyaṃ tad agnis tatsahajātāni trīṇi bhūtānīndhanam iṣyante |  tayor api siddham anyatvaṃ lakṣaṇabhedāt | 
                           
upādāyārthas tu vaktavyaḥ | kathaṃ tadindhanamupādāya so ’gniḥ prajñapyata iti |  na hi tattasya kāraṇaṃ nāpi tat prajñapteḥ | agnir eva hi tatprajñapteḥ kāraṇam |  yady āśrayārtha upādāyārthaḥ sahabhāvārtho vā |  skandhā apy evaṃ pudgalasyāśrayasahabhūtāḥ prāpnuvantīti vispaṣṭam anyatvaṃ pratijñāyate |  tadabhāve ca pudgalābhāvaḥ prāpnoti |  indhanabhāva ivāgnyabhāvaḥ | 
           
yat tu tad uktaṃ yadīndhanādanyo ’gniḥ syād anuṣṇamindhanaṃ syād iti |  kim idam uṣṇaṃ nāma |  yadi tāvādīṣṇyam anuṣṇamevendhanamanyabhūtasvabhāvatvāt |  atha yadauṣṇyavat |  anyad api taduṣṇasvabhāvādagneruṣṇaṃ sidhyatyīṣṇyayogāditi |  nāsty anyatve doṣaḥ |  atha punaḥ sarvameva tat pradīptaṃ kāṣṭhādikamindhanaṃ cāgniśceṣyate | 
             
tad upādāyārthaś ca vaktavyaḥ | skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti |  tasmān na sidhyatyetat |  yathendhanam upādāyāgniḥ prajñapyate evaṃ skadhān upādāya pudgalaḥ iti |  yadi cāyamanyaḥ skandhebhyo na vaktavyaḥ “pañcavidhaṃ jñeyam atītānāgataṃ pratyupannamasaṃskṛtamavaktavyam” iti na vaktavyaṃ prāpnoti |  naiva hi tadatītādibhyaḥ pañcamaṃ nāpañcamaṃ vaktavyam |  yadā ca pudgalaḥ prajñapyate ki tāvat skandhānupalabhya prajñapyate āhosvit pudgalam |  yadi tāvat skandhāṃs teṣv eva pudgalaprajñaptiḥ prāpnoti |  pudgalasyānupalambhāt |  atha pudgalaṃ katham asya skandhān upādāya prajñaptir bhavati |  pudgala eva hi tasyā upādānaṃ prāpnoti |  atha mataṃ satsu skandheṣu pudgala upalabhyate tataḥ skandhān upādāyāsya prajñaptir ucyata iti |  tadevaṃ rūpasyāpi cakṣurmanaskārālokeṣu satsūpalambhāt tānupādāya prajñaptirbaktavyā |  rūpavacca pudgalasyānyatvaṃ spaṣṭam | 
                         
idaṃ tāvad vaktavyam |  ṣaṇṇāṃ vijñānānāṃ katamena pudgalo vijñeyaḥ |  ṣaḍbhir apīty ucyate | kathaṃ kṛtvā |  cakṣurvijñeyāni cedrūpāṇi pratītyapudgalaṃ pratibhāvayati cakṣurvijñeyaḥ pudgalo vaktavyaḥ no tu vaktavyo rūpāṇi vāno vā |  evaṃ yāvat manovijñeyān ceddharmān pratītya pudgalaṃ prativibhāvayati manovijñeyaḥ pudgalo vaktavyo no tu vaktavyo dharmā vā no vā |  evaṃ tarhi kṣīrādibhiḥ samānaḥ prāpnoti |  cakṣurvijñeyāni cedrūpāṇi pratītya kṣīraṃ vibhāvayatyudakaṃ vā cakṣurvijñeyaṃ kṣīramudakaṃ ceti vaktavyaṃ no tu vaktavyaṃ rūpāṇi vā no vā |  evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyaṃ no tu vaktavyaṃ spraṣṭavyāni vā no vā |  mābhūt kṣīrodakayoś catuṣṭvaprasaṅga iti |  ato yathā rūpādīnyeva kṣīramudakaṃ vā prajñapyate samastānyevaṃ skandhāḥ pudgala iti siddham | 
                   
yac cocyate cakṣurvijñeyāni rūpāṇi pratītya pudgalaṃ prativibhāvayatīti |  ko ’sya vākyasyārthaḥ |  kiṃ tāvad rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavatiti āhosvidrūpāṇyupalabhamānaḥ pudgalam upalabhata iti |  yadi rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo ’nyo na vaktavyaḥ |  evaṃ tarhi rūpamapyālokacakṣurmanaskārebhyo ’nyanna vaktavyam |  teṣāṃ tadupalabdhikāraṇatvāt |  atha rūpāṇyupalabhamānaḥ pudgalam upalabhate |  kiṃ tayaivopalabdhyopalabhate āhosvidanyayā |  yadi tayaiva |  rūpādabhinnasvabhāvaḥ pudgalaḥ prāpnoti rūpa eva vā tatprajñāptiḥ |  idaṃ ca rūpamayaṃ pudgalaḥ katham idaṃ gamyate | athaivaṃ na paricchidyate |  katham idaṃ pratijñāyate rūpamapyasti pudgalo ’pyastīti |  upalabdhivaśena hi tasyāstitvaṃ pratijñāyate |  evaṃ yāvad dharmebhyo vaktavyam |  athānyayā bhinnakālo palambhādanyo rūpātprāpnoti |  nīlādiya pītaṃ kṣaṇādiva ca kṣaṇāntaram |  evaṃ yāvad dharmebhyo vaktavyam |  atha rūpapudgalavaktadupalabdhyorapyanyānanyatvamavaktavyam |  tena tarhi saṃskṛte ’pyavaktavyaṃ bhavatīti siddhāntabhedaḥ |  yadi cāyamasti no tu vaktavyo rūpāṇi vā to vā |  kiṃ tarhi bhagavatoktaṃ “rūpamanātmā yāvad vijñānamanātmeti” | 
                                         
