You are here: BP HOME > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam |
aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca || 81 || 
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam |
aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati || 85 || 
...
 
| lha yi bu ni mthu chen gyis |
| utpala padma ku mu ta |
| pad+ma dkar po dri źim daṅ |
| a ga ru daṅ (495a1)candana daṅ |
| de bźin lha rdzas phreṅ ba daṅ |
| lha rdzas gos kyaṅ 'thor par 'gyur |[81] 
[81](4)香花鬘供養,輔翼大悲尊。 
cailakṣepaṃ vidhāsyanti devaputrā maharddhi(5b1)kāḥ |
taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 82 || 
cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ |
taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 86 || 
...
 
| 'jig rten mgon de groṅ khyer gyi |
| mchog tu gśegs pa mthoṅ nas (2)ni |
| śiṅ bal 'dab ltar 'jam pa yi |
| sa der gdiṅ brgya cher 'diṅ |[82] 
[82]大威德諸天,散以妙衣服;繽紛遍城邑,瞻仰大醫王。 
pathi tatra sthitā bhūmir mṛdus tūlapicūpamā |
vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi || 83 || 
divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati |
devatā prakariṣyanti tasmin puragate munau || 87 ||
ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ |
te pi taṃ pūjayiṣyanti praviśantaṃ purottamam || 88 ||
pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam |
vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā || 89 ||  
...
 
| de dag lam gar phreṅ ba ni |
| sna tshogs mdzes pa rnam par 'grem |
| lha yi bu ni mthu chen daṅ |
| mi rnams yid (3)ni rab daṅ ba |[83] 
[83]以妙寶香花,散灑諸衢街;履踐於其上,喻若覩羅綿。 
chattradhvajapatākābhir gandhamālyānulepanaiḥ |
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ |
śāstuḥ pūjāṃ (6a1)kariṣyanti devaputrā maharddhikāḥ || 84 || 
chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ |
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ || 90 || 
...
 
| gdugs daṅ rgyal mtshan ba dan daṅ |
| spos daṅ phreṅ ba byug pa daṅ |
| rol mo sgra snyan bsgrags pa yis |
| ston pa la ni mchod par 'gyur |[84] 
[84]音樂及幢幡,夾路而行列; 
sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ |
prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam || 85 || 
taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ |
prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam || 91 || 
...
 
| brgya byin mig stoṅ (4)lha rnams kyi |
| rgyal po bde sogs bdag po de |
| rab mgu thal mo sbyar nas ni |
| 'jig rten mgon la bstod par byed |[85] 
[85](10)人天帝釋眾,稱讚大慈尊: 
namas te puruṣasiṃha namas te puruṣottama |
anukampasva janatāṃ bhagavann agrapudgala || 86 || 
namas te puruṣājanya namas te puruṣottama |
anukampasva janatāṃ bhagavann agrapudgala || 92 || 
...
 
| skyes bu caṅ śes khyod la 'dud |
| skyes mchog khyed (5)la phyag 'tshal lo |
| gaṅ zag mchog gyur bcom ldan 'das |
| skye rgu la ni thugs brtser mdzod |[86] 
[86](11)『南謨天上尊,南謨士中勝;善哉薄伽梵,能哀愍世間。』 
maharddhiko devaputras tasya māro bhaviṣyati |
sa caiva prāñjali(ṃ) bhūtvā stoṣyate lokanāyakam || 87 || 
maharddhiko devaputras tasya māro bhaviṣyati |
sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam || 93 || 
...
 
| de yi tshe na lha yi bu |
| mthu chen bdud ces bya ba 'byuṅ |
| de yaṅ thal mo rab (6)sbyar nas |
| 'jig rten mgon la bstod par byed |[87] 
[87]有大威德天,當作魔王眾;歸心合掌禮,讚仰於導師。 
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ |
pravekṣate ketumatīṃ maitreyo lokanandanaḥ || 88 || 
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ |
pravekṣyate ca maitreyo lokanātho vināyakaḥ || 94 || 
...
 
| tshaṅs pa'i 'khor gyis yoṅs bskor ciṅ |
| tshaṅs pas kyaṅ ni mdun bdar te |
| tshaṅs pa'i dbyaṅs ni sgrog bźin du |
| dam (7)pa'i chos ni gsuṅ bar 'gyur |[88] 
[88]梵王諸天眾,眷屬而圍遶; 
brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ |
kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan || 89 || 
brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam |
kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan || 95 || 
...
 
| zag zad nyes pa rnams bral źiṅ |
| srid pa'i 'chiṅ ba rab spaṅs pa'i |
| dgra bcom rnams kyis sa 'di ni |
| thams cad kun tu gaṅ bar (495b1)'gyur |[89] 
[89]各以梵音聲,闡揚微妙法。 
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati |
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 90 || 
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati |
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 96 || 
...
 
| lha daṅ mi daṅ dri za daṅ |
| gnod sbyin daṅ ni srin po klu |
| mthu chen rnams ni mgu gyur nas |
| ston la mchod pa byed par 'gyur |[90] 
[90]於此世界中,多是阿羅漢;(18)蠲除有漏業,永離煩惱苦。 
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ |
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 91 || 
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ |
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 97 || 
...
 
