You are here: BP HOME > TLB > Nirvikalpapraveśadhāraṇī > fulltext
Nirvikalpapraveśadhāraṇī

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§1
Click to Expand/Collapse Option§2
Click to Expand/Collapse Option§3
Click to Expand/Collapse Option§4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11
Click to Expand/Collapse Option§12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
§13 kathaṃ punaḥ kulaputrā bodhisattvo mahāsattva etāni yathānirdiṣṭāni vikalpanimittāni vyupaparī(3r1)(kṣamāṇo ’vikalpadhātuṃ praviśati |  iti kula)putrā avikalpadhātupratiṣṭhito bodhisattvaḥ mahāsattvaḥ rūpaprakṛtivikalpanimitta āmukhībhūta evaṃ vyupaparīkṣate |  yo mama rūpam iti carati vikalpe carati |  pareṣāṃ rūpaṃ iti carati vikalpe carati |  rūpam idam iti carati vikalpe carati |  rūpam utpa(2)(dyate | nirudhyate | saṃkliśyate | vyavadāyata iti cara)ti vikalpe carati |  nāsti rūpam iti carati vikalpe carati |  svabhāvato ’pi nāsti (|)  hatuto ’pi nāsti (|)  phalato ’pi nāsti |  karmato ’pi nāsti |  yogato ’pi nāsti (|)  vṛttito ’pi nāsti rūpam iti carati vikalpe carati |  vijñaptimātraṃ rūpaṃ iti carati vikalpe carati |  yathā (3)(rūpaṃ nāsti tathā rūpapratibhāsā vijñaptir api nā)stīti carati vikalpe carati |  yataś ca kulaputrā bodhisattvo mahāsattvo rūpam iti nopalabhate |  rūpapratibhāsām api vijñaptin 1 nopalabhate |  na ca sarveṇa sarvaṃ vijñaptiṃ vipariṇāśayati |  na cānyatra vijñapter anyaṃ kañcid dharmam upalabhate |  tāñ 2 ca vijñaptim abhāvataḥ (4)(na samanupaśyati |  na cānyatra vijñapter abhāvaṃ samanu)paśyati |  tasyāś ca rūpapratibhāsāyā vijñapter abhāvaṃ tayā vijñaptyā naikatvena samanupaśyati |  na pṛthaktvena samanupaśyati |  na ca vijñaptyabhāvaṃ bhāvataḥ samanupaśyati |  nābhāvataḥ samanupaśyati |  ebhiḥ kulaputrāḥ sarvākāraiḥ sarvavikalpair yo na vikalpayaty aya(5)(m avikalpadhātur iti na samanupaśyati |)  (ayaṃ kulapu)trāḥ praveśanayo ’vikalpasya dhātoḥ |  eva(ṃ) ca bodhisattvo mahāsattvo ’vikalpadhātupratiṣṭhito bhavati |  evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya |  evaṃ dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyāḥ  vīryapāramitāyāḥ dhyāna(6)(pāramitāyāḥ prajñāpāramitāyāḥ |  evaṃ śū)nyatādīnāṃ yāvat sarvākārajñatāyā yojyam | 
rigs kyi bu dag 'di ji ltar na yaṅ byaṅ chub sems dpa' sems dpa' chen po rnam par rtog (5) pa'i mtshan ma ji skad bstan pa de dag la nye bar rtog ciṅ rnam par mi rtog pa'i dbyiṅs su 'jug ce na |  rigs kyi bu dag 'di la byaṅ chub sems dpa' sems dpa' chen po de ltar rnam par mi rtog pa'i dbyiṅs la rab tu gnas pa ni gzuṅs kyi raṅ bźin la rnam par rtog pa'i mtshan (6) ma mṅon du gyur na | 'di ltar nye bar rtog ste |  gaṅ bdag gi gzugs źes spyod na rnam par rtog pa la spyod pa'o ||  gźan dag gi gzugs źes spyod na rnam par rtog pa la spyod pa'o ||  gzugs 'di yod do źes spyod