You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Larger Sukhāvatīvyūhasūtra
BSMC II 179–214
2382/uf20/5a, 2382/uf21/2a, 2381/uf14/1c, 2382/128, 2381/uf13/5b; fol. (2)13
recto
1 .u .. .. .. + + + .. .. .. .u[c]chr. [p]. .. [t]. · dharmabherīparāhanaṃtaḥ prajñāv. l[o]k. n. ·a ///
2 tatapāṇ. ya · [asa]ṃ .i .ā [at]. [s]. [m]. [n]. [s]. [·] .īrā dhaureyā [·] dh. [t]i[m]. ṃta · hrīmaṃta [ā]vrīḍha .. ///
3 + + + + + + + + + + + + + + + + + + + + .irmalāḥ · tṛmal. [pr]. .ī + ///
4 + + + + + + + + + + + + + + + + + + + + + + + .. .. .. + + + + ///

7 nanda [k]. + + + + + + + + + + .. + .. .v. + + + + + ///
8 gacchey. + + .[dh]. .. .. + + + .. .. ca tathāgatasya v. [ś]. + ///
9 thāgatasya cānuttaraṃ prajñāpratibhāna[m*] atha khalu bhaga[v]ā .. + ///
10 pata · eṣā sā dig yatra bhagavāṃ tiṣṭhaty amitābhas [t]athāgat[o] .. + ///
11 dīvālikopamā buddhā bhagavaṃta stunva[ṃ]t[i] varṇayaṃti p[r]aśaṃ + ///
12 gavaṃtaṃ draṣṭum amitābhaṃ tathāgatam a[r]haṃtaṃ sam[y]ak[s]aṃbud[dh]aṃ taṃ .. ///

verso
1 ānandeneyaṃ vāg atha khalu bhagavā[n]. [m]. [t]. bhas tathāagato [rh]. ///
2 nāvabhāsitam abhūt tena khalv api samayenāsmiṃ kotīśatasa .. ///
3 ndamahāmucilindacakkravāḍamahācakkravaḍā ye cānye vṛkṣa + + ///
4 ma puruṣo grāmāṃtike sthito dvitīyaṃ puruṣaṃ pratyavekṣ[e] + + ///
5 k. r amitābhaṃ ta[thāga]tam arhaṃtaṃ samyaksaṃbuddhaṃ sume[rur] i .. + ///
6 + + + + + + + + tarn atīva bhrājaṃtaṃ tapaṃtaṃ viro ◯ ///
7 + + + + + + + .. ṇaṃ taṃ .. [bh]i .. g. [ṇa]ṃ .. .. [thā] ◯ /// 
2382/uf25/4e, 2382/uf14/2c, 2382/uf20/6c, 2382/uf19/3a, 2382/uf7/8a, 2382/191a, 2382/uf12/7d; fol. (214?)
recto
10 /// + + + + + + + .. + + + /// + + + + .. .. .[t] + + + ..
11 /// .. m. mitābha. [tathā]gat. m. .. /// .. t. [n]. .v. cikitsān na vi
12 /// .ā[tr]e[ṇ]aiva evaṃrūpā bha[v].[ṃ] /// + .. .ā .i .. .. + + +

verso
1 /// .. [nāma] paṃca va .. śatāni parihīṇo bhavati sam[y]. .. /// + + .. nāt par[i]h. ..
2 /// + + + + + + h[ī]ṇo bhavati bodhisa .. + + + + /// + h. ṇo bhavati sarvaku
3 /// ++ + + + + + + [y]. [s]. .. + + + + + + + /// lā[ḥ] [s]. r[v]. sauvaṇa vaiḍū
4 /// + + + + + .[i] ..

