You are here: BP HOME > TLB > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
(Maitreyavyākaraṇa) 
(Maitreyavyākaraṇa) 
(Maitreyavyākaraṇa) 
(489b7)|
| rgya gar skad du | ārya mai tri ya byā ka ra ṇa | bod skad du | 'phags pa byams pa luṅ bstan pa |1  
1. mdo sde spyi'i rnam bźag (Beijing: Mi rigs dpe skrun khaṅ, 2006, pp. 511-512): 'phags pa byams pa la phyag 'tshal lo | 'phags pa byams pa luṅ bstan pa źes bya ba bka' 'khor lo daṅ por gtogs pa di | źu ba po śā ri'i bus ston pa la źus pa'i tshul ni | chos kyi sde dpon khyab bdag dpal | śes rab chen po śā ri'i bus | 'jig rten rnams la snyiṅ brtse'i phyir | (2)ston pa la ni yoṅs źus pa | sṅon daṅ phyi mtha'i mdo las ni | ma 'oṅs pa yi saṅs rgyas gaṅ | 'jig rten 'dren par mdzad pa po | byams pa źes bya bstan pa de | 'dren pa bdag ni de yi mthu | rdzu 'phrul daṅ ni don thams cad | rgyas par rab tu nyan 'tshal na | de ni mi mchog bdag la gsuṅs | źes pas bstan to | ston pas lan gyi sgo nas chos bstan pa ni | de la ston pas bka' stsal pa saṅ rgyas byams pa mi mchog de'i 'byor pa rgyas pa khyod la ṅas | luṅ bstan bya yis ṅa la nyon | źes pa nas gźuṅ pa'i bar gyis bstan to | chos 'di'i dgos pa'i don ni | byams pa ji ltar 'byon pa'i tshul | che ba'i yon ton daṅ bcas pa rgya cher bstan pa na | gdul bya theg pa chen po'i rigs can 'ga' źig byams pa daṅ mtshuṅs pa'i saṅs rgyas su 'gyur bar smon lam 'debs śiṅ sems bskyed nas byaṅ chub sems dpa'i spyod pa la slob par 'gyur ba daṅ | gdul bya blo dma' ba rnams byams pa'i bstan pa la byams pa'i 'khor du skyes nas grol ba thob par smon lam btabs te | raṅ raṅ gi smon lam daṅ mthun pa'i 'bras bu thob pa'o | bsdus pa'i don ni | byams pa'i źiṅ khams daṅ | 'khor daṅ | sku che'i tshad daṅ | bstan pa ji tsam gnas pa rnams bstan te | 'dul ba luṅ ltar na byams pa gnyis ka'i thun moṅ gi bstan pa yin no | tshig gi don ni gźuṅ ji lta ba bźin no | de ltar bstan pa'i dge ba yis | mkha' mnyam 'gro ba thams cad kyis | byams pa rnam gnyis mnyes byas nas | rdzogs pa'i saṅs rgyas myur thob śog | 
佛說彌勒下生成佛經 唐三藏法師義淨奉 制譯 
(1a1)oṃ namo maitreyanāthāya || 
... 
... 
'phags pa (490a1)byams pa la phyag 'tshal lo | 
 
evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma | veṇuvane kalandakanivāpe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ || atha khalv āyuṣmāñ 
...
 
...
 
 
(426a6)如是我聞:一時,薄伽梵在王舍城鷲峯山上,與大苾芻眾俱。(7)爾時,大智舍利子法將中最,哀愍世間,從座而起,偏袒右肩,右膝著地,合掌恭敬,而白佛言:「世尊!我今欲少諮問,願垂聽許!」(10)佛告舍利弗:「隨汝所問,我當為說。」(11) 時,舍利子即以伽他請世尊曰:(13) 
chāriputra mahāprajño dharmasenāpatir vibhuḥ |
lokasya anukampārthaṃ śāstāraṃ paripṛcchati || 1 || 
 
...
 
| chos kyi sde dpon khyab bdag dpal |
| śes rab chen po śā ri'i bus |
| 'jig rten rnams la snyiṅ brtse'i (2) phyir |
|ston pa la ni yoṅs źus pa |[1] 
[1]「大師所授記,當來佛下生; 
yo 'sāv anāgato buddho nirdiṣṭo lokanāyakaḥ |
maitreya iti nāmnā 'sau sūtrapūrvāparāntike || 2 || 
...
 
...
 
| sṅon daṅ phyi mtha'i mdo las ni |
| ma 'oṅs pa yi saṅs rgyas gaṅ |
| 'jig rten 'dren par mdzad pa po |
| byams pa źes bya bstan pa de |[2] 
[2]彼號為慈氏,如前後經說。 
tasyāhaṃ vistarañ caivaṃ śrotum icchāmi nāyaka |
ṛddhiñ cāsyānubhāvañ ca tan me brūhi narottama || 3 || 
...
 
...
 
| 'dren (3)pa bdag ni de'i mthu daṅ |
| rdzu 'phrul daṅ ni don thams cad |
| rgyas par rab tu nyan 'tshal ni |
| de ni mi mchog bdag la gsuṅs |[3] 
[3]唯願人中尊,伽陀重分別;彼神通威德,我今樂欲聞。」 
athainam avadac chāstā vyākariṣyāmy ahaṃ tava |
vistaran 1 tasya buddhasya maitreyasya śṛṇohi me || 4 || 
...
 
...
 
| de la ston pas bka' stsal pa |
| saṅs (4)rgyas byams pa'i mchog de 'i |
| 'byor pa rgyas par khyod la ṅas |
| luṅ bstan bya yi ṅa la nyon |[4] 
[4]佛告舍利子:「應至心諦聽;當來慈氏尊,為汝廣宣說。 
udadhis tena kālena dvātriṃśatśatayojanaḥ |
śoṣam āyāsyate yasmāc cakravartī yathā hy asau || 5 || 
...
 
...
 
| de yi tshe na rgya mtsho ni |
| khor yug tu ni dpag tshad brgya |
| skam par 'gyur te de (5)yaṅ ni |
| 'khor los bsgyur ba'i lam bzaṅ yin |[5] 
[5]爾時大海水,以漸減三千;(20)二百踰繕那,為顯輪王路。 
daśayojanasāhasrā jambudvīpo bhavaiṣyati |
ālayaḥ sarvabhūtānāṃ vistareṇa samantataḥ || 6 || 
...
 
...
 
| de tshe dzam bu'i gliṅ 'di yaṅ |
| chu źeṅ tha gru mnyam par ni |
| dpag tshad stoṅ phrag bcu pa ste |
| 'byuṅ po kun gyi gnas su (6)'gyur |[6] 
[6](21)贍部洲縱廣,有萬踰繕那;有情住其中,在處皆充滿。 
ṛddhisphītā janapadā adaṇḍā anupadravāḥ |
tatra kāle bhaviṣyanti narās te śubhakarminaḥ || 7 || 
...
 
...
 
| de yi tshe na yul gyi mi |
| dar ciṅ 'byor la chad pa med |
| 'tshe med mi ni de dag kyaṅ |
| dge ba byed pa dag tu 'gyur |[7] 
[7]國土咸富盛,無罰無災厄;彼諸男女等,皆由善業生。 
akaṇṭakā vasumatī samāharitaśādvalā |
unnamantī na(1b1)mantī ca mṛdutūlapicūpamā || 8 || 
...
 