yena cāyaṃ cakṣurvijñānena pudgala upalabhyate |  kiṃ tadrūpāṇi pratītyotpadyate āhosvit pudgalamubhayaṃ vā |  yadi rūpāṇi pratītyotpadyate |  notsahiṣyate pudgalaṃ vijñātuṃ śabdādivat |  yameva hi viṣayaṃ cakṣurvijñāneṣu pratītyotpadyate vijñānaṃ sa eva tasyālambanapratyayaḥ |  atha pudgalaṃ pratītyotpadyate ubhayaṃ vā |  idamutsūtram |  sūtre hi nirdhāritaṃ dvayaṃ pratītya vijñānasyotpādo bhavatīti |  “tathā cakṣurbhikṣo hetū rūpāṇi pratyayaś cakṣurvijñānasyotpādāya |  tatkasya hetoḥ |  yatkiñcit bhikṣo cakṣurvijñānaṃ sarvaṃ taccakṣuḥ pratītya rūpāṇi ceti |  anityaś ca pudgala evaṃ prāpnoti |  “ye hi hetayo ye pratyayā vijñānasyotpādāya te ’pyanityā” iti sūtre vacanāt |  atha pudgalo na tasyālambanaṃ na tarhi tena vijñeyaḥ | 
                           
yadi ca pudgalaḥ ṣaḍvijñānavijñeyaḥ pratijñāyate |  sa śrotravijñānavijñeyatvād rūpādanyaḥ prāpnoti śabdhavat |  caturvijñānavijñeyatvācchabdādanyaḥ prāpnoti rūpavat |  evam anyebhyo ’pi yojyam | idaṃ ca sūtrapadaṃ vādhitaṃ bhavati |  “yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣyaṃ pratyanubhavanti |  nānyadanyasya gocaraviṣyaṃ pratyanubhavati |  tadyathā cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam |  mana eṣaṃ pañcānām indriyāṇāṃ gocaraviṣayaṃ pratyanubhavati manaś caiṣāṃ pratisaraṇam” iti |  na vā pudgalo viṣayaḥ |  na ced viṣayo na tarhi vijñeyaḥ |  yady evaṃ manaindriyasyāpyavyabhicāraḥ prāpnoti |  ṣaḍ imānīndriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣayam ākāṅkṣantīty uktaṃ ṣaṭprāṇakopame |  na ttrendriyam evendriyaṃ kṛtvoktam |  pañcānāṃ darśanādyā kāṅkṣaṇāsaṃbhavāt tadvijñānānāṃ ca |  atas tadādhipatyādhyākṛtam atra manovijñānendriyaṃ kṛtvoktam |  yac ca tatkevalaṃ mana ādhipatyādhyākṛtaṃ manovijñānaṃ naivaṃ tadanyeṣāṃ viṣayamākāṅkṣatyato nāsty eṣa doṣaḥ |  uktaṃ ca bhagavatā “sarvābhijñeyaṃ vo bhikṣavo dharmaparyāyaṃ deśayiṣyāmīty” uktvā cakṣurabhijñeyaṃ rūpāṇi cakṣurvijñānaṃ cakṣuḥsaṃsparśo yad api taccakṣuḥsaṃsparśapratyayamadhyātmamutpadyate veditaṃ suḥkhaṃ vā aduḥkhāsukhaṃ vā yāvat manaḥsaṃsparśapratyayam |  ayam ucyate sarvābhijñeyaparijñeyo dharmaparyāyaḥ iti |  ata e tāvad evābhijñeyaṃ pratijñeyaṃ cetyavardhāryate na pudgalaḥ |  tasmād vijñeyo ’pyasau na bhavati |  prajñāvijñānayoḥ samānaviṣayatvāt |  cakṣuṣa ca pudgalaṃ paśyām iti paśyanta paudgalikā anātmanā ātmānaṃ paśyāma iti dṛṣṭisthānamāpannā bhavanti |  sūtre ca bhagavatā nītametat | “skandheṣv eva pudgalādhyeti” mānuṣyakasūtram |  “cakṣuḥpratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sparśasahajātā vedanā saṃjñā cetanā itīme catvāro rupiṇaḥ skandhāśvakṣurindriyaṃ ca rūpametāvanmanuṣyatvam ucyate |  atreyaṃ saṃjñā sattvo naro manuṣyo mānavaś ca poṣaḥ puruṣaḥ pudgalo jīvo janturiti |  atreyaṃ pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmīti |  atrāyaṃ vyavahāra ity api sa āyuṣmānevaṃnāmā evañjātya evaṅgotra evam āhāra evaṃsukhaduḥkhapratisaṃvedī evandīrghāyurevañcirasthitika evam āyuḥparyanta iti |  iti hi bhikṣavaḥ saṃjñāmātrakamevaita dvyavahāramātrakamevaitat |  sarva ime dharmāḥ anityāḥ saṃskṛtāśceti tāḥ pratītyasamutpannā iti |  nītārthaṃ ca sūtraṃ pratisaraṇamuktaṃ bhagavatā |  tasmān na punaḥ parīkṣyate |  tathā coktaṃ “sarvam astīti brāhmaṇa yāvad eva dvādaśāyanānīti” |  yadi cāyaṃ pudgalo nāyatanaṃ na sostīti siddham |  athāyatanaṃ na tarhy avaktavyaḥ |  teṣām api caivaṃ paśyato “yāvat ā bhikṣo cakṣuryāvat ā rūpāṇi vistareṇa etāvatā bhikṣo tathāgataḥ sarvaṃ ca prajñāpayati sarvaprajñaptiṃ ceti” |  bimbisārasūtre coktam “ātmā ātmeti bhikṣavo bālo ’śrutavān pṛthagjanaḥ prajñaptimanupatito na tvātrā tmā vā ātmīyaṃ vā duḥkhamidamutpadya mānamutpadyate” iti vistaraḥ |  śailayāpy arhantyā māramārabhyoktaṃ | 
                                                                         
“manyase ki nu sattveti māradṛṣṭigataṃ hi te |
śūnyaḥ saṃskārapuñjo ’yaṃ na hi sattvjotra vidyate ||
yathaiva hy aṅgasaṃbhārātsaṃjñā ratha iti smṛtā |
evaṃ skandhānupādāya saṃvṛtyā sattva ucyate” || iti | 
 
kṣudrake ’pi cāgame dāridrabrāhmaṇamathikṛtyoktaṃ 
 
śṛṇu tvaṃ svādare dharmaḥ sarvagranthipramocanam |
yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati || 
 
ātmaiva hy ātmano nāsti viparītena kalpyate |
nāstīha sattva ātmā vā dharmāstvete sahetukāḥ || 
 
dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ |
vicintya sarvāṇyetāni pudgalo nopalabhyate || 
 
śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam |
na labhyate so ’pi kaścid yo bhāvayati śūnyatām” iti | 
 
tathoktaṃ “pañcādīnavā ātmopalambhe | ātmadṛṣṭir bhavati sattvadṛṣṭiḥ |  nirviśeṣo bhavati tīrthikaiḥ sārdham | unmārgapratipanno bhavati |  śūnyatāyām asya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate na vimucyate |  āryadharmā asya na vyavadāyanta” iti |  na vaita evaṃ grandhaṃ pramāṇaṃ kurvanti | kiṃ kāraṇam |  nāsmākam ayaṃ nikāye paṭhavyata iti |  kiṃ punas teṣāṃ nikāya eva pramāṇamāhosvidbuddhavacanam |  yadi nikāya eva pramāṇaṃ na tarhi teṣāṃ budhaḥ śāstā |  na ca te śākyaputrīyā bhavanti |  atha buddhavacanaṃ pramāṇam | ayaṃ granthaḥ kasmānna pramāṇam |  na hi kilaitat buddhavacanam iti | kiṃ kāraṇam | nāsmākaṃ nikāye paṭhacyata iti |  ayamanyāyo vartate | ko ’trānyāyaḥ |  yo hi granthaḥ sarveṣu nikāyāntareṣvāmnāyate na ca sūtraṃ dharmatāṃ vā bādhate so ’smābhir apāṭhānna buddhavacanam iti vacanaṃ kevalaṃ sāhasamātram |  kiṃ cedam api teṣāṃ sūtraṃ nāsti “sarvadharmā anātāna” iti | 
                           
syāt matam | naiva hi pudgalo dharma ucyate nāpy anyo dharmāditi |  evaṃ tarhi na manovijñeyaḥ sidhyati |  dvayaṃ pratītya vijñānasyotpādaḥ ityavadhāraṇāt |  iha caivaṃ vikalpyate “anātmanyāteti saṃjñāviparyāsa ścittaviparyāso dṛṣṭiviparyāsa” iti |  anātmanyātmeti viparyāso na tvātmani kiṃ ca punaḥ |  “nātmā skandhāyatanadhātavaḥ” yat tāvad uktaṃ prāk “no tu vaktavyaṃ rūpāṇi vā no veti” tat tāvad aśocam |  uktaṃ ca sūtrāntare “ye kecit bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhān” iti |  tasmāt sarva evānātmanyātmagrāhaḥ |  tathoktaṃ “ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ samanusmaranti samanusmariṣyanti vā punaḥ sarve ta imān eva pañcopādanaskandhān” iti | 
                 
yady evam idaṃ kasmād āha “rūpavānahamabhūvamatīte adhvanīti” |  evam anekavidhaṃ ye samanusmarantīti pradarśayati |  yadi tu rūpavantaṃ pudgalaṃ paśyetsatkāyadṛṣṭiprasaṅgaḥ syāt |  apāṭha eva tvanna śaraṇaṃ syāt |  tasmāt prajñāptisatpudgalo rāśidhārāvat |  yady evaṃ tarhi na buddhaḥ sarvajñaḥ prapnoti |  na hi kiñcictrittamasti caittā vā yatsarvaṃ jānīyāt |  kṣaṇikatvāt | pudgalastu jānīyāt |  evaṃ tarhi cittavināśe pudgalasyāvināśābhyupagamāt nityatvamasyābhyupetaṃ bhavati |  naiva ca vayaṃ sarvatra jñānasaṃmukhībhāvād buddhaṃ sarvajñamācakṣmahe |  kiṃ tarhi | sāmarthyāt  yā hy asau buddhākhyā saṃtatistasyā idamasti sāmarthyaṃ yadābhogamātreṇāviparītaṃ jñānamutpadyate yatreṣṭam |  āha cātra | 
                         
saṃtānena samarthatvād yathāgniḥ sarvabhuṅmataḥ
tathā sarvavideṣṭavyo ’sakṛtsarvasya vedanāt | 
 
katham idaṃ gamyate | atītādivacanāt | 
 
“ye cābhyatītāḥ saṃbuddhā ye ca buddhā anāgatāḥ |
yaś ca etarhi saṃbuddho bahūnāṃ śokanāśana” iti | 
 
skandhā eva ca traiyadhvikā iṣyante na pudgalā yuṣmābhiḥ |  yadi skandhā eva pudgalāḥ kasmād idamāha |  “bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ceti” |  kasmād idaṃ na vaktavyaṃ syāt |  na hi bhāra eva bhārahāro yuktaḥ |  kiṃ kāraṇam | na hy evaṃ dṛśyata iti | avaktavyo ’pi na yuktaḥ |  kiṃ kāraṇam | na hy evaṃ dṛśyate | bhārādānasyāpi skandhāsaṃgrahaprasaṅgāc ca |  ity arthameva bhārahāraṃ nirdideśa bhagavān |  “yo ’sāvāyupmānevaṃnāmā yāvad evañcirasthitika evam āyuḥparyantaḥ” sa eṣa yathā vijñāyeta |  mānyathā vijñāyi nityo vā avaktavyaṃ veti |  skandhā eva ca skandhānām upadhātāya saṃvartante pūrvakā uttareṣām iti bhāraṃ ca bhārahāraṃ ca kṛtvoktāḥ |  upaghātārtho hi bhāra iti | 
                       
asty eva pudgalo yasmād uktaṃ “nāsti sattva upapāduka iti mithyādṛṣṭiḥ” |  kaś caivam āha nāsti sattva upapāduka iti |  sattvastu yathā ’sti tathā vibhakto bhagavateti brūmo mānuṣyakasūtre |  tasmād yaḥ paratropapādukasattvākhyaskandhasaṃtānāpavādaṃ karoti tasyaiṣā mithyādṛṣṭir nāsti sattva upapāduka iti |  skandhānām upapādukatvāt |  athaiṣā mithyādṛṣṭiḥ pudgalāpavādikā satī kiṃprahātavyā bhavet |  na hy eṣā darśanabhāvanāprahātavyā yujyate | pudgalasya sattveṣv antarbhāvāt |  “ekaḥ pudgalo loka utpadyamāna utpadyate” iti vacanāt na skandhā iti cet |  na | samudāye ’pyekopacārād ekatilaikataṇḍulavat ekarāśyekavacanavac ca | 
                 