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs (2)par spyad pa spyod gyur pa |
| de dag gdon mi za bar ni |
| nyon moṅs med ciṅ the tshom med |[91] 
[91](19)人天龍神等,乾闥阿修羅;羅剎及藥叉,皆歡喜供養。 
te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ |
chinnasrotā anādātā uttīrṇā bhavasāgarāt |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 92 || 
te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ |
utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 98 || 
...
 
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs par spyod pa spyod gyur pa |
| de dag gdon mi za bar (3)ni |
| ṅa yi med ciṅ yoṅs 'dzin med |
| gser daṅ dṅul la 'dzin med ciṅ |
| gnas med chags pa'aṅ yod pa min |
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs par spyad pa spyod (4)gyur pa |[92] 
[92]彼時諸大眾,斷障除疑惑;超越生死流,善修清淨行。 
te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ |
ajātarūparajatā aniketā asaṃbhavāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 93 || 
te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ |
ajātarūparajatā aniketā asaṃstavāḥ |
brahmacaryaṃ cariṣyanti ye maitreyānuśasane || 99 || 
...
 
| de dag gdon mi za bar ni |
| sred pa'i dra ba bcad pa daṅ |
| bsam gtan rdzogs par byas nas ni |
| dga' daṅ bde daṅ yaṅ dag ldan |
| 'byuṅ po kun la thugs brtse ba |
| byams (5)pa rkaṅ gnyis rnams kyi mchog |[93] 
[93]彼時諸大眾,離著棄珍財;無我我所心,善修清淨行。 
te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ |
dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 94 || 
te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt |
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 100 || 
...
 
| lo ni drug khri dag tu yaṅ |
| dam pa'i chos ni ston par 'gyur |
| de na srog chags brgya stoṅ daṅ |
| 'bum phrag rnam par 'dren pa ste |
| dam pa'i (6)chos la btul nas ni |
| de nas mya ṅan 'da' bar 'gyur |[94] 
[94]彼時諸大眾,毀破貪愛網;圓滿靜慮心,善修清淨行。 
ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ |
deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ || 95 || 
ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ |
deśayiṣyati saddharmaṃ śāstā lokānukampayā || 101 || 
...
 
| thub pa chen pos gsuṅs pa de |
| yoṅs su mya ṅan 'das nas kyaṅ |
| de tshe de yi dam chos ni |
| lo khri dag tu gnas par (7)'gyur |[95] 
[95]慈氏天人尊,哀愍有情類;(28)期於六萬歲,說法度眾生。 
śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ |
vinayitvā ca saddharme tato nirvāṇam eṣyati || 96 || 
śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ |
vinīya dharmakāyena tato nirvāṇam eṣyati || 102 || 
...
 
| rgyal ba śākya thub de la |
| sems ni rab tu dad par gyis |
| des na byams pa rkaṅ gnyis mchog | rdzogs pa'i saṅs rgyas mthoṅ bar 'gyur |[96] 
[96](29)化滿百千億,令度煩惱海;(428b1)有緣皆拯濟,方入涅槃城。
慈氏大悲尊,入般涅槃後;正法住於世,亦滿六萬年。 
parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ |
daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā || 97 || 
tasmiṃś ca nirvṛte dhīre maitreye dvipadottame |
daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau || 103 || 
...
 
| de phyir saṅs rgyas chos dag (496a1)daṅ |
| dge 'dun tshogs kyi mchog la ni |
| sems ni rab tu dad gyis daṅ |
| don chen rab tu 'grub par 'gyur |[97] 
[97]若於我法中,深心能信受; 
prasādayiṣyatha cittāni tasmiṃ śākyamunau jine |
tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 98 || 
prasādayati cittāni tasmāc chākyamunau jine |
tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 104 || 
...
 
| thugs rje che ldan de lta bu'i |
| (2)byams pa rkaṅ gnyis mchog gyur pa |
| de tshe mnyes par byas nas ni |
| de nas mya ṅan 'da' bar 'gyur |[98] 
[98]當來下生日,必奉大悲尊。 
idam āścaryakaṃ śrutvā imām ṛddhim anuttamām |
ko vidvān na prasīdeta api kṛ(6b1)ṣṇābhijātikaḥ || 99 || 
tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame |
prasādayati cittāni bhaviṣyati maharddhikam || 105 ||
taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam |
ārādhayitvā kālena tato nirvāṇam eṣyatha || 106 ||
idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām |
ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu || 107 || 
...
 
| ya mtshan 'di dag thos gyur ciṅ |
| 'byor pa mi nyuṅ mthoṅ (3)mdzad de |
| nag po'i rigs kyaṅ dad 'gyur na |
| mkhas pa su źig dad mi 'gyur |[99] 
[99]若有聰慧者,聞說如是事;誰不起欣樂,願逢慈氏尊。 
tasmād ihātmakāmena mahātmyam abhikāṃkṣatā |
saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam || 100 || 
tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ |
saddharmo gurukartavyaḥ smaratā buddhaśāsanam || 108 || 
...
 
| de phyir 'di na bdag nyid che |
| 'dod ciṅ bdag la legs 'dod pas |
| saṅs rgyas (4)bstan pa dran bźin du |
| dam pa'i chos la gus par bya |[100] 
[100]若求解脫人,希遇龍花會;(9)常供養三寶,當勤莫放逸。」 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login