na rnam par rtog pa la spyod pa'o ||  gzugs skye'o || (7) 'gag go || kun nas nyon moṅs pa'o || rnam par byaṅ ba'o źes spyod na rnam par rtog pa la spyod pa'o ||  gzugs med ces spyod na rnam par rtog pa la spyod pa'o ||  gzugs ṅo bo nyid kyis kyaṅ med |  rgyur yaṅ med |  'bras bur yaṅ med |  las su yaṅ med |  ldan(5a1)| par yaṅ med |  'jug par med ces spyod na rnam par rtog pa la spyod pa'o ||  gzugs ni rnam par rig pa tsam źes spyod na rnam par rtog pa la spyod pa'o ||  ji ltar gzugs med pa de bźin du gzugs su snaṅ ba'i rnam par rig pa yaṅ med do źes skyod na (2) rnam par rtog pa la spyod pa'o snyam mo ||  rig kyi bu dag 'di ltar byaṅ chub sems dpa' sems dpa' chen po gzugs kyaṅ mi dmigs |  gzugs su snaṅ ba'i rnam par rig pa yaṅ mi dmigs mod kyi |  rnam par rig pa thams cad kyi thams cad du chud gzon pa ni ma yin no ||  (3) rnam par rig pa ma gtogs par chos gaṅ yaṅ mi dmigs la  rnam par rig pa de yaṅ dṅos po med par yaṅ yaṅ dag par rjes su mi mthoṅ ||  rnam par rig pa ma gtogs par dṅos po med par yaṅ yaṅ dag par rjes su mi mthoṅ |  gzugs su snaṅ ba'i rnam par rig pa med pa de (4) daṅ rnam par rig pa de gcig par yaṅ yaṅ dag par rjes su mi mthoṅ |  tha dad par yaṅ yaṅ dag par rjes su mi mthoṅ |  rnam par rig pa dṅos po med pa de la dṅos por yaṅ yaṅ dag par rjes su mi mthoṅ |  dṅos po med par yaṅ yaṅ dag par rjes su mi mthoṅ ste |  (5) rigs kyi bu dag rnam pa thams cad pa'i rnam par rtog pa thams cad kyis gaṅ rnam par ma brtags pa de rnam par mi rtog pa'i dbyiṅs so źes kyaṅ yaṅ dag par rjes su mi mthoṅ ṅo ||  rigs kyi bu dag 'di ni rnam par mi rtog pa'i dbyiṅs su 'jug pa'i tshul yin te |  de ltar (6) na byaṅ chub sems dpa' sems dpa' chen po rnam par mi rtog pa'i dbyiṅs la rab tu gnas pa yin no ||  de bźin du tshor ba daṅ | 'du śes daṅ | 'du byed rnams daṅ | rnam par śes pa daṅ |  de bźin du sbyin pa'i pha rol tu phyin pa daṅ | tshul khrims kyi pha rol tu phyin pa daṅ | (7) bzod pa'i pha rol tu phyin pa daṅ |  brtson 'grus kyi pha rol tu phyin pa daṅ | bsam gtan gyi pha rol tu phyin pa daṅ | śes rab kyi pha rol tu phyin pa daṅ |  de bźin du stoṅ pa nyid la sogs pa nas rnam pa thams cad mkhyen pa nyid kyi bar du sbyar ro || 
復次,善男子!如何菩薩摩訶薩以賴觀察分別相故而能趣入無分別界耶?  如是,菩薩摩訶薩,(85)安住無分別界時,  若有色相,現起此色相,是則行於分別;  若起餘色行想,是則行於分別;  此色是有,是則行於分別;  乃至識滅染淨無者,是則行於分別;  若起無色行想,是則行於分別;  若起色性非有、  亦非從因、    亦非從業、  亦非相應、  亦非流(90)轉,是則於分別;  於色起唯識想,是則行於分別;  猶如無色,現色諸識亦非有者,是則行於分別。  善男子!若菩薩摩訶薩,雖於色性,無所緣所得;  於現色諸識,雖無所得,  亦不唐捐唯識之性;  若離於識,更無少法而可得故,  於唯識性,(95)如實不起不見;  於唯識外,如實不起無見;  於現色諸識,不起無見;於唯識外,如實不起無見;{於現色諸識,不起無見;}1 及唯識中,如實不起一異見故;    於唯識無相理中,不起有相、  無相、一異種種見。故無滅、無生、非斷、非常、無來、無去,如實(100)而不起見。2   彼於如是諸分別中而不分別,亦不分別此是無分別界;如實不起如是諸見。  善男子!此名隨順趣入無分別界,  是名菩薩摩訶薩極善安住無分別性。  如是受、想、行、識、  布施、持戒、安忍、  精進、靜慮般若到彼岸等,  如是空等(105)乃至一切種智,皆應佛說。 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login