saṃskṛta iti vā pudgalo vaktavya utpatīmattvābhyupagamāt |  na sa evam utpadyate yathā skandhā apūrvaprādurbhāvāt |  kiṃ tarhi | skandhāntaropādānāt |  yathā yājñiko jāto vaiyākaraṇo jāta ity ucyate vidyopādānāt |  bhikṣur jātaḥ parivrājako jāta iti liṅgopādānāt |  buddhojāto vyādhito jāta ity avasthāntaropādānād iti |  na pratikṣepāt sūtra eva hi pratikṣiptaṃ bhagavatā paramārthaśūnyatāyām |  “iti hibhikṣavo ’sti karmāsti vipākaḥ kārakas tu nopalabhyate |  ya imāṃś ca skandhānnikṣipati anyāṃś ca skandhān pratisaṃdadhātyanyatra dharmasaṃketāditi |  phalgusūtre coktam “upādatta iti phalgu na vadāmīti |  tasmān nāsti skandhānāṃ kaścid upādātā nāpi nikṣiptā |  kaṃ ca tāvad bhavānyājñikaṃ yāvad vacyā dhita madhim ucyate |  dṛṣṭātaṃ karoti pudgalaṃ yadi | so ’siddhaḥ | atha cittacaittāḥ | na |  teṣāṃ pratikṣaṇamapūrvotpattir eva | atha śarīram | tasya_ api tathā |  śarīravidyāliṅgavac ca skandhapudgalayor anyatvam āpadyate |  jīrṇa śarīrāntarameva jyādhitaṃ ca |  pratiṣiddho hi sāṃkhyīyaḥ pariṇāmavādaḥ |  tasmād adṛṣṭāntā ete | 
                                   
yadi ca skandhānām apūrvotpādo na pudgalasyeṣyate so ’nyaś ca tebhyo nityaś ca sphuṭaṃ dīpito bhavati |  pañca skandhā ekaḥ pudgala iti brūvatā katham anyatvaṃ nocyate |  kathaṃ tāvat bhūtāni catvāri rūpaṃ tvekaṃ na ca bhūtebhyyo ’nyad rūpam | pākṣika eṣa doṣaḥ |  katamasmin pakṣe | bhūtamātrikapakṣe |  tathāpi tu yathā bhūtamātraṃ rūpam evaṃ skandhamātraṃ pudgala ity abhyupetaṃ bhavati |  yadi skandhamātraṃ pudgalaḥ kasmāt bhagavatā sa jīvas taccharīrakanyo veti navyākṛtam |  praṣṭurāśayāpekṣayā |  sa hi jīvadravyam ekam antarvyāpāra puruṣam adhikṛtya pṛṣṭavān |  sa ca kasmiścin nāstīti kathamasyānyatvam ananyatvaṃ vā vyākriyatām |  kaurmasyeva romṇo ’ntaḥkharatā mṛdutā vā |  eṣa ca granthaḥ pūrvakair eva nirmocitaḥ |  sthāviro hi nāgasenaḥ kaliṅgena rājñopasaṃkramyoktaḥ |  “pṛccheyam ahaṃ bhadantam bahuvollakāś ca śravaṇā bhavanti |  yadi yad eva pṛccheyaṃ tad eva vyākuryā iti | pṛcchety uktaḥ pṛṣṭavān |  kiṃ nu sa jīvas taccharīram anyo jīvo ’nyac charīram iti |  avyākṛtam etad ity avocat sthaviraḥ |  sa āha | nanu bhadantaḥ pūrvam eva pratijñāṃ kārito nā ’nyad vacyākartavyam iti |  kim idam anyad evoktam avyākṛtam etad iti |  sthavira āha |  aham api mahārājaṃ pṛccheyaṃ bahuvollakāś ca rājāno bhavanti |  yadi yad eva pṛccheyaṃ tad eva vyākuryā iti |  pṛcchetyuktaḥ pṛṣṭavān |  yaste ’ntaḥpure ābhravṛkṣastasya kimamlāni phalāni āhosvit madhurāṇīti |  naiva mamāntaḥpure kaścid ābhravṛkṣo ’stītyāha |  nanu mayā pūrvam eva mahārājaḥ pratijñāṃ kārito nānyadvacyākartavyam iti |  kim idam anyad evoktam ābhra eva nāstīti |  sa āha katham asato vṛkṣasya phalānām amlatāṃ madhuratāṃ vā vyākaromīti |  evam eva mahārāja sa eva jīvo nāsti kuto ’sya śarīrādanyatāmananyatāṃ vā vyākaromīti | 
                                                       
kasmāt bhagavatā ’pi noktaṃ nāsty eveti | praṣṭurāśayāpekṣayā |  sa hi yasyāpi skandhasaṃtānasya jīva ityākhyā tasyāpy abhāvaṃ pratīyād iti mithyādṛṣṭiṃ pātitaḥ syāt |  pratītya samutpādasyājñānāt |  sa ca taddeśanāyā akṣamaḥ |  itaś caitad evaṃ niścīyate |  yat bhagavatoktam “astyātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanvakalpaṃ syād vacanāya sarvadharmā anātmāna iti |  nāsty ātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanu vatsasagotraḥ parivrājakaḥ pūrvam eva saṃmūḍho bhūyasyā mātrayā saṃmohamāpadyeta abhūt me ātmāsa me etarhi nāstīti |  astyātmetyānanda śāśvatāya pareti |  nāsty ātmetyānandocchedāya paretīti vistaraḥ | āha cānna 
                 
dṛṣṭidaṃṣṭrāvabhadaṃ ca braṃśaṃ cāpekṣya karmaṇām |
deśayanti jinā dharma vyāgrīpītāpahāravat || 
 
ātmāstitvaṃ hy upagato bhinnaḥ syād dṛṣṭidaṃṣṭrayā
bhraṃśaṃ kukśalapotasya kuryādaprāpya saṃvṛtim” iti | 
 
punar āha
asattvādbhagavān jīvaṃ tattvānyatvena nāvadat |
nāstīty api ca nāvocanmābhūt prājñaptikopyasan || 
 
yatra hi skandhasaṃtāne śubhāśubhaphalāstitā |
jīvākhyā tatra sā na syāt jīvanāstitvadeśanāt || 
 
prajñaptimātraṃ skandhesu jīva ityapināvadat |
abhavyaḥ śūnyatāṃ boddhuṃ tadānīṃ tādṛśo janaḥ || 
 
tathā hy ātmāsti nāstīti pṛṣṭo vāstyeva nāvadat |
āśayāpekṣāyā praṣṭuḥ sati tv astīti nāha kim || 
 
