You are here: BP HOME > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
aśītibhiś catu(r)bhiś ca sahasraiḥ sa puraskṛtaḥ |
narādhipo 'pi niṣkramya pravrajyām upayāsyati || 61 || 
aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ |
narādhipo viniṣkramya pravrajyām upayāsyati || 62 || 
...
 
| rgyal po stoṅ phrag bźi daṅ ni |
| brgyad cu dag gis mdun bdar te |
| khyim nas des par byuṅ nas ni |
| rab tu 'byuṅ bar 'gro (5)bar 'gyur |[61] 
[61](23)不戀上宮闈,至求於出離;八萬四千眾,咸隨而出家。 
tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ |
maitreyasya pitā caiva pravrajyām upayāsyati || 62 || 
anenaiva pramāṇena mānavānāṃ puraskṛtaḥ |
maitreyasya pitā tatra pravrajyām niṣkramiṣyati || 63 || 
...
 
| byams pa'i yab kyaṅ de bźin du |
| de yi tshad daṅ mnyam pa yi |
| bram ze rnams kyis mdun bdar nas |
| rab tu 'byuṅ bar 'gro bar 'gyur |[62] 
[62]復八萬四千,婆羅門童子;聞王捨塵俗,亦來求出家。 
tato gṛhapatis tatra sudhano nāma viśrutaḥ |
pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ || 63 || 
tato gṛhapatis tatra sudhano nāma viśrutaḥ |
pravrajiṣyati śuddhātmā maitreyasyānuśasane || 64 || 
...
 
| de nas de tshe khyim bdag ni |
| (6)nor bzaṅ tshogs ni rnam grags pa |
| chos kyi bdag nyid stoṅ dag gis |
| bskor nas rab tu 'byuṅ bar 'gyur |[63] 
[63]主藏臣長者,其名曰善財;并與千眷屬,亦來求出家。 
strīratnam atha śaṃkhasya viśākhā nāma viśrutā |
aśītibhiś caturbhiś ca(4b1) sahasraiḥ sā puraskṛtā |
nārīṇāṃ saha niṣkramya pravrajyām upayāsyati 1 || 64 || 
strīratnam atha śaṅkhasya viśākhā nāma viśrutā |
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā |
nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati || 65 || 
...
 
| duṅ gi bud med rin po che |
| sa ga źes ni rnam grags pa |
| bud med (7)stoṅ phrag bźi daṅ ni |
| brgyad cu dag gis mdun bdar te |
| de yi 'og tu mṅon byuṅ nas |
| rab tu 'byuṅ bar 'gro bar 'gyur |[64] 
[64]寶女毘舍佉,及餘諸從者;(427c1)八萬四千眾,亦來求出家。 
prāṇinān tatra samaye sahasrāṇi śatāni ca |
pravrajyām upayāsyanti maitreyasyānuśāsane || 65 || 
prāṇinaḥ tatra samaye sahasrāṇi śatāni ca |
pravrajyām upayāsyanti maitreyasyānuśāsane || 66 || 
...
 
| de yi tshe na byams pa yi |
| bstan pa la ni srog chags (494a1)dag |
| stoṅ phrag daṅ ni brgya phrag rnams |
| rab tu 'byuṅ bar 'gro bar 'gyur |[65] 
[65]復過百千數,善男善女等;(3)聞佛宣妙法,亦來求出家。 
tataḥ kāruṇika(ḥ) śāstā maitreyo dvipadottamaḥ |
samitaṃ vyavalokyātha idam arthaṃ pravakṣyate || 66 || 
supuṣpite 'smin udyāne sannipāto bhaviṣyati |
samantato yojanaśataṃ parṣat tasya bhaviṣyati || 67 ||
tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ |
samitiṃ vyavalokyātha idam arthaṃ pravakṣyati || 68 || 
...
 