...
 
| sa gźi tsher ma med pa daṅ |
| mnyam źiṅ ne'u gsiṅ (7)sṅo daṅ ldan |
| 'phar źiṅ nem źes byed pa2 ste |
| śiṅ bal 'dab ma bźin du 'jam |[8] 
[8]地無諸棘刺,唯生青軟草;履踐隨人足,喻若覩羅綿。 
akṛṣṭotpadyate śālimadhunāś ca sugandhi ca |
cailavṛkṣā bhaviṣyanti nānāraṅgopaśobhitāḥ || 9 || 
...
 
...
 
| mṅar źiṅ dri ni źim pa yi |
| sā lu ma rmos par skye'o |
| sna tshogs tshon gyis mdzes byas (490b1)pa'i |
| gos kyi ljon śiṅ 'byuṅ bar 'gyur |[9] 
[9]自然出香稻,美味皆充足;諸樹生衣服,眾綵共莊嚴。 
puṣpapatraphalotpatā vṛkṣāś ca krośam ucchritāḥ |
aśītivarṣasahasrāṇi2 āyus teṣāṃ bhaviṣyati || 10 || 
...
 
...
 
| me tog lo ma 'bras ldan pa'i |
| ljon śiṅ 'phaṅ du rgyaṅ grags 'byuṅ |
| de dag rnams kyi tshe lo ni |
| brgyad khri kho na thub par 'gyur |[10] 
[10]樹高三俱舍,花菓常充實;(426b1)時彼國中人,皆壽八萬歲。 
nirāmayāś ca te satvā vītaśokā mahotsavāḥ |
varṇavanto mahāśakhyā mahānāgabalāc citāḥ || 11 || 
...
 
...
 
| (2)sems can de dag skyon med ciṅ |
| nyes bral spro ba tshe daṅ ldan pa |
| lus chen kha dog ldan pa ste |
| tshan po che yi stobs daṅ ldan |[11] 
[11](2)無有諸疾苦,離惱常安樂;具相悉端嚴,色力皆圓滿。 
trayā rogā bhaviṣyanti icchā anaśanaṃ jarā |
pañcavarṣaśatā kanyā svāminaṃ varayiṣyati || 12 || 
...
 
...
 
| nad ni gsum źig 'byuṅ bar 'gyur |
| 'dod daṅ mi (3)za rga ba'o |
| bu mo la ni lṅa brgya dag | lo na nas khyo la bag mar 'gro |[12] 
[12]人患有三種,食衰老便利;女年五百歲,方乃作婚姻。
諸有欲便利,地裂而容受;人命將終盡,自往詣屍林。1  
tadā ketumatī nāma rājadhānī bhaviṣyati |
āvāsaḥ śuddhasatvānāṃ prāṇināṃ śubhakarmiṇam || 13 || 
...
 
...
 
| de tshe tog ldan źes bya ba'i |
| rgyal po'i pho braṅ 'byuṅ 'gyur te |
| srog chags dge ba'i las byed pa'i |
| sems can rnams kyi gnas yin no |[13] 
[13]城名妙幢相,輪王之所都; 
yojanadvādaśāyāmaṃ saptayojanavistaram |
nagaraṃ kṛtapuṇyānāṃ bhaviṣyati manoramam || 14 || 
...
 
...
 
| chur ni dpag tshad bcu gnyis te |
| rgyar ni dpag tshad bdun yod pa'i |
| bsod nams byas pa rnam dag gi | groṅ khyer yid 'oṅ 'byuṅ bar 'gyur |[14] 
[14]縱十二由旬,廣七由旬量。其中所居者,皆曾植妙因;
此城有勝德,住者咸歡喜。 
saptaratnamayāś caiva prakārāḥ krośam uccitāḥ |
iṣṭakā dvārakhaṇḍānāṃ nānāratnavibhūṣitāḥ || 15 || 
...
 
...
 
| rin chen bdun las byas mtho ba'i |
| ra ba 'phaṅ du rgyaṅ grags 'byuṅ |
| śiṅ thags daṅ ni sgo khaṅ rnams |
| rin chen sna tshogs dag gis brgyan |[15] 
[15]樓臺并却敵,七寶之所成;(13)關鑰及門庭,種種寶嚴飾。 
pariṣāś ca bhaviṣyanti ratna iṣṭakasaṃcitāḥ |
padmotpalasamān kīrṇāś cakravākopaśobhitāḥ || 16 || 
...
 
...
 
| rin chen so phag gis brtsegs śiṅ |
| padma utpala gcal du bkram |
| dur bas mdzes par byas pa yi |
| 'obs kyaṅ 'byuṅ ba kho nar 'gyur |[16] 
[16](14)繞堞諸隍塹,皆營以妙珍;名花悉充滿,好鳥皆翔集。 
samantataḥ parivṛtāḥ saptabhi(s) talāpa(ṅ)ktibhiḥ |
catūratnamayās tālāḥ kiṃkiṇī jālaśobhitāḥ || 17 || 
...
 
...
 
| khor yug tu ni ta la yi |
| phreṅ ba bdun gyis yoṅs su bskor |
| dril bu'i dra bas mdzes byas pa |
| rin chen bźi rgyu'i ta la dag |[17] 
[17]七行多羅樹,周匝而圍遶;眾寶以莊嚴,皆懸網鈴鐸。 
vāteneritatā(2a1)lebhyas tadā śruti manoharāḥ |
bhaviṣyanti śubhā śabdā tūryās pañcāṅgikār iva || 18 || 
...
 
...
 
| rluṅ bskyod ta la de dag las |
| snyan pa'i sgra ni 'di ltar dper |
| sil snyan yan lag lṅa ldan bźin |
| de las yid 'oṅ (491a1)sgra grag 'gyur |[18] 
[18]微風吹寶樹,演出眾妙聲;猶如奏八音,聞者生歡喜。 
ye ca tasmin pure martyāḥ krīḍāratisukhānvitāḥ |
tenaiva tālaśabdena krīḍiṣyanti pramoditāḥ || 19 || 
...
 
...
 
| mi rnams gaṅ dag groṅ khyer der |
| rtse dga' bde don gnyer ba rnams |
| de dag ta la'i sgra de yis |
| rab tu mgu źiṅ rtsen par (2)byed |[19] 
[19]處處有池沼,彌覆雜色花; 
puṣkariṇo bhaviṣyanti kumudotpalasaṃcetāḥ |
udyānavanasaṃpannaṃ bhaviṣyati ca tat puram || 20 || 
...
 
...
 
| utpala ku mu das gaṅ ba'i |
| rdziṅ bu dag kyaṅ 'byuṅ bar 'gyur |
| groṅ de skyed mos tshal daṅ ni |
| nags tshal phun sum tshogs par 'gyur |[20] 
[20](21)園苑擢芳林,莊嚴此城郭。 
bhaviṣyati tadā rājā śaṃkho nāma mahādyutiḥ|
mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ || 21 || 
... 
...
 
| der ni duṅ źes bya ba yi |
| (3)rgyal po gzi brjid che ldan źiṅ |
| stobs che gliṅ bźi'i dbaṅ phyug pa |
| mṅa' bdag 'khor los bsgyur ba 'byuṅ |[21] 
[21](22)國中有聖主,其名曰餉佉;金輪王四洲,富盛多威力。 
caturaṅgabalopetaḥ saptaratnasamanvitaḥ |
pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati || 22 || 
...
 