śāśvatalokādīnām apy avayākaraṇaṃ praṣṭur āśayāpekṣayā |  yadi hi tāvad ātmā loka iṣṭaḥ syāt tasyābhāvād ayuktaṃ caturdhā vyākaraṇam |  atha sarva eva saṃsāro lokas tasyāpy ayuktam |  śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt | śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt |  aśāśvate sarveṣām ucchedaḥ prāpnuyāt |  ubhayathātve niyamata ekeṣāṃ parinirvāṇaṃ prāpnuyāt ekeṣāṃ na |  anubhayathātve naiva parinirvāṇaṃ nāparinirvāṇaṃ prāpnuyāt |  ato mārgadhīnatvāt parinirvāṇasya caturdhāpi niyamo na vyākriyate nirgrantha4rāvakacaṭakavat |  ata evāntavān loka iti catuṣkāvyākaraṇam | tulyārtho hy eṣa catuṣkaḥ |  tathā hi muktikaḥ parivrājaka eva catuṣkaṃ pṛṣṭvā punaḥ pṛṣṭavān kiṃ nu sarvo loko ’nena mārgeṇa niryāty āhosvid ekadeśo lokasyeti” |  sthavira ānanda āha “yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavāṃstame vaitarhi pṛcchasyanena paryāyeṇeti” sarvam |  bhavati tathāgataḥ paraṃ maranādity api catuṣkaḥ praṣṭurāśayāpekṣayā na vyākṛtaḥ |  sa hi muktvāmānaṃ tathāgataṃ kṛtvā pṛṣṭavān | 
                         
paudgalikastu paryanuyojyaḥ kiṃ kāraṇaṃ bhagavān jīvantaṃ pudgalam astīti vyākaroti paraṃ maraṇānna vyākarotīti |  śāśvata doṣaprasaṅgaḥ |  idaṃ tarhi kasmād vacyākaroti “bhaviṣyasi tvaṃ maitreyānāgate ’dhvani tathāgato ’rhan saṃyaksaṃbuddha” iti |  kasmāc ca śrāvakamabhyatītaṃ kālagatam upapattau vyākaroty amuko ’mutropapanna iti |  evam api hi śāśvatatvaprasaṅgaḥ |  yadi ca bhagavān pūrvaṃ pudgalaṃ dṛṣṭvā parinirvṛtaṃ punaḥ na paśyatyajñānānna vyakarotīti sarvajñatvaṃ śāsturutpāditaṃ bhavati na vā so ’stītyabhyupagantavyam |  atha paśyatyanucyamāno ’pyasāvasti śāśvataśceti siddhaṃ bhavati |  arthatad api na vaktavyaṃ paśyati vā naveti |  evaṃ tarhi idam api śanaiḥ śanairavaktavyaṃ kriyatāṃ sarvajño vā na vā bhagavānna veti |  asty eva pudgalo yasmāt satyataḥ sthitito nāsti me ātmeti dṛṣṭisthānamuktam |  astīty api dṛṣṭisthānamuktam |  tasmād ajñāpakametat |  ubhayam api tvetadantagrāhadṛṣṭi śāśvatocchedadṛṣṭisaṃgṛhītamityābhidharmikāḥ |  tathaiva ca yuktam |  “astyātmetyānanda śāśvatāya paraiti nāsty ātmetyānandocchedāya paraitīti” vātsyasūtre vacanāt | 
                             
yadi tarhi pudgalo nāsti ka eṣa saṃsarati |  na hi saṃsāra eṣa saṃsaratīti yuktam |  uktaṃ ca bhagavatā “avidyānivaraṇānāṃ sattvanāṃ saṃdhāvatāṃ saṃsaratām” iti |  atha pudgalaḥ kathaṃ saṃsarati |  skandhāntaratyāgopādānāt |  uktottara eṣa pakṣaḥ |  yathātu kṣaṇiko ’gniḥ saṃtatyā saṃsaratīty ucyate tathā sattvākhyaḥ skndhasamudāyastṛṣṇopādānaḥ saṃsaratīty ucyate |  yadi skandhāmātramidaṃ kasmād āha bhagavān “grahameva sa tena kālena tena samayena sunetro nāma śāstā ’bhūvam” iti |  kasmānna vaktavyaṃ syāt | anyatvāt skandhānām |  atha kiṃ pudgalaḥ |  sa evāsau | śāśvato hi syāt |  tasmād ahameva sa ityekasaṃtānatāṃ darśayati |  yathā sa evāgnir dahann āgata iti |  yadi cātmā bhavettthāgatā eva suvyaktaṃ paśyeyuḥ |  paśyatāṃ cātmagrāho dṛḍhataraḥ syād ātmasnehaś ca |  “ātmani ca satyātmīyaṃ bhavatīti” sūtre vacanādātmagrāho ’pyeṣāṃ skandheṣv adhikaṃ pravarteta |  saiṣā syāt satkāyadṛṣṭi |  ātmīyadṛṣṭau ca satyāmātmīyasnehaḥ |  evam eṣāṃ dṛḍhatarātmātmīyasnehaparisāditavandhanānāṃ mokṣo dūratarībhavet |  atha mataṃ naivātmani pravartate sneha iti |  tat ka idānīmeṣa yogo yadanātmanyātmadhimokṣāt sneha utpadyate ātmanyeva tu notpadyate |  tasmāt dṛṣṭacyarvudametasmin śāsane utpannaṃ ya eṣa ekeṣāṃ pudgalagrāha ekeṣāṃ sarvanāstitāgrāhaḥ |  ye ’pi ca dravyāntaramevātmānaṃ manyante tīrthakārāstepāmeva mokṣābhāvadoṣo niṣkampaḥ | 
                                             