| de yi 'og tu thugs rje can |
| ston pa byams pa rkaṅ gnyis mchog |
|(2)'khor lo rnam par gzigs nas ni |[66] 
[66](4)天上天人尊,大慈悲聖主;普觀眾心已,而演出要法。 
sarve te śākyamuninā muniśreṣṭhena tāyinā |
arthato lokanāthena dṛṣṭāḥ saddharmadhātunā |
āropitā mokṣamārge nikṣiptā mama śāsane || 67 || 
sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā |
arthato lokanāthena dṛṣṭvā saddharmadhātunā |
ropitā mokṣamārgeṇa vikṣiptā mama śāsane || 69 || 
...
 
| śākya seṅge thub pa ste |
| gtso bo skyob par mdzad pa po |
| dam pa'i chos dbyiṅs gzigs gyur pa |
| 'jig rten mgon pos 'di dag kun |
| (3)thar pa'i lam de bskyed nas kyaṅ |
| don gyis ṅa yi bstan la btaṅ |[67] 
[67]告眾:『汝應知,慈悲釋迦主;教汝修正道,來生我法中。 
chatradhvajapatākābhi(r) gandhamālyānulepanaiḥ |
kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane || 68 || 
chattradhvajapatākābhir gandhamālyavilepanaiḥ |
kṛtvā stūpeṣu satkāram āgatā hi mamāntikam || 70 || 
...
 
| gdugs daṅ rgyal mtshan pa dan daṅ |
| dri daṅ phreṅ ba byug pa yis |
| śākya thub la mchod nas ni |
| (4)ṅa yi bstan la lhags pa yin |[68] 
[68]或以香花鬘,幢幡蓋嚴飾;供養牟尼主,來生我法中。 
kuṃkumodakasekena candanenānulepanam |
dattvā śākyamune(ḥ) stūpe hy āgatā mama śāsane || 69 || 
kuṅkumodakasekaṃ ca candanenānulepanam |
dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam || 72 || 
...
 
| gur gum chu yis gdab pa daṅ |
| candana gyi ni byug pa yis |
| śākya thub pa'i mchod rten la |
| mchod nas ṅa yi bstan la lhags |[69] 
[69]或欝金沈水,香泥用塗拭;供養牟尼塔,來生我法中。 
buddhaṃ dharmañ ca saṃghañ ca gatvā tu śaraṇaṃ sadā |
kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane || 70 || 
...
 
...
 
| de (5)tshe saṅs rgyas chos daṅ ni |
| dge 'dun la yaṅ skyabs soṅ źiṅ |
| dge ba'i las kyaṅ byas nas ni |
| ṅa yi bstan la lhags pa yin |[70] 
[70]或歸佛法僧,恭敬常親近;(13)常修諸善行,來生我法中。 
śikṣāpadān samādāya śākyasiṃhasya śāsane |
pratipādya [ya]thābhūtaṃ hy āgatā mama śāsane || 71 || 
śikṣāpadāni cādāya śākyasiṃhasya śāsane |
paripālya yathābhūtam āgatā hi mamāntikam || 73 || 
...
 
| śākya seṅge'i bstan pa la |
| bslab (6)gźi yaṅ dag blaṅs nas su |
| ji ltar gsuṅ bźin bsgrubs nas ni |
| ṅa yi bstan la lhags pa yin |[71] 
[71](14)或於佛法中,受持諸學處;善護無缺犯,來生我法中。 
dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam |
vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane || 72 || 
saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam |
vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam || 71 || 
...
 
| dge 'dun la yaṅ chos gos daṅ |
| źal zas daṅ ni btuṅ ba daṅ |
| (7)snyun gsos sna tshogs sbyin pa rnams |
| phul nas ṅa yi bstan la lhags |[72] 
[72]或於四方僧,施衣服飲食;並奉妙醫藥,來生我法中。 
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā |
prātihārakapakṣañ ca aṣṭāṅ(5a1)gaṃ sus[am]āhitaḥ |
upavāsam upoṣyeha hy āgatā mama śāsane || 73 || 
upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham |
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā |
prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam || 74 || 
...
 
