You are here: BP HOME > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti |
sarvās tā janayiṣyanti putrān kṣemeṇa svastinā || 41 || 
...
 
...
 
(7)| de yi nyin par sbrum pa yi |
| bud med rnams kyaṅ btsa' bar 'gyur |
| de dag thams cad nyams bde źiṅ |
| bde legs su ni btsa' bar 'gyur |[41] 
[41](10)慈尊誕降日,懷妊諸婇女;普得身安隱,皆生智慧男。 
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam |
pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati || 42 || 
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam |
pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati || 42 || 
...
 
| tshaṅs rab tshan (492b1)mchog sum cu gnyis |
| ldan pa'i sras de mthoṅ nas ni |
| gsaṅ tshig dag la rab brtags nas |
| de yi 'og tu dga' bar 'gyur |[42] 
[42]善淨慈尊父,覩子奇妙容;具三十二相,心生大歡喜。 
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate |
narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || 
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate |
narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || 
...
 
| ji ltar gsaṅ tshig las 'byuṅ (2)bźin |
| gźon nu'i 'gro ba gnyis yin te |
| mi dbaṅ 'khor los bsgyur ba'am |
| saṅs rgyas rkaṅ gnyis mchog tu 'gyur |[43] 
[43]父依占察法,知子有二相;處俗作輪王,出家成正覺。 
sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ |
cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā || 44 || 
sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ |
cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ || 44 || 
...
 
| byams pa rkaṅ gnyis mchog (3)gyur pa |
| dpal de na tshod rdzogs nas ni |
| skye rgu 'di ni sdug bsṅal snyam |
| chos kyi bdag nyid dgoṅs par mdzad |[44] 
[44]菩薩既成立,慈愍諸群生;眾苦險難中,輪迴常不息。 
brahmasvaro mahāvego hemava(3b1)rṇo mahādyutiḥ |
viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ1 || 45 || 
brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ |
viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ || 45 || 
...
 
| dbyaṅs che tshaṅs pa'i dbyaṅs daṅ ldan |
| 'od (4)che gser gyi mdog daṅ ldan |
| steṅ phel che źiṅ thal goṅ rgyas |
| padma'i 'dab ma 'dra ba'i spyan |[45] 
[45]金色光明朗,聲如大梵音;(19)目等青蓮葉,支體悉圓滿。 
ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati |
vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam || 46 || 
hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati |
visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ || 46 || 
...
 
| de yi sku yi khrun du ni |
| khru ni brgyad cu dag tu 'gyur |
| źeṅ ni khru rnams (5)nyi śu ste |
| źal gyi dkyil 'khor de yi phyed |[46] 
[46](20)身長八十肘,二十肘肩量;面廣肩量半,滿月相端嚴。 
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ |
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || 
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ |
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || 
māṇavānāṃ sa maitreyo maṃtrān adhyāpayiṣyati (|) 
| byams pa de ni bram ze'i bu |
| stoṅ phrag bźi po dag daṅ ni |
| brgyad cus mdun du bdar nas ni |
| gsaṅ tshig dag kyaṅ (6)'don du 'jug |[47] 
[47]菩薩明眾藝,善教受學者;請業童蒙等,八萬四千人。 
tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati |
ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam || 48 || 
atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati |
tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam || 48 || 
...
 
| de nas rgyal po chen po duṅ |
| sboms su 'dom ni drug cu bźi |
| 'phaṅ du 'dom ni stoṅ yod pa'i |
| mchod sdoṅ źig ni 'dzugs par 'gyur |[48] 
[48]時彼餉佉王,建立七寶幢;幢高七十尋,廣有尋六十。 
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam |
saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati || 49 || 
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam |
pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram |
saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati || 49 || 
x x x x vibhūṣitaṃ |
pradāsyati dvijātibhyo yajñāṃ kṛ(t)v(ā) pur(as)sara || 
| mi dbaṅ (7)de yis mchod sdoṅ de |
| rin chen sna tshogs kyis brgyan nas |
| mchod sbyin gyis ni spyan draṅs te |
| bram ze dag la rab tu 'bul |[49] 
[49]寶幢造成已,王發大捨心;施與婆羅門,等設無遮會。 
tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam |
brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt || 50 || 
taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam |
brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt || 50 || 
...
 
| mchod sdoṅ yid 'oṅ rin chen rgyu |
| de ni (493a1) phul ma thag tu yaṅ |
| bram ze stoṅ po rnams kyis ni |
| de yi mod la bged 1 par gyur |[50] 
[50]其時諸梵志,數有一千人;(29)得此妙寶幢,毀坼須臾頃。 
tasya yūpasya maitreyo dṛṣṭvā cainām anityatām |
kṛtsna(ṃ) vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || 
yūpasya tasya maitreyo dṛṣṭvā caitām anityatām |
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || 
(dṛ)ṣṭvevan tām anityatām |
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣya(ti |) 
| byams pas mchod sdoṅ de yi ni |
| mi rtag nyid de (2)mthoṅ nas kyaṅ |
| 'khor ba mtha' dag rnams bsam ste |
| rab tu 'byuṅ bar 'dod par 'gyur |[51] 
[51](427b1)菩薩覩斯已,念世俗皆然;生死苦羈籠,思求於出離。 
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam |
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || 
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam |
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || 
...
 