yadi tarhi sarvathāpi nāsty ātmā kathaṃ kṣaṇikeṣu citteṣu cirānubhūtasyārthasya smaraṇaṃ bhavati pratyabhijñānaṃ vā |  smṛtiviṣayasaṃjñānvayāccittaviśeṣāt |  kīdṛśāccittaviśeṣāt yato ’nantaraṃ smṛtirbhavati |  tadābhogasadṛśasamvandhisaṃjñādimato ’nupahata prabhāvādāśrayaviśeṣaśokavyākṣepādibhiḥ |  tādṛśo ’pi hy atadanvayaścittaviśeṣo na samarthaḥ tāṃ smṛtiṃ bhavayituṃ tadanvayo ’pi cānyādṛśo na samarthastāṃ smṛtiṃ bhavayitum |  labhayathā tu samartha ityevaṃ smṛtirbhavatyanyasyāṃ sāmarthyādarśanāt |  kathamidānīmanyena cetasā dṛṣṭamanyatsmarati |  evaṃ hi devadattacetasā dṛṣṭaṃ yajñadattacetaḥ smaret |  nāsambandhāt |  na hi tayoḥ saṃbandho ’sti akārya kāraṇabhāvādyathaikasaṃtānikayoḥ |  na ca brūmo ’nyena cetasā dṛṣṭamanyatsmaratīti |  api tu darśanacittātsmṛticittamanyadutpadyate |  saṃtatipariṇatyā yathoktam iti ka evaṃ sati doṣaḥ |  smaraṇādeva ca pratyabhijñānaṃ bhavati |  asatyātmanika eṣa smarati | smaratīti ko ’rthaḥ | smṛtyā viṣayaṃ gṛhlāti |  kiṃ tadgrahaṇamanyatsmaraṇāt | smṛtiṃ tarhi kaḥ karoti |  uktaḥ sa yastāṃ karoti smṛtihetucittaviśeṣaḥ |  yat tarhi caitraḥ smaratīty ucyate |  tato caitrākhyātsaṃtānāttāṃ bhavantīṃ dṛṣṭvocyate caitraḥ smaratīti |  asatyātmani kasyevaṃ smṛtiḥ |  kiṃarthaiṣā ṣaṣṭhī | svāmyarthā | yathā kasya kaḥ svāmī | yathā goś caitraḥ |  kathamasau tasyāḥ svāmī | tadādhīno hi tasyā vāhadohādiṣu viniyogaḥ |  kva ca punaḥ smṛtirviniyoktavyā va evaṃ tasyāḥ svāmī mṛgyate |  smartavye ’rthe |  kimartha viniyoktavyā |  smaraṇārtham | aho sūktāni sukhaidhitānām |  saiva hi nāma tadarthaṃ viniyoktavyeti |  kathaṃ ca viniyoktavyā | utpādanata ahosvitsaṃpreṣaṇataḥ |  smṛtigatyayogādutpādanataḥ | hetureva tarhi svāmī prāpnoti phalameva ca svam |  yasmād dhetorādhipatyaṃ phale phalena ca tadvān heturiti |  yo hy eva hetuḥ smṛtestasyaivāsau |  yaś cāpi sa caitrābhidhānaḥ saṃskārasamūhasaṃtāna ekato gṛhītvā gavākhyasvāmīty ucyate sa cāpi tasya deśāntaravikārotpattau kāraṇabhāvaṃ cetasi kṛtvā na tu khalu kaścid ekaś caitro nāmāsti na cāpi gauḥ |  tasmāt tatrāpi na hetubhāvaṃ vyatītyāsti svāmihbāvaḥ |  evaṃ ko vijānāti kasya vijñānamityevamādiṣu vaktavyam |  tasya heturindriyārthamanaskārā yathāyogamityeṣa viśeṣaḥ | 
                                                                     
yo ’py āha bhāvasya bhavitrapekṣatvāt sarvo hi bhāvo bhavitāram apekṣate |  yathā devadatto gacchatītyatra gatirbhāvo gantāraṃ devadattamapekṣate |  tathā vijñānaṃ bhāvaḥ |  tasmād yo vijānāti tena bhavitavyam iti | sa vaktavyaḥ |  ko ’yaṃ devadatta iti | yadyātmā sa eva sādhyaḥ | atha vyavahārapuruṣaḥ |  so ’pi na kaścid ekaḥ saṃskārā hi ta evaṃnāmānaḥ |  tatra yathā devadatto gacchati yathā vijānāti |  kathaṃ ca devadatto gacchati |  kṣaṇikā hisaṃskārā abhinnasaṃtānā devadatta iti bālairekasattvapiṇḍagraheṇādhimuktāḥ svasya saṃtānasya deśāntare kāraṇaṃ bhavanta ucyante gacchati devadatta iti |  sā ca deśāntaropattirgatirita |  jvālāśabdasaṃtānayorgacchatigamanābhidhānavat |  ta eva ca punar vijñānasya kāraṇaṃ bhavanta ucyante jānāti devadatta iti |  āryair api teṣāṃ saṃjñayā tathocyante vyavahārārtham | 
                         
yat tarhi “vijñānaṃ vijānātīti” sūtra uktaṃ kiṃ tatra vijñānaṃ karoti |  na kiñcitkaroti |  yathā tu kāryaṃ kāraṇam anuvidhīyata ity ucyate |  sādṛśyenātmalābhād akurvad api kiñcit |  evaṃ vijñānam api vijānātīty ucyate |  sādṛśyenātmalābhād akurvad api kiñcit |  kiṃ punar asya sādṛśyam | tadākāratā |  ata eva tadindriyādapyutpannaṃ viṣayaṃ vijānātīty ucyate nendriyam |  athavā tathā ’trāpi vijñānasaṃtānasya vijñāne kāraṇabhāvādvijñānaṃ vijānātīti vacanānnirdoṣaṃ kāraṇe dartṛśabdanirdeśāt |  ghaṇṭā rautīti yadvat |  api khalu yathā pradīpo gacchati tathā vijñānaṃ vijānātīti |  kathaṃ ca pradīpo gacchati |  pradīpa ity arciṣāṃ saṃtāna upacaryate |  sa deśāntareṣūtpadyamānas taṃ deśaṃ gacchatīty ucyate |  evaṃ vijñānam api cittānāṃ saṃtāna upacaryate |  tadviṣayāntareṣūtpadyamānaṃ taṃ viṣayaṃ vijānātīty ucyate |  yathā cābhijāyate tiṣṭhati rūpamityatra bhaviturbhāvādanarthantaratvamevaṃ vijñānasyāpi syāt |  yadi vijñānādvijñānamutpadyate nātmānaḥ kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatradivat |  sthityanyathātvasya saṃskṛtlakṣaṇatvāt |  eṣa hi saṃskṛtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati |  anyathā hi nikāmadhyānasamāhitānāṃ sadṛśakāyacittotpattau prathamakṣaṇaniṃrviśeṣatvāt paścād api na syāt svayaṃ vyutthānam |  kramo ’pi hi cittānāṃ niyata eva |  yato nūtpattavyaṃ tata eva tasyotpādāt |  tulyākāram api hi kiñcid utpādane samarthaṃ bhavati |  gotraviśeṣāt |  yadyathā strīcittānantaraṃ yadi tatkāyavidūṣaṇācittam utpannaṃ bhavati tatpatiputrādicittaṃ vā punaś ca paścātsaṃtatipariṇatyā strīcittamutpadyate tat samartha bhavati tatkāyavidūṣaṇācittotpādane tatpatiputrādicittotpādane vā |  tadgotratvāt |  anyathā na samartham |  atha punaḥ paryāyeṇa strīcittād bahuvidhaṃ cittam utpannaṃ vahutara māsannataraṃ vā tadevotpadyate |  tadbhāvanāyā valīyastvāt |  anyatra tatkālikātkāyabāhyapratyayaviśeṣāt |  saiva balīyasī bhāvanā kasmānnityaṃ na phalati |  sthityanyathātvasya saṃskṛtalakṣaṇatvāt tasya cānyathātvasyānyabhāvanāphalotpattāvānuguṇyāt |  etad dhi sarvacittaprakāreṣu diṅmātram |  nirantarakāraṇajñāne tu buddhānāṃ prabhutvam ||  evaṃ hy āhuḥ | 
                                                                       