...
 
| dpuṅ gi yan lag bźi 'byor ciṅ |
| rin chen bdun daṅ (4)yaṅ dag ldan |
| rgyal po de yi sras rnams ni |
| stoṅ du tshaṅ bar 'byuṅ bar 'gyur |[22] 
[22]其王福德業,勇健兼四兵;七寶皆成就,千子悉具足。 
imāṃ samudraparyantām adaṇḍena vasundharām |
pālayiṣyati dharmeṇa samena sa narādhipaḥ || 23 || 
...
 
...
 
| mi yi dbaṅ po de yaṅ ni |
| sa 'di rgya mtsho'i mtha' klas par |
| chad pa med ciṅ chos daṅ ni |
|(5) mthun pas yoṅs su skyoṅ bar 'gyur |[23] 
[23]四海咸清肅,無有戰兵戈;正法理群生,設化皆平等。 
mahānidhānāś catvāro nayutaśatalakṣitāḥ |
bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ || 24 || 
...
 
...
 
| de tshe duṅ źes bya ba yi |
| sa bdag rgyal po de la ni |
| rin chen khrag khrig brgyas mtshon pa'i |
| gter chen bźi ni 'byuṅ bar 'gyur |[24] 
[24]王有四大藏,各在諸國中;一一藏皆有,珍寶百萬億。 
piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ |
elapatraś 3 ca gāndhāre śaṃkho vārāṇasīpure || 25 || 
...
 
...
 
| su (6)yi mtshan ni ser skya ste |
| bcom brlag na ni dkar po yin |
| sa 'dzin na ni e la'i 'dab |
| wā ra ṇā si'i groṅ khyer duṅ |[25] 
[25](426c1)羯陵伽國內,藏名氷竭羅;蜜絺羅國中,般逐迦大藏;
伊羅鉢羅藏,安處揵陀國;(4)婆羅痆斯境,藏名為餉佉。 
caturbhir ebhi(r) nidhibhiḥ sa rājā susamanvitaḥ |
bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ || 26 || 
...
 
...
 
| gter ni bźi po kho na daṅ |
| rgyal po yaṅ dag ldan par (7)ni |
| 'byuṅ 'gyur dpa' po chen po de |
| bsod nams brgya lo stobs3 las skyes |[26] 
[26](5)此諸四伏藏,咸屬餉佉王;百福之所資,果報咸成就。 
brāhmaṇas tasya rājño 'tha subrahmā nāmnā(2b1) purohitaḥ |
bahuśrutaś caturvedī upādhyāyo bhaviṣyati || 27 || 
...
 
...
 
| de tshe rgyal de'i mdun na 'don |
| bram ze tshaṅs rab ces bya ba |
| thos maṅ rig byed bźi 'don pa'i |
| (491b1)mkhan po źig ni 'byuṅ bar 'gyur |[27] 
[27]輔國之大臣,婆羅門善淨;四明皆曉達,多聞為國師。 
adhyāpako mantradharaḥ smṛtivān vedapāragaḥ |
kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā || 28 || 
...
 
...
 
| 'don du 'jug daṅ gsaṅ tshig 'dzin |
| dran ldan rig byed gźuṅ 'grel daṅ |
| sgra ṅes sbyor bcas pha rol phyin |
| brda sprod pa daṅ tshig daṅ ldan |[28] 
[28]博通諸雜論,善教有聞持;訓解及聲明,莫不咸究了。 
tasya brahmavatī nāma tadā bhāryā bhaviṣyati |
darśanīyā prāsādikā abhirūpā yaśasvinī || 29 || 
...
 
...
 
| (2)de tshe de yi chuṅ ma ni |
| tshaṅs ldan ma źes bya ba ste |
| mdzes śiṅ blta na sdug pa daṅ |
| gzugs mthoṅ grags daṅ ldan pa 'byuṅ |[29] 
[29]有女名淨妙,為大臣夫人;名稱相端嚴,見者皆歡悅。 
tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ |
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati || 30 || 
...
 
...
 
| byams pa gaṅ zag mchog gyur pa |
| dga' ldan gnas (3)nas śi 'phos nas |
| de tshe de yi lhums su ni |
| ṅes par nyiṅ mtshams sbyor bar 'gyur |[30] 
[30]大丈夫慈氏,辭於喜足天;來託彼夫人,作後身生處。(15)既懷此大聖, 
daśa māsāñ[ś] ca nikhilān dhārayitvā mahādyutim |
supuṣpite ca udyāne gatvā maitreyamātaraḥ || 31 || 
(daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim |
supuṣpite 'smin udyāne maitreyajananī tataḥ || 31 || 
...
 
| gzi brjid chen po zla ba bcu |
| tshaṅs par lhums su źugs nas kyaṅ |
| byams (4)pa'i yum ni skyed mos tshal |
| me tog bzaṅ rgyas naṅ gśegs nas |[31] 
[31]滿足於十月;(15)於是慈尊母,往趣妙花園。 
na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī |
drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || 
na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī |
drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || 
...
 
| chos ston ma de mi 'dug ciṅ |
| mi nyal 'greṅ bźin dag tu ni |
| śiṅ gi yal ga la bzuṅ nas |
| (5)byams pa bltams pa nyid du 'gyur |[32] 
[32]至彼妙園中,不坐亦不臥;徐立攀花樹,俄誕勝慈尊。 
niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ |
abhrakūṭād yathā sūryā 4 nirgataś ca prabhāyate || 33 || 
.  
...
 
| mi yi mchog tu gyur pa de |
| glo g.yas nas ni 'byuṅ 'gyur te |
| dper na sprin gyi phuṅ po nas |
| nyi ma byuṅ ba bźin du gsal |[33] 
[33]爾時最勝尊,出母右脇已;如日出雲翳,普放大光明。 
kariṣyate samālokaṃ sanarāmaravanditaḥ |
alipto garbhapaṅkena padmaṃ caiva yathāmbuvā |
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 34 || 
alipto garbhapaṅkena kuśeśayam ivāmbunā |
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 33 ||
prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ |
jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam || 34 || 
...
 
| ji ltar (6)chu yi padma bźin |
| mṅal gyi 'dam gyis mi gos so |
| khams gsum 'di ni thams cad du |
| 'od kyis rgyas par 'geṅs par 'gyur |
| de nas brgya byin lha dbaṅ po |
| bde (7)sogs mṅa' bdag dga' gyur nas |
| byams pa rkaṅ gnyis mchog gyur pa |
| bltams pa'i tshe na lon par 'gyur |[34] 
[34]不染觸胞胎,如蓮花出水;光流三界內,咸仰大慈輝。
當爾降生時,千眼帝釋主;躬自擎菩薩,欣逢兩足尊。2  
pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati |
diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati |
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ || 35 || 
padāni jātamātraś ca saptāsau prakramiṣyati |
pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati || 35 || 
...
 