10 /// + + + + + .[r]. .ṭh. .. [v]. .[r] ///
11 /// parimu[c]yeta yāvan na rājā kṣatri ///
12 /// + [a]samasamajñā[n]e .iṃ .. [p]i +/// 
2382/uf6/6c, 2380/26, 2381/207, 2382/37, 2382/109, 2381/50, 2381/uf8/2c, 2382/169, 2381/47, 2382/uf15/3d, 2382/uf9/6a, 2382/225, 2382/60, 2381/55; fol. 216
recto
1 nāya paripraśnayituṃ sulabdhā ajita t[e]ṣā b[o]dhisatvānāṃ lābhā ye .. /// [thā]gatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śro
2 ṣyaṃti nāpi te satvā hīnādhimuktikā bhaviṣyaṃti ya iha dhar[mapary]āye .[r]. /// [m]. t[e] j[i]ta prativedayāmy asya dharmaparyāyasya śra
3 vaṇāya tṛsāhasramahāsāhasrāṃ lokadhātum agnipratipūrṇa[m ava] .. /// .. ttam utpādayitavyaṃ tat kasya hetor bodhisatvakoṭyo
4 jitāśravaṇā eṣām evaṃrūpāṇāṃ dharmaparyāyāṇāṃ vivartante nuttarāyāḥ sa[m]y[aksa] /// gatena kartavyaṃ kṛtaṃ tan mayā yuṣmābhir idānīṃ karaṇī
5 ya nirvicikitsair vīryam ārabdhavyaṃ sarvākārava[ro]petaṃ ma saṃśa[y]. /// .. durlabhāryā dharma .e .. + [d]urlabhāḥ kṣaṇasa[ṃ]pad ā
6 khyātā mayājita sarvakuśaladharmapāamitāḥ [ta] ◯ /// .. dyadhvaṃ asya khalv ajita sūtrāṃ tasyārthāya mahatīṃ
7 parindanāṃ karomi buddhadharmāṇām anaṃtardhānāya ◯ /// .[i]ṣyatha ‖ asmin khalu punar dharmaparyāye bhāṣyamāṇe
8 dvādaśānāṃ nayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur vi /// .. m anuprāptavān* aṣṭānāṃ bhikṣuśatānām anupādā
9 yāsravebhyaś cittāni vimuktāni catasraś ea bodhisatvakoṭyo vaivartikabhūm. .. + + + + + + + .. samyaksaṃbodhau · atha khalu bhagavāṃs tasyāṃ velā
10 yām imāṃ gāthā abhāṣata ‖ bodhiṃ vibudhyitva vijitya māraṃ drumendramūle viha[r]e + + + + + + + kṣus tatha tā śarīra ākāśadhātusamatānuprā
11 ptaḥ daśabuddhakṣetrarajasādṛśebhiḥ parivṛto buddha jinaḥsutebhi[ḥ] s. .v. bh. [śā]t. bh. [s]. [m]. h. tebhiḥ samaṃtabhadrācariṣu sthitebhiḥ buddhena
12 kāyātu prabhā pramuktā anaṃtavarṇā [v]i[pu]lā viśuddhā · ubhāsitā kṣetra daśaddiśāsu buddhādhiṣṭhānena acintiyena · dṛśyaṃti kṣetrā pariśuddha ni

verso
1 rmalā anaṃtavarṇāḥ praṇidhānaśuddhā · vikurvitaṃ yac ea tathāgatānāṃ saṃd[ṛ]ś[y]ate k. etra daśad[d]iśāsu · saṃdṛśyate sā purimā diśāyāṃ ratnadhva[jā] nirmala lo
2 kadhātuḥ yatra svayaṃbhū ratanapradīpo vicitra sā sarvaviyūhama[ṇ]ḍ[itā] /// .i .. pradīpaṃ kṣetraṃ viśuddhaṃ bahuvṛkṣacchannam* yatra viśuddhasva
3 rameghaghoṣo jina dṛśyate dharma prakāśayānaḥ diśi pratīcyāṃ vi .. ..ṃ .[i] /// .. dhātuḥ yatra svayaṃbhūr amitāyu nāmnā parivṛto
4 dṛśyate bodhisatvaiḥ saṃdṛśyate gan. [pr]. .īp. maṇ. [l]e .i .[i] /// [m]. rdiyaketurāja svayaṃbhu saṃdṛśyati bodhimaṇḍe
5 vaiḍūryaraśmīruciraṃ virocanaṃ pa .. /// [dṛ]śyate uttarapūrvabh[ā]ge ‖ āloka ābhādhvaja loka
6 dhātūḥ pūrṇa paraṃ dṛśyati bodhisa .. /// .āge ‖ ratīvicitrāsukhasaṃbhava lokadhātuḥ pra
7 it[m]. [ṇ]ḍ. t[ā] c. tramaṇībhi nirmalāḥ [abh]yu[d]g. [t]. /// śc[i]māyāṃ ‖ saṃdṛśyate paścima uttarāyāṃ merupra
8 bhā nāma sa lokadhātuḥ yatra svayaṃbhū mahamegha īśvara .. /// [ṣ]ṭ[i]māyāṃ vajiraprabhāyāṃ pariśuddhakṣetraṃ ratanā
9 rcigarbham* amogharaśmiprabhatejamaṇḍalo buddhaḥ sthito dṛśyati /// [rci]suprabhā nāmnā hi sā nirmala lokadhātuḥ samaṃta
10 cakṣurguṇaraśmimegho dṛśyī jinas tatra drumendramūle ‖ bahubuddhakṣetrakoṭī /// [kṣe]trāḥ purimā diśāyām* ekāṃtaśuddha vimalā vi
11 yūha dṛśyaṃti te pūrṇa jināḥsutebhiḥ ‖ saṃkliṣṭa kec. apare v[i]śuddhā visu[ddh]a saṃkliṣṭa tath. /// + .i .ai karmavicitrasaṃsthitāḥ kṣaṇe kṣaṇe dṛśya a
12 naṃta [k]ṣetrāḥ ‖ acintiyā kṣetra anābhilapyā dṛśyaṃti sa .. + .[i] + + + .. /// [ya] aprameyā buddhānubh[ā]vena vidṛśyi sarve ‖ pramu