sarvākārakāraṇam ekasya mayūracandrakasyāpi |
nāsarvajñairjñeyaṃ sarvajñabalaṃ hi tajjñānam” iti || 
 
prāgevārupiṇāṃ cittabhedānām | 
 
ya eva tv ayam ekīyas tīrthika ātmaprabhavāṃ cittotpattiṃ manyate tasyaivedaṃ sphuṭaṃ codyam āpadyate kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatrādivaditi |  manaḥsaṃyogaviśeṣāpekṣatvād iti cet | na | anyasaṃyogāsiddheḥ |  saṃyoginostu paricchinnatvād aprāptipūrvikā prāptiḥ samyoga iti lakṣaṇavyākhyānāccātmānaḥ paricchedaprasaṅgaḥ |  tato manaḥsamcārādātmanaḥ saṃcāraprasaṅgo virāgasya vā |  pradeśasaṃyoga iti cet | na | tasyaiva tatpradeśatvāyogāt |  astu vā saṃyogas tathāpi nityamaviśiṣṭe manasi kathaṃ saṃyogaviśeṣaḥ |  buddhiviśeṣāpekṣa iti cet |  sa eva paricodyate kathaṃ buddhiviśeṣa iti |  saṃskāraviśeṣāpekṣād ātmamanaḥ saṃyogād iti cet |  cittād evāstu saṃskāraviśeṣāpekṣatvāt |  na hi kiñcid ātmanaḥ upalabhyate sāmarthm auṣadha kāryasiddhāv iva kuhakavaidyaphuḥsvāhānām |  saty ātmani tayoḥ saṃyoga iti cet |  vāṅmātram | āśrayaḥ sa iti cet | yathā kaḥ kasyāśrayaḥ |  na hi te citravadarādivadādhārye nāpi sa kuḍacyakuṇḍādivadādhāro yuktaḥ |  pratighātiyutadoṣāt naiva sa evam āśrayaḥ |  kathaṃ tarhi | yathā gandhādīnāṃ pṛthivīti cet |  atiparitoṣitāḥ smaḥ |  idam eva hi naḥ pratyāyakaṃ nāsty ātmeti |  yathā na gandhādibhyo ’nyā pṛthivīti |  ko hi sa gandhādibhyo ’nyāṃ pṛthivīṃ nirdhārayati |  vyapadeśastu pṛthivyā gandhādaya iti viśeṣaṇārtham |  te hy eva tadākhyā gandhādayo yathā pratīyeran nānya iti |  kāṣṭhapratimāyāṃ śarīravyapadeśavat |  saty api ca saṃskāraviśeṣāpekṣatve kasmānna yugapatsarvajñānotpattiḥ |  yo hi baliṣṭhastenānyeṣāṃ prativandhaḥ |  sa eva valiṣṭhaḥ kasmānnityaṃ na phalati | yo ’sya nyāyaḥ so ’stu bhāvanāyāḥ |  ātmā tu nirarthakaḥ kalpyate | 
                                                     
avaśyam ātmābhyupagantavyaḥ |  smṛtyādīnāṃ guṇapadārthatvāt tasya cārthādavaśyaṃ dravyāśritatvāt teṣāṃ cānyāśrayāyogāditi cet |  na | na hy eṣāṃ guṇapadārthatvaṃ siddham | sarvameva no vidyamānaṃ dravya |  “ṣaṭ dravyāṇi śrāmaṇyaphalānīti” vacanāt |  nāpy eṣāṃ dravyāśritatvaṃ siddham |  parīkṣito hy āśrayārthaḥ |  tasmād yat kiñcid eva tat | 
             
ātmany asati kim arthaḥ karmārambhaḥ |  ahaṃ sukhī syām ahaṃ duḥkhī na syām ity evam arthaḥ |  ko ’sāv ahaṃ nāma yad viṣayo ’yam ahaṅkāraḥ | skandhaviṣayaḥ | kathaṃ jñāyate |  teṣu snehāt | gaurādibuddhibhiḥ sāmānādhikaraṇyāt tu |  gauro ’ham ahaṃ śyāmaḥ sthūlo ’ham ahaṃ kṛśaḥ jīrṇo ’hama haṃ yuveti gaurādibuddhibhiḥ sāmānādhikaraṇo ’yamahaṅkāro dṛśyate |  na cātmana ete prakārā dṛśyante | tasmād api skandheṣv ayam iti gamyate |  ātmana upakārake ’pi śarīra ātmopacāro yathā ya evāyaṃ sa evāhaṃ sa evāyaṃ me bṛtya iti bhavaty upakārake ’pi ātmopacāro natvahaṅkāraḥ |  sati śarīrālambanatve paraśarīrālamvano ’pi kasmānna bhavati |  asaṃvandhāt |  yenaiva hi sahāsya saṃvandhaḥ kāyena cittena vā yatraivāyam ahaṅkāra utpadyate nānvatra |  anādau saṃsāra evam abhyāsāt |  kaś ca saṃbandhaḥ | kāryakāraṇabhāvaḥ |  yady ātmā nāsti kasyāyam ahaṅkāraḥ |  idaṃ punas tadeāyātaṃ “kim arthaiṣā ṣaṣṭhīti |  yāvad ya evāsya hetus tasyaivāyam” iti |  kaścānyo hetuḥ |  pūrvāhaṅkāraparibhāvitaṃ svasaṃtativiṣayaṃ sāvadyaṃ cittam | 
                                 
asaty ātmani ka eṣa sukhito duḥkhito vā |  yasminn āśraye sukham utpannaṃ duḥkhaṃ vā |  yathā puṣpito vṛkṣaḥ phalitaṃ vanam iti |  kaḥ punar anayorāśrayaḥ |  ṣaḍāyatanam | yathā kṛtvā tathoktam |  asatyātmani ka eṣāṃ karmaṇāṃ kartā kaś ca phalānāṃ bhoktā bhavati |  karteti ka eṣa vāhyarthaḥ |  karotīti kartā | bhuṅkta iti bhoktā | paryāya ucyate nārthaḥ |  “svatantraḥ karteti” kartṛ lakṣaṇamācakṣate lākṣaṇikāḥ |  asti punaḥ kvacideva kārye kasyacit svātantryam |  loke dṛṣṭaṃ devadattasya snānāsanagamanādau |  kaḥ punar bhavān devadattamudāharati |  yadyātmānaṃ sa eva sādhyaḥ | atha pañcaskandhakaṃ sa ev kartā |  trividhaṃ cedaṃ karma kāyavāṅmanaskarma |  tatra kāyakarmaṇi tāvat kāyasya cittaparatantrā vṛttiḥ |  cittasyāpi kāye svakāraṇaparatantrā vṛttistasyāpyevam iti nāsti kasyacit svātantryam |  pratyayaparatantrā hi sarve bhāvāḥ pravartante |  ātmano ’pi ca nirapekṣasyākāraṇatvābhyupagamātra svātantryaṃ sidhyati |  tasmān naivaṃlakṣaṇam upalabhyate kaścitkartā |  yattu yasya pradhānaṃ kāraṇaṃ tattsya kartety ucyate |  na ca ātmanaḥ kvacid api kāraṇatvaṃ dṛśyate |  tasmāt sa evam api na kartā yujyate |  smṛtijo hi cchandaḥ cchandajo vitarko vitarkātprayatnaḥ prayatnādvāyustataḥ karmeti kimatrātmā kurute |  phalasyāpi ca ka upabhogo yam ayam ātmā kurvann upabhoktā kalpyate |  upalabhir iti cet | nātmanaḥ upalabdhau sāmarthyaṃ vijñāne pratipedhāt | 
                                                 