| de ni bltams ma thag tu yaṅ |
| gom pa bdun dag (492a1) 'dor bar 'gyur |
| gom pa re rer gter daṅ ni |
| padma re re 'byuṅ bar 'gyur |
| phyogs bźi dag tu gzigs nas ni |
| bdag gi skye ba tha mas (2)ni |
| 'di yin yaṅ srid yod ma yin |[35] 
[35]菩薩於此時,自然行七步;而於足履處,皆出寶蓮花。
遍觀於十方,告諸天人眾;(28)我此身最後, 
(3a1)na punar āgamiṣyāmi ni[r]vāsyāmi nirāśravaḥ |
śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ || 36 || 
diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati |
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ |
na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ || 36 ||
saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām |
tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam || 37 || 
...
 
| yaṅ daṅ yaṅ du phyir mi 'oṅ |
| zag med mya ṅan 'das 'gro źes |
| gsuṅ yaṅ rab tu bka' stsal to |
| klu rnams kyis ni chu (3)yi rgyun |
| bsil daṅ 'jam pas sku bsil 'gyur |[36] 
[36]無生證涅槃。(29)龍降清涼水,澡沐大悲身; 
divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt |
śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani || 37 || 
śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani |
śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ || 38 || 
...
 
| nam mkha'i ṅos nas lha rdzas kyi |
| gos daṅ me tog 'bab par 'gyur |
| de yi dbu la gdugs dkar po |
| lha (4)rnams kyis ni 'dzin par 'gyur |[37] 
[37](427a1)天散殊妙花,虛空遍飄灑。諸天持白蓋,掩庇大慈尊;
各生希有心,守護於菩薩。 
hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ |
pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam |
śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati || 38 || 
pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam |
śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati || 39 || 
...
 
| mtshan mchog sum cu gnyis mṅa' ba |
| byams pa dpal gyis 'bar ba de |
| ma mas yaṅ dag blaṅs nas su |
| yum gyi (5)phyag tu 'bul bar 'gyur |[38] 
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām |
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ || 39 || 
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām |
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā || 40 || 
...
 
| rin chen sna tshogs kyis brgyan pa'i |
| khyogs ni yid du 'oṅ ba la |
| sras daṅ bcas par bźugs gsol nas |
| lha rnams kyis ni (6)khyer bar 'gyur |[39] 
[39]御者進雕輦,皆用寶莊嚴;母子昇其中,諸天共持輿。 
tatas tūryasahasreṣu vādyamāneṣu tatpuram |
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 40 || 
tatas tūryasahasreṣu vādyamāneṣu tatpuram |
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 41 || 
...
 
| sil snyan stoṅ phrag du ma dag |
| sgra 'byin 'khrol ba'i groṅ khyer der |
| byams pa gśegs pa tsam gyis ni |
| me tog char ba 'bab pa 'gyur |[40] 
[40]千種妙音樂,引導而還宮;(9)慈氏入都城,天花如雨落。 
tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti |
sarvās tā janayiṣyanti putrān kṣemeṇa svastinā || 41 || 
...
 
...
 
(7)| de yi nyin par sbrum pa yi |
| bud med rnams kyaṅ btsa' bar 'gyur |
| de dag thams cad nyams bde źiṅ |
| bde legs su ni btsa' bar 'gyur |[41] 
[41](10)慈尊誕降日,懷妊諸婇女;普得身安隱,皆生智慧男。 
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam |
pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati || 42 || 
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam |
pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati || 42 || 
...
 
| tshaṅs rab tshan (492b1)mchog sum cu gnyis |
| ldan pa'i sras de mthoṅ nas ni |
| gsaṅ tshig dag la rab brtags nas |
| de yi 'og tu dga' bar 'gyur |[42] 
[42]善淨慈尊父,覩子奇妙容;具三十二相,心生大歡喜。 
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate |
narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || 
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate |
narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || 
...
 
| ji ltar gsaṅ tshig las 'byuṅ (2)bźin |
| gźon nu'i 'gro ba gnyis yin te |
| mi dbaṅ 'khor los bsgyur ba'am |
| saṅs rgyas rkaṅ gnyis mchog tu 'gyur |[43] 
[43]父依占察法,知子有二相;處俗作輪王,出家成正覺。 
sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ |
cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā || 44 || 
sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ |
cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ || 44 || 
...
 
| byams pa rkaṅ gnyis mchog (3)gyur pa |
| dpal de na tshod rdzogs nas ni |
| skye rgu 'di ni sdug bsṅal snyam |
| chos kyi bdag nyid dgoṅs par mdzad |[44] 
[44]菩薩既成立,慈愍諸群生;眾苦險難中,輪迴常不息。 
brahmasvaro mahāvego hemava(3b1)rṇo mahādyutiḥ |
viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ5 || 45 || 
brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ |
viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ || 45 || 
...
 
| dbyaṅs che tshaṅs pa'i dbyaṅs daṅ ldan |
| 'od (4)che gser gyi mdog daṅ ldan |
| steṅ phel che źiṅ thal goṅ rgyas |
| padma'i 'dab ma 'dra ba'i spyan |[45] 
[45]金色光明朗,聲如大梵音;(19)目等青蓮葉,支體悉圓滿。 
ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati |
vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam || 46 || 
hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati |
visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ || 46 || 
...
 
| de yi sku yi khrun du ni |
| khru ni brgyad cu dag tu 'gyur |
| źeṅ ni khru rnams (5)nyi śu ste |
| źal gyi dkyil 'khor de yi phyed |[46] 
[46](20)身長八十肘,二十肘肩量;面廣肩量半,滿月相端嚴。 
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ |
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || 
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ |
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || 
māṇavānāṃ sa maitreyo maṃtrān adhyāpayiṣyati (|) 
| byams pa de ni bram ze'i bu |
| stoṅ phrag bźi po dag daṅ ni |
| brgyad cus mdun du bdar nas ni |
| gsaṅ tshig dag kyaṅ (6)'don du 'jug |[47] 
[47]菩薩明眾藝,善教受學者;請業童蒙等,八萬四千人。 
tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati |
ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam || 48 || 
atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati |
tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam || 48 || 
...
 
| de nas rgyal po chen po duṅ |
| sboms su 'dom ni drug cu bźi |
| 'phaṅ du 'dom ni stoṅ yod pa'i |
| mchod sdoṅ źig ni 'dzugs par 'gyur |[48] 
[48]時彼餉佉王,建立七寶幢;幢高七十尋,廣有尋六十。 
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam |
saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati || 49 || 
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam |
pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram |
saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati || 49 || 
x x x x vibhūṣitaṃ |
pradāsyati dvijātibhyo yajñāṃ kṛ(t)v(ā) pur(as)sara || 
| mi dbaṅ (7)de yis mchod sdoṅ de |
| rin chen sna tshogs kyis brgyan nas |
| mchod sbyin gyis ni spyan draṅs te |
| bram ze dag la rab tu 'bul |[49] 
[49]寶幢造成已,王發大捨心;施與婆羅門,等設無遮會。 
tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam |
brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt || 50 || 
taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam |
brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt || 50 || 
...
 
