You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2382/269
recto
1 /// cīvaradh[ā]raṇena aṃtogateṣu indriyeṣu a[ba]hirgatena mānasena sthitena dharmatāprāptena nāgo viya kāritakāraṇo praviśaṃto prāsādike a
2 /// + kasūparasavyaṃjanasya pūrehi pātrehi nirdhāvaṃti te dāni āyuṣmaṃto ṣaḍvargikā āhaṃsu āyuṣmaṃ bhagavatā samo āmiṣalābho prajña
3 /// + .. bhāveti samaṃ ca dāni imaṃ ca imaṃ ca sthavirā bhikṣu āhaṃsu tathā hi yūyaṃ ā ° yuṣmaṃ ṣaḍvargikā atyanukūlaṃ praviṣṭā te dāni aparaṃ
4 /// + + .. [ṃ] paśya goṇaṃ paśya meṇḍhaṃ paśya cchagalaṃ paśya ulūkaṃ paśyāhīti kālaparyaṃtaṃ ° pratipālenti tāsāṃ stṛkāṇāṃ bhavati bhavitavyaṃ adya je
5 /// + + pariviṣiya ātmano āhāraṃ kṛtva asaṃti te dāni kālaparyaṃte praviṣṭā āhaṃsu ārogyaṃ upāsike detha asmākaṃ bhaktakā ti tā dā
6 /// + + kaṃ bhaktaṃ yathāpi te āryamiśrā ṣaḍvargikā nāgacehati asmābhiḥ putrapati pariviṣṭā ātmanā āhāro kṛto ..ṃ dāni

verso
1 /// + hi dāni yaṃ tatra dāsānāṃ vā cetanaṃ vā karmarāṇaṃ vā kṛtena siddhakaṃ taṃ dinnaṃ yaṃ vā taṃ vā dātvā visarjitā te dāni śīghraśīghraṃ nirdhāva[ṃ]t. jetava
2 /// + .. na abhikkrāṃtena pratikkrāṃtena ālokitena ⟪vilokitena⟫ saṃmiṃjitena prasāritena saṃghāṭīpātracīvaradhāraṇena antogateṣu indriyeṣu abahirgatena
3 /// + [di]kā abhiprasādentā devamanuṣyāṇāṃ cittāni te dāni bāṣpāḍhyasya śālisya vicita ° kālakasya anekasūparasavyaṃjanasya pūrehi pātrehi
4 /// + dya uecahṇe praviṣṭā samaṃ ca dāni imaṃ ca imaṃ ca te dāni therā bhikṣu āhaṃsu tathā hi yūyaṃ ati uccahṇe praviśatha te dāni āhaṃsu na hi [ na]
5 /// [pr].jñapto ayaṃ āyuṣmāṃ Dravyo Mallaputro jātāmitro viya manye viṣamaṃ āmiṣalābhaṃ bhāve[t]i · etaṃ prakaraṇaṃ āyuṣmāṃ Dravyo Mallaputro
6 /// vān āha satyaṃ bhikṣavo ṣaḍ[va]rgikā evaṃ [n]āma Dravyo Mallapu[tr]o [n]avahi saṃmutīhi saṃmato saṃghasya ā[m]i[ṣ]ā