| 'dir bdag rab tu byuṅ nas ni |
| bdud rtsi'i go 'phaṅ reg 'gyur daṅ |
| skye (3)bo 'chi bdag nad rga ba'i |
| 'jigs las 'grol bar 'gyur snyam źes |[52] 
[52]「祈誠寂滅道,棄俗而出家;生老病死中,救之令得出。」慈尊興願曰1
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ |
niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ || 53 || 
aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ |
niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ || 53 || 
(sa)hasrai<ḥ> saṃpuraskṛtaḥ | niṣkramiṣyati maitre(yaḥ) 
| skye bo rab daṅ gzigs nas ni |
| sdug bsṅal sdug bsṅal kun 'byuṅ daṅ |
| sdug bsṅal yaṅ (4)dag 'gog pa daṅ |
| bde ba mya ṅan las 'das 'gro |[57] 
[53]八萬四千人,俱生厭離心,並隨修梵行。
於初發心夜,捨俗而出家;還於此夜中,而昇等覺地。 
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati |
pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti |
ṣaṭkrośaviṭapādyāni vidhūtā(4a1)ni samantataḥ || 54 || 
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati |
pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ || 54 || 
...
 
| 'phags lam yan lag brgyad pa yi |
| bden pa dag kyaṅ ston par 'gyur |
| de yi chos de thos nas kyaṅ |
| bstan (5)pa la ni nan tan sgrub |[56] 
[54]時有菩提樹,號名曰龍花;高四踰繕那,蓊欝而榮茂。枝條覆四面,蔭六俱盧舍; 
tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ |
anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ || 55 || 
niṣadya tasya cādhastān maitreyo puruṣottamaḥ |
anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ || 55 ||
yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati |
tasyām eva ca rātrau hi parāṃ bodhim avāpsyati || 56 || 
(m)ai(tr)ey(a)<ḥ>p(u)ruṣo(ttamaḥ) 
| byams pa gaṅ zag mchog gyur de |
| stoṅ phrag bźi po dag daṅ ni |
| brgyad cu dag gis mdun bdar nas |
| rab tu 'byuṅ bar ṅes 'byuṅ (6)'gyur |[53] 
[55](12)慈氏大悲尊,於下成正覺。 
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ |
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 56 || 
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ |
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 57 || 
...
 
| de tshe de yi byaṅ chub śiṅ |
| klu śiṅ źes bya 'byuṅ 'gyur te |
| de yi yal ga gnam 'phaṅ du |
| dpag tshad tsam du yaṅ dag 'phags |
| de ni byaṅ chub śiṅ (7)de yi |
| yal ga gel pa thams cad du |
| kho ra khor yug rgyaṅ grags drug |
| khebs pa kho na dag tu 'gyur |[54] 
[56](13)於人中尊勝,具八梵音聲;說法度眾生,令離諸煩惱。 
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam |
āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam || 57 || 
...
 
...
 
| byams pa rkaṅ gnyis mchog gyur de |
| de yi druṅ du gśegs nas (493b1)su |
| bla med byaṅ chub źi ba ni |
| thob 'gyur 'di la the tshom med |[55] 
[57]苦及苦生處,一切皆除滅;能修八正道,登彼涅槃岸。 
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati |
tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane || 58 || 
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati |
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam || 58 ||
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam |
taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane || 59 || 
...
 
| gaṅ gi nub mo kho na la |
| rab tu 'byuṅ bar mṅon 'byuṅ ba |
| de yi nub mo kho na la |
| byaṅ chub dam pa 'thob par (2)'gyur |
| de yi 'og tu thub mchog go |
| dam chos sdug bsṅal kun spoṅ źiṅ |
| źi ba yan lag brgyad ldan pa'i |
| gsuṅ gis ston par mdzad par 'gyur |[58] 
[58]為諸清信者,說此四真諦;得聞此如法,至誠而奉持。 
supuṣpite ca udyāne sannipāto bhaviṣyati |
saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati || 59 || 
udyāne puṣpasaṃcchanne sannipāto bhaviṣyati |
pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati || 60 || 
...
 
| me tog mdzes pa brgyus pa (3)yi |
| skyed mos tshal du de yi 'khor |
| dpag tshad brgya khyon gaṅ ba dag | yaṅ dag 'du ba kho nar 'gyur |[59] 
[59]於妙花園中,諸眾如雲集;滿百由旬內,眷屬皆充滿。 
tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ |
dattvā dānam asaṃkhyeyaṃ pravrajyā(ṃ) rocayiṣyati || 60 || 
śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ |
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati || 61 || 
...
 
| de nas mi dbaṅ rgyal po duṅ |
| grags pa chen pos thos nas ni |
| sbyin pa graṅs (4)med byas nas kyaṅ |
| rab tu 'byuṅ bar 'dod par 'gyur |[60] 
[60]彼輪王餉佉,聞深妙法已;(22)罄捨諸珍寶,祈心慕出家。 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login