| mchod sdoṅ yid 'oṅ rin chen rgyu |
| de ni (493a1) phul ma thag tu yaṅ |
| bram ze stoṅ po rnams kyis ni |
| de yi mod la bged 4 par gyur |[50] 
[50]其時諸梵志,數有一千人;(29)得此妙寶幢,毀坼須臾頃。 
tasya yūpasya maitreyo dṛṣṭvā cainām anityatām |
kṛtsna(ṃ) vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || 
yūpasya tasya maitreyo dṛṣṭvā caitām anityatām |
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || 
(dṛ)ṣṭvevan tām anityatām |
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣya(ti |) 
| byams pas mchod sdoṅ de yi ni |
| mi rtag nyid de (2)mthoṅ nas kyaṅ |
| 'khor ba mtha' dag rnams bsam ste |
| rab tu 'byuṅ bar 'dod par 'gyur |[51] 
[51](427b1)菩薩覩斯已,念世俗皆然;生死苦羈籠,思求於出離。 
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam |
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || 
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam |
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || 
...
 
| 'dir bdag rab tu byuṅ nas ni |
| bdud rtsi'i go 'phaṅ reg 'gyur daṅ |
| skye (3)bo 'chi bdag nad rga ba'i |
| 'jigs las 'grol bar 'gyur snyam źes |[52] 
[52]「祈誠寂滅道,棄俗而出家;生老病死中,救之令得出。」慈尊興願曰4
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ |
niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ || 53 || 
aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ |
niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ || 53 || 
(sa)hasrai<ḥ> saṃpuraskṛtaḥ | niṣkramiṣyati maitre(yaḥ) 
| skye bo rab daṅ gzigs nas ni |
| sdug bsṅal sdug bsṅal kun 'byuṅ daṅ |
| sdug bsṅal yaṅ (4)dag 'gog pa daṅ |
| bde ba mya ṅan las 'das 'gro |[57] 
[53]八萬四千人,俱生厭離心,並隨修梵行。
於初發心夜,捨俗而出家;還於此夜中,而昇等覺地。 
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati |
pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti |
ṣaṭkrośaviṭapādyāni vidhūtā(4a1)ni samantataḥ || 54 || 
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati |
pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ || 54 || 
...
 
| 'phags lam yan lag brgyad pa yi |
| bden pa dag kyaṅ ston par 'gyur |
| de yi chos de thos nas kyaṅ |
| bstan (5)pa la ni nan tan sgrub |[56] 
[54]時有菩提樹,號名曰龍花;高四踰繕那,蓊欝而榮茂。枝條覆四面,蔭六俱盧舍; 
tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ |
anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ || 55 || 
niṣadya tasya cādhastān maitreyo puruṣottamaḥ |
anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ || 55 ||
yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati |
tasyām eva ca rātrau hi parāṃ bodhim avāpsyati || 56 || 
(m)ai(tr)ey(a)<ḥ>p(u)ruṣo(ttamaḥ) 
| byams pa gaṅ zag mchog gyur de |
| stoṅ phrag bźi po dag daṅ ni |
| brgyad cu dag gis mdun bdar nas |
| rab tu 'byuṅ bar ṅes 'byuṅ (6)'gyur |[53] 
[55](12)慈氏大悲尊,於下成正覺。 
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ |
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 56 || 
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ |
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 57 || 
...
 
| de tshe de yi byaṅ chub śiṅ |
| klu śiṅ źes bya 'byuṅ 'gyur te |
| de yi yal ga gnam 'phaṅ du |
| dpag tshad tsam du yaṅ dag 'phags |
| de ni byaṅ chub śiṅ (7)de yi |
| yal ga gel pa thams cad du |
| kho ra khor yug rgyaṅ grags drug |
| khebs pa kho na dag tu 'gyur |[54] 
[56](13)於人中尊勝,具八梵音聲;說法度眾生,令離諸煩惱。 
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam |
āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam || 57 || 
...
 
...
 
| byams pa rkaṅ gnyis mchog gyur de |
| de yi druṅ du gśegs nas (493b1)su |
| bla med byaṅ chub źi ba ni |
| thob 'gyur 'di la the tshom med |[55] 
[57]苦及苦生處,一切皆除滅;能修八正道,登彼涅槃岸。 
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati |
tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane || 58 || 
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati |
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam || 58 ||
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam |
taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane || 59 || 
...
 
| gaṅ gi nub mo kho na la |
| rab tu 'byuṅ bar mṅon 'byuṅ ba |
| de yi nub mo kho na la |
| byaṅ chub dam pa 'thob par (2)'gyur |
| de yi 'og tu thub mchog go |
| dam chos sdug bsṅal kun spoṅ źiṅ |
| źi ba yan lag brgyad ldan pa'i |
| gsuṅ gis ston par mdzad par 'gyur |[58] 
[58]為諸清信者,說此四真諦;得聞此如法,至誠而奉持。 
supuṣpite ca udyāne sannipāto bhaviṣyati |
saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati || 59 || 
udyāne puṣpasaṃcchanne sannipāto bhaviṣyati |
pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati || 60 || 
...
 
| me tog mdzes pa brgyus pa (3)yi |
| skyed mos tshal du de yi 'khor |
| dpag tshad brgya khyon gaṅ ba dag | yaṅ dag 'du ba kho nar 'gyur |[59] 
[59]於妙花園中,諸眾如雲集;滿百由旬內,眷屬皆充滿。 
tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ |
dattvā dānam asaṃkhyeyaṃ pravrajyā(ṃ) rocayiṣyati || 60 || 
śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ |
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati || 61 || 
...
 
| de nas mi dbaṅ rgyal po duṅ |
| grags pa chen pos thos nas ni |
| sbyin pa graṅs (4)med byas nas kyaṅ |
| rab tu 'byuṅ bar 'dod par 'gyur |[60] 
[60]彼輪王餉佉,聞深妙法已;(22)罄捨諸珍寶,祈心慕出家。 
aśītibhiś catu(r)bhiś ca sahasraiḥ sa puraskṛtaḥ |
narādhipo 'pi niṣkramya pravrajyām upayāsyati || 61 || 
aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ |
narādhipo viniṣkramya pravrajyām upayāsyati || 62 || 
...
 
| rgyal po stoṅ phrag bźi daṅ ni |
| brgyad cu dag gis mdun bdar te |
| khyim nas des par byuṅ nas ni |
| rab tu 'byuṅ bar 'gro (5)bar 'gyur |[61] 
[61](23)不戀上宮闈,至求於出離;八萬四千眾,咸隨而出家。 
tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ |
maitreyasya pitā caiva pravrajyām upayāsyati || 62 || 
anenaiva pramāṇena mānavānāṃ puraskṛtaḥ |
maitreyasya pitā tatra pravrajyām niṣkramiṣyati || 63 || 
...
 
| byams pa'i yab kyaṅ de bźin du |
| de yi tshad daṅ mnyam pa yi |
| bram ze rnams kyis mdun bdar nas |
| rab tu 'byuṅ bar 'gro bar 'gyur |[62] 
[62]復八萬四千,婆羅門童子;聞王捨塵俗,亦來求出家。 
tato gṛhapatis tatra sudhano nāma viśrutaḥ |
pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ || 63 || 
tato gṛhapatis tatra sudhano nāma viśrutaḥ |
pravrajiṣyati śuddhātmā maitreyasyānuśasane || 64 || 
...
 