| bcu bźi daṅ ni bco lṅa daṅ |
| de bźin zla gcig tshes brgyad daṅ |
| cho 'phrul wa yi zla ba la |
| (494b1)yan lag brgyad legs mnyam bźag ciṅ |
| bsnyen gnas gso sbyoṅ byas nas ni |
| ṅa yi bstan la lhags so źes |
| don 'di rab tu gsuṅ bar 'gyur |[73] 
[73]或於四齋辰,及在神通月;受持八支戒,來生我法中。』 
prātihāryatrayeṇāsau śrāvakān vinayiṣyati |
sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ || 74 || 
prātihāryatrayeṇāsau śrāvakān vinayiṣyati |
sarve te asravās tatra kṣipayiṣyanti suratāḥ || 78 || 
...
 
| de yi nyan thos rnams kyaṅ ni |
| (2)cho 'phrul gsum gyis 'dul bar 'gyur |
| de tshe de dag thams cad ni |
| zag zad 'grogs na bde bar 'gyur |[74] 
[74]或以三種通,神境記教授;化道聲聞眾,咸令煩惑除。 
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati || 75 || 
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhavacchidām || 79 || 
...
 
| de yi 'dus pa daṅ po ni |
| nyan thos srid pa bcad gyur pa |
| duṅ phyur phrag (3)dgu bye phrag drug | tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[75] 
[75]初會為說法,廣度諸聲聞;(23)九十六億人,令出煩惱障。 
dvitīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ || 76 || 
dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām || 80 || 
...
 
| de yi 'dus pa gnyis pa ni |
| nyon moṅs 'chiṅ ba las grol ba'i |
| duṅ phyur phrag dgu bye phrag bźi |
| tshaṅ ba'i nyan thos 'byuṅ (4)par 'gyur |[76] 
[76](24)第二會說法,廣度諸聲聞;九十四億人,令渡無明海。 
tṛtīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām || 77 || 
tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām || 81 || 
...
 
| de yi 'dus pa gsum pa ni |
| sems źi rnam par grol gyur pa |
| duṅ phyur phrag dgu bye phrag gnyis |
| tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[77] 
[77]第三會說法,廣度諸聲聞;九十二億人,令心善調伏。 
dharmacakraṃ pravartyātha vinīya suramānuṣān |
sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati || 78 || 
dharmacakraṃ pravartyātha vinīya suramānuṣān |
sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati || 82 || 
...
 
| chos kyi 'khor lo rab bskor nas |
| (5)lha daṅ mi rnams rnam btul te |
| nyan thos dge 'dun thabs cig tu |
| groṅ du bsod snyoms spyod la rgyu |[78] 
[78]三轉法輪已,人天普純淨;將諸弟子眾,乞食入城中。 
tataḥ praveśatas tasya ramyāṃ ketumatīpurīm |
māndāravāṇi puṣpāni patiṣyanti purottame |
devatāḥ prakramiṣyanti tasmin pure gate munau || 79 || 
tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm |
māndārakāṇi puṣpāni patiṣyanti purottame |
devatāḥ prakariṣyanti tasmin puragate munau || 83 || 
...
 
| de nas rtog ldan dga' lta yi |
| groṅ khyer der ni gśegs pa na |
| groṅ khyer (6)mchog tu mandāra'i |
| me tog char chen 'bab par 'gyur |
| thub pa groṅ der gśegs pa la |
| lha yis me tog 'thor bar 'gyur |[79] 
[79](428a1)既入妙幢城,衢巷皆嚴飾;為供養佛故,天雨曼陀花。 
catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ |
brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati || 80 || 
catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ |
brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati || 84 || 
...
 
| rgyal po chen po bźi dag daṅ |
| brgya byin sum cu (7)rtsa gsum dbaṅ |
| tshaṅs pa lha sogs thabs cig tu |
| de la mchod pa byed par 'gyur |[80] 
[80](3)四王及梵王,並餘諸天眾; 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login