asatyātmani kasmād asattvādhiṣṭhānaḥ pāpapuṇyopacayo na bhavati |  vedanādyanāśrayatvāt tadāśrayaś ca ṣaḍāyatanaṃ nātmā yathā tathoktam | 
   
kathama satyātmani venaṣṭātkarmaṇa āyatyāṃ phalotpattiḥ |  ātmany api sati kathaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiḥ |  tadāśritāddharmādharmāt |  yathā kaḥkimāśrita ityuktottaraiṣā vāco yuktiḥ |  tasmād anāśritādeva dharmādharmāt bhavatu |  naiva tu vayaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiṃ brūmaḥ |  kiṃ tarhi |  tatsaṃtatipariṇāmaviśeṣādvījaphalavat |  yathā vījātphalamutpadyata ity ucyate |  na ca tadvinaṣṭādvījādutpadyate |  nāpy anantarameva | kiṃ tarhi |  tatsaṃtatipariṇāmaviśeṣādaṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt |  tat punaḥ puṣpānniṣpannaṃ kasmāt tasya bījasya phalam ity ucyate |  tadāhitaṃ hi tat parayāpuṣpe sāmarthyam |  yadi hi tatpūrvikān na bhaviṣyat tat tādṛśasya phalasyotpattau na samarthamabhaviṣyat |  evaṃ karmaṇaḥ phalamutpadyata ity ucyate |  na ca tadviniṣṭātkarmaṇa utpadyate nāpy anantarameva |  kiṃ tarhi | tatsaṃtatipariṇāmaviśeṣāt |  kā punaḥ saṃtatiḥ kaḥ pariṇāmaḥ ko viśeṣaḥ |  yaḥ karmapūrva uttarottaracittapravasaḥ sā saṃtatistasyā anyathotpattiḥ pariṇāmaḥ |  sa punar tho ’ntaraṃ phalotpādanasamarthaḥ so ’ntapariṇāmaviśiṣṭatvāt pariṇamaviśeṣaḥ |  tadyāthā sopādānaṃ maraṇacittaṃ punar bhavasya |  trividhakarmapūrvakatve ’pi yatkarma guru vā bhavaty āsannam abhyastaṃ vā yatkṛtaṃ sāmarthyaṃ dyotyate natvanyasya |  āha ca 
                                               
“yat guru yac cāsannaṃ yac cābhyastaṃ kṛtaṃ ca yat |
pūrvaṃ pūrvaṃ pūrvaṃ vīpacyate karmasaṃsāre” || 
 
tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ dattvā vinivartate |  sabhāgahetvāhitaṃ tu niṣyandaphaladānasāmarthyaṃ kliṣṭānāṃ pratipakṣodayād vinivartate |  akliṣṭānāṃ cittasaṃtānātyantavinivṛtter yadā parinirvāti |  atha kasmād vipākād vipākāntaraṃ notpadyate bījaphalād iva phalāntaram |  na tāvat dṛṣṭāntena sarvaṃ samānaṃ bhavati |  tatrāpi tu na phalād eva punaḥ phalāntaram utpadyate |  kiṃ tarhi |  viklittiviśeṣajād vikāraviśeṣāt |  yo hi tatra bhūtaprakārāṅkuraṃ nirvartayati sa tasya bījaṃ nānyaḥ |  bhāvinyā tu saṃjñāyā sādṛśyādvā pūrvako ’pi saṃtāno bījamityākhyāyate |  evam iha_ api tasmād vipākād yadi sadasaddharmaśravaṇā dipratyayaviśeṣajaḥ kuśalasāsravo ’kuśalo vā cittavikāra utpadyate tasmāt punar vikārāntaramutpadyate nānyatheti samānametat |  athavā punar etad evaṃ vijñātavyam |  yathā lākṣārasarañjitāt mātuluṅgapuṣpātsaṃtatipariṇāmaviśeṣajaḥ phale raktaḥ keśara upajāyate na ca tasmāt punar anyaḥ evaṃ karmajādvipākāt na punar vipākāntaram iti |  yathāsthūlam idam asmadbuddhigamyaṃ darśitam |  nānāvidhaśaktibhinnais tu karmabhir adhivāsitāḥ saṃtataya etām avasthāṃ gatā īdṛśaṃ phalam abhinivartayantīti buddhānām eva viṣayaḥ |  āha khalv api 
                               
“karma tadbhāvanāṃ tasyāvṛttilābhaṃ tataḥ phalam |
niyamena prajānāti buddhādanyio na sarvathā || 
 
 
ity etāṃ suvihitahetumārgaśuddhāṃ buddhānāṃ pravacanadharmatāṃ niśamya |
andhānāṃ vividhakudṛṣṭiceṣṭitānāṃ tīrthyānāṃ matamapavidhya yāntyanandhāḥ || 
 
 
imaṃ hi nirvāṇapuraikavartinīṃ tathāgatādityavaco ’śubhāsvatīm |
nirātmatāmāryasahasravāhitāṃ na mandacakṣurvivṛtāmapīkṣate || 
 
 
iti diṅmātram evedam upadiṣṭaṃ sumedhasām |
vraṇadeśo viṣasyeva svasāmarthyavisarpaṇa iti | 
 
 
pudgalakośamabhidharmakośabhāṣyaṃ samāptam iti |
kṛtir iyam ācāryavasubandhupādānām iti || 
 
 
ye dharmahetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || 
 
 
devadharmo ’yaṃ pravaramahāyāna sakalatathāgataśāsanadhūrddharasya uttarāpathikapaṇḍitasthaviraśrīlāmāvākasya yad atra puṇyam ity ādi |
|| śubham astu || 
 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login