| de nas de tshe khyim bdag ni |
| (6)nor bzaṅ tshogs ni rnam grags pa |
| chos kyi bdag nyid stoṅ dag gis |
| bskor nas rab tu 'byuṅ bar 'gyur |[63] 
[63]主藏臣長者,其名曰善財;并與千眷屬,亦來求出家。 
strīratnam atha śaṃkhasya viśākhā nāma viśrutā |
aśītibhiś caturbhiś ca(4b1) sahasraiḥ sā puraskṛtā |
nārīṇāṃ saha niṣkramya pravrajyām upayāsyati 6 || 64 || 
strīratnam atha śaṅkhasya viśākhā nāma viśrutā |
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā |
nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati || 65 || 
...
 
| duṅ gi bud med rin po che |
| sa ga źes ni rnam grags pa |
| bud med (7)stoṅ phrag bźi daṅ ni |
| brgyad cu dag gis mdun bdar te |
| de yi 'og tu mṅon byuṅ nas |
| rab tu 'byuṅ bar 'gro bar 'gyur |[64] 
[64]寶女毘舍佉,及餘諸從者;(427c1)八萬四千眾,亦來求出家。 
prāṇinān tatra samaye sahasrāṇi śatāni ca |
pravrajyām upayāsyanti maitreyasyānuśāsane || 65 || 
prāṇinaḥ tatra samaye sahasrāṇi śatāni ca |
pravrajyām upayāsyanti maitreyasyānuśāsane || 66 || 
...
 
| de yi tshe na byams pa yi |
| bstan pa la ni srog chags (494a1)dag |
| stoṅ phrag daṅ ni brgya phrag rnams |
| rab tu 'byuṅ bar 'gro bar 'gyur |[65] 
[65]復過百千數,善男善女等;(3)聞佛宣妙法,亦來求出家。 
tataḥ kāruṇika(ḥ) śāstā maitreyo dvipadottamaḥ |
samitaṃ vyavalokyātha idam arthaṃ pravakṣyate || 66 || 
supuṣpite 'smin udyāne sannipāto bhaviṣyati |
samantato yojanaśataṃ parṣat tasya bhaviṣyati || 67 ||
tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ |
samitiṃ vyavalokyātha idam arthaṃ pravakṣyati || 68 || 
...
 
| de yi 'og tu thugs rje can |
| ston pa byams pa rkaṅ gnyis mchog |
|(2)'khor lo rnam par gzigs nas ni |[66] 
[66](4)天上天人尊,大慈悲聖主;普觀眾心已,而演出要法。 
sarve te śākyamuninā muniśreṣṭhena tāyinā |
arthato lokanāthena dṛṣṭāḥ saddharmadhātunā |
āropitā mokṣamārge nikṣiptā mama śāsane || 67 || 
sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā |
arthato lokanāthena dṛṣṭvā saddharmadhātunā |
ropitā mokṣamārgeṇa vikṣiptā mama śāsane || 69 || 
...
 
| śākya seṅge thub pa ste |
| gtso bo skyob par mdzad pa po |
| dam pa'i chos dbyiṅs gzigs gyur pa |
| 'jig rten mgon pos 'di dag kun |
| (3)thar pa'i lam de bskyed nas kyaṅ |
| don gyis ṅa yi bstan la btaṅ |[67] 
[67]告眾:『汝應知,慈悲釋迦主;教汝修正道,來生我法中。 
chatradhvajapatākābhi(r) gandhamālyānulepanaiḥ |
kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane || 68 || 
chattradhvajapatākābhir gandhamālyavilepanaiḥ |
kṛtvā stūpeṣu satkāram āgatā hi mamāntikam || 70 || 
...
 
| gdugs daṅ rgyal mtshan pa dan daṅ |
| dri daṅ phreṅ ba byug pa yis |
| śākya thub la mchod nas ni |
| (4)ṅa yi bstan la lhags pa yin |[68] 
[68]或以香花鬘,幢幡蓋嚴飾;供養牟尼主,來生我法中。 
kuṃkumodakasekena candanenānulepanam |
dattvā śākyamune(ḥ) stūpe hy āgatā mama śāsane || 69 || 
kuṅkumodakasekaṃ ca candanenānulepanam |
dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam || 72 || 
...
 
| gur gum chu yis gdab pa daṅ |
| candana gyi ni byug pa yis |
| śākya thub pa'i mchod rten la |
| mchod nas ṅa yi bstan la lhags |[69] 
[69]或欝金沈水,香泥用塗拭;供養牟尼塔,來生我法中。 
buddhaṃ dharmañ ca saṃghañ ca gatvā tu śaraṇaṃ sadā |
kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane || 70 || 
...
 
...
 
| de (5)tshe saṅs rgyas chos daṅ ni |
| dge 'dun la yaṅ skyabs soṅ źiṅ |
| dge ba'i las kyaṅ byas nas ni |
| ṅa yi bstan la lhags pa yin |[70] 
[70]或歸佛法僧,恭敬常親近;(13)常修諸善行,來生我法中。 
śikṣāpadān samādāya śākyasiṃhasya śāsane |
pratipādya [ya]thābhūtaṃ hy āgatā mama śāsane || 71 || 
śikṣāpadāni cādāya śākyasiṃhasya śāsane |
paripālya yathābhūtam āgatā hi mamāntikam || 73 || 
...
 
| śākya seṅge'i bstan pa la |
| bslab (6)gźi yaṅ dag blaṅs nas su |
| ji ltar gsuṅ bźin bsgrubs nas ni |
| ṅa yi bstan la lhags pa yin |[71] 
[71](14)或於佛法中,受持諸學處;善護無缺犯,來生我法中。 
dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam |
vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane || 72 || 
saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam |
vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam || 71 || 
...
 
| dge 'dun la yaṅ chos gos daṅ |
| źal zas daṅ ni btuṅ ba daṅ |
| (7)snyun gsos sna tshogs sbyin pa rnams |
| phul nas ṅa yi bstan la lhags |[72] 
[72]或於四方僧,施衣服飲食;並奉妙醫藥,來生我法中。 
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā |
prātihārakapakṣañ ca aṣṭāṅ(5a1)gaṃ sus[am]āhitaḥ |
upavāsam upoṣyeha hy āgatā mama śāsane || 73 || 
upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham |
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā |
prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam || 74 || 
...
 
| bcu bźi daṅ ni bco lṅa daṅ |
| de bźin zla gcig tshes brgyad daṅ |
| cho 'phrul wa yi zla ba la |
| (494b1)yan lag brgyad legs mnyam bźag ciṅ |
| bsnyen gnas gso sbyoṅ byas nas ni |
| ṅa yi bstan la lhags so źes |
| don 'di rab tu gsuṅ bar 'gyur |[73] 
[73]或於四齋辰,及在神通月;受持八支戒,來生我法中。』 
prātihāryatrayeṇāsau śrāvakān vinayiṣyati |
sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ || 74 || 
prātihāryatrayeṇāsau śrāvakān vinayiṣyati |
sarve te asravās tatra kṣipayiṣyanti suratāḥ || 78 || 
...
 
