You are here: BP HOME > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
bhaviṣyati tadā rājā śaṃkho nāma mahādyutiḥ|
mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ || 21 || 
... 
...
 
| der ni duṅ źes bya ba yi |
| (3)rgyal po gzi brjid che ldan źiṅ |
| stobs che gliṅ bźi'i dbaṅ phyug pa |
| mṅa' bdag 'khor los bsgyur ba 'byuṅ |[21] 
[21](22)國中有聖主,其名曰餉佉;金輪王四洲,富盛多威力。 
caturaṅgabalopetaḥ saptaratnasamanvitaḥ |
pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati || 22 || 
...
 
...
 
| dpuṅ gi yan lag bźi 'byor ciṅ |
| rin chen bdun daṅ (4)yaṅ dag ldan |
| rgyal po de yi sras rnams ni |
| stoṅ du tshaṅ bar 'byuṅ bar 'gyur |[22] 
[22]其王福德業,勇健兼四兵;七寶皆成就,千子悉具足。 
imāṃ samudraparyantām adaṇḍena vasundharām |
pālayiṣyati dharmeṇa samena sa narādhipaḥ || 23 || 
...
 
...
 
| mi yi dbaṅ po de yaṅ ni |
| sa 'di rgya mtsho'i mtha' klas par |
| chad pa med ciṅ chos daṅ ni |
|(5) mthun pas yoṅs su skyoṅ bar 'gyur |[23] 
[23]四海咸清肅,無有戰兵戈;正法理群生,設化皆平等。 
mahānidhānāś catvāro nayutaśatalakṣitāḥ |
bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ || 24 || 
...
 
...
 
| de tshe duṅ źes bya ba yi |
| sa bdag rgyal po de la ni |
| rin chen khrag khrig brgyas mtshon pa'i |
| gter chen bźi ni 'byuṅ bar 'gyur |[24] 
[24]王有四大藏,各在諸國中;一一藏皆有,珍寶百萬億。 
piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ |
elapatraś 1 ca gāndhāre śaṃkho vārāṇasīpure || 25 || 
...
 
...
 
| su (6)yi mtshan ni ser skya ste |
| bcom brlag na ni dkar po yin |
| sa 'dzin na ni e la'i 'dab |
| wā ra ṇā si'i groṅ khyer duṅ |[25] 
[25](426c1)羯陵伽國內,藏名氷竭羅;蜜絺羅國中,般逐迦大藏;
伊羅鉢羅藏,安處揵陀國;(4)婆羅痆斯境,藏名為餉佉。 
caturbhir ebhi(r) nidhibhiḥ sa rājā susamanvitaḥ |
bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ || 26 || 
...
 
...
 
| gter ni bźi po kho na daṅ |
| rgyal po yaṅ dag ldan par (7)ni |
| 'byuṅ 'gyur dpa' po chen po de |
| bsod nams brgya lo stobs1 las skyes |[26] 
[26](5)此諸四伏藏,咸屬餉佉王;百福之所資,果報咸成就。 
brāhmaṇas tasya rājño 'tha subrahmā nāmnā(2b1) purohitaḥ |
bahuśrutaś caturvedī upādhyāyo bhaviṣyati || 27 || 
...
 
...
 
| de tshe rgyal de'i mdun na 'don |
| bram ze tshaṅs rab ces bya ba |
| thos maṅ rig byed bźi 'don pa'i |
| (491b1)mkhan po źig ni 'byuṅ bar 'gyur |[27] 
[27]輔國之大臣,婆羅門善淨;四明皆曉達,多聞為國師。 
adhyāpako mantradharaḥ smṛtivān vedapāragaḥ |
kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā || 28 || 
...
 
...
 
| 'don du 'jug daṅ gsaṅ tshig 'dzin |
| dran ldan rig byed gźuṅ 'grel daṅ |
| sgra ṅes sbyor bcas pha rol phyin |
| brda sprod pa daṅ tshig daṅ ldan |[28] 
[28]博通諸雜論,善教有聞持;訓解及聲明,莫不咸究了。 
tasya brahmavatī nāma tadā bhāryā bhaviṣyati |
darśanīyā prāsādikā abhirūpā yaśasvinī || 29 || 
...
 
...
 
| (2)de tshe de yi chuṅ ma ni |
| tshaṅs ldan ma źes bya ba ste |
| mdzes śiṅ blta na sdug pa daṅ |
| gzugs mthoṅ grags daṅ ldan pa 'byuṅ |[29] 
[29]有女名淨妙,為大臣夫人;名稱相端嚴,見者皆歡悅。 
tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ |
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati || 30 || 
...
 
