You are here: BP HOME > TLB > Nirvikalpapraveśadhāraṇī > fulltext
Nirvikalpapraveśadhāraṇī

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§1
Click to Expand/Collapse Option§2
Click to Expand/Collapse Option§3
Click to Expand/Collapse Option§4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11
Click to Expand/Collapse Option§12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
§11 tad yathā kulaputrā ekaghanasāramayasya pāṣāṇaparvatasyādhastān mahānānāratnaparipūrṇanidhiḥ syād (|) bhāsurāṇāṃ vicitrāṇāṃ mahācintāmaṇiratnānāṃ | yad uta rūpyaratnasya vā | suvarṇaratnasya vā | (3)(aśmagarbhanānāratnasya vā |  atha khalv ekatyaḥ puru)ṣa āgacchen mahānidhānenārthī (|) taṃ mahānidhānābhijñaḥ puruṣa evaṃ vaded (|)  etasya bhoḥ puruṣa ekaghana(sāra)mayasya pāṣāṇaparvatasyādhastān mahāratnanidhānaṃ | bhāsurāṇāṃ ratnānāṃ paripūrṇaṃ tasyādhastān mahācintāmaṇiratnanidhānaṃ |  sa tvaṃ tataḥ prakṛtipāṣāṇam evotkhanasva (4)(|  tadutkhanatas te rūpyapratibhāsaṃ pāṣāṇam ā)bhāsam āgamiṣyati (|)  tatrāpi tvayā mahānidhānasaṃjñā na kartavyā |  tat parijñāyotkhanitavyaṃ |  tadutkhanatas te suvarṇa(pratibhāsaṃ) pāṣāṇam ābhāsam āgamiṣyati |  tatrāpi tvayā mahānidhānasaṃjñā na kartavyā |  tad api parijñāyotkhanitavyaṃ |  tadutkhanatas te nānāratnapratibhāsaṃ pāṣāṇa(5)(m ābhāsam āgamiṣyet |  tatrāpi tvayā mahānidhā)nasaṃjñā na kartavyā |  tad api prajñāyotkhanitavyam |  evaṃ hi tvaṃ bhoḥ puruṣa suprayuktas tadutkhanito ’bhisaṃskāram antareṇāprayatnenaiva mahācintāmaṇiratnanidhānaṃ drakṣyasi |  tasya ca mahāratnanidhānasya pratilambhāt tvam āḍhyo bhaviṣyasi |  mahādhano mahābhogaḥ svaparārtheṣu sama(6)(rtho bhaviṣyatīti |) 
rigs kyi bu dag 'di lta ste | dper na brag gcig tu mkhregs śiṅ sra ba'i 'og na yid bźin gyi nor bu rin po che chen po sna tshogs 'od gsal ba 'di lta ste | dṅul rin po che daṅ | gser rin po che daṅ | rdo'i snyiṅ po rin po che sna tshogs kyi rin po che tha dad pas yoṅs su gaṅ ba'i (2) gter chen po źig yod la |  de nas gter chen po 'dod pa'i mi la la źig 'oṅs pa de la gter chen po mṅon par śes pa'i mis 'di skad du |  kye skyes bu brag gcig tu mkhregs śiṅ sra pa de'i 'og na rin po che 'od gsal bas yoṅs su gaṅ ba'i rin po che'i gter chen po yod de | (3) de'i 'og na yid bźin gyi nor bu rin po che'i gter yod kyis |  khyod kyis thog ma kho nar rdo'i raṅ bźin thams cad rkos śig |  de brkos pa daṅ dṅul du snaṅ ba'i rdo khyod la snaṅ bar 'gyur ro ||  de la khyod kyis gter chen por 'du śes mi bya'i |  de yoṅs su śes par byos te rkos (4) śig |  de brkos pa daṅ gser du snaṅ ba'i rdo snaṅ bar 'gyur te |  de la yaṅ khyod kyis gter chen por 'du śes mi bya'i |  de yaṅ yoṅs su śes par byos te rkos śig |  de brkos pa daṅ rin po che sna tshogs su snaṅ ba'i rdo snaṅ bar 'gyur te |  de la yaṅ khyod kyis gter chen (5) por 'du śes mi bya'i |  de yaṅ yoṅs su śes par byos te rkos śig |  kye skyes bu khyed kyis de ltar brtson par byas na brko ba'i mṅon par 'du bya ba med ciṅ 'bad mi dgos par yid bźin gyi nor bu rin po che'i gter chen po mthoṅ bar 'gyur ro ||  yid bźin gyi nor bu (6) rin po che'i gter chen po de rnyed na khyod phyug ciṅ nor che la loṅs spyod che bar 'gyur te |  bdag daṅ gźan gyi don la mthu yod par 'gyur ro źes smras pa ltar 
善男子!譬如有一勝妙石藏之下,而有種種雜寶光色燦爛異常。所謂金、銀、琉璃、赤珠等(60)諸雜寶藏。  或時有人欲求寶藏,來詣彼所,有知寶者而告之言:  咄!男子,此勝妙石藏之下,有大寶藏光色燦爛異常,彼下有如意寶珠。  汝應最初掘此石藏。  掘彼藏已,便見銀石,  於彼汝不應生於金想。  識彼相已,而更掘之。  此(65)見金石,  於彼金上,不應起於大寶藏想。  識彼想已,而更掘之。  掘已此見種種寶石,  於彼寶上,不應生於大寶之想,  應了彼想,而更掘之。  咄!男子,汝作如是事,如是掘已,歎然無為、無有加行,見大妙珍。  如意寶珠,獲彼寶故,汝即富樂,  受(70)大果報,於自利利他,有大勢力。 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login