| de yi nyan thos rnams kyaṅ ni |
| (2)cho 'phrul gsum gyis 'dul bar 'gyur |
| de tshe de dag thams cad ni |
| zag zad 'grogs na bde bar 'gyur |[74] 
[74]或以三種通,神境記教授;化道聲聞眾,咸令煩惑除。 
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati || 75 || 
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhavacchidām || 79 || 
...
 
| de yi 'dus pa daṅ po ni |
| nyan thos srid pa bcad gyur pa |
| duṅ phyur phrag (3)dgu bye phrag drug | tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[75] 
[75]初會為說法,廣度諸聲聞;(23)九十六億人,令出煩惱障。 
dvitīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ || 76 || 
dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām || 80 || 
...
 
| de yi 'dus pa gnyis pa ni |
| nyon moṅs 'chiṅ ba las grol ba'i |
| duṅ phyur phrag dgu bye phrag bźi |
| tshaṅ ba'i nyan thos 'byuṅ (4)par 'gyur |[76] 
[76](24)第二會說法,廣度諸聲聞;九十四億人,令渡無明海。 
tṛtīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām || 77 || 
tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām || 81 || 
...
 
| de yi 'dus pa gsum pa ni |
| sems źi rnam par grol gyur pa |
| duṅ phyur phrag dgu bye phrag gnyis |
| tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[77] 
[77]第三會說法,廣度諸聲聞;九十二億人,令心善調伏。 
dharmacakraṃ pravartyātha vinīya suramānuṣān |
sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati || 78 || 
dharmacakraṃ pravartyātha vinīya suramānuṣān |
sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati || 82 || 
...
 
| chos kyi 'khor lo rab bskor nas |
| (5)lha daṅ mi rnams rnam btul te |
| nyan thos dge 'dun thabs cig tu |
| groṅ du bsod snyoms spyod la rgyu |[78] 
[78]三轉法輪已,人天普純淨;將諸弟子眾,乞食入城中。 
tataḥ praveśatas tasya ramyāṃ ketumatīpurīm |
māndāravāṇi puṣpāni patiṣyanti purottame |
devatāḥ prakramiṣyanti tasmin pure gate munau || 79 || 
tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm |
māndārakāṇi puṣpāni patiṣyanti purottame |
devatāḥ prakariṣyanti tasmin puragate munau || 83 || 
...
 
| de nas rtog ldan dga' lta yi |
| groṅ khyer der ni gśegs pa na |
| groṅ khyer (6)mchog tu mandāra'i |
| me tog char chen 'bab par 'gyur |
| thub pa groṅ der gśegs pa la |
| lha yis me tog 'thor bar 'gyur |[79] 
[79](428a1)既入妙幢城,衢巷皆嚴飾;為供養佛故,天雨曼陀花。 
catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ |
brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati || 80 || 
catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ |
brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati || 84 || 
...
 
| rgyal po chen po bźi dag daṅ |
| brgya byin sum cu (7)rtsa gsum dbaṅ |
| tshaṅs pa lha sogs thabs cig tu |
| de la mchod pa byed par 'gyur |[80] 
[80](3)四王及梵王,並餘諸天眾; 
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam |
aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca || 81 || 
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam |
aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati || 85 || 
...
 
| lha yi bu ni mthu chen gyis |
| utpala padma ku mu ta |
| pad+ma dkar po dri źim daṅ |
| a ga ru daṅ (495a1)candana daṅ |
| de bźin lha rdzas phreṅ ba daṅ |
| lha rdzas gos kyaṅ 'thor par 'gyur |[81] 
[81](4)香花鬘供養,輔翼大悲尊。 
cailakṣepaṃ vidhāsyanti devaputrā maharddhi(5b1)kāḥ |
taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 82 || 
cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ |
taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 86 || 
...
 
| 'jig rten mgon de groṅ khyer gyi |
| mchog tu gśegs pa mthoṅ nas (2)ni |
| śiṅ bal 'dab ltar 'jam pa yi |
| sa der gdiṅ brgya cher 'diṅ |[82] 
[82]大威德諸天,散以妙衣服;繽紛遍城邑,瞻仰大醫王。 
pathi tatra sthitā bhūmir mṛdus tūlapicūpamā |
vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi || 83 || 
divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati |
devatā prakariṣyanti tasmin puragate munau || 87 ||
ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ |
te pi taṃ pūjayiṣyanti praviśantaṃ purottamam || 88 ||
pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam |
vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā || 89 ||  
...
 
| de dag lam gar phreṅ ba ni |
| sna tshogs mdzes pa rnam par 'grem |
| lha yi bu ni mthu chen daṅ |
| mi rnams yid (3)ni rab daṅ ba |[83] 
[83]以妙寶香花,散灑諸衢街;履踐於其上,喻若覩羅綿。 
chattradhvajapatākābhir gandhamālyānulepanaiḥ |
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ |
śāstuḥ pūjāṃ (6a1)kariṣyanti devaputrā maharddhikāḥ || 84 || 
chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ |
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ || 90 || 
...
 
| gdugs daṅ rgyal mtshan ba dan daṅ |
| spos daṅ phreṅ ba byug pa daṅ |
| rol mo sgra snyan bsgrags pa yis |
| ston pa la ni mchod par 'gyur |[84] 
[84]音樂及幢幡,夾路而行列; 
sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ |
prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam || 85 || 
taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ |
prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam || 91 || 
...
 
| brgya byin mig stoṅ (4)lha rnams kyi |
| rgyal po bde sogs bdag po de |
| rab mgu thal mo sbyar nas ni |
| 'jig rten mgon la bstod par byed |[85] 
[85](10)人天帝釋眾,稱讚大慈尊: 
namas te puruṣasiṃha namas te puruṣottama |
anukampasva janatāṃ bhagavann agrapudgala || 86 || 
namas te puruṣājanya namas te puruṣottama |
anukampasva janatāṃ bhagavann agrapudgala || 92 || 
...
 
| skyes bu caṅ śes khyod la 'dud |
| skyes mchog khyed (5)la phyag 'tshal lo |
| gaṅ zag mchog gyur bcom ldan 'das |
| skye rgu la ni thugs brtser mdzod |[86] 
[86](11)『南謨天上尊,南謨士中勝;善哉薄伽梵,能哀愍世間。』 
maharddhiko devaputras tasya māro bhaviṣyati |
sa caiva prāñjali(ṃ) bhūtvā stoṣyate lokanāyakam || 87 || 
maharddhiko devaputras tasya māro bhaviṣyati |
sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam || 93 || 
...
 
| de yi tshe na lha yi bu |
| mthu chen bdud ces bya ba 'byuṅ |
| de yaṅ thal mo rab (6)sbyar nas |
| 'jig rten mgon la bstod par byed |[87] 
[87]有大威德天,當作魔王眾;歸心合掌禮,讚仰於導師。 
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ |
pravekṣate ketumatīṃ maitreyo lokanandanaḥ || 88 || 
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ |
pravekṣyate ca maitreyo lokanātho vināyakaḥ || 94 || 
...
 
| tshaṅs pa'i 'khor gyis yoṅs bskor ciṅ |
| tshaṅs pas kyaṅ ni mdun bdar te |
| tshaṅs pa'i dbyaṅs ni sgrog bźin du |
| dam (7)pa'i chos ni gsuṅ bar 'gyur |[88] 
[88]梵王諸天眾,眷屬而圍遶; 
brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ |
kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan || 89 || 
brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam |
kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan || 95 || 
...
 
| zag zad nyes pa rnams bral źiṅ |
| srid pa'i 'chiṅ ba rab spaṅs pa'i |
| dgra bcom rnams kyis sa 'di ni |
| thams cad kun tu gaṅ bar (495b1)'gyur |[89] 
[89]各以梵音聲,闡揚微妙法。 
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati |
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 90 || 
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati |
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 96 || 
...
 
| lha daṅ mi daṅ dri za daṅ |
| gnod sbyin daṅ ni srin po klu |
| mthu chen rnams ni mgu gyur nas |
| ston la mchod pa byed par 'gyur |[90] 
[90]於此世界中,多是阿羅漢;(18)蠲除有漏業,永離煩惱苦。 
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ |
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 91 || 
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ |
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 97 || 
...
 