...
 
| byams pa gaṅ zag mchog gyur pa |
| dga' ldan gnas (3)nas śi 'phos nas |
| de tshe de yi lhums su ni |
| ṅes par nyiṅ mtshams sbyor bar 'gyur |[30] 
[30]大丈夫慈氏,辭於喜足天;來託彼夫人,作後身生處。(15)既懷此大聖, 
daśa māsāñ[ś] ca nikhilān dhārayitvā mahādyutim |
supuṣpite ca udyāne gatvā maitreyamātaraḥ || 31 || 
(daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim |
supuṣpite 'smin udyāne maitreyajananī tataḥ || 31 || 
...
 
| gzi brjid chen po zla ba bcu |
| tshaṅs par lhums su źugs nas kyaṅ |
| byams (4)pa'i yum ni skyed mos tshal |
| me tog bzaṅ rgyas naṅ gśegs nas |[31] 
[31]滿足於十月;(15)於是慈尊母,往趣妙花園。 
na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī |
drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || 
na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī |
drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || 
...
 
| chos ston ma de mi 'dug ciṅ |
| mi nyal 'greṅ bźin dag tu ni |
| śiṅ gi yal ga la bzuṅ nas |
| (5)byams pa bltams pa nyid du 'gyur |[32] 
[32]至彼妙園中,不坐亦不臥;徐立攀花樹,俄誕勝慈尊。 
niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ |
abhrakūṭād yathā sūryā 2 nirgataś ca prabhāyate || 33 || 
.  
...
 
| mi yi mchog tu gyur pa de |
| glo g.yas nas ni 'byuṅ 'gyur te |
| dper na sprin gyi phuṅ po nas |
| nyi ma byuṅ ba bźin du gsal |[33] 
[33]爾時最勝尊,出母右脇已;如日出雲翳,普放大光明。 
kariṣyate samālokaṃ sanarāmaravanditaḥ |
alipto garbhapaṅkena padmaṃ caiva yathāmbuvā |
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 34 || 
alipto garbhapaṅkena kuśeśayam ivāmbunā |
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 33 ||
prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ |
jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam || 34 || 
...
 
| ji ltar (6)chu yi padma bźin |
| mṅal gyi 'dam gyis mi gos so |
| khams gsum 'di ni thams cad du |
| 'od kyis rgyas par 'geṅs par 'gyur |
| de nas brgya byin lha dbaṅ po |
| bde (7)sogs mṅa' bdag dga' gyur nas |
| byams pa rkaṅ gnyis mchog gyur pa |
| bltams pa'i tshe na lon par 'gyur |[34] 
[34]不染觸胞胎,如蓮花出水;光流三界內,咸仰大慈輝。
當爾降生時,千眼帝釋主;躬自擎菩薩,欣逢兩足尊。1  
pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati |
diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati |
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ || 35 || 
padāni jātamātraś ca saptāsau prakramiṣyati |
pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati || 35 || 
...
 
| de ni bltams ma thag tu yaṅ |
| gom pa bdun dag (492a1) 'dor bar 'gyur |
| gom pa re rer gter daṅ ni |
| padma re re 'byuṅ bar 'gyur |
| phyogs bźi dag tu gzigs nas ni |
| bdag gi skye ba tha mas (2)ni |
| 'di yin yaṅ srid yod ma yin |[35] 
[35]菩薩於此時,自然行七步;而於足履處,皆出寶蓮花。
遍觀於十方,告諸天人眾;(28)我此身最後, 
(3a1)na punar āgamiṣyāmi ni[r]vāsyāmi nirāśravaḥ |
śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ || 36 || 
diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati |
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ |
na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ || 36 ||
saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām |
tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam || 37 || 
...
 
| yaṅ daṅ yaṅ du phyir mi 'oṅ |
| zag med mya ṅan 'das 'gro źes |
| gsuṅ yaṅ rab tu bka' stsal to |
| klu rnams kyis ni chu (3)yi rgyun |
| bsil daṅ 'jam pas sku bsil 'gyur |[36] 
[36]無生證涅槃。(29)龍降清涼水,澡沐大悲身; 
divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt |
śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani || 37 || 
śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani |
śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ || 38 || 
...
 
| nam mkha'i ṅos nas lha rdzas kyi |
| gos daṅ me tog 'bab par 'gyur |
| de yi dbu la gdugs dkar po |
| lha (4)rnams kyis ni 'dzin par 'gyur |[37] 
[37](427a1)天散殊妙花,虛空遍飄灑。諸天持白蓋,掩庇大慈尊;
各生希有心,守護於菩薩。 
hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ |
pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam |
śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati || 38 || 
pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam |
śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati || 39 || 
...
 
| mtshan mchog sum cu gnyis mṅa' ba |
| byams pa dpal gyis 'bar ba de |
| ma mas yaṅ dag blaṅs nas su |
| yum gyi (5)phyag tu 'bul bar 'gyur |[38] 
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām |
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ || 39 || 
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām |
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā || 40 || 
...
 
| rin chen sna tshogs kyis brgyan pa'i |
| khyogs ni yid du 'oṅ ba la |
| sras daṅ bcas par bźugs gsol nas |
| lha rnams kyis ni (6)khyer bar 'gyur |[39] 
[39]御者進雕輦,皆用寶莊嚴;母子昇其中,諸天共持輿。 
tatas tūryasahasreṣu vādyamāneṣu tatpuram |
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 40 || 
tatas tūryasahasreṣu vādyamāneṣu tatpuram |
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 41 || 
...
 
| sil snyan stoṅ phrag du ma dag |
| sgra 'byin 'khrol ba'i groṅ khyer der |
| byams pa gśegs pa tsam gyis ni |
| me tog char ba 'bab pa 'gyur |[40] 
[40]千種妙音樂,引導而還宮;(9)慈氏入都城,天花如雨落。 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login