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs (2)par spyad pa spyod gyur pa |
| de dag gdon mi za bar ni |
| nyon moṅs med ciṅ the tshom med |[91] 
[91](19)人天龍神等,乾闥阿修羅;羅剎及藥叉,皆歡喜供養。 
te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ |
chinnasrotā anādātā uttīrṇā bhavasāgarāt |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 92 || 
te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ |
utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 98 || 
...
 
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs par spyod pa spyod gyur pa |
| de dag gdon mi za bar (3)ni |
| ṅa yi med ciṅ yoṅs 'dzin med |
| gser daṅ dṅul la 'dzin med ciṅ |
| gnas med chags pa'aṅ yod pa min |
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs par spyad pa spyod (4)gyur pa |[92] 
[92]彼時諸大眾,斷障除疑惑;超越生死流,善修清淨行。 
te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ |
ajātarūparajatā aniketā asaṃbhavāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 93 || 
te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ |
ajātarūparajatā aniketā asaṃstavāḥ |
brahmacaryaṃ cariṣyanti ye maitreyānuśasane || 99 || 
...
 
| de dag gdon mi za bar ni |
| sred pa'i dra ba bcad pa daṅ |
| bsam gtan rdzogs par byas nas ni |
| dga' daṅ bde daṅ yaṅ dag ldan |
| 'byuṅ po kun la thugs brtse ba |
| byams (5)pa rkaṅ gnyis rnams kyi mchog |[93] 
[93]彼時諸大眾,離著棄珍財;無我我所心,善修清淨行。 
te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ |
dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 94 || 
te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt |
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 100 || 
...
 
| lo ni drug khri dag tu yaṅ |
| dam pa'i chos ni ston par 'gyur |
| de na srog chags brgya stoṅ daṅ |
| 'bum phrag rnam par 'dren pa ste |
| dam pa'i (6)chos la btul nas ni |
| de nas mya ṅan 'da' bar 'gyur |[94] 
[94]彼時諸大眾,毀破貪愛網;圓滿靜慮心,善修清淨行。 
ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ |
deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ || 95 || 
ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ |
deśayiṣyati saddharmaṃ śāstā lokānukampayā || 101 || 
...
 
| thub pa chen pos gsuṅs pa de |
| yoṅs su mya ṅan 'das nas kyaṅ |
| de tshe de yi dam chos ni |
| lo khri dag tu gnas par (7)'gyur |[95] 
[95]慈氏天人尊,哀愍有情類;(28)期於六萬歲,說法度眾生。 
śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ |
vinayitvā ca saddharme tato nirvāṇam eṣyati || 96 || 
śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ |
vinīya dharmakāyena tato nirvāṇam eṣyati || 102 || 
...
 
| rgyal ba śākya thub de la |
| sems ni rab tu dad par gyis |
| des na byams pa rkaṅ gnyis mchog | rdzogs pa'i saṅs rgyas mthoṅ bar 'gyur |[96] 
[96](29)化滿百千億,令度煩惱海;(428b1)有緣皆拯濟,方入涅槃城。
慈氏大悲尊,入般涅槃後;正法住於世,亦滿六萬年。 
parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ |
daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā || 97 || 
tasmiṃś ca nirvṛte dhīre maitreye dvipadottame |
daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau || 103 || 
...
 
| de phyir saṅs rgyas chos dag (496a1)daṅ |
| dge 'dun tshogs kyi mchog la ni |
| sems ni rab tu dad gyis daṅ |
| don chen rab tu 'grub par 'gyur |[97] 
[97]若於我法中,深心能信受; 
prasādayiṣyatha cittāni tasmiṃ śākyamunau jine |
tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 98 || 
prasādayati cittāni tasmāc chākyamunau jine |
tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 104 || 
...
 
| thugs rje che ldan de lta bu'i |
| (2)byams pa rkaṅ gnyis mchog gyur pa |
| de tshe mnyes par byas nas ni |
| de nas mya ṅan 'da' bar 'gyur |[98] 
[98]當來下生日,必奉大悲尊。 
idam āścaryakaṃ śrutvā imām ṛddhim anuttamām |
ko vidvān na prasīdeta api kṛ(6b1)ṣṇābhijātikaḥ || 99 || 
tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame |
prasādayati cittāni bhaviṣyati maharddhikam || 105 ||
taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam |
ārādhayitvā kālena tato nirvāṇam eṣyatha || 106 ||
idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām |
ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu || 107 || 
...
 
| ya mtshan 'di dag thos gyur ciṅ |
| 'byor pa mi nyuṅ mthoṅ (3)mdzad de |
| nag po'i rigs kyaṅ dad 'gyur na |
| mkhas pa su źig dad mi 'gyur |[99] 
[99]若有聰慧者,聞說如是事;誰不起欣樂,願逢慈氏尊。 
tasmād ihātmakāmena mahātmyam abhikāṃkṣatā |
saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam || 100 || 
tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ |
saddharmo gurukartavyaḥ smaratā buddhaśāsanam || 108 || 
...
 
| de phyir 'di na bdag nyid che |
| 'dod ciṅ bdag la legs 'dod pas |
| saṅs rgyas (4)bstan pa dran bźin du |
| dam pa'i chos la gus par bya |[100] 
[100]若求解脫人,希遇龍花會;(9)常供養三寶,當勤莫放逸。」 
iti maitreyavyākaraṇaṃ nāma mahāyānasūtraṃ samāptaṃ || ye dharmā hetuprabhavā hetu 7 teṣāṃ tathāgato | hy avadat teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||
śubham astu ||
abde glāvagnidvirade śita māghe guhānane |
pūṣāyāṃ pūṣṇadivase sarvvānanda samāpta kṛt || 
maitreyavyākaraṇaṃ samāptam || 
...
 
| 'phags pa byams pa luṅ bstan pa rdzogs so |
| |
| rgya gar gyi mkhan po dzi na mi tra (5) daṅ | lo tstsha ba bandhe dpal brtsegs rakṣi tas bsgyur |
|5  
(10)爾時,世尊為舍利子及諸大眾,記說當來慈氏事已,復告舍利子:「若有善男子、善女人,聞此法已,受持讀誦、為他演說、如說修行、香花供養、書寫經卷,是諸人等當來之世,必得值遇慈氏下生,於三會中咸蒙救度。」(15) 爾時,世尊說此頌已,舍利子及諸大眾,歡喜信受,頂戴奉行。5  
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login